________________
द्वितीय उच्चासः
तथा यस्मिश्च-वने वै-स्फुटं इयं ताली-तालद्रुमः, इयं च विविधा-अनेकप्रकारा जातिर्मालती दृश्यते । द्वे अपि विशेषयति । कीदृशी ? माला-पंक्तिः स्रग् वा अस्या अस्ति मालिनी, तथा शिखरिणी-शिखरयुक्ता, तथा पुष्पितं अग्रं-शिखरं यस्याः सा कुसुमिताग्रभागा । किम्भूते वने ? मत्ताः-तालीवनावलोकनान्मेघभ्रान्त्या हृष्टा ये मयूरास्तैर्हारि-रम्यं तस्मिन् । तथा भद्रं-मनोज्ञं भुजङ्गानां-अहीनां विटानां च प्रयातं-गमनं यत्र तत्तथाविधे । तथा विचित्रा:-विविधा ये क्रौञ्चा:-पक्षिविशेषास्तेषां पदं-स्थानं तस्मिन्, तत्र क्रौञ्चानां बाहुल्यात् । कस्मिन्निव ? छन्दःशास्त्रे इव-यथा छन्दःशास्त्रे वैतालीयं मालिनी शिखरिणी पुष्पिताग्रा चेति छन्दो नामानि दृश्यन्ते । विविधा-अनेकधा जातिश्चउक्तादि उत्कृत्यन्ता दृश्यते । किम्भूते छन्दःशास्त्रे ? मत्तमयूराख्येन छन्दसा हारिणि-मनोहरे, तथा भद्रं भुजङ्गप्रयातं यत्र, तथा विचित्रा क्रौञ्चपदा यत्र तस्मिन् ।
__ हे देव ! यस्मिंश्च-वने वीरुधः-लताः कुरुवीरान्-कुरुक्षत्रियशूरान् न बहुमन्यन्ते-न गौरवयन्ति, अस्माकं पुरस्ते के ? इत्येवं लाघवयन्तीत्यर्थः । अथ लाघवप्रकारमेवाहकिम्भूतान् कुरुवीरान् ? एकेन-मुख्येन भीमेन अर्जुनेन च-पार्थेन विनिर्जिता:-जितास्तान् । किम्भूताः वीरुधः ? आक्रान्ताः-अध उपरि च आलीढा अनेके-बहवो भीमा-अम्लवेतसा अर्जुनाश्च-ककुभा यकाभिस्ताः । यद्विश्व:-"भीमोऽम्लवेतसे शम्भौ घोरे चापि वृकोदरे।" [मान्तद्वि० १५] "अर्जुनः पार्थे, हैहये केकिनि द्रुमे । मातुरेकसुते ।" चेत्यनेकार्थः [३।५८१] । द्रुमः ककुभाख्यः । पुनः किम्भूतान् कुरुवीरान् ? कोपितःकषायित एको नकुल:-पाण्डवो यैस्ते कोपितैकनकुलास्तान् भूतान् । किम्भूताः वीरुधः ? आह्लादिताः-आनन्दिता अनेके नकुला:-जीवविशेषा याभिस्तास्तथाविधाः । पुनस्तान् कीदृशान् ? एकेन सहदेवेन पाण्डवेन सह स्पर्द्धमानान्-स्पर्धाकुर्वाणान् । किम्भूतास्ता: ? अनेकैः सहदेवैः-औषधिविशेषैः सङ्गता-अन्विता । लाघवपक्षस्तु तुल्यार्थे एवं व्याख्येय:ते एकेन भीमेन अर्जुनेन च जिताः, आभिस्तु अनेक भीमार्जुना आक्रान्ता:-पराभूताः । तैर्य एको नकुलः सोऽपि कोपितः, आभिस्तु अनेके नकुला आह्लादिताः । ते च एकेनाऽपि सहदेवेन सह स्पर्धन्ते-संहष्यन्ति कलहायन्ते, एताश्च अनेकैः सहदेवैः सह सङ्गता:मिलितास्तिष्ठन्ति । किञ्च, पुनः अन्यत्-रमणीयं देव:-नृपो अवलोकयतु-वीक्षताम् ।
पटलमलिकुलानामुन्नमन्मेघनीलं, भ्रमदुपरि तरूणां पुष्पितानां विलोक्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org