SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ६४ दमयन्ती-कथा-चम्पू: विज्ञप्तवान् । किम्भूते जीमूतसमये ? तिरस्कृताः-आच्छादितास्तरणित्विषः-रविकान्तयो येन स तस्मिन् । तथा विगलन्त्यः-स्रवन्त्यो वारिविपुषः-अम्भ:कणा यस्मिन् स तथा तस्मिन् । तथा शान्ता-निवृत्ता चातकानां तृट्-तृषा यस्मिन् स तस्मिन्, तथा निर्वाणानि-शान्तानि वारणानां-हस्तिनां वपूंषि-तनवो यस्मिन् स तस्मिन्, करिणां तदैव देहदाहनिवृत्तेः । तथा मानिन्या:-मानवत्या यो मानग्रह:-प्रियानभिमुखप्रवृत्तिः स एव ग्रन्थिस्तं मुष्णाति-हरतीति मानिनीमानग्रहग्रन्थिमुट् तस्मिन्, वर्षासमये हि मानिन्यो मानं परित्यज्य प्रियानुकूला भवन्तीति । "प्रियापराधसूचिका चेष्टा मानः" [ ] इति आनन्दलहरीवृत्तौ । तथा शोषणं शुट क्विप्, जनिता जवासकानां-तरुभेदानां शुट्-शोषणं येन स तस्मिन् । तथा विधवानां-मृतभर्तृकाणां वधूनां-स्त्रीणां विद्विट्-अहितो विधववधूविद्विट् तस्मिन्, तदानी तासां प्रियविरहेण दुःखोत्पत्तेः । तथा वर्धिता-वृद्धि प्रापिता मण्डूकानां-भेकानां हृट्-हर्षो येन स तस्मिन्, क्विप् प्रत्ययान्तः । तथा मुद्रित:-आवृतश्चन्द्रमा येन स तस्मिन् । तथा निद्राणानि-नष्टानि पङ्कजानि यत्रेग्विधानि सरांसि यस्मिन् स तथा तस्मिन्, तदानीं कमलानामनुत्पत्तेः । तथा स्वाधीनाः-स्ववशाः प्रिया:-स्त्रियो येषां ते ईदृग्विधाः प्रेयांस:भर्तारो यस्मिन् स तस्मिन्, तदानीं विरहवैक्लव्यमसहिष्णुभिः प्रियैः स्वप्रिया वशं नीयन्ते इत्यर्थः । यद्वा, स्वाधीन: प्रियाणां सन्निहितनारीकाणां प्रेयानिष्टो यः स तस्मिन् । तथा प्रोषितानि-मानसं प्रति गतानि कलहंसवयांसि-राजहंसपक्षिणो यत्र स तस्मिन्, तदानीं पानीयकालुष्यात् । तथा नष्टं-गतं नक्षत्रमण्डलस्य-उडुवृन्दस्य मह:-तेजो यस्मिन् स तस्मिन् । तथा मेचकितं-कृष्णीकृतं नभो येन स तस्मिन्, तदानीं मेघानां कार्यात् । तथा निष्पतन्-निःसरन्नीपानां-तरुविशेषाणां रजः-परागो यस्मिन् स तस्मिन्, तदानीं हि ते पुष्यन्तीति । तथा स्फुटन्ति-विकसन्ति यानि कुटजानि-कुटजपुष्पाणि तेषां यो रजःपुञ्जःपरागराजिस्तेन पिञ्जरिता-पिङ्गलीकृता अष्टदिग्भागेषु भाः-छविर्यस्मिन् स तस्मिन् । तथा भासुरं-दीप्यमानं यत्सुरचापचक्र-इन्द्रधनुर्मण्डलं तद्बिभर्तीति भासुरसुरचापचक्रभृत् तस्मिन्, तदानीमेव तस्योत्पत्तेः । तथा मयूराणां मदं-हर्ष करोतीति मयूरमदकृत् तस्मिन् । "मदोरेतस्यहंकारे मद्ये हर्षेभदानयोः" इत्यनेकार्थः [२।२३४] । तथा महिषाणां शोषं-तापं हरतीति महिषशोषहृत् तस्मिन् । तथा विस्तराः-पानीयप्रचुराः सरित:-नद्यो यत्र स तस्मिन् । तथा शाद्वला-नीला हरितस्तृणानि यत्र स तस्मिन् । तथा विद्योतमाना-जलप्राचुर्याद्भासभाना विद्युतो यत्र स तस्मिन् । तथा वहन्वान् मन्दः-शनैर्मेघङ्करः-जलदवर्षणानुकूलो मरुत्वायुर्यत्र स तथा तस्मिन् । “मेघर्तिभयेषु कृञः" [पा० सू० ३।२।४३] इति खच् रिवत्वानमुमागमः । तथा हृष्यन्त्य:-प्रमोदं प्राप्नुवन्त्य:२ कर्षकाणां-कृषीबलानां घोषित: १. हृष्यत्यः अनु० । २. प्राप्तवत्यः अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy