________________
१२८
सिद्धियोगइ परकास्यउ सुंदर, श्रीखरतर संघ आगइजी ॥ १२२० ॥ गगन-काय-रस-ससहर (१६६०) वरसइ. सधन धनेरापरि मन हरसइ। श्री खरतरगछि अधिक विराजइ, युगप्रधान जिनचन्द्रसूरि राजइ ॥ १५५ ॥ श्रीपरमोदमाणिकगुरु सीस, उवझाय श्री जयसोम यतीस। तासु शिष्य वाचक पदधार, श्रीगुणविनय अछइ अणगार ।। १५६ ॥ आसू सुचि छट्ठि कवियोगइ, मूल नखत्रि छट्ठइ रविजोगइ। बंध्यउ ए संबंध सुबंधइ, मूलसूत्र रचना अनुबंधइ ।। १५९ ॥ श्रीजिनदत्तसूरि परसादइ, श्रीजिनकुशलसूरि सुभभावइ।
एह चरित सुणतां मनि धरतां, संपजउ सुखसंपद नितु भणतां ॥ १६० ॥ ८१. इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्घट्ट नकुलकखण्डनं विरचयाञ्चक्रे श्रीमज्जिनसिंहसूरिव
रोपदेशाच्छ्रीजयसोममहोपाध्याय-शिष्य-पाठक-श्रीगुणविनयैः श्रीनव्यनगरे। ८२. विक्रमतः शररसरसशशिवर्षे (१६६५) लब्धसम्पदुत्कर्षे ।
विजयिनि याममहीभुजि नीतिपथानीतपुष्टदुष्टजने ॥ २ ॥ श्रीमत्साहिनरेन्द्रचन्द्ररचित श्रीपादपद्माहणा, सम्भारे विजयिन्युदारचरिते मुग्धैर्विदग्धैनरैः । स्वाख्याते च युगप्रधानपदवीं बिभ्रत्युदारैर्गुणैः, श्रीमच्छ्रीजिनचन्द्रसूरि सवितर्युद्यत्प्रतापोद्धरे ॥ ३ ॥ श्रीजिनसिंहगुरूणामादेशमवाप्य कायनिन्द्यफला। उत्सूत्रकालकूटे धर्माद्यसरस्वदुद्भूत ॥ ४ ॥ आगमविषापहारि प्रवरमहामन्त्रसंस्मृतेः प्रसभम्। निर्वीर्यता वितेने यथा न मोहस्ततो भवति ॥ ५ ॥ श्रीजयसोमगुरूणां कल्पतरूणां जयो सफलदानात् । चारुविचारप्रसवप्रसवाच्च विचार्य किल शिष्यैः॥६॥ पाठकवर-गुणविनयैर्विशोध्यमथमथितसंशयैरेतत् ।
खण्डनमथवा तेषामेषा विज्ञप्तिरिह मौढ्यात् ॥ ७॥ ८३. इति क्षेमशाखायां क्षेमराजमहोपाध्याय-शिष्य-वाचनाचार्य-प्रमोदमाणिक्यगणिशिष्य-जयसोममहोपाध्याय
शिष्य-श्रीगुणविनयोपाध्यायैः पं० मतिकीर्त्तिगणिकृत-युक्तिघटनासहायकैः संग्रामनगरे विक्रमतो गुणमुनि-रस-शशि वर्षे (१६७३) श्रीसंघाग्र हात् कृतचतुर्मासिकै र नेक शास्त्रकु सुमवाटिकात: समुत्थितवचनकु सु मान्युच्चितोच्चित्य ग्रथिता प्र श्रोत्तर मालिका स्वबुद्धिगुणेन ध्रि यतां
स्वकण्ठकन्दलेऽलंकरणाय। ८४. वक्तव्यानि अष्टत्रिंशदधिकशतसंख्यानि शास्त्रेभ्य उद्धृत्य लिलिखिरे श्रीगुणविनयोपाध्यायैः।
सोलहसइ पचहत्तरि वरसइ, जिहां जलधर जल भर करि वरसइ। प्रभव नामि सावण वदि छट्टइ, विसम रवियोगइ उक्किट्टइ॥ ५६५ ॥ श्री सांगानयरइ कविवारइ, श्रीपद्मप्रभ प्रभुता धारइ। जिहां श्रावक जसु सेवा सारइ, प्रतिदिन जे अति सोभ वधारइ ।। ५६६ ॥ श्रीजिनकुशलसूरि गुरु निरखउ, धुंभ रूप जिहां सुरतरु सरिखउ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org