SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ५३२ दमयन्ती-कथा-चम्पू: ततः स प्रतीहारः त्वरितं-शीघ्रं गत्वा आगतश्च सन् विज्ञापयाम्बभूव-कथायामास । हे देव !-राजन् ! दमयन्त्या प्रहिता:-प्रेषिताः सूपकाराः कर्तारः ब्राह्मणाश्च अन्त्यजाश्च-चाण्डालाश्च गोपालबालकाश्च-गोप्रशशवस्तान् अभिव्याप्य वर्तमानं आब्राह्मणान्त्यजगोपालबालकं, तथा करिणश्च-हस्तिनः, तुरगाश्च-अश्वाः, वाहनानि च पत्राणि तानि अभिव्याप्य वर्तमानं आकरितुरगवाहनं, तथा सामन्ताः-मण्डलेश्वराः, नियुक्तकाश्च-अधिकारिणस्तान् अभिव्याप्य वर्तमानं आसामन्तनियुक्तं, एवंविधं सैन्यजनं कर्म आस्वाद्यैः-आस्वादनाह: तैस्तैर्विशेषैर्भोजयन्ति लग्नाः । अथ तांस्तान् भोज्यविशेषानेवाऽऽह-पक्वान्नस्य सर्वतः-सर्वासु दिक्षु पर्वता दृश्यन्ते । तथा शाल्योदनस्य राशय-राजयो दृश्यन्ते । तथा सूपस्य-सूदस्य स्तूपाः-उच्चा मृद्विकारा दृश्यन्ते । तथा सर्पिषः-घृतस्य निर्झरा:-प्रस्रवणानि दृश्यन्ते । तथा मधुन:-क्षौद्रस्य मद्यस्य वा सिन्धवः-नद्यो दृश्यन्ते । तथा शर्कराया:-सिताया निकरा:-समूहा दृश्यन्ते । तथा दधिदुग्धयोः स्रोतांसि-प्रवाहा दृश्यन्ते । तथा शाकानां-तण्डुलीयकादीनां शैला:-गिरयो दृश्यन्ते । तथा पानकानां-द्राक्षादिजलानां निपानानि-आहवा: कूपस्य समीपे शिलादिबद्धं पशुपानार्थं कूपोद्धृताम्बुस्थानं निपानं । तथा फलरसानां कुल्याः-सारणयः । तथा कटवश्चओषणाः कषायाः-तुवरा अम्लाश्च-दन्तशठा लवणाश्च-सर्वरसाः तिक्ताश्च-वक्त्रभेदिनः मधुराश्च-गुल्या ये उपदंशा:-मद्यपस्य खरविशदानि अभ्यवहार्याणि शाकानीत्यर्थः, तेषां कूटाः-शिखराणि दृश्यन्ते । एवं-अमुना प्रकारेण भवतः सैन्यस्य आतिथेयं-अतिथिसत्कारः कृतं अकार्पण्यं-- अकृपणत्वं उदारत्वं यथा भवति तथा इच्छया-स्ववाञ्छया, न तु प्रेरणया दमयन्त्या सैन्यं भोजितम् । अपि च भुक्तान्ते घृतदिग्धहस्ततलयोरुद्वर्तनं चन्दनं, पश्चान्नागरखण्डपाण्डुरदलैस्ताम्बूलदानक्रमः । एकैकस्य मृणालतन्तुमृदुनी दत्ते ततो वाससी, देव्या किंचिदचिन्त्यमेव भवतः सैन्यातिथेयं कृतम् ॥ १३ ॥ च-पुन :हे देव ! इति-अमुना प्रकारेण देव्या-दमयन्त्या किंचित् अचिन्त्यं-अनाकलनीयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy