SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ प्रियंवदिका = ( दमयन्तीचेटी) । प्रियङ्गुमञ्जरी= (भीमपत्नी दमयन्तीमाता) । मज्जनकामिन्य= (भीमस्य राज्ञः सेविका:) मालती = (दमयन्तीचेटी) । रूपवती= (वीरसेनभूपस्त्री नलमाता) । लवङ्गिका= ( नलसरोरक्षिका) । लवङ्गी = (दमयन्तीचेटी) । विहङ्गुवागुरिका = ( दमयन्तीकिंनरी) । सारसिका= (नलवनपालिका) । सुन्दरी = (दमयन्तीचेटी) । सूपकाराङ्गना= (भीमस्य राज्ञः सेविका: ) । हंसी = (दमयन्तीचेटी) । हंसी = ( नलदूतस्य हंसस्य पत्नी) । स्त्रीपुरुषोभयम् किंनरमिथुनम् = (दमयन्त्या नलस्य भीमस्य च राज्ञ: सेवकम्) । Jain Education International X For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy