SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः कम्पमाने ये नीलोत्पले - कुवलये तयो: स्पर्द्धा - संहर्षो ययोस्तयोः । दृशोश्चलनात् वायुकम्पितनीलोत्पलोपमानम् ॥४१॥ . अपि च ५८० दरमुकुलितनेत्रप्रान्तपर्यस्ततारं, तव तरुणि सलज्जं सस्मितं सस्मरं च । क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ, मयि चलति वलक्षं वीक्षितं मा निरोधी : १ ॥ ४२ ॥ अपि च- पुनश्चिन्तितवान् रेति । हे तरुण ! - दमयन्ति ! क्षणं यावत् अभिमुखं तव सम्मुखं वक्त्रं- आननं यस्य तथाविधे मयि तव एवंविधं वलक्षं धवलं वीक्षितं - अवलोकनं त्वं मा निरोधी:- मा वारय, पुनः पुनर्मां वीक्षस्वेत्यर्थः । किम्भूते मयि ? विस्मयेन - आश्चर्येण स्मेरा-विकस्वरा दृष्टिर्यस्य स तस्मिन् । पुनः किम्भूते मयि ? चलति अत्र स्वल्पकालावस्थानाच्चञ्चले अतएव मयि वीक्षणव्याघातं मा कार्षीरित्यर्थः । किम्भूतं वीक्षितम् ? दर:- ईषत् मुकुलितौ - संकोचितौ यौ नेत्रप्रान्तौ तयोः पर्यस्तेविक्षिप्ते तारे-कनीनिके यत्र तत्, अतएव धवलं वीक्षितं । पुनः किम्भूतं ? सलज्जं - सव्रीडं, तथा सस्मितं - सविकासं, च- पुन: सस्मरं - सकामम् ॥ ४२ ॥ किंचान्यदपरमिदमाशास्महे लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययो? स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्त्रं समाः । लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरान्मन्येऽहं विधिना विधाय विहितं सृष्टेर्ध्वजारोहणम् ॥ ४३ ॥ किञ्च-पुनः अन्यत्-अपरं न विद्यते परं प्रकृष्टं यस्मात् तदपरं - अत्युत्कृष्टमिदंवक्ष्यमाणं आशास्महे - इच्छामः १ । “आङः शासु इच्छायाम् ।" [पा०धा० १२२] लावण्येति । इयं दमयन्ती सहस्रं समाः - वर्षाणि यावत् जीव्यात्- जीवतु । किम्भूतेयम् ? लावण्यं-नयनलेह्यं स्निग्धत्वं तदेव अमृतं सुधा तस्य दीर्घिकेव-वापीव या सा । यथा दीर्घिका अमृतेन भृता भवति तथेयमपि लावण्येनेति । तथा सौन्दर्यं च Jain Education International १. आशिषं द अहे अनू. सेठिया । २ नास्ति अनू. । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy