SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छवासः ५७९ अनन्तरं-परस्परं मुखप्रेक्षणात् पश्चात् नलः आप्ता-यथार्थवादिनी या सखी तस्या वचनेन यथा हे दमयन्ति ! प्रियाय अर्घ देहीत्येवंरूपया गिरा स्वयं-आत्मना अर्घः-पुष्पाञ्जलिस्तस्य 'दाने उद्यतां-प्रवृत्तां तां-दमयन्तीं इति अभिधाय तस्यां-दमयन्त्यां सखीभिः-वयस्याभिः सह परिमित:-अल्पो यः परिहास:-लीलापूर्वको हासस्तेन किमपि-किञ्चित् ता जल्पयन्-सम्भाषयन्, किमपि स्वयं हसन्, किमपि ता:२ हासयन् मुहूर्त्तमिव आसाञ्चक्रे-तस्थौ । इति अभिधायेत्यत्र इतीति किम् ? हे उत्पलाक्षि!-कुवलयलोचने ! प्रयासेन-अर्घदानव्यायामेन अलं अलं-प्रयासं मा कुरु इत्यर्थः । अलमिति वारणेऽव्ययम् । खलु-अनुनये, अनुनयः-प्रसादनं, दमयन्त्या एव यतस्त्वं परिश्रमस्य-खेदस्य पात्रं-भाजनं न असि, न त्वं व्यायामसहेत्यर्थः । यतः पारिजातमञ्जरी जरठपवनेन-कठोरवायुना यत् प्रेखोलनं-दोलनं तेन य आयास:-श्रमस्तं न सहते। दमयन्त्या कल्पतरुमञ्जरी अर्घदानव्यायामस्य जरठपवनप्रेखोलनमुपमानम् । किम्भूताभिः सखीभिः ? स्वादव:-सुन्दरा मृष्टा वा, दुर्लभा:-दुःप्रापा या सूक्तयः-सुभाषितानि ता एव सुधासेक:-पीयूषोक्षणं तेन कोमला:-मृदवो ये आलापास्तेषु पण्डिताभिः-कुशलाभिः, मधुरवचनोक्तिविदुराभिरित्यर्थः । "स्वादुस्तु सुन्दरे मृष्टे" [२।२४०] इत्यनेकार्थः । चिन्तितवांश्चचिन्तितवांश्च-३नलोऽपि विचारितवांश्चरे। किंतत् ? लीलाताण्डवितभ्रुवोः स्मरभरश्रान्तोल्लसत्तारयोरन्तमौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः । किंचित्साचिदृशोः कृतानिलचलनीलोत्पलस्पर्धयोंरुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥ लीलेति । पक्ष्मले-रोमवत्यौ दृशौ यस्याः सा तस्याः-दमयन्त्या किञ्चित्-मनाक् साचिदृशो-तिर्यक्नेत्रयोः कान्तिर्मदीये मुखे उल्लोलैरिव-तरङ्गैरिव याति-स्फुरति । यथा तरङ्गाः परम्परया स्फुरन्ति तथा दमयन्तीनेत्रकान्तिर्मन्मुखे इति, पुनः पुनर्मां वीक्षत इत्यर्थः । पक्ष्माणि-रोमाणि सन्त्यस्मिन् इति पक्ष्मलं “सिध्मादित्वात्" [पा० सू० ५।२।४७] लः । किम्भूतयोः दृशोः ? लोलया-विलासेन ताण्डविते-नतिते ध्रुवौ याभ्यां ते तयोः, तथा स्मरभरेण-कामातिशयेन श्रान्ते-खिन्ने उल्लसन्त्यौ-चञ्चन्त्यौ तारे-कनीनिके ययोस्ते तयोः, तथा अन्त:-मध्ये मौक्तिकमालिकावत् धवलयो:-वलक्षयोः, तथा मुग्धस्मितेनमनोज्ञेषद्धास्येन स्मेरयोः-विकस्वरयोः, तथा कृता-विहिता अनिलेन-वायुना चलती १. जल्पन् किमपि किंचिततां अनू. । २. तां अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy