SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ usum प्रथमो परिशिष्ट : नलचम्पूस्थश्लोकानामकारदिक्रमेणानुक्रमणिका । उच्छ्वासाः मूलानि श्लोकसंख्या: ६ अयि भवत कृतार्थाः ५ अंसस्रसिजलाई. उच्छ्वासाः मूलानि श्लोकसंख्याः १ अक्षमालापवृत्तिज्ञा ६ अरुणर्माणिकिरण. २ अखण्डितप्रभावोऽथ ४ अलंकृतनिशान्तेन १ अगाधान्तःपरिस्पन्दम् ५ अवतरति घृताची ७ अग्रस्थामिव चेतसः ५ अविरतमिदमम्भः ७ अङ्गाः कङ्गकलिङ्ग ४ अवृष्टिनष्टघूलोक १ अच्छाच्छै: शुकपिच्छ. १ अजनि जनित. ५ असमहरिततीरं ६ अजनि रजनिः १ अस्ति स्वर्गसमः ४ अतिललिततरं १ अस्तु स्वस्ति समस्त. ३ अत्रान्तरे तरणि ४ अहीनां मालिकां १ अत्रिजातस्य या १ आकर्ण्य स्मरयौवराज्य. १ अथ कथमपि नाथं १ आकारः स मनोहरः ३ अथनरपतिदते ७ आज्यं प्राज्यमभिन्न. ७ आज्यप्राज्यपरान्न ३ अथविमलदुकूल. ३ अद्य मे सुबहोः ६ आनन्ददायिनस्ते. ७ अद्यास्मत्कुलसंततिः ५ आनन्दिसुन्दर. ७ अनुगुणघटनेन ७ आ पूर्वापर. ५ अनुभवत चिराय ३ आबध्नत्परिवेष. २ अनेकघा य: किल ७ आ ब्रह्मावधि. ७ अन्तः केवल ६ आरुदैताः शिखरि. ७ अपसरति न चक्षुषो ६ आवासाः कुसुमा. ६ अपसृताम्बुतरङ्गि. ५ आविर्भुतविषा. ५ अपहस्तितान्तराया. ५ आसीत्पिण्डित. १ अप्रगल्भाः पदन्यासे ७ असेतोः कपिकी. ४ आस्यश्री: सन्निभे ३ अपि रेणुकृतक्रीडं १ अब्जश्रीसुभगं ५ अभिलषति नाल. ३ अमन्दानन्दनिष्यन्द. ६ अयं हि प्रथमो रागः 26 miss Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy