SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः ५२१ भृता या पात्री सा पाण्योर्यासां ताः । वानं शुष्कफलम् । तथा काश्चित् असंख्या:-बहवो ये खण्डखाद्यविशेषास्तान्, च-पुनः अमूल्यानि-अनाणि यानि मङ्गलसाधु- मालाभरणानि तानि सकौतुकं-सकुतूहलं यथा भवति तथा आदाय-गृहीत्वा न्युब्जा:-अधोमुखाः न न्युब्जां अन्युब्जा:-दिदृक्षारसेन ऊर्ध्ववदना इति भावः, एवंविधाः कुब्जिकाः वामनिकाश्च । सविस्मयाः-साश्चर्याः सत्यः स्मररूपं अतिशेते कामसौन्दर्यात् अधिकी भवत्यवश्यमिति स्मररूपातिशायी तं कामरूपाधिकरूपं नरपति-नलमवलोक्य इति अवधारयन्त्यःमनसि विचारयन्त्यो मनाक्-ईषत् प्रणामार्थं नमितः-नीचैः कृतो यो मौलि:-मस्तकं तेन दोलितं-कम्पितं सीमन्तमुक्ताफलं-केशान्तरालस्य मौक्तिकं यासां ता एवंविधाः सत्यः, हे स्वामिन् ! अयं-अस्मदीयः प्रणामः क्वापि-कस्मिंश्चिद्देशे अन्यापि काचिद् भैमीलक्षणा प्रणमति इति अभिधाय स्मयमानं-ईषद्धसत् वदनकमलं यासां: ताः एवंविधाः सलीलंसविलासं अवनिपालं-नलं प्रणेमुः-ममन्ति स्म । अन्योन्यं-परस्परं कृतं सम्बोधनं-आह्वानं याभिस्ताः एवंविधाश्च सहर्ष-सप्रमोदं यथा भवति तथा अवोचन् । इति अवधारयन्त्य इत्यत्र इतीति किम् ? भोः स्वामिनि !-दमयन्ति ! साधु-चारु यथा स्यात्तथा साधुस्थाने-भव्याश्रये अभिनिविष्टासि-आग्रहवत्यसि । तथा योग्ये-उचिते स्थाने जात आग्रह:-स्वीकारो यस्याः सा जाताग्रहा असि । तथा पात्रे-योग्ये जाता स्पृहा-अभिलाषो यस्याः सा जातस्पृहासिअभिलाषवत्यसि । तथा जन्मनः फलं लप्ससे। तथा स्त्रीस्वभावे-स्त्रीत्वे यद्भाग्यं तत् अवाप्स्यसि । तथा यौवने-तारुण्ये यानि सुखानि तानि अनुभविष्यसि-वेदयिष्यसे । तथा संसारफलस्य यो महोत्सवस्तं मानयिष्यसि-उपभोक्ष्यसे । मानिरिह उपभोगार्थः । सा काऽपि-महितमहिमा पुरुषरत्नस्य आकरप्राया कुक्षिर्यस्याः एवंविधा जननी-माता वन्दनीया-स्तवनीया । यस्याः-मातुः सकला ये संसारे नराः-पुरुषास्त एव हारावली तस्य मध्ये-गर्भे महानायक इव उत्कृष्टतेजस्वित्वात् तरलमणिरिव यः स एवंविधोऽयं-नल उत्पन्नः । अथ ताः कथं परस्परं सम्बोध्याहुः स्मेत्याह 'हहो हंसि चकोरि चन्द्रवदने चन्द्रप्रभे चन्दने, चम्पे चङ्गि लवङ्गि गौरि कलिके कक्कोलिके मालति । एतत्प्राप्त जन्मजीवितफलं लावण्यलक्ष्मीनिधौ, सौभाग्यामृतनिर्भरे नरपतौ निर्वान्तु नेत्राणि वः ॥ ८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy