SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८० कृति खण्डप्रशस्ति टीका की प्रशस्ति उद्धृत की जा रही है श्री मत्खरतरगच्छे श्रीमजिनचन्द्रसूरिवरे॥१॥ विजयिनि विजितानेकोद्भटकटुमदवादिवादिसंदोहे। सूरिश्रीजिनमाणिक्य-पट्टपूर्वाxिमार्तण्डे॥ २॥ आसञ्छ्रीक्षेमशाखासु सुधातुलफलोपमाः। अभिषेकपदप्रौढाः क्षेमराजाः यतीश्वराः॥३॥ श्रीभारतीप्रतिमसन्मतिसद्विचाराः, शास्त्रार्थसार्थवरनीरधिलब्धपाराः। प्रापुः प्रदीप्तपदवीमपि यद्विनेयाः, श्रीपाठकीं निपुणवादिभिरप्यजेयाः॥ ४॥ शिवसुन्दरनामानः कनकाह्वाश्च सत्तमाः। यन्मुखाम्भोजमासाद्य कमला मुमुदेतराम्॥५॥ साधव्या वाचना भव्या अशोभन्त शुभोदयाः। श्रीदयातिलकाश्चात्र वैराग्यरससागराः॥ ६॥ प्रमोदमाणिक्यगणिप्रधानाः, शिष्याः पुनर्वाचकताभिधानाः। राजन्ति तेषां करुणावधानास्तच्छिष्यदक्षा विदितार्थलीनाः॥७॥ माधुर्यसारैर्वचनप्रकारैर्जिग्युः सुराचार्यमपीह तारैः। जयन्तु ते श्रीजयसोमशिष्टाः, सुपाठका मे गुरवो गरिष्ठाः॥ ८॥ इसी गुरु-परम्परा का उल्लेख करते हुए गुणविनय के गुरु श्री जयसोमोपाध्याय कर्मचन्द्रवंशोत्कीर्तन काव्य में लिखते हैं श्रीकर्द्धमानतीर्थे सुधर्मसौधर्मगणधराम्नाये। उद्योतनसूरिगुरुर्जज्ञे शासनकृतोद्योतः॥ ५०३ ॥ श्रीसूरिमन्त्रशुद्धियैर्विदधे सुविहिताग्रिमैरग्रया। धरणाधिपसान्निध्यात्तत्पट्टे वर्द्धमानास्ते॥ ५०४॥ वसतिनिवासः प्रादुश्चक्रे यैश्चैत्यवासिनोऽपास्य। जातास्ततो जिनेश्वरगुरवो दुर्लभनृपतिसदसि॥ ५०५॥ तत्पट्टे सम्भूताः श्रीजिनचन्द्राः विकासिमुखचन्द्राः। संवेगरङ्गशालाप्रकरणकाराः सदाकाराः॥ ५०६॥ यैरभिनवा नवाङ्गीविवृतिर्विदधे विशुद्धधीनिधिभिः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy