SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीमत्खरतरगच्छे श्रीमज्जिनचन्द्रसूरिवरे ॥ १॥ (प्रशस्ति) पद्य १२४ की व्याख्या। ४५. "परमार्थतस्तु सदसि स्थितानां श्रोतृणां पुरेः श्री रामप्रतापमाहात्म्यकथनं श्रीशीलदेवसूरे उक्तिरियम्।" पद्य १४७ की टीका। __ युगयुगरसशशिवर्षे (१६४४) विक्रमतो विक्रमाख्य वरनगरे। श्रीराजसिंहराज्ये, मन्त्रीश्वर-कर्मचन्द्राढ्ये ॥ १॥ (प्रशस्ति) ४७. श्रीजयसोमगणीनां, शिष्येणेयं विनिर्मिता वृत्तिः। काव्यस्य नेमिदूताभिधस्य गुणविनयगणि-सुधिया॥ ११॥ (प्रशस्ति) ४८. 'सारस्वतीनाम्नी वृत्तिरियम्'। पत्र १८६ ४९. श्रीमविक्रमभूपते: स्वरसरस्वत्तर्कशक्रप्रभा (१६४७) ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले। श्रीसेरुनकनाम्नि भद्रनगरेऽर्हच्चैत्य शोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा● सुधीः॥ १६॥ ५०. अकबरनृपाधिनृपतौ विजयिनि शरभुवन (३५) सम्मिते वर्षे । ५१. श्रीविक्रमवंशोद्भव सद्विक्रम-राजसिंह-नृपराज्ये। सत्कर्म कर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ १५ ॥ ५२. वैयाकरणविशिष्टैः शिष्टै: सदसद्विवेकमतिपुष्टैः। रत्ननिधानैर्वाचकमुख्यैर्दक्षैरशोधीयम् ॥ २२ ॥ ५३. विक्रमतो रसहरिभुजरसशशिवर्षे १६४६ जनोत्सवोत्कर्षे । श्रीमविक्रमनगरे विनिर्मिता विमलमतिगम्या।। १२ ।। श्रीमदकब्बर-राजाधिराज-लब्धप्रसाद-सौभाग्ये। राज्यं शासति जनताऽऽनन्दकरे न्यायवृतिधरे ॥ १० ॥ ५५. श्रीराजसिंहभूभुजि निजभुजबलनिर्जितारिनृपराजौ। सन्ध्यादिगुणा विचक्षणमन्त्रीश्वरकर्मचन्द्रवरे ॥ ११ ॥ तेषां पट्टे विशदयशसो देशनावाग्विलासैर्जह्नः श्वेतो विततमतिभृच्छ्रोतृवर्गस्य सम्यक् । ये श्रीमन्तो विबुधनिकरभ्राजितोद्योपकण्ठाः, सौभाग्याप्त्या प्रकटमवनौ राजमानेषु तेषु ॥ ४॥ सकलागमतत्त्वानामधिगन्तृत्वाद् युगप्रधानेषु। गुणमणिधारिषु सूरिषु श्रीजिनचन्द्राभिधानेषु ॥५॥ तेषां शिष्येणेयं विपुलावृत्तिर्विशिष्य शिष्याणाम्। पठनायाऽशठमनसां रुचिरा गुणविनयगणिसुधिया॥ ९॥ श्रीगुरुखरतरगच्छे श्रीमजिनचन्द्रसूरिराजानाम्। राज्ये विराजमाने मुनिवार्धिरसेन्दुमितवर्षे (१६४७) ॥ १॥ प्रशस्ति पाठकपदप्रधानान् श्रीजयसोमान् गुरून् मनसि धृत्वा। प्राप्य तदादेशमहं विवृणोमि विभाव्य निजबुद्ध्या ॥ ४॥ मंगलाचरण ६०. प्रौढप्रतापतपनं श्रीजिनचन्द्रं गुरुकविप्रणुतम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy