________________
२०६
दमयन्ती-कथा-चम्पू: [पा० धा० ४३७-४३८] घूर्णनं हि व्यथा हर्षोद्रेकाद् भवति । तथा ससूत्कारो यः करः-शुण्डा तेनैव मुक्ता ये शीकरा:-जलकणास्त. एव आसार:-वेगवद्वर्षस्तस्य वर्षणेन आर्द्रितं-क्लिन्नं अङ्गणं-राजाजिरं यैस्ते तथा तेषु । तथा लीलार्थं-क्रीडार्थं यानि मृगमिथुनानिहरिणहरिणीलक्षणं द्वन्द्वानि तेषु क्रीडागिरेः-लीलार्थपर्वतस्य' या सरित्-नदी तां अवतार्यमाणेषु-नीयमानेषु सत्सु । तथा पञ्जरपक्षिणां-पञ्जरनिरुद्धपतत्रिणां पयःपानपात्र्यःजलपानार्थकुण्डिकास्तासु पयोभि:-अम्भोभिः पूर्यमाणासु-भ्रियमाणासु सतीषु । तथा कोयष्टयः-जलककुभा मयूराश्च-बहिणस्तेषां मण्डलीषु-श्रेणिषु उद्यानस्य या अरघट्टतटीपादावर्त्ततीरं तां प्रति टीकमानासु-गच्छन्तीषु सतीषु । तथा सङ्गीतश्रमेण-गानायासेन खिन्ना:-श्रान्ता: ये किन्नरास्तेषु क्रीडासरः-क्रीडासरसी प्रति सरत्सु-गच्छत्सु सत्सु । तथा आतपात् य आतङ्क:-भयं तेन आकुला:-व्याकुला ये कलविंका:-चटकास्तेषु कूपकूलेषु अन्धुतटेषु ये कुलाया नीडानि तेषां कोणेषु-अश्रेषु कूणिताः-संकुचिताः तेषु सत्सु । "कूणक् संकोचे" [पा० धा० १६८९] "आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ ।" [३८] इत्यनेकार्थः । तथा तरलितः-औष्ण्ययोगात् कम्पितो यो नक्र:-कुम्भीराख्यमत्स्यविशेषस्तस्मिन् शीता-शिशिरा ये शैवलावलिः-शैवालपंक्तिस्तां श्रयति सति । नके इति जात्येकवचनम् । किं कृत्वा ? उत्तप्तं-उग्रकरकरप्रसराद् उष्णीभूतं भवनस्य-गृहस्य वने वाप्यस्तासां पुलिनपालिषु-तटप्रान्तेषु पांसुपटलं-धूलिवृन्दं अपहाय-त्यक्त्वा । तथा क्रौञ्चाश्च-क्रुञ्चः चकोराश्च-विषसूचकाः चक्रवाकाश्च-काकास्तेषां चक्रे-वृन्दे केंकारयतिकेंकारं शब्दविशेषं कुर्वति सति । तथा काकवयसां-बलिभुक्पक्षिणां कुटुम्बके-परिवारे कर्णकटु-श्रवणदुःखकारि यथा स्यात्तथा क्रंकारयति-क्रां क्रां इति शब्दविशेषं कुर्वति सति । किम्भूते कुटुम्बके ? क्रीडायै-केलये प्ररोपिता-उप्ता ये प्राङ्गणप्रान्ते तरवः-द्रुमास्तेषां यत् शिखरमध्यं-शाखाग्रान्तरालं तस्मिन् मध्याह्न-मध्यंदिने यो बलिपिण्ड:-पूजार्थमोदनादिकवलस्तस्मै पिण्डिते-समवेते सति । मध्याह्ने हि जनैलिपिण्डो दीयते देवपूजाये, ततस्तद्भक्षणार्थं काकास्तरुशिखराग्रे मिलन्तीति । तथा चण्डरोचिषि-रवौ दीप्रान्दीपनशीलान् दीप्त्य एव दण्डास्तदाकृतित्वात् सम्मिलितरुचि-प्रपञ्चास्तान् दिक्षु क्षिपतिप्रसारयति सति । किम्भूतान् दीप्तिदण्डान् बकानां-बकोटानां यो वलयः-मण्डलं तद्वद् वलक्षान्-धवलान् । दीप्रानिति "नमिकम्पिस्मयजसकमिहिंसिदीपो रः" [पा० सू० ३।२।१६७] इति दीपो रप्रत्ययः ।
१. लीलापर्वतस्य अनू ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org