SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः एतेषु वनान्तरेषु च सम्प्रति प्रथितः - सूकरा माद्यन्ति - मदोन्मत्ता भवन्ति । तत्तस्माद्धेतोर्विहर्तुं बनान्तरेषु क्रीडितुं युज्यते - घटते । "युजि समाधौ देवादिकः " [पा० धा० १२५४] । इति अवधारयन् - मनसि विकल्पयन् बाहुकनामानं सेनापतिमाहूय-आकार्य आदिदेश- आदिष्टवान् । ७० भद्र ! - कल्याणिन् ! द्रुतं शीघ्रमिति वक्ष्यमाणं अनुष्ठीयतां क्रियताम् । इत किम् ? कृता वैरिणां शत्रूणां विपत्तिः- आपद् यैस्ते कृतवैरिविपत्तयः ईदृशा: पत्तय:पादचारिणः समादिश्यन्तां - पुरो गमनाय आदेशो दीयताम् । तथा मन इव तुरा:- शीघ्रा गच्छन्ति मनस्तुरगा:-अश्वाः पर्याण्यन्तां - सपल्ययनाः क्रियन्ताम् । पर्याणं करोत्यश्वानां " तत्करोति तदाचष्टे" [ ] इति णिचि, पर्याणयति अश्वान् प्रत्यये उत्पन्ने सम्बन्धो निवर्तते । क्रियासम्बन्धात्तु द्वितीयैव न तु षष्ठी व्याकरणं सूत्रयति, त्रिलोकीं तिलकयतीत्यादिवत् । तथा श्वान:- गृहमृगाः सज्जीक्रियन्तां - प्रगुणीक्रियन्तां । यदा तु सज्यन्तामिति पाठस्तदा सज्जशब्दः कारितान्तः । किम्भूताः श्वान: ? निजवेगेन - आत्मरयेण विनिर्जितः पराभूतो मातरिश्वा - वायुर्यैस्ते निजवेगविनिर्जितमातरिश्वानः, वायोरप्यधिकवेगत्वात् । तथा धनूंषि समारोप्यन्तां - सगुणीक्रियन्तां । किम्भूतानि ? अपनीतं - दूरीकृतं अहितानां - वैरिणां आयुर्यैस्तानि तैः शरप्रयोगेण प्रतिपक्षाणां हननात् । तथा पाशा - मृगपक्ष्यादिबन्धनानि गृह्यन्तां-करे क्रियन्ताम् । किम्भूता: ? निर्मथिताः - विध्वस्ताः प्रोथियूथपानां - वराहयूथपतीनां आशा-इच्छा यैस्ते तैः कृत्वा तेषां बन्धनात् । " अथादेश श्रवणानन्तरं मौलिमण्डलमस्तकतले मिलत् - संयुज्यमानं मुकुलितंसञ्जातकुड्मलाकृतिं करकमलयुगलं यस्य स तेन सेनापतिना देवः - नृपो यदाज्ञापयति तत्करिष्यमीत्यभिधाय-उक्त्वा त्वरया - वेगेन तथा कृते सति - राजादेशे विहिते सति । राजा यश्चकार तदाह स्वयमपि निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः १ ॥४७॥ स्वयमपीति । आत्मानाऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy