________________
द्वितीय परिशिष्टः
प्रथने वावशब्दे
प्रयोजनं प्रादूहोढोढ्येषैण्येषु.
प्रियवशे वदः खच्
प्रावृष एण्यः
पृषोदरादीनि यथोपदिष्टम् फेनादिलच्य
बहुव्रीहौ संख्ये ये डजवहुगणात् बहुर्लेपो भू च बहो
दा
मेघर्तिमयेष कृञ योपधाद् राजाहः सखिम्वष्टच्
लोभादिपामादिपिच्छादिभ्यः
लोहितादिडाज्ञ्भ्यः क्यष्
वर्णदृढादिभ्यः ष्यज् च
वर्तमानसामीप्ये वर्तमानवद्वा
बाहिताग्न्यादिषु
विन्मतोर्लुक्
विभाषा कर्मकात्
विभाषा सुपो बहुच् पुरस्तात् व्याङ् परिभ्यो रमः
व्रीह्यादिभ्यश्च
शाकपार्थिवादि.
शिल्पम्
शेषाद्विभाषा
शृवन्द्योरारुरिति
शकलकर्दभाम्यां
षिद्गौरादिभ्यश्च
सर्वनाम्नोवृत्तिमाचे पुंवद्भावः
सत्पापपाश
सनाशंसतिमिक्ष उ:
सहेः साडः सः सायं चिरे प्राणे
Jain Education International
o
३/३/३३
५/१/१०९
वार्त्तिक, अच्सन्धि.
३/२/३८
४/३/८
६/३/१०९
५/२/९९
५/४/७३
६/४/१५८
५/२/९४ वार्त्तिक, मत्वर्थी.
३/३/४३
५/१/३२
४/५/९१
५/२/१००
३/१/१३
५/१/१२३
३/३/१३१
२/२/३७
५/३/६५
१/३/८५
५/३/६८
१/३/८३
५/२/११६
वार्तिक, तत्पुरु.
४/४/५५
५/४/१५४
३/२/१७३
वार्तिक, रक्ताद्यर्थ
४/१/४१
वार्तिक, तत्पुरु.
३/१/२५
३/२/१६८
४/३/५६
४/३/२३
For Personal & Private Use Only
६२३
www.jainelibrary.org