________________
८९
प्रथम उच्छ्वासः
अशिश्रियत्-आश्रयति स्म । किम्भूता भूपालपुत्रिका ? अतिललितः - अतिशयेन मनोज्ञो यः पदविन्यासः-पदरचना' अनेन सारा - रुचिरा साध्वी पीवराङ्गी या सिन्धुरवधूः- हस्तिनीः तस्याः स्कन्धं पृष्ठमधिरूढा - आरूढवती । तथा प्रौढाः - इङ्गितादिभिश्चित्ताभिप्रायपरिछेत्र्यो याः सख्यः-वयस्यास्त एव सहायाः - सहचारिण्यस्तासां प्रायो बाहुल्यं वर्तते यस्याः सा बह्वीभिः प्रौढसखीभिः परिवृतेत्यर्थः । यद्वा, प्रौढसख्य एव सहायप्राया - अनुचरसदृश्यो यस्याः सा । "प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः" इत्यनेकार्थः [२|३७४ ] । तथा प्रान्तयो:उभयोः पार्श्वयोः पतन्ती - वीजनाय प्रवर्तिते चारुणी - मनोज्ञे चामीकरदण्डे-सौवर्णयष्टिनी ये चामरे-बालव्यजने तयोर्मरुता - वातेन नर्त्तिता - चालिता अलकवल्लरिर्यस्याः सा । अत्र वल्लरिशब्दात् समासे कृते पश्चादिदं तद्द्वारेण [ ] ईप्रत्ययः, अन्यथा “नघृदन्तात्” [पा० सू० ५।४।१५३] कप् स्यात् । यद्वा, “ शेषाद्विभाषा" [पा० सू० ५|४|१५४] इति वा कप्प्रत्ययस्ततस्तदभावे रूपम् । तथा कर्णयोः कुवलयालङ्कारं - उत्पलावतंसं धारयतीति कुवलयालङ्कारधारिणी । तथा रुचिररुचिनी - शोभाकान्तिनी चञ्चती - दीप्यमाने चरणयो:पादयोः नूपुरे-तुलाकोटी यस्यां सा । पुनः किम्भूता ? पुर:- अग्रे सरस: - माधुर्यवान् रागःगान्धारादिर्येषां ते सरसरागा ये गान्धर्विकाः - गायनास्तेषां कण्ठकन्दराद्-गलकन्दराद् विनिस्सरन्ति-निर्गच्छन्ति यानि सरसगीतानि - शृङ्गाररसनिबद्धगानानि तेषां यत् प्रेङ्खोलनंघोलनं तस्य ये प्रयोगाः - व्यापारास्तेषु दत्तं अवधानं - चित्तैकाग्र्यं यया सा । ईदृग्विधा सती नेत्रे-लोचने मनाक्-स्तोकं मीलयन्ती विगलितवेद्यान्तरं तदानन्दरसनिर्भरतया सङ्कोचयन्ती । तथा ध्रियमाणं- सख्या धार्यभाणं मायूरातपत्रमण्डलं यस्याः सा । पुनः कथम्भूता ? मण्डलितं-आकर्षणाद्-वलयीकृतं यन्मदनचापचक्रं - कामधनुर्मण्डलं तद्वद् वक्रे - अनृज्वौ भ्रुवौ यस्याः सा ।
तदनन्तरं यदभूत्तदाह
तं चेति । तां च- - भूपालपुत्रिकामवलोक्य अस्मि - अहं विस्मितं - साश्चर्यं मनो यस्यासौ विस्मितमना:-कौतुकाकुलितचेताः सन् चिन्तितवान्-विचारितवान् । अस्मीत्यव्ययं अहमित्यर्थे ।
किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षस्थलात्, कोपात्पत्युरुतावतारमकरोद् देवी भवानी भुवि ।
१. चरणरचना अनू० । २. कण्ठकन्दलाद् अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org