________________
५५१
सप्तम उच्छ्वासः
ग्रहण' गोष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकला - कलापे, पुष्कराक्षोऽप्यभाषत ।
तया-दमयन्त्या आदरेण तेषु उपायनेषु गृहीतेषु सत्सु मयि बहुमते - तस्या अतिशयेन अभीष्टे, तव ये गुणाः - औदार्यधैर्यादयस्त्वद्गुणास्तेषां यद् ग्रहणं - कथनं तदेव गोष्ठी-क्रीडास्थानं तस्या यो व्यतिकरः- सम्बन्धस्तस्मिन् प्रक्रान्ते - आरब्धे सति त्वद्गुणात् वर्णयति सतीत्यर्थः । तथा स्तोकः - अल्पो यः कालकलानां कालविशेषाणां कलापःसमूहस्तस्मिन् नर्मसुखेन परिहाससौख्येन या आलापलीला - सम्भाषणविलासस्तया अतिक्रामति-गच्छति सति पुष्कराक्षोप्यभाषत ।
'देवि, विज्ञापयामि यद्यभयम् ।
एवमनुश्रुतमस्माभिः किल सकलनाकिनायकपुरन्दरपुरःसराः सर्वेऽपि लोकपालास्त्वामभिलषन्तो ऽन्तःकरणारण्यलग्नमदनदावानलं'नलमायान्तमभ्यर्थितवन्तो यथा - महानुभावा भवन्ति हि भवादृशाः ६ परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे दमयन्ती वरणीया, इति' ।
तद्देवि, देवदूतकार्येणागतो निषधेश्वरः ।
पृच्छतु वा देवी पर्वतकम्' ।
हे देवि ! - भैमि ! विज्ञापयामि - निवेदयामि यदि चेत् अभयं - भयाभावो न मारणोपक्रमः क्रियेतेति भावः ।
अथ विज्ञाप्यमेवाह
एवमिति । किलेति अरुचौ, तस्य इदं न रोचत इत्यर्थः । हे भैमि ! अस्माभिः एवं अनुश्रुतं, किं तत् ? सकलनाकिनां - सर्वस्वर्गिणां नायक:- स्वामी यः पुरन्दरः- इन्द्रः स पुरःसरः-अग्रेसरो येषां एवंविधाः सर्वेपि लोकपालाः- यमादयस्त्वां अभिलषन्तः-वाञ्छन्तः अन्तःकरणं-चेतस्तदेव अरण्यं वनं तस्मिन् लग्नः - उत्थितो मदन एव दावानलो यस्य स तथाभूतं नलं आयान्तं-आगच्छन्तं अभ्यर्थितवन्तः - प्रार्थयामासुः ।
अथ ते यदभ्यर्थितवन्तस्तदाह
यथेति । यत: हि-स्फुटं भवादृशा महानुभावाः परोपकारव्रतमेव धर्म्मः - पुण्यं येषां
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org