________________
श्रीचण्डपालरचितं दुर्गपदप्रकटनैकसितकक्षम्। श्रीचम्पूटिप्पनकं पुनः सहार्द समुपजीव्य॥१४॥ श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये। सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ॥ १५॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रभा-(१६४७) ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले। श्रीसेरुन्नकनाम्निभद्रनगरेऽर्हच्चैत्यशोभाधरे, चक्रे श्रीदमयन्त्युदारचरिते टीका महा● सुधीः॥ १६॥ सरस्वत्यां प्रणीताय श्रीचम्प्वां कृतसंविदि। यन्मया वितथं प्रोक्तं मतिमान्येन वाऽन्यथा॥ १७॥ सद्व्याख्यां कुर्वता सन्तोऽनुग्रहं मयि धीधनाः। तत्कृत्वोत्सारयन्त्वार्या मावजानन्तु किञ्चन॥ १८॥ युग्मम्। गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः।। हसन्ति दुर्जनास्तत्र समादधति सज्जनाः॥ १९॥ आधुनिकबुधविनिर्मितमेतद्व्याख्यानमिति विमृश्येह। माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य यदृब्धम्॥२०॥ श्रीफलवर्द्धिकपार्श्व-श्रीमजिनदत्तकुशलसूरीणाम्। सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात्॥ २१॥ वैयाकरणविशिष्टैः शिष्टैः सदसद्विवेकमतिपुष्टैः। रत्ननिधानैर्वाचकमुख्यैर्दक्षरशोधीयम्॥ २२॥
नयेषु देशेषु विशिष्टधर्म-वार्तापि कर्णातिथितां बभाज। येन प्रजापालनतत्परेण प्रवर्तितस्तेषु विशुद्धधर्मः॥१॥ अनार्या अपि देशाः सद्धर्मभावनयानया। येनार्या विहिता यत्तिलाः पुष्पैः सुवासिताः॥२॥ दोषापहारात्तमसो विनाशानात्, प्रकाशनान्यायपथस्य भूतले। श्रीसूर्यसेवाकरणानुषङ्गिणा, श्रीसाहिना येन कृतं महाद्भुतम्॥३॥ गवादिप्राणिसंघातघातस्य प्रतिषेधनात्। येन कान्ता दयाकान्ता सौभाग्यैकमतीकृता॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org