SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मूलपाठस्य पाठान्तराणि प्रथम उच्छ्वासः पृ. ४. १. 'या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदि नः संनिधलां सा सूक्तिधेनुः सरस्वती ॥' इति श्लोक : क्वचित्प्रतौ दृश्यते नि० पा० पृ. ६. १. 'परिस्पन्दि' नि० पा० । २. महत् नि० पा० । पृ. ११. १. सूक्तिरत्नानां नि० पा० । २. वृन्दं वन्दे चौ० नि० । ३. यन्मध्ये पु० । पृ. १२. १. नमस्तस्मै नि० चौ० । पृ. १५. १. फलस्यापि पु० निपा० । २. मनुजवृन्दारकवृन्दं पु० । पृ. १६. १. महर्षेर्महावंशः पु० । २. यत्र नि० चौ० ; 'तत्र' नास्ति पु० निपा० । ३. इव तत्र पु० निपा० । ४. सूरयः निपा० । ५. सत्यवचसो पु०, सत्यवाचितः निपा० । ६. सुसूमाश्च पु० निपा० । पृ. १८. १. विशदवचसां निपा० । २. देवादित्य: नि०चौ० । ३. सुमति निपा० । पृ. १९. १. निधि: निपा० । पृ. २०. १. उल्लापाः निपा० । २. स्वस्थैरालोच्यतां निपा० । पृ. २२. १. विश्वम्भराभोगभालस्थलभास्वत्० पा० । २. कथाप्रबन्ध निपा० । ३. मनोहर: नि०चौ० । ४. जटाजूटबन्धः निपा० । ५. राजहंसावतंसया पु० निपा० । ६. रिंगत् नि० चौ० । ७. चक्रवालस्य पु० । ८. साधुव्यवहाररत्नानां नि० चौ० । ९. धर्मकर्मोपशान्तं पु० निपा; धर्माधर्मोपदेश निपा; धर्मकर्मणोपशान्त निपा० । १०. समस्ताधिव्याधि पु०निपा; सर्वव्याधि पु० निपा; सर्वव्याधि निपा० । पृ. २४. १. कुष्ठप्रयोगो निपा० । २. पर्वतभूमिषु निपा० । ३. न तु पु० । ४. चतुरंगोपशोभिताः निपा० । ५. इक्षुक्षेत्राणि निपा० । ६. कुपितकपिकुलाकुलिता नि० चौ० । ७. ___संतीव्रतापदोषाः चौ० । पृ. २८. १. मासे निपा० । २. च निपा० । ३. न निपा० । पृ.२९. १. यत्र च पु० निपा० । २. “समृद्धिवृद्धिवर्धित निपा० । ३. °मप्रापृविभानमङ्गाः चौ० नि०; मप्राप्तविमानसङ्गाः निपा० । ४. 'राजित° निपा० । ५. चा सौ नि० चौ० स निपा० । ६. स्वर्गलोकान् निपा० । ७. सर्वत्र महेश्वरः निपा० । ८. सन्ति धनदलोकपाला: पु० । ९-९. न विनायकश्च पु०; न विनायकः निपा० । १०. सत्पुरुषेषु निपा० । पृ. ३०. १. सवटोप्यटसंकुलः नि०; सटोप्यवटसंकुलः चौ० । २. "युक्तो पु० । ३. धातं च पु० निपा० । १४-१४. नास्ति पाठ: पु०; न प्रजाः निपा० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy