________________
१६२
दमयन्ती-कथा-चम्पू: भवन्तीति । अन्यापि कामिनी विरहविधुरा सती करुणशब्देन गच्छन्तं पति निवारयति, अगमनप्रार्थनायै प्रणामाञ्जलिपुटमपि करोतीति । पुनः क्व सति ? क्रमेण-गमनपरिपाट्या पश्चिमाम्भोधेर्यानि तरङ्गान्तराणि-कल्लोलान्तरालानि तेषु उत्तरत्-उन्मज्जत् तरुणं-नवं यत् तामरसं-पद्मं तस्यानुकारि-तदनुकरणशीलं समुद्रप्रविष्टमित्यर्थः । तथा केसरायमाणंकिञ्जल्कोपमं यद् रश्मिमञ्जरीजालं-किरणमञ्जरीवृन्दं तेन जटिलं-व्याप्तं तरणिमण्डलमवलोक्य दूरं-अतिशयेन तिमिरपटले-ध्वान्तवृन्दे प्रधावमाने सति । उत्प्रेक्ष्यते, अतिसम्भ्रभेण-अत्यादरेण भ्रमत्-पर्यटत् यद्भ्रमरनिकुरम्बं-अलिवृन्दं तस्मिन्निव । नवं तामरसं विलोक्य भ्रमरवृन्दं परितः पर्यटत्येव तदं तिमिरपटलमपि । “संभ्रमो भीतौ संवेगादरयोरपि" इत्यनेकार्थः [३।५०४] । पुनः केषु सत्सु ? दिगङ्गनामुखेषु कृष्णागरुपङ्केन-कालागरुकर्दमेन ये पत्रभङ्गाः-पत्रवल्ल्यस्तैyष्यमाणेषु इव-मण्ड्यमानेष्विव सत्सु । तमःपटलेन दिशां तदानीं कृष्णाभत्वात् इयमुत्प्रेक्षा । तथा वनान्तरेषु-काननान्तरालेषु कोकिलाकलापैः-पिकवृन्दैराक्रम्यमाणेष्विव-आश्रियमाणेष्विव । तथा सलिलाश्रयेषुजलाशयेषु विकचानि-विकस्वराणि यानि कुवलयानि-नीलोत्पलानि तेषां बहल:-निविडो यो मेचकरुचीनां-कृष्णकान्तीनां निचयः-पटलं तेन श्यामलीक्रियमाणेष्विव-तमसा श्यामी क्रियन्ते । तत्र कविरुत्प्रेक्षन्ते, मन्ये जलाश्रया नीलोत्पलदलकान्त्येव नीला जाता इति । तथा वनवृत्तिषु-काननसुगहनासु तापिच्छानां-तमालानां गुच्छै:-स्तबकैः छदैश्च-पत्रैः छाद्यमानास्विव-आव्रियमाणास्विव, तेषां हि गुच्छपत्राणि कृष्णानि भवन्ति । तत इयमुत्प्रेक्षा । तथा शैलस्य-गिरेः शिरसि-शृङ्गे यानि शिलातलानि तेषु नृत्यत्-ताण्डवयत् यत् कलापिकुलं-बर्हिवृन्दं तस्य ये कलापा:-पिच्छानि तैः कालीक्रियमाणेष्विव-श्यामलीक्रियमाणेष्विव, तमसा शिलातलानि नीलानि जातानि । तत्र उत्प्रेक्ष्यते, नृत्यत्कलापिनां कलापैरेव जातानीति । तथा भवनभित्तिषु गृहकुड्येषु कज्जलेन-अञ्जनेन यानि आलेख्यचित्राणि-आलेखितुं योग्या रूपविशेषास्तैश्चय॑मानाष्विवमण्ड्यमानाष्विव, तच्चित्राणां कृष्णत्वादियमुत्प्रेक्षा । तथा पान्थावसथेषु-पथिकगृहेषु विरहिणीनां-वियोगिनीनां यो वियोगोद्भवो निःश्वासधूमस्तेन श्यामलीक्रियमाणेष्विव-विवर्णीक्रियमाणेष्विव, तद्विरहनिःश्वासधूमेन श्यामानि गृहाणि जातानि न तमसा इति कवेरुत्प्रेक्षा । तथा कामुकानां विलासार्थ-क्रीडार्थं यानि वासवेश्मानि-आवासगृहाणि तेषां वेदीषु अलङ कृतभूमीषु कस्तूरिकासलिलेन सिच्यमानाष्विव ।२ "वेदिरङ्गलिमुद्रायां बुधेऽलंकृतभूतले ।" इत्यनेकार्थः [२।२३७] । तथा भूपभवनाङ्गणेषु-राजमन्दिराजिरेषु मदान्धाः-मदाकुला ये सिन्धुराः-हस्तिनस्तैर्निरुध्यमानेष्विव-व्याप्यमानेष्विव, तत्र तेषामवस्थानस्योचितत्वान्मन्ये इदं
१. भवतीति अनू. । २. सिच्चमानाष्विव-उक्ष्यमाणास्विव अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org