SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १७३ द्वितीय उच्छ्वासः पृ. १५४. १. दिङ्मुखे तिलकः निपा० । २. प्रतापहुतभुक्पुञ्जः निपा० । ३. आत्मरूपापहसित नि० चौ० । ४. 'सम्पत्तिकलङ्क नि० चौ० । ५. सौभाग्यभागस्य नि० चौ० । ६. पुरन्ध्रिका' नि० चौ० । पृ. १५५. १. केशपाशवल्लरी; केशपाशकबरी निपा० । २. प्रवालुकाकारिणी नि० चौ० । पृ. १५७. १. 'वाह निपा० । २. च विलोक्य निपा० । पृ. १५८. १. 'कर्तन' पु० नि० चौ० । २. वैरस्यं नि० चौ० । ३. भूम्नि नि० चौ० । ४. निजराज्यजने निपा० । पृ. १५९. १. सर्वथा सकल' पु० नि० चौ० । २. 'कोणशोणमणि' नि० चौ० । ३. अष्टिकापति निपा० । ४. विलंधनश्रम नि० चौ० । ५. तरङ्गान्तरतस्तरुणतरताभ्रतामरस' नि० चौ०; °तरङ्गरङ्गान्तरेषूत्तरत्तरुणताम्रतामरस' निपा०; 'तरङ्गान्तरे तरत्तरुणताम्रतामरस' पु० । ६. “जटिलमप्यवलोक्य निपा० । ७. दूरत: पु० । ८ कृष्णागुरु° नि० चौ० । पृ. १६०. १. कोकिल' नि० चौ० । २. बहललग्नषट्पदमेचक निपा० । ३ 'कलापकाली' पु० निपा० । ४. उदेष्यमाणनिजनायकालोकप्रेष्यमाणसन्ध्यावधूकटाक्षमेकीकृतेष्विव गगनवर्त्मसु कज्जलालेख्य' निपा० । ५. कामुकविलासवेश्मवेदीषु पु०; कामुकविलासवेश्भवेदिकेषु निपा० । ६. नृपभवनाङ्गणेषु नि० चौ० । ७-७ काञ्चनीषु तिमिरकरिकुम्भ-भेदभल्लीष्विव पु० नि० चौ; काञ्चनीषु तिमिरकदिकुम्भभेद- काञ्चनभल्लीविव निपा० । ८. दीप्यमानासु पु० । ९. 'पारावत' नि० चौ० । १०. विरहित पु० । ११. मिथुने पु० । १२. तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ-मिवेन्द्र नीलमणिमहामन्दिरो दरमिव विशति सकलजीवलोके सलोकेश्वरः पु० नि० चौ० निपा० । पृ. १६५. १. 'सम्भृत' नि० चौ० । पृ. १६६. १. कृतरवः निपा० । पृ. १६८. १. निपा० अपि च रूप्यस्थाने विडाल: कलयति च करान्दुग्धबुद्ध्या सुधांशोः, पार्श्वस्थां राजहंसः परिहरति वधूं चन्द्रिकाविप्रलब्धः । प्रेङ्खन्त्या हर्म्यदोलाध्वजपटशिखरच्छायया कुट्टिमाङ्गे, वल्गत्कूणाहितृष्णातरलितनयनो भ्राम्यते बभ्रुपोतः ॥ पृ. १६९. २. द्वितीय उच्छ्वासः समाप्तः पु० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy