SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १०७ द्वितीय उवासः श्लोकत्रयमशृणोत् । अथेति । अथ-अनन्तरमिति सति स महीपतिः-नलः कदाचित् समासन्नवनेनिकटकानने विहारि-विचरणशीलं यत् किन्नरमिथुनं तेन गीयमानं-रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलं-अग्राम्यं श्लोकत्रयमशृणोत्-आकर्णितवान् । "स्त्रीपुंसयोश्च युग्मं मिथुनं परिरुध्यन्ते' सद्भिः" [२।७००] इति हलायुधः । किं विशिष्टो महीपतिः? मदेन-कमलदलास्वादनोत्पन्नगर्वेण कला:-मधुरस्वरा ये कलहंसा:राजहंसास्त एव हासस्तेन हारिण्यां-रम्यायां तरुण्यां-अभिनवायां आगतायां-प्रवृत्तायां शरदिशरत्काले उत्सुक:-उत्कः । शरदि कस्यामिव ? आगतायां-रागात् स्वयं प्राप्तायां तरुण्यांयुवत्यामिव उत्सुक इत्यत्रापि योज्यम् । किम्भूतायां तरुण्याम् ? मदेन-क्षीबतया तरुणिमोद्रेकेण वा कलकल:-कोलाहलो यस्याः सा तथा । अभ्रत्वात्२ हंसोपमौ हासहारौस्मितमुक्तालते स्तोऽस्यामिति मत्वर्थीये कर्मधारयः । वरं, मत्वर्थीयाबहुव्रीहिरिति प्रायिकमेतत्, तेनाऽत्र कर्मधारयः । किं विदधान: ?-अकुर्वाणः, काम् ? रति-चित्तासक्तिं, कासु ? वर्षासु, किम्भूतासु ? 'गतप्रायासु' गतोऽतीतः प्रायः-बाहुल्यं यासां तास्तासु स्वल्पशेषासु । पुनः किम्भूतासु वर्षासु ? अवगलन्-विस्तरन् बहल:-निविडो यः परिमल:-आमोदस्तेन मिलत्-पुञ्जीभवत् यदलिकुलं-भृङ्गश्रेणिस्तेन आकुलितानि-व्याप्तानि यानि कुटजाश्च कदम्बाश्च तेषां कुसुमानि तान्येव कर्णपूरा:-उत्तंसास्तैः शून्यानि-रहितानि काननानि यासु तास्तासु । वर्षोदय एव तेषां पुष्पणात्, तदानीं तु गतप्रायत्वात् तासां तदसम्भवः । तथा विश्राम्यत्-विरमत् मदेन मुखराणां-वाचालानां मयूराणां या रसनावलीजिह्वाश्रेणिस्तस्याः कलं-मधुरं क्वणितं-शब्दितं यासु । वर्षोदये हि ते केकायन्ते, न प्रान्ते मदाभावात् । तथा विरलतरं-क्वचित् क्वचिद्विद्यमानं तडिल्लतानां ललितं-मनोज्ञं लावण्यंसौन्दर्यं यासु स्तोकविद्युदुद्योतासु । तथा विगता-व्यपेता हंसद्विजानां-सितच्छदपक्षिणां राजि:- श्रेणिर्यासु । तथा प्रान्तत्वात् पतन्त:- भ्रश्यन्तः पयोधरा:-मेघा यासु । तथा क्षीण:निःप्रभः शुक्राख्यो ग्रहो यासु । वर्षासु कास्विव ? वृद्धास्विव । तदा तासु रतिसम्भोगमकुर्वाणः । किम्भूतासु वृद्धासु ? गतं प्रकृष्टं अयमिष्टफलं दैवं यासां तास्तासु । तथा कुसुमैः-पुष्पदामभिः कर्णपूरैश्च शून्यं-रहितं कं-शिरः, आननं च-मुखं यासां तास्तासु । तथा विश्राम्यन् मदमुखरमयूखं-मधुररवं रसनावल्या:-काञ्च्याः क्वणितं यासु । तथा विरलतरं तडिल्लतावत् ललितं-मधुराङ्गविन्यासः, लावण्यं च-लोचनलेह्यकमनीयगुणो यासां तास्तासु । तथा व्यपेतहंसशुभ्रदन्तराजिषु । तथा पतत्कुचासु । तथा क्षीणं-गर्भसंभवाभावात् १. परिकथ्यते अनू. । २. शुभ्रत्वात् अनू. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy