SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ३६२ दमयन्ती-कथा-चम्पू: वनदेवतानाम् उन्मादयन्ति मनोऽमन्दमुचुकुन्दपादपाः । तदेवंविधेषून्मिषन्मुकुलविगलितमकरन्द१५सीकरासारसुरभितभूतलेषु मुग्धमृगपरिहृतदावानलज्वालायमानोन्मदश१६बरसीमन्तिनीचरणप्रहारविकसिताशोककाननेषु नवजलधरनिकुरम्बकान्तितमालतरुशिरः-१७ स्थितशब्दानुमेयमाद्यन्मयूरमण्डलेषु मदनालसपुलिन्दराजसुन्दरीशिक्ष्यमाण१८ नवकपोतकुक्कुटकुक्कुहकलकुहरितेषु१९ कूजत्कुररपरिवारितसरःपरिसरेषु चलच्चकोरसारसरवरमणीयेषु विहरतु देवः सह सैन्येन नर्मदोमिमन्दानिलान्दोलितलतापल्लवेषु वनेषु । हे देव ! इतश्च-अस्मिन्प्रदेशे-एतेषु वृक्षेषु मधुलिहां-भ्रमराणां श्रेणयः प्रचण्डपवनेन-वेगवद्वायुना आहताः-कम्पिता ये तरवः-वृक्षास्तेषां तलेषु-अधोभागेषु गलित:-क्षरितो यः सुगन्धीनां सुरभीणां विकचानां-सविकासानां कुसुमानां प्रकरस्य-वृन्दस्य मकरन्दः-मधु तं आपीय-ईषत्पीत्वा, पुनः शिखरशाखाभिमुखं अग्रशाखासम्मुखं उत्पतन्त्यः-उड्डीयमाना विभान्ति-शोभन्ते । उत्प्रेक्ष्यते, केनापि दुरारोहतया-दुःखेन आरोह:उपरि चटनं येषु ते दुरारोहास्तद्भावस्तया, पादपानामत्युच्चत्वात् तत्र आरोढुं न शक्यते, अतएव निःश्रेणयः-अधिरोहिण्यः कृता इव । मन्ये, उत्पतन्त्य एता अलिपंक्तयो न भवन्ति किन्तु तरुषु आरुहता' पुंसा केनापि एता निःश्रेणयः कृताः सन्तीति ।। हे देव ! इतश्च-प्रदेशे सैन्यभयेन निश्चलानां-निःप्रकम्पानां तुङ्गानि उच्चानि यानि तरुशिखराणि-वृक्षाग्राणि तेषां पञ्जरे-मध्ये पुञ्जिताः-मिलिता ये गोलाङ्गलाःकृष्णमुखमर्कटास्तेषां यानि मण्डलानि-समूहास्तेषां अधोलम्बिन्यः-अधोदोलायमाना या लाङ्गेललतिकाः-पुच्छवल्ल्यस्ता वनदेवतानां क्रीडायै-खेलनाय यदन्दोलनं-ऊर्ध्वाधउत्सर्पणं तदर्थं या दोलारज्जवस्तासां शङ्कां-भ्रमं कुर्वन्ति । ता जानन्ति एता लाङ्गेललता न भवन्ति किन्तु इमा अस्माकं क्रीडनाय दोलारज्जव इति । किम्भूता ? अतिलोमशत्वात् निर्यन्त:-निस्सरन्तो ये नवप्ररोहाङ्कुरास्तेषां आकारः-आकृतिर्यासां ताः । प्ररोहाङ्कुरयोर्लघुगुरुत्वकृतो भेदः । हे देव ! इतश्च-प्रदेशे उड्डीयमानात्२ तरुशिखरात् उत्पतन्त्यो विहङ्गावलयःपक्षिपंक्तयश्चकासति-शोभन्ते । उत्प्रेक्ष्यते, उच्चत्वात् तरुशिखरशाखाग्रेषु यत् स्खलनंप्रतिघातस्तेन विलग्नाः-आश्लिष्टाः ग्रहाः-मङ्गलादयो गण्यन्ते अष्टाविंशतिसंख्ययेति गणानि अभीच्यादीनि नक्षत्राणि बहुलवचनादल् ग्रहाश्च-गणानि चेति द्वन्द्वस्तेषां, यद्वा ग्रहा:-नक्षत्राणि १. आरुहतां अनू. । २. उड्डीयमानाः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy