________________
३६३
पञ्चम उच्छ्वासः
तेषां गणः-वृन्दं ज्योतिषीभ डुग्रह इत्युक्तेः, तस्य या विमानपंक्तयस्तासां पताका इवध्वजपटा इव । उत्पततां पतत्रिणां तदाकृत्या प्रतिभासात् ।
हे देव ! इतश्च-प्रदेशे विजृम्भायमाणानि - विकस्वरीभवन्ति मञ्जरीजालानि येषु ईदृशेषु सर्वेषु ऋतुषु विकासीनि - विकसनशीलानि यानि सहकारवनानि तेषु निश्चलं-स्थिरं कोकिलकुलकदम्बकं- पिकान्वयवृन्दं आलोक्यते । कोकिलवृन्दं किमिव ? उत्प्रेक्ष्यते, वनदेवताभिः उद्दामः - उत्कटो यो दवदहन: - दावाग्निस्तस्य प्रतीकारार्थं - शमनाय अनागतमेव दवोद्भवात् पूर्वमेव सुष्ठु गृहीतं वारिगर्भे मध्ये यस्येदृशं अम्भोदपटलमिवजलवृन्दमिव' । कृष्णत्वान्निश्चलत्वाच्च पिकानां जलदभ्रान्तिजनकत्वम् ।
इतश्च-प्रदेशे विकसितानि - विहसितानि यानि सितपुष्पाणि - श्वेतकुसुमानि तेषां पिण्डेन-समवायेन पाण्डुरं शिखरं- अग्रं येषां ते ईदृशाः अमन्दा: - अनल्पा ये मुचुकुन्दपादपास्ते मन उन्मादयन्ति - उन्मत्तं कुर्वन्ति, सकामं कुर्वन्तीत्यर्थः । उत्प्रेक्ष्यते, कुसुमसायकस्य-कामस्य सुधया-लेपविशेषेण धवलिता ऊर्ध्वभूमिर्येषां ईदृशा विलासार्थं - रमणार्थं प्रासादा इव । सितपुष्पाणां सुधाधवलनमुपमानम् । “पिण्डो वृन्दे जपापुष्पे गोले बोलेंगसिल्हयोः कवले" [२/१२४-२५] इत्यनेकार्थः । पुनरुत्प्रेक्ष्यते, वनदेवतानां जरयाविस्रसया धवल:-पलितवान् मौलि:- मस्तकं येषां ते ईदृशा: कञ्चुकिन इव सौविदल्ला इव। सितपुष्पाणां धवलकेशा उपमानम् ।
तत् इत्युपसंहारे, तस्मात् एवंविधेषु - एवंप्रकारेषु वनेषु देवः - नृपः सैन्येन सह विहरतु - क्रीडतु । किम्भूतेषु वनेषु ? उन्मिषन्ति - विकसन्ति यानि मुकुलानि - कुड्मलानि अतएव तेभ्यो विगलिता:- क्षरिता ये मकरन्दशीकराः - मधुपृषतास्तेषां य आसारःवेगवद्वर्षस्तेन सुरभितानि - सुवासितानि भूतलानि येषु तानि । तथा तेषु, मुकुलंअर्धविकसितं पुष्पं । तथा मुग्धमृगैः परिहृतानि - त्यक्तानि । तथा दावानलज्वालेव आचरन्ति दावानलज्वालायमानानि । तथा उन्मदा: - दृप्ताः याः शबरसीमन्तिन्यस्तासां चरणप्रहारेणपादाघातेन विकसितानि प्रफुल्लानि ततः कर्मधारयः । ईदृशानि अशोककाननानि येषु तानि तथा तेषु लोहित्यान्मुग्धमृगैर्दावानलभ्रान्त्या कुसुमिताशोककाननानि परिहृतानीति भावः । तथा नवजलधराणां यन्निकुरुम्बं - वृन्दं तद्वत् कृष्णा कान्तिः - छविर्येषामेवंविधा ये तमालतरवस्तेषां शिरसि - अग्रे स्थिताः शब्देन - केकया अनुमेया-अनुमातुं योग्या माद्यन्त:प्यन्तो मयूरा यत्र तेषु नवमेघाभतमालावलोकनात्ते माद्यन्ति ततः केकायन्ते, ततश्चोभयोरपि नीलवर्णत्वेन विशेषपरिच्छेदाभावात् केकायन्ते - अनुमीयन्ते यथाऽत्र बर्हिणः क्रीडन्तीति । तथा मदनेन-कामेनअलसाः-मन्थरा याः पुलिन्दराजस्य सुन्दर्यस्ताभिः शिक्ष्यमाणा - विनीयमाना ये
१. जतदवृन्दमिव अनू. ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org