SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ५४४ दमयन्ती-कथा-चम्पू: कस्तूरिकापङ्कपत्रलताङ्कितकु चकलशश्रियम् अष्टमीशशाङ्कशकलश्रीशोभाभाजि ललाटपट्टे स्मरपरवश त्रिपुरुषैरिव २ममेयं ममेयम्' इति संहर्षात्कृतं स्वस्ववर्णानुकारिस्वीकारचिह्नमिव कुङ्कुममृगमदमलयजरसरचितत्रिपुण्डुकरेखात्रय मुद्वहन्तीम्, आलोहितेन च त्वद्वार्तामृतपानबालप्रवालप्रणालकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणिभित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभागार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वाणीविनोद विदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलविद्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कु सुमाभरणरमणीयाभिश्चामरग्राहिणीभिर्वनदेवताभिरिव शरीरिणीभिर्वसन्तमासश्रियमुपसेव्यमानाम्, अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकि नायकनारीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजालच्छलेनाङ्गेष्वमान्तमिव० कान्तिरस११मुत्सृजन्तीम्, अशेषावयवेषु१२ प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकै र्मायाविभिः सुरासुरैरिव विधीयमानाश्लेषाम्, अग्रस्थिते१३ पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशिनीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशलाकामिव१४ मन्मथस्य, सङ्केतवसतिमिव सौन्दर्यगुणानाम्१५ अधिदेवतामिव सौभाग्यस्य, विपणिमिव लावण्यस्य, शिल्पसर्वस्वरेखामिव१६ विधातुः, अनन्त संसाररोहणैकरत्नकन्दली दमयन्तीमद्राक्षम्१८ । ईक्षणामृतशलाकामवलोक्य१९ च तामतिहर्षविस्मयकौतुकोत्तानितचक्षुश्चिन्तितवानहम् ।। तत्र च राजभवने अन्तःपुरं-अवरोधं प्राविशम् । किम्भूतं अन्तःपुरम् ? चलन्तो ये कञ्चुकिनः-महल्लकास्तेषां यत्कुलं-वृन्दं तेन संकुलं-व्याप्तं । तथा अनन्ताः-बहवः आलया:-निलया यस्मिस्तत् अनन्तालयं । किमिव ? पातालमिव । किम्भूतं पातालम् ? चलन्तो ये कञ्चुकिन:-उरगास्तेषां कुलेन संकुलं, तथा अनन्तः-शेषस्तस्य आलयो यत्तत् । तत ईदृग्विधे धाम्नि-गृहे सप्तमभूमिका-सप्तमक्षणस्तत्र स्थिते, इत:-अस्यां दिशि मुखं यस्य तत् इतोमुखं तस्मिन्, इतो मुखे एव-हस्तादिसंकेतकथिते एव वातायने गवाक्षे निविष्टां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy