SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछ्वासः ३३७ यद्भृङ्गकुलं-भ्रमरसमूहस्तस्य कलकलेन झङ्कारारवेण उन्नादित:- मुखरितः पर्यन्तः-प्रान्तो येषां ते तेषु, तथा प्रत्यग्राणि - नवानि उल्लूनानि त्रोटितानि यानि पुष्पाणि पल्लवाश्च-किसलयानि तेषामास्तरणानि-स्रस्तरा येषु ते तेषु तथा विलसन्तः - क्रीडन्तो विनोदेन - कौतुकेन विहङ्गाःपक्षिणो येषु ते तेषु । तथा न च क्रीडासरसि क्रीडति - खेलति । किम्भूते क्रीडासरसि ? विकचानि-सविकासानि यानि कुवलयानि - नीलोत्पलानि कल्हाराणि च सौगन्धिकानि कुशेशयानि च - कमलानि तैः सारं प्रधानं वारि पानीयं यस्य तत्तस्मिन् । तथा रणत्-शब्दं कुर्वत् चटुलचञ्चरीकाणां चञ्चलालीनां चक्रवाकाणां च चक्रं - वृन्दं यत्र तत्तस्मिन् । तथा माणिक्यमालामण्डनानि माणिक्यानां - रत्नानां या मालास्ता एव मण्डनानि - अलङ्कारास्तानि पाणिनाऽपि न स्पृशति । तथा रुचिरा - सुन्दरा या अलकवल्लरी-वेणीदण्डस्तस्या भङ्गान्तरेषु-विच्छित्त्यन्तरालेषु उन्मिषन्ति - विकसन्ति यानि कुसुमानि तेषां विन्यासान्रचनानि न च रचयति-नं करोति । तथा कोमला - १ मृदुर्यः कपोलयोरवष्टम्भ:-गण्डूकस्तं भजति-आश्रयति यत्तत्तथाविधे क्वचिदपि - कस्मिंश्चिदपि उच्चं - उन्नतं यत् हंसतूलीतल्पंहंसतूलीशय्या तस्मिन् न च निद्रासुखमनुभवति, न कदापि निद्रातीत्यर्थः । केवलं-परं एवंविधा सती सा दमयन्ती अनङ्गेन कामेन अभ्यभूयत - पराभूयत । किम्भूता ? विरहात् पाण्डुर्या गण्डपालि:-कपोलोत्सङ्गस्तामधिकृत्य अधिपाण्डुगण्डपालिकपोले निहितः-न्यस्तः पाणिपल्लवो यया सा दत्तकपोलहस्ता । एवंभूता सती प्रतिक्षणं - प्रतिसमयं उत्तरस्यां दिशि दृशं-नेत्रं प्रेषयन्ती-ददती । पालिर्यूकाश्रिपंक्तिषु । जातश्मश्रु स्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः । इत्यनेकार्थः [ २/५०८-५०९] । तथा तद्देशागतान्-उत्तरनीवृदायातान् गगनपक्षिणोपि सस्पृहं - साभिलाषं यथा भवति तथा पश्यन्ती-अवलोकयन्ती, नलोक्तानि वाक्यानि श्रुत्वा आगता भविष्यन्तीत्यभिप्रायेण । तथा तत्रत्यान्-उदीच्यान् अध्वगानपि पथिकानपि बन्धुप्रीत्या - स्वजनस्नेहेन आलापयन्तीसम्भाषयन्ती, यथा बन्धुर्मधुरालापेन भाष्यते तथा तानपि । तथा तन्मण्डलागतायउदीच्यदेशागताय मरुतेऽपि - वायवेऽपि अपनीतं - दूरीकृतं उत्तरांशुकं - उपरिवस्त्रं यया सा । एवम्भूता सती स्वयं आत्मना हृदयं - वक्षो अर्पयन्ती - ददती, वक्षःस्थलं निर्वस्त्रीकृत्य उदीच्यं वायुमपि स्पृशतीत्यर्थः, तदङ्गं स्पृष्टा वायुरागतो भविष्यतीत्यभिप्रायेण । तथाहि तथाहीति । तदेव अनङ्गस्य अभिभवनं तस्या दर्शयति लास्यं पांसुकणायते नयनयोः शल्यं श्रुतेर्वल्लकी, नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः । १. कोमलो अनू. । २. गगन नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy