SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः जन्तुयुक्तयोः” । इत्यनेकार्थः [२।१८६-१८७] | स्वयं च शाङ्खिकमुखमरुत्पूर्यमाणशङ्खस्वनविभिन्नभांकारि 'भेरीरवेण निर्यद्वेलाविलासिनीचरच्चरणरणन्मणिपूरझंकारेण च निवेद्यमाने मध्याह्नसमयेरै मध्याह्निककरणायोदतिष्ठत् । .१० क्रमेण च निःसृते समस्तसेवकजने, विश्रान्ततूर्यतालगीतासु निर्यातनर्तकीविरहखेदादिव मूकीभूतासु नृत्यशालासु निःशब्दतया सुप्तास्विवा - र्थाधिकारक' कुटीषु, शून्यतया मध्याह्नतन्द्रीमूर्च्छितेष्विव 'सामन्तमण्डपेषु, संक्रान्तसेवाविलासिनीचरणकुङ्कुमपदपङक्तितया विकीर्णविकसितरक्तारविन्दप्रकर 'इव प्रकाशमाने राजभवनाङ्गणे, घनं ध्वनन्तीषु' भोजनावसरंशङ्खकाहलासु, प्रधावमानेषु १° प्रत्यास्वादिक - जनेषु ११, परिमृज्यमानास्वतिथिसत्त्रशालासु सज्जीक्रियमाणेष्वग्राशन- १२ ब्राह्मणेषु, प्रवेश्यमानासु गोग्रासयोग्यासु कपिलासु पुण्यगवीषु १३, प्रक्षाल्यमानेषु वायसबलिस्तम्भशिखरफलकेषु, बहिर्दीयमानेषु, दीनानाथभिक्षुक - भैक्ष १४ पिण्डेषु, समुपलिप्यमानासु भोजनस्थानवेदीषु, संचार्यमाणेषु चकोरपञ्जरेषु १५, निवेद्यमाननैवेद्यासु पूज्यराज्याधिदेवतासु, वैश्वदेवाहुति - गन्धवाहिनि वहति विविधान्नपाकपरिमलमनोहरे महानसमरुति, निर्वतितम-ज्जनादिक्रियाकलापे भजति भोजनभुवं भूभुजि, बहिः सूपकार - कलकलः समुल्ललास । १. निर्यत्यो अनू. । " स्वयं च राजा मध्याह्नसमये मध्याह्निककरणाय-मध्यन्दिननित्यक्रियाविधानाय उदतिष्ठत्-उत्तस्थौ । किम्भूते मध्याह्नसमये ? शाङ् खिकस्य - शंखवादकस्य मुखमरुतावक्त्रवातेन पूर्यमाण:-भ्रियमाणो यः शंखस्तस्य स्वनेन - रवेण विभिन्न: - मिश्रितो भाङ्कारी यो भेरीरवस्तेन, तथा निर्यंत्य : १ - निःसरन्त्यो या वेलाविलासिन्यः - वारनार्यस्तासां चलच्चरणयो रणती - शब्दायमाने ये मणिनूपुरे तयोर्झङ्कारेण च निवेद्यमाने - बोध्यमाने, मध्याह्ने किल शङ्खसखा भेरी वाद्यते, वारनार्यश्च विचरन्त्यतो ज्ञायते मध्याह्नो जात इति । शङ्खवादनं शिल्पमस्य शाङ्खिक: “शिल्पमितीकण्" [पा०सू० ४ ४ ५५ ] | क्रमेण च मध्याह्लादूर्ध्वं कियत्समयातिक्रमणपरिपाट्या भूभुजि - नले भोजनभुवं Jain Education International ५२७ For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy