________________
५७०
मन्ये च ।
विस्फारिततारेक्षणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् । अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानलदाहमयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति ।
अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्तरीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति ।
सर्वथा जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगोचरम्, अप्रतिरूपम्, अद्भुतम्, अमूल्यमुदपद्यत " स्त्रीरत्नम् ।
आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सववानसि चक्षुः कृतार्थमसि । हृदय पूर्णमनोरथमसि । दूरागमनश्रम सफलोऽसि ।
?
,
सकलयुवजनमनोमधुकराकृ ष्टिकु सुमितलतिके ६ निजनयननिर्जितराजीवे जीव चिरम् ।
तां च-दमयन्तीमवलोक्य नलश्चिन्तितवान् ।
अहो इति अद्भुते स्थाने लोकपालानां शक्रादीनामभिनिवेशः- परिणयनाग्रहः, अशेषसुखानां - समस्तसौख्यानां यन्निधानं आस्पदं तस्मै कः पुरुषो न स्पृहयति - अभिलषति ? अपितु सर्वोऽपि स्पृहयति । स्पृहेरीप्सित इति स्पृहयतेरिष्टस्य निधानस्य सम्प्रदानसंज्ञा ।
दमयन्ती - कथा - चम्पूः
=
चः-पुनः अहमेवं मन्ये
विस्फारितानि-विजृम्भितानि तारानक्षत्राण्येव ईक्षणानि - नेत्राणि तैः कृत्वा इमामेव*दमयन्तीं पश्यन् अयमाकाशः सग्रहः- ग्रहैः सूर्यादिभिः सहितो अभूत् । पक्षेविस्फारितास्तरोः कनीनिका येषु एवंविधानि यानि ईक्षणानि तैः कृत्वा इमामेव पश्यन् ग्रहो भूताद्यभिनिवेशस्तत्सहितोऽभूत् ।
** चिह्नान्तर्गत पाठो नास्ति अनू. ।
Jain Education International
च-पुनः अहमेवं मन्ये, अयं चन्द्रः चन्दनवत् पाण्डुभिः श्वेतैः करैः किरणैः इमामेव-दमयन्तीं परामृशन् - स्पृशन् सन् कलङ्कच्छलेन - लक्ष्मदम्भेन मदन एव अनल:
"
For Personal & Private Use Only
www.jalnelibrary.org