SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः ३७९ यदभिगमनं विषयोपभोगासेवनं, गमनं हि लोके परिभोग एवोच्यते, तदिव आयु:- जीवितं हरति, यथोदक्यागमनादायुः क्षीयते तथा आज्ञालंघनादपि । इति - अमुना प्रकारेण अनेकविधं - अनेकप्रकारं अवधार्य मनसि आकलय्य इति अभिधाय य उक्त्वा स नलः भक्त्या भयेन च देवानां दूत्यादेशं - दूतकर्मकरणाज्ञां समर्थितवान् - अङ्गीकृतवान् । दूतस्य कर्म दूत्यं दूतवणिग्भ्यां च यः । इतीति किम् ? नामेति, नामेति अभ्युपगमे, अशेषजगतां - समस्तभुवनानामीश्वरा:- ‘अशेषजगदीश्वरास्तेषां तत्र भवतां - पूज्यानां न केपि पदार्था दुरधिगमा:- दुर्ज्ञेयाः, अशेषभुवनाधिपत्वात् । ममापि प्रसिद्धं - प्रकटमध्यवसायं - मनोवृत्तिं न जानीथ - न वित्थ ? इति न च अयमपि परिणयनार्थमेव प्रवृत्त इत्येवं मम मनोवृत्तिमपि अवगच्छथ । एवं स्थितेऽपि एष - अहं वः - युष्माकं आदेशं करोमि "वर्त्तमानसामीप्ये वर्त्तमानवद्वा " [पा. सू. ३/३/१३१] इति वचनात् भविष्यति वर्त्तमाना करिष्यामीत्यर्थः । यस्मात् आदेशकारिणः- आज्ञाकरणशीलस्य पुरुषस्य आदिष्टस्य - आज्ञापितस्य वस्तुनः परामर्श: करोमि, न करोमीत्येवंरूपो विचारो न श्रेयान्, किन्तु अविमर्शं कर्त्तव्यमेवेत्यर्थः । यत उक्तम्-"आज्ञा गुरूणां ह्यविचारणीया" [ इति । किन्तु परतः - पश्चात् वलयान् विधिरेव-दैवमेव प्रमाणं, मया तु भवदादेश करिष्यते, परं पश्चाद् विधिः किं विधास्यतीति न जानामि । च:- अथार्थः । अथ उचितालापलीलया - योग्याभाषणविलासेन किञ्चित्क्षणं-कियन्तं कालं स्थित्वा, तथा कांश्चित् अन्योन्यं - परस्परं प्रस्तुताः - प्रकृता ये प्रियव्यवहारा:-इष्टव्यापारा उचित - प्रतिपत्तिरूपास्तान् कृत्वा च । अथ आपृच्छ्य- नलं पृष्ट्वा यथागतं यथायातं गतेषु तेषु - पुरन्दरप्रमुखेषु देवेषु निषधेश्वरः- नलश्चिन्तयाञ्चकार-विचारितवान् । किं चिन्तितवान् ? इत्याह तदिदम्, अनुच्छ्वासविरामं मरणम्, अमोहं मूर्च्छनम्, अरोगमङ्गव्यथनम्, अशल्यप्रवेशमन्तः शूलम्, अदारिद्र्यो ? निद्राविघातः । किमन्यत् तस्यामाकणितानुरागायां यन्ममाद्य दीर्घदौर्जन्य' दोहदिना दैवेनाकस्मिकमौत्सुक्यानुरागव्यवसायं वन्ध्यमध्यवसितं कर्तुम् । इदानीं किमत्र श्रेयो यस्माद्, अनुपयोगं गमनम्, अश्लाध्यं ३ निवर्तनम्, अपार्थकमासनम्, असाधीयानध्यवसायः । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy