________________
मूलपाठस्य पाठान्तराणि
सप्तम उच्छ्वासः ५०७. १. दण्डवासिकस्य निपा० । २. चारु नास्ति नि० चौ०; कण्ठस्थाने 'गल' नि० चौ० ।
३. सुवेषः प्रतीहारः नि० चौ; 'सुवेषः' नास्ति निपा० । ४. धृतमंगल्यवेषाः निपा० । ५.
अधीयाना नि० चौ०; पुरः स्थिताधीयानब्राह्मणाः निपा० । ६. कुण्डिनपुरः पु० । ५०९. १. पवनानर्तित° निपा० । २. 'तरल' नास्ति निपा०; तरुणतुरंगं निपा० । ३.
शिखरैकदश निपा० । ४. स्तोम निपा० । ५. लोहवलयो पु०; "लोहवहलै निपा० । ६. 'आतंक' निपा० । ७. निशात नि० चौ; निरवात° निपा० । ८. अंगणस्य नि०
चौ०। ५१०. १. अवलम्बि निपा० । २. विसर्पित निपा० । ३. स्थगिका निपा० । ४. तुरंगम'
निपा० । ५११. १. मुक्ताफल नि० चौ०; "मुक्ताकली निपा० । २. प्रसर निपा० । ३. प्रथमप्रेक्षकाणां
निपा० । ४. महत् पु० । ५. तज्जृम्भभाण° नि० चौ० । ५१२. १. "द्वितीय पु०; 'द्वयं निपा० । ५१३. १. मानोक्तेः निपा० । २. रूपसम्पदां नि० चौ० । ३. 'तस्य' नास्ति नि० चौ० । ५.
तुरङ्गांस्तुरगान् नि० चौ० । ५. 'अमूल्य' नास्ति नि० चौ० । ६. 'क्रम' निपा० । ७. जातमेकत्र पु० निपा० । ८. प्रकरानुकारान्हारान् नि० चौ० । ९. उज्ज्वलभांसि नि० चौ० ।
१०. च स्वयमुपढौकयांचकार नि० चौ० । ५१४. १. मुद्यतां पु० नि० चौ; मुद्रितं निपाः । ५१५. १. प्रियदर्शन' निपा० । २. न हि निपा० । ३. भवद्विभवेप्यस्माकं निपा० । ४. बुद्धिं
पु० । ५. 'अपि' नास्ति पु० निपा० । ६. अनात्मभावाः निपा० । ५१६. १. विदग्धा निपा० । ५१७. १. अर्पणेन प्रणयेन पु० । २. गोष्ठ्यां निपा० । २. उत्पापं निपा० । ४. भावयन्तौ नि०
चौ० । ५. अवतस्थतुः निपा० । ६. प्रश्रयेण नि० चौ० । ७. लौकवृत्तकौशलं नि० चौ०
। ८. 'चिन्तितवांश्च' नास्ति पु० । ५१८. १. कुंभ निपा० । २. हि चित्रीयते नि० चौ० । ५१९-२०. १. वाङ्मनसो पु० । २. किमप्पाह निपा० । ३. अनेकवितर्क नि० चौ० । ४. भंगनात्ति
निपा० । ५. अतिक्रान्ते सति पु० । ६. फलकहस्ताः फलहस्तकहस्ता: निपा० । ७.
करण्डकाः नि० चौ० । ८. काश्चिन्नारङ्गनारि निपा० । ९. बीजपूरक' नि० चौ० । १०. मंगल्य निपा० मांगल्य पु० नि० चौ० । ११. माल्य नि० चौ० । १२. प्रबोधित नि० चौ० । १३. बद्धस्पृहासि निपा० । १४. स्त्रीसौभाग्यभावभाग्यं; स्त्रीभावभाग्यं निपा० । १५.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org