________________
११०
दमयन्ती-कथा-चम्पू: .धन्या इति । शरदि-शरत्काले धन्याः-पुण्यवन्तः पौरा:-पुरनिवासिलोकाः प्रासादान्-हाणि कृषिबलाश्च-कर्षकाः केदारान्-क्षेत्राणि सेवन्ते-आश्रयन्ते । किम्भूताः सन्तः ? उभये स्त्रीणां सखायः-मित्राणि स्त्रीसखाः स्त्रीभिः सहिता इत्यर्थः । "राजाहः सखिभ्यष्टच्" [पा० सू० ५।४।९१] । किम्भूतान् प्रासादान् ? प्रोल्लसन्त्यः-दीप्यमानाश्चित्रशालिकाः-सालेख्यभूमिकाः येषु ते तान् । किम्भूतान् केदारान् ? प्रोल्लसन्त्यश्चित्रा:-बहुविधाः शालयो येषु ते तथाविधान् ॥१॥
कुतः स्त्रीसखा: ? इत्याह
नमिता इति । अनुष्टुप् । हि:-यस्मात् कारणात् शरदि दारेषु-कलत्रेषु के निःस्पृहाः-निरभिलाषाः स्युः ? अपितु न केऽपि, सर्वेऽपि स्त्रीषु साभिलाषा भवन्तीत्यर्थः । किं कुर्वतः ? फलभारेण नमिताः-वक्रिताः कुटिलीभूता न च मिता:-स्तोकाः, बह्वीरित्यर्थः। केदारेषु-क्षेत्रेषु शालिमञ्जरी: पश्यन्तः-अवलोकयन्तः तदर्शनं हि उद्दीपनविभावः, अतएव यामिनीषु साभिलाषत्वम् ॥ २ ॥
प्रावृषमिति । वृत्तम् । ईदृग्विधां प्रावृष-वर्षाकालं शरदं च-शरत्कालं रमणीयत्वात् बहुधाः-पुनः पुनर्विलोक्य को नरः-पुरुषो नोत्सुक:-प्रियामिलनाय नोत्कण्ठितः स्यात् ? अपितु सर्वोऽपि । किम्भूतां प्रावृषम् ? आकाशं हरतीत्येवं शीला तां मेघैः कृत्वा व्योम्नस्तिरोधायिनीम् । किम्भूतां शरदम् ? काशैः-काशपुष्पैर्हारिणी-मनोज्ञां, तदानीं तेषामुत्पत्तेः । पुनः किम्भूतां प्रावृषम् ? नीरजसं-नि:पांशुम् । पुनः गतां-अतिक्रान्ताम् । किम्भूतां शरदम् ? नीरजैः सङ्गताम्-पौः अन्विताम् ॥ ३ ॥
अनेन मृदुमूर्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथौ श्लोकत्रयेण विषविषमविषयवैरस्यव्रतव्रततिकठिनकुठारे३, दारपरिग्रहपराङ्मुखोऽपि शृङ्गारशिखरमुत्तुङ्गमारोप्यमाण स्तदेवोद्यानममन्दमन्दारमकरन्दामोदमत्तमधुकर मधुरझंकाररमणीयमुपसर्तुमारभत ।
__ अनेन श्लोकत्रयेण दाराणां यः परिग्रहः-स्वीकारस्तस्मात् पराङ मुखोऽपिविमुखोऽपि कः स्त्रिय परिणेष्यतीत्यभिप्रायवानपि नलः उत्तुङ्ग-उच्चस्तरं शृङ्गारशिखरंशृङ्गारगिरिशिखरं आरोप्यमाण:-नीयमानः शृङ्गाररसनिर्भरीक्रियमाणस्तदेवोद्यानं-यस्मिन्नुद्याने स पथिको मिलित आसीत् तदेव वनं उपसर्तु-गन्तुमारभत-आरेभे । किम्भूतेन श्लोकत्रयेण ? मृद्व्यः-नीचैः स्वरा या मूर्धना:-गलनालकृतघोलनाः स्वरसारणास्तासां ये
१. शृङ्गारशृङ्गं अनू.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org