SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उछ्वासः २९१ ज्ञाने" [२।२७९] इत्यनेकार्थः । तथा सकलानां-समस्तानां सागरसरित्तीर्थानांसमुद्रनदीप्रयागादीनां यानि अम्बूनि तैः पूर्णा-भृता ये कमण्डलव:-कुण्डिकास्तथा तेषामेव या मृत्-मृत्तिका, तथा कुशा:-दर्भाः कुसुमानि-पुष्पाणि औषधयः-वनस्पति-विशेषास्ततो द्वन्द्वस्तै रुद्धौ-भृतौ पाणी-हस्तौ येषां ते तथाविधाः । केचिज्जलभृतकुण्डिका हस्ताः, केचित्तीर्थमृत्सहितहस्ता इत्यादि । तथा दर्शनादेव-स्वरूपालोकनादेव अपनीतानिदूरीकृतानि समस्तानि कले:-कलियुगस्य कल्मषाणि-पापानि यैस्ते तथाविधाः । दर्शनादिति ण्यन्ताद् दृशेर्युटि रूपम् । ___अथ सहर्षेण-सप्रमादेन तथा सविनयेन-विनयसहितेन तथा सविस्मयेन-साश्चर्येण तथा सपरिवारेण-सपरिच्छदेन तथा चलतीप्रणामात् कम्पमाने ये कर्णोत्पले-श्रवणाम्भोजे ताभ्यां गलन्-क्षरन् बहल:-निविडो यो रजःपुज्जः-परागवृन्दं तेन पिञ्जरिते-पिङ्गीकृते कपोलपाली प्रशस्तकपोलौ यस्य स, ईदृग्विधेन तेन पृथ्वीपालेन वीरसेनेन प्रणम्य-शिरसा नमस्कृत्य कृतं आतिथेयं-अतिथिकर्मणि साधु जलाक्षतदानादि येभ्यस्ते कृताऽतिथेयाः सन्तस्ते-ब्रह्मर्षयः समुचितानि-तेभ्यो योग्यानि आसनानि-पीठानि अलञ्चक्रुः-भूषयामासुः । पालिशब्दस्य समासो केशपाशवत् प्रशंसार्थत्वात्, भित्तिपर्यायो लेखापर्यायो वा पालिशब्दस्तः कपोलभित्ती कपोलले खेव इत्यर्थः । अतिथिषु साधु आतिथेयं "पथ्यतिथिवसतिस्वपतेर्डक्" [पा० सू० ४।४।१०४] । अथ आसनोपवेशानन्तरं कृतः कुशलप्रश्नस्य आलापः-भाषणं यैस्ते कृतकुशलप्रश्नालापाः भवतां कुशलमित्येवं कृतोल्लापा ब्रह्मर्षयः प्रस्तुतः-आरब्धः कुमाराभिषेको येन स तस्य नरपतेः-वीरसेनस्य स्वस्य स्वस्य कमण्डलो:-कुण्डिकाया वारीणि दर्शयामासुः । तथाहि इदं मन्दाकिन्याः सलिलमवगाहागतमरुत्पुरन्ध्रीणां पीनस्तनशिखरभुग्नोमिवलयम् । इदं कालिन्द्याश्च प्रविकसिततीरद्रुमलतापतत्पुष्पैरन्तःसुरभिततरङ्गं नृप पयः ॥ २४ ॥ इदं गोदावर्यास्त्रिनयनजटाखण्डगलितं?, महाराष्ट्रीनेत्रैः कृतकुवलयं मज्जनविधौ । इदं चापि प्रेङ्खमुनिजनविकीर्घकमलं, जलं विन्ध्यस्कन्धस्थलविलुलितं नार्मदमपि ॥ २५ ॥ युग्मम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy