SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ४४८ राजा तु नमस्याः खल्वमी महानुभावाः । तथाहि मृगेषु मैत्री मुदितात्मदृष्टौ कृपा मुहुः प्राणिषु दुःखितेषु । येषां न ते कस्य भवन्ति वन्द्याः कौशैयकौपीनभृतो मुनीन्द्राः ॥२८॥ राजेति । राजा तु-नल इत्यवधारयन्- विचारयन् तान् - मुनीन् ववन्दे - नमश्चकार । इतीति किम् ? अमी महानुभावाः खलु निश्चितं नमस्याः - नमस्करणीयाः । तथाहीति । नमस्यत्वमेवाह दमयन्ती - कथा - चम्पूः मृगेष्वति । ते मुनीन्द्राः कस्य वन्द्या:- नमस्या न भवन्ति ? अपि तु सर्वस्यापि । येषां - मुनीन्द्राणां मृगेषु मैत्री- प्रीतिः सुहृद्भावः । तथा आत्मन:- स्वस्य दृष्टौ - अवलोकने आत्मसाक्षात्कारे मुदिता - हर्षिता । तथा मुहु:- वारम्वारं दुःखितेषु - पीडितेषु प्राणिषु जन्तुषु कृपा-दया । मैत्रीमुदिताकरुणा इति तिस्रोऽपि चेतः प्रसादिन्यो भावनाः । किम्भूताः मुनीन्द्राः ? कौशेयं - दार्भं कौपीनं-कक्षापटं बिभ्रति- धारयन्तीति कौशेयकोपीनभृतः । इति निःसंगत्वोक्तिः । मैत्रीि “वर्णदृढादिभ्यःष्यञ् च" [पा. सू. ५/१/१२३] इति ष्यञ्, भावार्थे मित्रस्य भावो मैत्री षित्वात् ङीप् “हलस्तद्वितस्य" [पा. सू. ६/४/१५० ] इति यलोपः । मुदितेति मोदनं मुदिः “इकिस्तिवस्वरूपार्थे [इकश्तिपौ धातुनिर्देशे, पा. सू. वा. उ. कृ.] इति इक्, तद्भावो मुदिता ॥ २८ ॥ इत्यवधारयस्तान्वन्दे | मुनयोऽपि 'सोऽयं सोमपीती निषधनाथः १' इत्यनुध्यानादवगम्य प्रयुक्तब्रह्मोक्ताशिषः, अनुगृह्णन्त इवार्द्राद्रैर्दृष्टिपातै: २, आश्वासयन्त इव स्वागतप्रियप्रश्नालापेन है, स्नपयन्त इव दरहसितदन्तज्योत्स्नामृतप्लवेन, आह्लादयन्त इवादरेण दत्वार्धमनन्तरमिदमवोचन् । राज्ञो वन्दनानन्तरं, मुनयोऽपि सोऽयम् सोमात् - चन्द्रात् अन्वयः - वंशो यस्य स सोमान्वयः-सोमवंश्यस्तथा सोमस्य - वल्ली रसस्य यः पानमस्यास्तीति सोमपी "सोमपीथी यज्वेति" [ ] सोमपीति प्रयोगः | "सोमपः सोमपा" [२ / ८ / ९] १ इत्यमरः । तत्र पानं पाथ: “पातृतुदिवचीति थक्, " [पा. उ. १६४] "घुमास्थे तीत्वम्" [पा. सू. ६/४/६६] । सोमस्य पाथः पानमस्यास्तीति सोमपीथी, सोमपीति प्राच्याः पेठु इति क्षीरस्वामिटीकावाक्यात् साधुः । तथा निषधनाथ इति अनुध्यानात्-विमर्शविशेषादवगम्य-ज्ञात्वा प्रयुक्ता १. सोमपोथी तु सोमपाः अमरकोष कां. २, ब्रह्मवर्ग पद्य ९. For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy