________________
द्वितीय उवासः
१४३ स्तदेव निधानं तस्य कुम्भीभिः, कुम्भीषु निधानस्य निक्षेपात् तद्वत् सुरतास्पदं वर्तन्त इत्यर्थः ।
अथवा - देशो भवेत्कस्य न वल्लभोऽसौ, स्त्रीसंकुलः सुस्थितकामकोटिः । दग्धैककामं त्रिदिवं विहाय, यस्मिन्कुमारोऽपि रतिं चकार ॥ २७ ॥ अथवेति-पक्षान्तरे
देश इति । असौ-दक्षिणो देशः कस्य न वल्लभः ?-न प्रियः ? किम्भूतः ? स्त्रीभिः संकुल:-व्याप्तः । पुनः किम्भूतः ? सुष्ठ स्थिता-अवस्थिता कामकोटि:-देवी कन्दर्पकोटिश्च यस्मिन् स । यस्मिन् देशे कुमार:-कार्तिकेयो रति-आस्थां चकार । किं कृत्वा ? त्रिदिवं-स्वर्गं विहाय-त्यक्त्वा । किम्भूतम् ? दग्धः । एक:-एकसंख्यः काम:मन्मथो यस्मिन् तत् । त्रिदिवे य एकः कामः सोऽपि शम्भुनाऽदाहि । अत्र तु कामानां कोटिरपि सुस्थिता, अतस्तत्परित्यागः । अपिः-विरोधे । यः कुमारः-डिम्भः स कथं रतिसुरतं कुरुते ? एतावता यद्देशे कामकोटिनाम्न्याः देव्याः कुमारस्य च आयतनमस्तीति ध्वनितम् ॥ २७ ॥ ____तस्यान्तर्भूतं? वैदर्भमण्डलस्यालङ्कारभूतमनाकुलममरपतिपुरस्पधिपरित: परिखाक्रान्तिप्रान्तरुढ प्रौढहृद्योद्यानमाला वलयितमदभ्रशुभ्राभ्रंलिहप्रासादशिखरशिखाभोगभग्नरविरथतुरङ्गवेगम्, एकत्राग्निहोत्रमन्त्रपवित्राहुतिहतसमस्तदिव्यान्तरिक्षभौमोत्पातसंघातैः, कृतमन्युभिरपि मन्युशून्यैः, उक्तसूक्तरैपि निरुक्तपरैः, सन्मागैरपि गृहस्थैः, सकलत्रैरपि ब्रह्मचारिभिः, अभ्यस्ततिथिभिरप्यतिथिकुशलैः, सामप्रयोगप्रधानैरपि दण्डावलम्बिभिः, शतपथानुसारिभिरप्येकमार्गः, ब्राह्मणैरध्यासितम् । एकत्र कुरुभिरिव द्रोणपुरःसरैः, प्रासादैरिव तुलाधारिभिः, नैयायिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानुगुणकर्मविशेषपण्डितैः, वैयाकरणैरिव रूपसिद्धिप्रधानैः, रुद्रैरिवानेकग्रन्थिबद्धकपर्दकैः, विपणिवग्जिनैरधिष्ठितम् । एकत्र विटकौल दम्भदीक्षाभिरिव कुचरूपलोभितलोकाभिः, कुकविकाव्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः निशा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org