SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः १८४ बहुभिः पुण्यैः प्राप्यं-लभ्यम् । तथा देवी - राज्ञी अचिरात् शीघ्रं अपत्यं - सन्तानं अवाप्स्यतिलप्स्यते। किम्भूतमपत्यम् ? सकलराजचक्रस्य - समस्तनृपमण्डलस्य चूडामणिकल्पंशिरोमणिसदृशं, सर्वेभ्योप्युत्तमत्वात् । तथा अशेषभुवने त्रिलोक्यां भ्रान्तः-पर्यटितः शुभ्रयश:पिण्ड एव-धवलकीर्त्तिसमूह एव डिण्डिमः - वाद्यविशेषः पटहो यस्य तत्तथाविधं, त्रिलोक्यामपि प्रसरत्कीर्त्तीत्यर्थः । डिमेः किन् डिमेः सौत्रात् डिमः प्रत्ययो भवति, डिण्डिमः-वाद्यविशेषः इत्युणादौ । एवंविधे च व्यतिकरे कोऽपि कान्तकार्तस्वरस्वरूप 'मुत्फुल्लपाण्डुपुष्पमालया मेरुशिखरमिव प्रदक्षिणाक्षीणलग्नया नक्षत्रराज्या जनितशोभं जटाभारमुद्वहन्, अतिबहलमलयजरसरचितविचित्रपुण्ड्रकमण्डनाममरशैलशिलामिव रङ्गत्रिस्रोतसं ललाटपट्टिकां कलयन्, प्लवमान इवोज्जृम्भपङ्कजकिंजल्ककपिलकायकान्तिकल्लोलेषु, करुणारसपूर्णवक्षःस्थलदीर्घिकाया ' मन्तस्तरन्तीं बालकलहंसपक्षिपङ्क्तिमिव स्फारस्फाटिका' क्षमालिकां बिभ्राणः, कुशकौपीनवासाः ६, करकलितकुशकाण्डकमण्डलुमण्डलैः, तरुभिरिव विविधशाखैर्विधृतजटावल्कलैश्च, पर्वतैरिव समेखलैः सरुद्राक्षाक्षमालैश्च नक्षत्रैरिव समृगकृत्रिकाश्लेषैः सज्येष्ठाषाढैश्च, ससम्मदैरपि नमदाकारमाकलयद्भिः अक्रीडैरपि च क्रीडपरैः, रोमशैरपि विप्रबालकैः मुनिभिः परिवृतः, सेवितपुराणपुरुषोऽप्यजनार्दनप्रियः, प्रपन्न शंकरोऽप्यनाश्रितभवः; प्रबुद्धोऽप्यबन्दीकृतजन:, श्रमणोऽप्यजिनपरिग्रहः, ग्रहगण इव नवधात्मको लोकानाम्, धनुर्धर इव नालीकसन्धः, हंस इव नदाम्भस्थानकप्रिय : ११, पन्नग इव नाकुलीनः, सरस्वतीसंनिवासस्य मुखमन्दिरस्य वन्दनमालयेव प्रथमोभेदभासिन्या दंष्ट्रीकारोमराजिरेखया श्यामलितोत्तरोष्ठपृष्ठः, कलिकालकलङ्कशङ्का १२शरणागतैस्त्रिभिः पुण्ययोगैरिव १३ सुसूत्रीभूय देहलग्नैः, त्रिपुष्करस्नानाव सरविलग्नसरसविसकाण्डकुण्डलैरिव १४ भक्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिभिः सितयज्ञोपवीततन्तुभिर्भूषितदेहः, शमी विद्रुमाभाधरश्रयः, प्रजापो विप्रजापश्च सुतपाः कुतपश्श्लाधी च, विकलत्र: सकलत्रश्च, यमान्तानुसारी सकुशलश्च विकचनवनलिनशङ्कया - For Personal & Private Use Only Jain Education International , 1 , www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy