________________
४६२
दमयन्ती-कथा-चम्पू: किन्नरकिन्नरों प्रेषयन्त्या-मुञ्चन्त्या अस्माकं किं न प्रहितम् ? अपि तु भवतोः प्रेषणेन सर्वमपि प्रेषितमित्यर्थः । त्वत्तोऽपि-किन्नरमिथुनादपि अन्यत् परं-प्रकृष्टं किं प्रियं प्राभृतं भविष्यति ? अपि तु न किमपीति । तत्-तस्माद् एहि-आगच्छ शिबिरं-सेनासन्निवेशं अनुलक्षीकृत्य सरामः-गच्छामः । इति-अमुना प्रकारेण अभिधाय-उक्त्वा तत् किन्नरमिथुनं बहुमानयन्-गौरवयंश्च नल एवम्विधेन वर्मना-मार्गेण निजावासं-स्वीयनिवासस्थानं प्रति उदचलत्-प्रावर्तत । किम्भूतेन वर्मना ? अतिचपला ये कपयः-वानरास्तेषां करैःपाणिभिरन्दोलिलानि-कम्पित:नि यानि तरूणां शिखराग्राणि-वृक्षाग्रप्रान्ता अतएव तेभ्यो गलितानि-पतितानि, तथा तलशिलासु-अधोभागवर्तिपाषाणेषु यत् आस्फालनं-आघातस्तेन स्फुटन्ति-द्विदलीभवन्ति ततः कर्मधारयः, एवम्भूतानि यानि फलानि तेषां यो रसः-द्रवस्तेन सुगन्धिना-सुरभिणा, तथा शुचिः-पवित्रः कुसुमानां यो मकरन्दद्रवः-पुष्परसस्तेन आर्द्रितंक्लिन्नीकृतं पांसुपटलं यस्मिन् तत्तथा तेन ।
उच्चलिते च पश्चिमाम्भोनिधिसलिलक्षालितपादपल्लवे वासार्थिनीवास्तगिरिगह्वरं विशति वियद्वीथीपान्थे विवस्वति, क्रमेण तस्यां दिशि दिनकररथचक्रचङ्कमणचूर्णनो'च्छलन्मन्दरगिरिगैरिक धूलिपटलोल्लोल इवोल्ललास संध्यारागः ।
तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिशुम्भनककुभि ३विपिनजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ।
राज्ञि-नले स्वावासाय उच्चलिते सति वियदेव वीथी-मार्गस्तस्याः पान्थ इवपथिक इव यः स तस्मिन् विवस्वति च-सूर्ये अस्तगिरेः-अस्ताचलस्य गह्वरं-गुहा तस्मिन् विशति-प्रविशति सति, क्रमेण-सान्ध्यसमयातिक्रमणपरिपाट्या तस्यां दिशि पश्चिमायां सान्ध्यरागः-सायन्तनं लौहित्यं उल्ललास-प्रचकाट । किम्भूते रवौ ? पश्चिमाम्भोनिधेर्यत् सलिलं तेन क्षालिताः-निर्मार्जिताः२ पादपल्लवा:-किरणकिसलयानि येन स तथा तस्मिन् । पुनः किम्भूते ? उत्प्रेक्ष्यते, वासः-वसनं अर्थयते-अभिलषतीत्येवंशीलो वासार्थी तस्मिन्निव-रात्रौ अत्र निवासं करिष्यत इत्यभिलषतीव । अन्योपि पान्थः सलिलेन चरणौ प्रक्षाल्य वासागारं प्रविशति तथा अयमपि जलधिजलक्षालितपादो निवासार्थं अस्ताद्रिगुहां प्रविशतीति भावः । किम्भूतः सन्ध्यारागः ? उत्प्रेक्ष्यते, दिनकरस्य-रवेर्यद् रथचक्रं तस्य यच्चंक्रमणं-चलनं तेन यच्चूर्णनं-पेषणं तेन उच्छलत्-उत्पतत् यन्मन्दरगिरेगैंरिकधूलिपटलंधातुपांसुवृन्दं लोहितस्वर्णपांसुपटलं वा तस्य उल्लोल इव कल्लोल इव । “गैरिकं स्वर्णे
१. यत्नास्ति अनू. । २. निर्मजिताः अनू. । ३. निवास: अनू. । ४. सान्ध्यरागः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org