________________
५६७
सप्तम उच्छ्वासः नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रांतरगतमच्छपाण्डुनेत्रपट्टे परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यर्थितया पादलग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, विविधविलासवर्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव विचित्रितावयवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्कीर्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मिताम्, मदनमदमृत्पिण्डेनेव निष्पादि-ताम्, वज्रलेपपुत्रिकामिव दृशोः, आकर्षमणिरेशलाकामिव हृदयस्य जीवनौषध मिवानुरागस्य, जयपताकामिव मदनस्य", बहुलचन्द-नाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिपरिमलमिलन्मधुकररवानुमेयपाण्डुर-पुष्पप्रकरे मसृणसित सुधाबन्धपिच्छिले सौधस्कन्धे ज्योत्स्नामृतस्पर्श-सुखमनुभवन्तीम्, अच्छांशुमणिस्फटिकपर्यङ्किकाङ्कभाज दमयन्तीमलब्ध-निद्रामद्राक्षीत् ।
आरुह्य च सौधपृष्ठं मनाक्-ईषत् व्यवहितः-अन्तरितः अनुपलक्ष्यमाण एव-अज्ञायमान एव नलः एवंविधां दमयन्तीं अद्राक्षीदिति सम्बन्धः । किम्भूतां दमयन्तीम् ? वेणूनांवंशानां, वीणानां-विपञ्चीनां क्वणं-स्वरं अनुसरति-अनुप्रवर्तत इत्येवंशीलं वेणुवीणाक्वणानुसारि तेन वेणुवीणास्वरानुगामिना । तथा ईषत् कलो अस्यामिति काकली “निषादः काकली संज्ञो द्विश्रुत्युत्कर्षणाद्भवेत्" [ ] कोमला या काकली सा प्रायेण-बाहुल्येन वर्ततेऽस्मिन्निति कोमलकाकलीप्रायं तेन, एवंविधेन किन्नरपुरुषस्य यत् सङ्गीतं-सम्यग्गानं तेन विनोद्यमानां-सकुतूहलां क्रियमाणाम् । पुनः किम्भूताम् ? उत्प्रेक्ष्यते, अलकवल्लरीमध्येकबरीमध्ये निवेशितानि-स्थापितानि तारानुकारीणि-तारोपमानि' मौक्तिकानि यस्मिन् तथाविधेन । तथा कज्जलेन-अञ्जनेन कलङ्किता-कलङ्क इव आचरितवती नयनोत्पलपक्ष्मपालियंत्र कलङ्क इवाचरति स्मेति लुप्ता यिः । एवंविधेन मुखेन यश्चन्द्रस्तस्य स्पर्द्धया संहर्षेण भूतलमपि पूर्ण उदितं-उदयप्राप्तं इन्दुमण्डलं यत्र तत् एवंविधं आपादयन्तीमिव सम्पादयन्तीमिव । किल नभस्येव चन्द्र उदेतीत्येतत् किम् ? अहं भुव्यपि चन्द्रोदयशोभां विधास्यामीति गगनचन्द्रस्पर्द्धयारे मन्ये, दमयन्त्या स्वमुखेन भूतलं पूर्णोदितेन्दुमण्डलं सम्पादितमिति । इदं अस्या मुखं न, किन्तु पूर्णशशिमण्डलमुदितमिति भावः । पुनः किम्भूताम् ? हारलतयामुक्तालतया कृतः कण्ठकन्दले आश्लेष:-संयोगो यस्याः सा तां कण्ठकन्दललम्बितहारामित्यर्थः ।
१. तारोपमानानि अनू. । २. गगने य: अनू. । ३. गगनचन्द्रेण सह स्पर्द्रया अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org