SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: प्रौढं प्रौढयुगप्रधानपदसाम्राज्यं प्रतीतं पुरा, देवोक्त्या भुवि नागदेवभविक श्राद्धस्य साक्षात्पुरः । योगिन्योऽपि च येन मन्त्रमहिमाप्रागल्भ्यतो जिग्यिरे, स्तुत्वा श्रीजिनदत्तसूरिमनघं तीव्रप्रतापारुणम् ॥३॥ जिनकुशलं कृतकुशलं प्रारब्धविशेषशास्त्रसिद्धिकरम् । प्रणिधाय मनसि मानसमिव शुचिहृदयं ★ महामानम् ॥४॥ श्रीचण्डपालोऽत्र कियत्पदानां यद्यप्यनिन्द्यां विवृतिं चकार । तथापि तच्छेषपदार्थसार्थप्रकाशनात्तां विवृणोमि चम्पूम् ॥५॥ क्वचित्पुरे वरेण्यपुण्यमतिभाक् द्राक्प्रबोधितसकलशास्त्रोपनिषत्कमलो विमलो ध्वस्तसमस्ततम:प्रसर आदित्य इव नेमादित्यो द्विजो बभूव । तस्य सुतस्त्रिविक्रमः पठनान्यकर्मविहितविक्रमस्समजनिष्ट गरिष्ठः । अन्यदा हि स्वपितरि स्वबन्धुविवाहादि - प्रयोजने बहिर्ग्रामं गते, समाजगाम मतिमान् कश्चिदपरस्तत्पुरे विद्वान् । तेन च रन्ध्रान्वेषिणावसरं प्राप्य [नृपसदसि ] प्रोचे - राजन् ! मया सार्द्धं न कोऽपि वादं कर्तुमलं । यदि पुनः श्रीमतां पुरे कश्चिद्विपश्चित् स्यात् तदा मया समं समन्तात् कृत्प्रतिपक्षापवादो वादः कार्यतां, वार्य्यतां वादिद्वैतशंकापिशाचिका । ततो राज्ञा नेमादित्यगृहे स्वानुचरो मुमुचे । [तेन चागत्योचे'] नेमादित्यो भूधवेनाऽऽहूयत इति । ततस्तद्गृहवासिभिरवादि - सम्प्रत्यसौ बहिर्ग्रामं जगामेति । ततस्तत्पुत्र एवाऽऽहूतस्तेनाचिन्त्येतावन्तमनेहसं मया सत्यपि स्वतन्त्रे सुतन्त्रे स्वपितरि वितरि पाठकेनाऽध्यायि । अथ बालिशोऽलसः किं करोमि ? न हि बलवति परबले समुपस्थिते किशोरा: शिक्षयितुं शक्यन्ते । न हि सरित्पूरेऽदूरे प्रभूतेऽतिथीभूते प्रभुणाऽपि पालिबन्धं कर्तुं प्रभूयते । ततोऽनन्यगत्याऽवमत्य दैन्यं सुरासुरनिकरप्रणतां स्वगृहाधिदेवतां भारतीं प्रणनाम । विहितस्वपक्षस्फूर्तये कामितपूर्त ततस्तेन मातर्भारती“ अद्याऽसौ वावदूको वादी समुपस्थितस्तेन सह वादः कर्तुं युज्यते । न मम च काचिच्छक्तिर्युक्तिबलेन तं जेतुम् । ततः प्रसद्य सद्यस्त्वद्भक्तमुखे निवसेत्युके प्रोवाच परमेश्वरी - अरे ! निर्भाग्यत्वात् त्वां प्रति न प्रसीदामि परं मद्भक्तिः कृता विफला न सम्पद्यते । भवतां कुलेऽहमहर्निशं पूज्या चाऽतो यावत् त्वत्पिताऽत्र नागच्छेत्तावदहं त्वन्मुखमुषित्वा' प्रवक्ष्यामि । मा चिन्तां विधत्स्व, स्वच्छमतिं विधृत्य कुरुष्व वादं तेन १-२. कोष्ठान्तर्गत्तपाठो नास्ति आदर्शप्रतौ ' ३ पालिबन्धः अनू० । ४. श्रीभारतीं अनू० से. । ५. भारति अनू० । ६. मुख उषित्वा अनू० । Jain Education International ★ शुद्धचेतसं पक्षे पवित्रमध्यम् । मानश्चित्तोन्नति: पक्षे मानं - प्रमाणम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy