________________
दमयन्ती - कथा - चम्पूः
सिद्धिः-विभक्त्यादिसंघटनेन या निष्पत्तिस्तया प्रधानैः । " रूपं तु श्लोकशब्दयोः” इत्यनेकार्थः [२|३०१] । तथा अनेके - बहवो ग्रन्थिषु बद्धाः कपर्दका: - वराटका यैस्ते तथाविधैः । कैरिव ? रुद्रैरिव - शम्भुभिरिव । तैः किम्भूतैः ? अनेकैः ग्रन्थिभिर्बद्धः कपर्दक:-जटाजूटो यैस्ते तथा तैः ।
१४६
तथा एकत्र प्रदेशे कर्णाटचेटीभिः कर्णाटदेशदासीभिर्भरितं - पूरितम् । किम्भूताभि: ? कुचयो रूपेण-सौन्दर्येण लोभिताः- साभिलाषत्वमापादिता लोका याभिस्तास्तथा-विधाभिः । काभिरिव ? विटा:- षिङ्गा ये कौलास्तेषां या दम्भदीक्षा : - कपटदीक्षास्ताभिरिव २पल्लवकशाक्तदम्भदीक्षाभिरिव । किम्भूताभिस्ताभिः ? कुत्सितेन चरुणा - मांसपाकादिना उपलोभिता लोका याभिस्तास्तथा ताभिः । तथा भग्नं यतिगणस्य - मुनिवृन्दस्य वृत्तं - शीलं याभिस्तास्तथाविधाभिः । काभिरिव ? कुकवे:- कुत्सितकाव्यकर्त्तुर्याः काव्यपद्धतय:काव्यपंक्तयस्ताभिरिव । "पद्धतिर्मार्गपंक्त्योश्च" इत्यनेकार्थः [३|२९४ ] । किम्भूताभिस्ताभि: ? यथावदन्यासात् भग्ना-अपास्ता यतय:-विरतयो गणाश्च-मगणादयो येषु ईदृशानि वृत्तानि-पद्यानि यासु तास्तथाविधाभिः । तथा रजनी - हरिद्रा तस्या राग:- वर्णान्तरारोपो विद्यते यासां तास्तथाविधाभि:, कर्णाटे हि हरिद्रैवाङ्गरागाः । काभिरिव ? निशाचरीभिरिवराक्षसीभिरिव। ताभिः किम्भूताभिः ? रजनी - रात्रिस्तस्यां राग:- आसक्तिर्विद्यते यासां तास्तथा ताभिः । तथा सर्वतः - सर्वस्मिन्नपि काले मुखे जघने चपलाः- चञ्चलास्ताभिः, तथा आर्या :- साध्व्यो न आर्या अनार्यास्ताभिः । अपिः - विरोधे । या मुखचपला जघनचपलाश्च भवन्ति ताः कथं आर्या - मात्रावृत्तभेदः न आर्या अनार्या भवन्ति, किन्तु आर्या एव भवन्ति ।
तथा एकत्र प्रदेशे कुलालैः- कुम्भकारैराकीर्णं व्याप्तं । कमिव ? बालकमिव । तं किम्भूतम् ? कुत्सितलालया आकीर्णम् । तथा एकत्र कुजै: - तरुभिः राजितं । कमिव ? वृद्धमिव । किम्भूतं तम् ? कुत्सितजरया जितं - आयत्तीकृतं जरया व्याप्तमित्यर्थः ।
तथा एकत्र प्रदेशे ईदृश्या भवनमालया - गृहपंक्त्या अलङ्कृतं मण्डितं । किम्भूतया ? प्रवृद्धमानै: - प्रतिदिनं वयस्तत्त्वादिभिरधिकीभवद्भिः सकलैः -कलावद्भिः शिशुभिः - डिम्भैः शोभिता तया, तथा विन्यस्ताः- रचिताः स्वस्तिका:-मौक्तिकादिक्षोदान्विताश्चतुष्का यस्यां सा तया तथा सर्वत: सर्वस्मिन् देशे भद्राणि - सुन्दराणि वास्तुशास्त्रख्यातानि भूषणानि यस्यां सा तया । यदि वा स्वस्तिकवर्द्धमानौ गृहावयवविशेषौ । कयेव ? चित्रविद्ययेव । तया किम्भूतया ? प्रकृष्टवर्द्धमानसकलशिशुशोभितया,
१. 'या' नास्ति अनू. । २. 'पल्लबक' नास्ति अनू. ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org