________________
द्वितीय उछ्वासः
१३३ वास्तवे तु, मत्परिग्रहे मृणालिना पद्मिनी नामेति सम्बोधने, वनस्य नायिकेव मुख्यत्वात्, वर्तते सा मृणालिका परागः-मकरन्दस्तेन छन्नमुखानि कमलानि यस्याः सा, ईदृशी बलादपि अनेन विना-पक्षिणा अशिता-भक्षिता । "अशेर्भोजनार्थत्वात् कर्मणि क्तः" [ ] । तथा उपरि विनिपत्य नखैर्जजरिता, तथा अस्या अधरदलं-अधःपत्रं खण्डितं, तथा अस्या अलय एव-भृङ्गा एव कालं-कृष्णं, कस्य-शिरस उपरिभागस्य मण्डनं दलितंलुप्तं, एतदागमने तेषामुड्डयनात् । तथा अपनीतः सुकुमारभाव:-मृदुभावः नखैर्जर्जरितत्वात् । अनेन-हंसेन वाप्यां वरेण-प्रधानेन मण्डनत्वात्, किं न कृतं ? अपितु पूर्वोक्तं सर्वं कृतमेव । तत्तस्माद्धेतोरेष त्वत्पतिरपां-जलानां मध्यं जरन् यावत् वार्द्धकावधि बहुधा नावगाहते-न सेवते, तावन्मे कुतः सन्तोषः ? । तथा नद्यां क्षिते-उषिते द्विजन्मनि-विहङ्गे नितरां गृहीतेऽपि-स्नेहात्स्वीकृतेऽपि गरीयः-अत्यर्थं न च पातकमस्ति, श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणं । अपिः विरोधोद्भावने । यदा निगृह्यते तदा पातकं कथं न भवेत् ? अपितु भवत्येव । गृहीतशब्दस्य दण्डितार्थत्वात् ।
अयि मुग्धे कलहंसिके', त्वं पुनः मानसङ्गतापि विमाननां सहसे', विपरीतः खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणीयां ३सुराजीविनी कान्तां कामयते । तदलमनेन । गच्छ वत्से, यथाप्रियम्' इत्यभिहितवति वसुन्धरेश्वरे।
सापि सपरिहासं हंसी 'हंहो ! विहङ्गभुजङ्ग, मृणालिकां तामरसान्तरसानुरागरञ्जितमनाः कामयसे किं वा पीनदेहे नीरसेवके त्वयि न संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् ।
अयीति प्रश्ने अनुनये वा । हे मुग्धे ! कलहंसिके ! त्वं मानेन-पूजया संगताऽपि विमाननां-अवगणनां सहसे ? पक्षे, मानसं सरो गता-प्राप्ता । तथा विषु-पक्षिषु माननांपूजां सहसे । यतः-यस्मात्कारणात् विपरीत:-विरुद्धवृत्तः खलु-निश्चितमेष-हंसः । पक्षे, विभिः-पक्षिभिः परीत:-परिवृतः, कादम्बकदम्बकेश्वरत्वात् । तथा सवंशस्य-सदन्वयस्य याः कान्तास्तासु यो रागः-अनुरागस्तस्मात्पराङ्मुखः, तथा मधुपश्रेणिभिः-मद्यपंक्तिभिः श्रयणीयां-सेव्यां सुरया जीवति या सा तां-कान्तां कामयते-इच्छति । पक्षे, शोभना वंशा मस्करो येषु, ईदृशानि यानि कान्ताराणि-विपिनानि तेषु ये अगाः-वृक्षास्तेभ्यो विमुखः, मधुपश्रेणिश्रयणीयां-भृङ्गपंक्तिश्रितां सुष्ठ-शोभनां राजीविनी-नलिनी कान्तां-कमनीयां कामयते । तत्-तस्माद्धेतोः अनेन हंसेन अलं-सृतम् । हे वत्से !-हंसि ! यथाप्रियं गच्छ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org