SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः ५५ कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसञ्छादितायां पर्वतभुवि विजहार । कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोरकिततनुरनन्तभोगभाक्सुखमन्वतिष्ठत् । कदाचिन्नलिनयोनिरिय राजसभावस्थितः प्रजाव्यापारमचिन्तयत् । कदाचिन्मयूर इव कान्तोन्नमत्ययोधरमण्डलीविलासेन हर्षमभजत् । कदाचिन्नक्षत्रराशिरिवाश्चिन्या सेनया सहितः१ मृगानुसारी बहुशष्यवनमार्ग२ बभ्राम । कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् । कदाचिद् वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुत्स्थस्यार्थिनः प्रार्थना क्रियतां सफलेति वानरपुङ्गवानादिदेश । कदाचिन्मकरकेतन इव सुमनसो मार्गणान् विधाय स्वस्यगुणं३ कर्णपूरीचकार । कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमिषनयनविभ्रमाः४, सकन्दर्पाः सिषेवे वेलाविलासिनीः । कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणरामभरतप्रेक्षणेन क्षणमाह्लादमन्वभूत् । एवमस्य सकलजीवलोकसुखसन्तानमनुभवतो यान्ति दिनानि । कदाचित्-कस्मिश्चित् काले नलो 'हरिवाहनविलासं' हरिः-अश्वस्तस्य वाहनंवाह्यालीप्रवर्त्तनं तदेव विलासस्तं अकरोत् । किम्भूतः ? न उत्पन्नाः-सञ्जाता विषमा-उग्रा रणभी:-युद्धभयं यस्य सः । तथा अहितानां-शत्रूणां अपकारी-अपकर्ता । क इव ? गरुड इव । यथा गरुड:-तार्यो हरे:-विष्णोर्वाहनविलास:-वाहनलीलां तं करोति, वाहनत्वं भजत इत्यर्थः । किम्भूतः ? न उत्पन्नं विषान्मरणभयं यस्य सः । तथा अहीनां-सर्पाणां तापंसन्तापं करोतीत्येवंशीलो-ऽहितापकारी, तद्भक्षकत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy