SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ २६३ चतुर्थ उच्छ्वासः युवराजानुचरास्तैरिव, तदुपमैरित्यर्थः । मन्ये, अमूनि राजचिह्नानि न भवन्ति किन्तु अमी युवराजानुचरा इति । किम्भूतैः राजचिह्न : ? चतुरुदधिवेलावनानां चतुःसमुद्रतटकाननानां विकाशाय-प्रकाशनाय उचितः - योग्यः कीर्त्तिरेव कुन्दः - पुष्पविशेषस्तस्य कन्दला इव-प्ररोहा इव यानि तानि तथा तै: । पुनः किम्भूतैः ? विश्वस्या:- समस्ताया विश्वम्भरायाः:-भुवः योऽभिलम्भ:-प्राप्तिस्तस्मै लम्पाकानि-लम्पटानि लालसानि यानि तानि तथा तै:, विश्वविश्वम्भराभोगदायिभिरित्यर्थः । कुमारसेवका अपि एवंविधा एव भवन्तीति । " तथा चूडाकरणं-सांवत्सरिकस्य काकचूडाख्यं कर्म तदादौ यस्य एवंविधो यः संस्कारक्रमः- - व्रतबन्ध - व्रतादेश-व्रतविसर्गादिकर्मपरिपाटी १ चूडाकरणादिसंस्कारक्रमः विरचित:-कृतः चूडाकरणादिसंस्कारक्रमो यस्य स, ईदृग्विधश्च स नलः विद्याग्रहणस्य - शास्त्राध्ययनस्य समये - अवसरे प्राप्ते निमित्तमात्रीकृत उपाध्यायः - पाठको येन स, उपाध्यायस्य आयासमनुत्पादयन् सन् स्वयमेव समस्ता अनवद्या: - निर्दोषा या विद्याआन्वीक्षिक्यादयस्ता एव दुर्लभपरभागत्वात् अम्भोनिधिः- समुद्रस्तस्य परं - उत्कृष्टं पारंपरतीरं अवाप, समस्ता अपि विद्या अधीतवानित्यर्थः । तथाहि तथा हीति । उक्तमेव दर्शयति > प्रबुद्धबुद्धिर्बोद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये, रञ्जितलोको लोकायिते ?, प्राप्तप्रभः प्राभाकरे ४, ५ प्रतिच्छन्दकश्छन्दसि, अनल्पविकल्पः कल्पज्ञाने', शिक्षाक्षम: शिक्षायाम्, अकृतापशब्दः शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि तत्त्ववेदी वेदान्ते, प्रसिद्धः सिद्धान्तेषु ७, स्वतन्त्रस्तन्त्रीवाद्येषु', पटुः पटहे, अप्रतिमल्लो झल्लरीषु, निपुणः पणवेषु, प्रवीणो वेणुषु', चित्रकृच्चित्रविद्यायाम्, उद्दामः कामतन्त्रे १०, कुशल: शालिहोत्रे ११ श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये, पण्डितः कोदण्डे, शौण्ड: शारिषु १२ गुणवान्गणिते १३, बहुलो १४ बाहुयुद्धेषु १५, चतुरश्च १६ तुरङ्गद्यूतक्रीडायाम्, उपदेशको देश१७भाषासु, अलौकिको लोकज्ञाने । " 1 बौद्धे - बुद्धशास्त्रे प्रबुद्धा - जागरुका स्फुरन्ती बुद्धिर्यस्य स प्रबुद्धबुद्धिः, बौद्धशास्त्रावगन्तेत्यर्थः । तथा वैशेषिके - काणादशास्त्रे सविशेषा - तत्त्वपर्यालोचनसहिता १. व्रतविसर्गाकर्मपरिपाटी अनू. । २. पर नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy