________________
पृ. १७४
पृ. १७६ १. 'भूत' निपा० । २. कमलाधिवासिना पु० निपा० । ३. विरचित निपा० । ४. ललाटलोचन - चन्द्रमसा निपा० । ५. कुवलयं कर्णे पु० । ६. नास्ति पु० । ७. रेष्यत्युषसि पु० । ८. दमनकनामा नि० चौ० । ९. महामुनिः पु० । १०. स्वश्रवण - शिखरादन्तराद् नि० चौ०; श्रवणशिखरान्तराद् पु० । ११. बिन्दुस्यन्द' निपा० । १२. पारिजातमञ्जरी नि० चौ० । १. प्रणामावनमितमस्तका निपा० ।
पृ. १७७
पृ. १७८
पृ. १७९
पृ. १८०
मूलपाठस्य पाठान्तराणि तृतीय उच्छ्वासः
१. अथ च निपा० । २. 'मञ्जीरमञ्जुल नि० चौ० । ३ - ३ क्रेंकारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमंगलमृदङ्गेष्विव रौप्यघर्घरी ऋरखसरसं सारसकुलेषु; कारयति चक्रवाकमिथुनमेलकमंगलमृदङ्ग इव भरितभुवने रौप्यघर्घरीघर्घररवसरसं सारसकुलेः निपा; क्रेंकारयति च चक्रवाकमिथुनमेलकमंगलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले नि० चौ०; क्रेंकारयति च चक्रवाकमिथुनमेलक-मंगलमृदङ्ग इव रौप्यघर्घरीऋऋरर्खडवसरसं सारसकुले पु० । ४. 'बहुल' पु० निपा० ।
पृ. १८१
१. सस्मयमाना: पु०; स विस्मयमनाः निपा० । २. मन्थरया गिरा निपा० । ३. मुग्धे पु० । ४. निर्यत्कान्ति' पु० चौ० । ५. 'वध' निपा० ।
पृ. १८२. १. 'तत्कथय' नास्ति पु०; 'तत्' नास्ति नि० चौ० । २. ' ममाज्ञया' नास्ति पु० ।
३. पुलकितहर्षवृत्तान्तं पु० । ४. 'मुग्धमुखवीणा नि० चौ० । ५. आत्मानुकारिणा निपा० । ६. असोमश्च पु० निपा० । ७. सविभवोऽविभूतश्च पु० । ८ इत्यवधाय पु० । ९. तां तमवस्थितं नि० चौ; तमवस्थितं पु० निपा० । १०. अभाषत पु० निपा० ।
१. अवश्यं नि० चौ० । २. आशंसयांचकार नि० चौ० ।
पृ. १८३
पृ. १८४
१. नमोस्त्वमोघसंकल्प निपा० । २. 'तुरीय' निपा० । ३. 'च' नास्ति निपा० । ४. बहल नि० चौ० । ५. तारकोदयविनाशनाय पु० । ६. दीर्घिकामण्डनमुण्डभालासु पु० नि० चौ० ।
१. स्फटिक० नि० चौ० । २. सप्रभे निपा० । ३. भूत्वा शुचिः नि० चौ० ।
१. 'महावल्ली० नि० चौ० । २. पूर्वदिक्गण्डमण्डनं निपा० । ३. " गायनगीत निपा० । ४. निरस्तनिद्रः नि० चौ० । ५. कृतेऽधिक-धर्मकर्मणि निपा० । ६. समं निपा० ।
१. "भास्वररूपं पु०; “भासुरस्वरूप'; 'भास्वरस्वरूपं निपा० । २. त्रिपुण्ड्रक निपा० । ३. "मण्डला" पु० । ४. कमलदीर्घिकायां निपा० । ५. 'स्फाटिक' नि० चौ० । ६. 'कोपीनवासाः नि० चौ० । ७. सरुद्राक्षमालैश्च निपा० । ८. नमदा कालयद्भिः पु० । ९. प्रसन्न° नि० चौ० । १०. सुश्रमणो निपा० । ११. स्थानप्रियः निपा० । १२. “शंकया' निपा० । १३. पुण्ययुगैरिव पु० नि० चौ० । १४. काण्डकन्दलैरिव निपा० ।
पृ. १८५ १. मिलन्मुक्तमुग्ध' नि० चौ० । २. विराजितपाणिपल्लवः निपा० । ३. निरुद्धो नि० चौ;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org