________________
६६
दमयन्ती-कथा-चम्पू:
सहितो भवति यः संसारेन्द्र गोपयुक् तस्मिन् । तथा श्च्योतत्-क्षरत् तमालानां सम्बन्धि यद्धारागृह-जलयन्त्रगृहं तेन सदृक् तस्मिन्, तमालानां धारागृहस्य कृष्णाभत्वाज्जलक्षरणाच्च साम्यं जीमूतसमयस्य । तथा श्यामायमानाः-श्यामी भवन्त्यो दशसंख्या: दिश:-हरितो यत्र स तस्मिन् । तथा दिवापि-दिनेपि श्रूयमाणा-आकर्ण्यमाना रजनिशङ्कया आकुला-व्यग्रा ये चक्रवाकाश्च चक्रवाक्यश्च "पुमांस्त्रियेत्येकशेषे ।" [पा० सू० १।२।६७] चक्रवाकाःरथाङ्गास्तेषां यच्चक्रं-वृन्दं तस्य क्रुट-विरहशब्दो यत्र स तस्मिन्, तदानीं मेघावृतत्वेन दिनेपि तेषां रात्रिभ्रान्तिरुत्पन्ना, अतएव विरहिताः परस्परं आह्वयन्त इति भावः । क्रोशनं क्रुट क्विबन्तः । तथा शकटानां-रथानां सञ्चारं-सञ्चरणं रुणद्धीति शकटसञ्चाररुत् तस्मिन्, भुव: पङ्किलत्वात्, तदानीं मनसां गतेरसम्भवः । तथा पल्लविता:-सञ्जातकिशलया वीरुधो यत्र स तस्मिन् । पल्लवित इति "तारकादित्वात्" इतच्" [तदस्य सञ्जातं तारकादिभ्य इतच् [पा० सू० ५।२।३६]] । तथा विश्रान्ता-निवृता जयनशीला:जिष्णवो ये क्षमापाला:-राजानस्तेषां युत्-संग्रामो यत्र स तस्मिन् । तथा क्षीणा-नष्टा उक्ष्णांबलीवर्दानां क्षुत्-बुभुक्षा यत्र स तस्मिन् । तथा क्षीरसमुद्रे-क्षीराम्भोघौ निद्राण:-शयितः बाणबाहुच्छित्-विष्णुर्यस्मिन् स तस्मिन् । तथा सिन्धूनां-नदीनां रोधांसि-तटानि भिनत्तिविदारयतीति सिन्धुरोधोभित् तस्मिन् । तदानीं पयःपूरेण तटभेदः सम्पद्यते । तथा दवदहनंवनवह्नि नुदति-प्रेरयतीति दवदहनुत् तस्मिन्, तदानीं वर्षणात् तच्छान्तेः । तथा विरहिणां मनांसि तुदति-पीडयतीति विरहिमनस्तुत् तस्मिन् । तथा जनिता जनानां मुत्-हर्षो येन स तस्मिन् । तथा तापिच्छानां-तमालतरूणां छायां-शोभा अनुच्छिनत्ति-अनुकरोतीति तापिच्छच्छायानुच्छेदी तस्मिन्, तमालानां छाया किल कृष्णा भवति तथा जलदसमयस्यापीति । तथा छन्ना-तृणादिभिराच्छादिता या कुटी तस्या मध्ये बध्यमानाःसंयम्यमाना, वाजिनः-अश्वा यत्र स तस्मिन् । तथा विकसितानि-विहसितानि यानि बकुलवनानि-केसरकाननानि तैर्विराजते-शोभतेऽवश्यमिति विकसितबकुलवनविराजी तस्मिन्, तदानीमेव तेषां विकसनात् । तथा सीरेण-हलेन सीमन्तिते-द्विधाकृते ग्रामसीमानौग्राममर्यादे यत्र स तस्मिन्, तदानीं कर्षकैः सीरेण ग्रामसीमा क्रियते, इयमस्माकमियं भवतामिति । सीमन्त इति केशविन्यासे, अन्यत्र सीमान्तो ग्राम इति कातन्त्रचन्द्रिकायाम् । सीमन्तं करोति सीमन्तयति तत्करोतीति णिच्, ततः कर्मणि निष्ठा । यद्यपि सीमन्तशब्दो द्विफालबद्धेषु केशेषु अन्तरा-मार्ग उच्यते, तथाप्यत्रौपचारिकोऽवसेयः । तथा
१. सासादेन्द्र अनू० ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org