Page #1
--------------------------------------------------------------------------
________________ आचार्यशर्ववर्मप्रणीतं जातन्त्रव्याकरणम् चतुर्थो भागः व्याख्याचतुष्टयोपेतम् कुलपतेः प्रो. अशोककुमारकालियामहोदयस्य प्रस्तावनया विभूषितम् सम्पादकः प्रो. जानकीप्रसादद्विवेदी सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः वाराणसी
Page #2
--------------------------------------------------------------------------
________________ ISBN: 81-7270-006-7 (Set) ISBN: 81-7270-160-8 (Vol-IV)
Page #3
--------------------------------------------------------------------------
________________ SARASVATIBHAVANA-GRANTHAMALA [Vol. 135] KATANTRAVYAKARANA OF ACARYA SARVAVARMA [PART-FOUR] With four Commentaries 'VRTTI' & 'TIKA' By SRI DURGASINGH 'KATANTRAVRTTIPANJIKA' By SRI TRILOCANADASA KALAPACANDRA By KAVIRAJA SUSENA SARMA 'SAMIKSA' By Editor FOREWORD BY PROF. ASHOK KUMAR KALIA VICE-CHANCELLOR EDITED BY PROF.JANAKIPRASADA DWIVEDI Ex-Head, Sabdavidya-Sankaya Central Institute of Higher Tibetan Studies (Deemed University) Sarnath, Varanasi * संस्कृत Reley उतम मे विश्वविद्यालय गोपाय VARANASI 2005
Page #4
--------------------------------------------------------------------------
________________ ISBN: 81-7270-006-7 (Set) ISBN: 81-7270-160-8 (Vol- IV) Research Publication SupervisorDirector, Research Institute Sampurnanand Sanskrit University Varanasi. Published by Dr. Harish Chandra Mani Tripathi Director, Publication Institute Sampumanand Sanskrit University Varanasi-221 002. Available at - Sales Department, Sampurnanand Sanskrit University Varanasi-221 002. First Edition, 500 Copies Price : Rs. 800.00 Printed by - Anand Printing Press C. 27/170-A, Jagatganj, Varanasi-221002
Page #5
--------------------------------------------------------------------------
________________ सरस्वतीभवन-ग्रन्थमाला [135] आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणम [चतुर्थो भागः] श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया 'कलापचन्द्र'-टीकया सम्पादकीयसमीक्षया कुलपतेः प्रो. अशोककुमारकालियामहोदयस्य प्रस्तावनया च विभूषितम् सम्पादकः प्रो. जानकीप्रसादद्विवेदी अध्यक्षचरः, शब्दविद्यासङ्कायस्य केन्द्रीय-उच्चतिब्बती-शिक्षासंस्थानम् सारनाथः, वाराणसी अस्कृत-2 नन्द पवाव सम्पूणान ममे गोत्र वाराणस्याम् 1927 तमे शकाब्दे 2062 तमे वैक्रमाब्दे __ 2005 तमे खैस्ताब्दे
Page #6
--------------------------------------------------------------------------
________________ ISBN: 81-7270-006-7(Set) ISBN: 81-7270-160-8(Vol-IV) अनुसन्धान-प्रकाशन-पर्यवेक्षक: - निदेशकः, अनुसन्धान-संस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये वारान्न्सी। प्रकाशक:डओं. हरिश्चन्द्रमणित्रिपाठी निदेशकः, प्रकाशन-संस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये वाराणसी-221002 प्राप्ति-स्थानम्विक्रय-विभागः, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी-221002 प्रथमं संस्करणम् - 500 प्रतिरूपाणि मूल्यम् - 800.00 रूप्यकाणि मुद्रक:आनन्द प्रिण्टिंग प्रेस सी. 27/170-e, जगतगंज वाराणसी-221002
Page #7
--------------------------------------------------------------------------
________________ प्रस्तावना अस्ति महतो हर्षप्रकर्षस्य विषयोऽयं यत् प्रो. जानकीप्रसादद्विवेदैः सम्पादितं व्याख्याचतुष्टयोपेतं चतुर्थभागात्मकं कातन्त्रव्याकरणं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाशनसंस्थानद्वारा प्रकाशपदवी नीय्ते। भाषां विना जगदिदमन्धे तमसि म्ज्जेत्। यथोक्तं दण्डिना इन्दमन्यं तमः कृत्स्नं जायेत भुव्न्त्र्य्म्। यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्य्ते॥ भाषाया विशुद्धये व्याक्र्न्न्स्यापेक्स्सा। न हि व्याकरणज्ञानशून्य: साधून् शब्दान् pryoktumiishH। अत एव 'मुखं व्याकरणं स्मृत्म्'| वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्, 'रक्षार्थं वेदानामध्येयं व्याकरणम्, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति' इति पतञ्जलिः । व्याकरणान्यष्टौ भविष्यपुराणे ब्राह्मपर्वणि प्रथमं प्रोच्यते ब्राह्यं द्वितीय्मैन्द्र्मुच्य्ते। याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं त्था॥ सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं त्था॥ लघुत्रिमुनिकल्पतरुकृतानि व्याकरणानि नवसंख्याकानि समाम्नातानि ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं shaakttaaynm। सारस्वतं चापिशलं शाकलं पान्निनीय्क्म्॥ व्याकरणानामष्टविधत्वमेव प्रसिद्धम्, यथोक्तं भास्करेण-'अष्टौ व्याकरणानि षट् च भिषजां व्याचष्टा ताः संहिताः' इति भविष्यपुराणोक्तानि व्याकरणानि तु न प्र्सिद्धानि। ऐन्द्रादीन्येव lokvishrutaani। सर्वेष्वपि व्याकरणेषु लौकिकवैदिकोभयविधशब्दसाधकतया पाणिनीयव्याकरणस्य प्राधान्य्म्। अत एव पाणिन्युपज्ञं व्याकरणं प्र्सिद्ध्म्। समीक्षामर्मज्ञैः कोविदः पाणिनीयव्याकरणे पतञ्जलिकृतं महाभाष्यम्, जयादित्यविरचिता काशिकावृत्तिः, जिनेन्द्रबुद्धिना रचितः काशिकान्यासः, हरदत्तेनाभिहिता पदमञ्जरी इति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते, तदेव महत्त्वं कातन्त्रव्याकरणे श्रीदुर्गसिंहकृतयोः कातन्त्रवृत्तितट्टीकयोः, श्रीमत्रिलोचनदासीयविवरणपञ्जिकायाः, सुषेणविद्याभूषणकृतस्य कलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रिय्ते। कातन्त्रव्याकरणस्य रचना पान्निनिव्याक्र्न्नानुसारिन्न्येव्। व्याकरणेऽस्मिन् चतुर्दशशतमितानि सूत्राणि विद्य्न्ते। कार्तिकेयस्य कुमारस्य वा साहाय्येन निर्मितमिदं व्याकरणं कौमारव्याकरणमपि क्थ्य्ते। वस्तुत आचार्य
Page #8
--------------------------------------------------------------------------
________________ ( 2 ) शर्ववर्मविरचितं कातन्त्रव्याकरणमिदं काश्मीरदेशे प्रचार प्राप्त्म्। व्याकरणविषयावबोधः सुखेन स्यादिति कातन्त्रव्याकरणस्य प्र्तिज्ञ्या। सा च चरितार्था दृश्यते व्याकरणेऽस्मिन् । सारनाथस्थस्य केन्द्रीय-उच्चतिब्बती-शिक्षासंस्थानस्य शब्दविद्यासङ्कायाध्यक्षचरा आचार्यजानकीप्रसादद्विवेदा दीर्घदीर्धेभ्यो वर्षेभ्यः कातन्त्रव्याकरणस्य समुद्धाराय बद्धपरिकराः स्न्ति। श्रीदुर्गसिंहकृतां कातन्त्रवृत्ति कातन्त्रटीका, त्रिलोचनदासकृतां कातन्त्रवृत्तिपञ्जिकां, कविराजसुषेणशर्मकृतां कलापचन्द्रटीकाम्, बिल्वेश्वरकृतां टीकाञ्च सम्यग्रूपेण परिशील्य प्रो. द्विवेदिनो राष्ट्रभाषोपनिबद्धया स्वसमीक्षया कातन्त्रव्याकरणस्याभिप्रायं प्र्स्फोरित्व्न्त्ः। तत्सारस्वताध्यवसायोऽयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनसंस्थानेन विविधैर्भागैः prkaashitH। इतः पूर्वं सन्धिप्रकाशात्मक: प्रथमभागः 1997 मितख्रिस्ताब्दे, द्वितीयभागस्य प्रथमखण्डो नामचतुष्टयाध्यायस्य पूर्वार्द्धपादत्रयात्मकः 1998 मितख्रिस्ताब्दे, तस्यैवाध्यायस्योत्तरार्द्धपादत्रयात्मको भागो द्वितीयभागस्य द्वितीयखण्डात्मकः 1999 मितख्रिस्ताब्दे, तृतीयभागस्य प्रथमखण्डः क्रियापदान्वयात्मकः 2000 मितख्रिस्ताब्दे, तृतीयभागस्य द्वितीयखण्ड आख्याताध्यायस्यावशिष्टान् पञ्चपादान् क्रोडीकृत्य 2003 मितख्रिस्ताब्दे क्रमेण praakaashytaamupgtaaH| तस्यैव कातन्त्रव्याकरणस्य वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्रेति व्याख्याचतुष्टयोपेतस्य सूत्रार्थरूपसिद्धिविविधपरिशिष्टसमीक्षासंवलितस्य च कृत्प्रत्ययाध्यायात्मकश्चतुर्थो भागः प्रो. जानकीप्रसादद्विवेदानामध्यवसायेन मम कौलपत्ये प्राकाश्यतामुपनीयते प्रकाशन-संस्थानेनेति महतीं मुद्म्नुभ्वामि। एतदर्थम् आचार्यद्विवेदान् कातन्त्रव्याकरणे कृतभूरिपरिश्रमान् भूयो भूयोऽभिवादये जयजीवशब्दैश्च बहुशः स्भाज्ये। अतः परं प्रकाशनसंस्थाननिदेशकानां डओं. हरिश्चन्द्रमणित्रिपाठिनां तद्वशंवदानां डओं. ददनौपाध्याय - डओं.हरिवंशकुमारपाण्डेयप्रभृतीनामहर्निशोद्यममहिम्नैव प्रकाशनकार्य सारस्वतजगति प्रथिम्नः परां काष्ठामधिरूढमिति समनुभूय सपरिकराय डओं. त्रिपाठिवर्याय समुपहरामि maangglyaashiirvcaaNsi| ___ अन्ते ग्रन्थरत्नमिदं साम्बाय सान्नपूर्णाय श्रीकाशीविश्वनाथाय समर्प्य कामये यदिदं शब्दानुशासनरसिकेभ्यः परां प्रीतिमुप्न्य्त्विति॥ 13न्गरेतुर्न् वाराणसी (प्रो.अशोककुमारकालिया) श्रावणपूर्णिमा, कुलपतिः वि.सं. 2062) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
Page #9
--------------------------------------------------------------------------
________________ / / श्रीः । / भूमिका कातन्त्रकौमारकलापशब्दैर्यद् विश्रुतं भारतभूमिभागे । नेपालभूटानत्रिविष्टपादौ यद् गौरवं जैन-परम्परायाः । / 1 / यच्चान्ध्रदेशीयसभासुपूज्यश्चक्रे कृती पण्डितशर्ववर्मा । संक्षेपतश्चारुतयाल्पकाले लोकाभिधानस्य सुबोधनार्थम् । / 2 / तस्यैव सम्पादनकार्यजातं सार्धं समीक्षादिविधाभिराढ्यम् । श्रेयःसनाथाभ्युदयाय भूयात् स्कन्दप्रभावात् समुपासकानाम् । / 3 / 'वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्र' इति व्याख्याचतुष्टयोपेतस्य, सूत्रार्थरूपसिद्धि-विविधपरिशिष्ट-समीक्षासंवलितस्य च कातन्त्रव्याकरणस्य कृत्प्रत्ययाध्यायात्मकं चतुर्थभागं समुपस्थापयनिदानी महतीं मुद्म्नुभ्वामि। इदमवश्यमवगन्तव्यं यत् पाणिनीयव्याकरणे महाभाष्य-काशिकावृत्ति-न्यास-पदमञ्जरीति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते समीक्षकैस्तदेव महत्त्वं कातन्त्रव्याकरणे दुर्गवृत्तेर्दुर्गटीकायास्त्रिलोचनदासीयविवरणपञ्जिकाया: सुषेणविद्याभूषणकृतकलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रिय्ते। यत्रांशे कलापचन्द्रटीका नोपलभ्यते तत्र 'कृत्-शिरोमणि' इत्यपरपर्याया रघुनन्दनभट्टाचार्यशिरोमणिप्रणीता कलापतत्त्वार्णवाख्या व्याख्या संगृहीता प्रकृते षष्ठे ख्न्न्द्दे। इदमप्यवगन्तव्यं यत् 2 / 2 / 90 तमे दिनाङ्के या प्रकाशनयोजना मया सम्पूर्णानन्द-संस्कृतविश्वविद्यालये प्रस्तुता, यस्या अपेक्षितं स्पष्टीकरणं च 20/ 6/94 तमे दिनाङ्के कृतमासीत्, सा 5/7/1996 तमे दिनाङ्के विश्वविद्यालयेन स्वीकृता, साम्प्रतमस्य चतुर्थभागस्य प्रकाशनेन परिपूर्णतां प्राप्नोति। इतः पूर्वं 1997 तमे यीशवीयवत्सरे सन्धिप्रकरणात्मकः प्रथमो भागः, 1998 तमे यीशवीयवत्सरे नामचतुष्टयाध्यायात्मकद्वितीयभागस्य प्रथमखण्डम्, 1999 तमे
Page #10
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् यीशवीयवत्सरे द्वितीयभागस्य द्वितीयखण्डम्, 2000 तमे यीशवीयवत्सरे आख्याताध्यायात्मकतृतीयभागस्य प्रथमखण्डम्, 2003 तमे च यीशवीयवत्सरे तृतीयभागस्य द्वितीयखण्डं prkaashitm। अयं चान्तिमो वर्तते kRtprtyyaatmkshcturthbhaagH| इदं नाविदितं विदुषां यत् 'मोदकं देहि' इति वचने 'मा+उदकम्' इति सन्धिविच्छेदमाश्रित्य सन्धिप्रकरणम्, 'मोदकम्' इति स्याद्यन्तपदमधिकृत्य नामचतुष्टयाध्यायम्, 'देहि' इति क्रियापदमनुसृत्याख्याताध्यायं च प्रायेण यीशवीयप्रथमशताब्द्यां रचितवान् आचार्यः shrvvrmaa। वृक्षादिशब्दवदन्यानपि कृत्प्रत्ययान्तान् शब्दान् रूढानङ्गीकृत्य स कृत्प्रत्ययविधायकानि सूत्राणि नैव प्र्न्निनाय्। तस्य भागस्य सम्पूर्तिः कृता वररुचिना कात्याय्नेन्। यथोच्यते ग्रन्थादौ वृत्तिकारेण दुर्गसिंहेन वृक्षादिवदमी रूढाः कृतिना न कृताः कृत्ः। कात्यायनेन ते सृष्टा विबुद्धिप्र्तिबुद्ध्ये॥ इति। संस्कृतसाहित्ये कात्यायननाम्ना प्रसिद्धा अनेके आचार्या उप्ल्भ्य्न्ते। पाणिनीयसूत्राणां वार्तिककारस्य शुक्लयजुःप्रातिशाख्यकारस्य चापि नामधेयं कात्यायन आसीत्। कलापचन्द्रकार: कविराजसुषेणविद्याभूषणो वररुचिं कातन्त्रैकदेशीयमाचार्य म्नुते। एतेन कृत्सूत्ररचनाकारो वररुचिकात्यायनो बभूवेति वक्तुं shkyte। कृद्भागो वर्तते कातन्त्रव्याकरणस्यैकदेशस्तस्य प्रणेता वररुचिर्भवति kaatntraikdeshiiyaacaaryH| "औरिम्" (2 / 1 / 41) इति सूत्रव्याख्याने विवरणपञ्जिकाकारेण त्रिलोचनदासेन यदुक्तं "कैश्चित् कातन्त्रैकदेशीयैः' इत्यादि, तत्र कातन्त्रैकदेशीयैरिति प्रतीकपदं व्याचक्षाण: कलापचन्द्रकार: कविराजसुषेणविद्याभूषणाचार्य एवं vadati"kaizcit कातन्त्रैकदेशीयैरिति प्न्य्जी। कातन्त्रशब्दोऽत्र स्क्ल्वैयाक्र्न्न्प्र्ः। कातन्त्रं ये विदन्ति सूरयः इत्यर्थेऽण्प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः" (ka0ca0 2 / 1 / 41) इति। तदनुसारं कातन्त्रपदेन कातन्त्रव्याकरणवेत्तार: सर्वे विद्वांसो गृह्यन्ते, तेषां मध्ये कृत्प्रत्ययरूपैकदेशीयरचनादिवशाद् वररुचिप्रभृतयः केचिदाचार्या भवन्ति kaatntraikdeshiiyaaH| ___ एकस्मिन् स्थले कलापचन्द्रकार: कृत्प्रत्ययानां रचनाकारस्य नामधेयं वररुचिं वदति, किं च स एवमपि स्वीकरोति यदाचार्यशर्ववर्मसम्मतसिद्धान्तानुसारमेव वररुचिः कृत्सूत्राणां प्रणयनं च्कार्। एतेन शर्ववर्मसिद्धान्तैः सह वररुचिसिद्धान्तानामभेदः सिध्यतीत्यनयैव धिया दुर्गसिंहः कृत्सूत्राणि vyAcaSTe"vararucinA तृनादिकं पृथगेवोक्तम्, ततश्च वररुचिशर्ववर्मणोरेकबुद्ध्या दुर्गसिंहेनोक्तम्' (कलापचन्द्रः 2 / 1 / 68) इति। अर्थात् शर्ववर्मप्रणीतसूत्रव्याख्यानन्तरं दुर्गसिंहो यत् कृत्सूत्राणि व्याख्यातवान्, तत्र कारणं
Page #11
--------------------------------------------------------------------------
________________ 3 भूमिका वर्तते शर्ववर्माभिमतप्रक्रियासिद्धान्तैः सह व्र्रुचिप्र्न्नीत्-कृत्सूत्र्प्र्क्रियासिद्धान्तानाम्भिन्न्ताव्बोध्ः। संस्कृतव्याकरणशास्त्रस्येतिहासग्रन्थे युधिष्ठिरमीमांसकस्य समुद्भावनानुसारेण महाराजविक्रमस्य पुरोहितः कात्यायनगोत्रीयो वररुचिरेव कृत्सूत्रप्रणेता भ्वेत्। अहमदाबादस्थे लालभाई-दलपतभाईभारतीसंस्कृतिविद्यामन्दिरे वररुचिना कृता कृवृत्तिर्वाप्य्ते। स वररुचिः कृत्सूत्रकाराद् वररुचेर्भिन्नः कश्चित् प्रतीयते, यतो हि दुर्गसिंहकृतं 'वृक्षादिवदमी रूढाः' इत्यादिश्लोकवचनं तत्रापि स्मुद्धृत्मुप्ल्भ्य्ते। वृत्तेरन्ते पाठो वर्तते- "इति पण्डितवररुचिकृतायां कृवृत्तौ षष्ठः पादः समाप्तः" इति। प्रसङ्गेऽस्मिन्निदमप्यवधेयं यद् वररुचिप्रणीतकृत्सूत्राण्यधिकृत्याचार्येण वररुचिना चैत्रकूटीवृत्तिरेका लिखितासीद् या साम्प्रतं नोप्ल्भ्य्ते। वृत्तेस्तस्याः प्रारम्भे वररुचिकृतं श्लोकवचनं दुर्गसिंहः स्वकीयवृत्तिग्रन्थस्यादौ समुद्धरति देवदेवं प्रणम्यादौ सर्वज्ञं srvdrshinm। कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं shaarvvrmikm॥ इति। व्याख्यासाराख्यव्याख्यायां हरिरामभट्टाचार्यः कलापचन्द्रे कविराजसुषेणविद्याभूषणश्चोक्तवचनं वररुचिना कृतमिति स्पष्टतः स्माख्याति॥ कृत्सूत्राणां व्याख्याग्रन्थाः साम्प्रतमुपलभ्यन्ते- 1. दुर्गसिंहकृता वृत्तिः। 2. दुर्गसिंहकृता वृत्तिटीका! 3. त्रिलोचनदासकृता विव्र्न्न्प्न्य्जिका। 4. कविराजसुषेण-विद्याभूषणकृतः क्लाप्च्न्द्र्ः। 5. रघुनन्दनभट्टाचार्यशिरोमणिकृतः कृत्शिरोमणीत्यपरपर्याय: क्लाप्त्त्त्वार्न्न्व्ः। 6. हरिरामभट्टाचार्यप्रणीतो व्याख्यासार्ः। 7. वादिपर्वतवज्र-भावसेनप्रणीता कात्न्त्र्रूप्माला। 8. शिवरामशर्मकृता कृन्म्न्य्ज्री। 9. जगद्धरभट्टकृता बाल्बोधिनी। 10. उग्रभूतिकृतो बाल्बोधिनीन्यास्ः। 11. वर्धमानविरचितः कात्न्त्र्विस्त्र्ः। 12. कर्मधरप्रणीत: kaatntrmntrprkaashH| 13. राजानकशितिकण्ठप्रणीतो बालबोधिनीन्यास:! 14. kaatntrkaumudiiprbhRtyshc| कातन्त्रीयकृत्प्रकरणे षट्चत्वारिंशदधिकपञ्चशतसूत्राणि (546) प्त्थ्य्न्ते। प्रथमे सिद्धिपादे चतुरशीतिः (84), द्वितीये धातुपादे षट्षष्टिः (66), तृतीये कर्मपादे पञ्चनवतिः (95), चतुर्थे क्वन्सुपादे द्विसप्तति: (72), पञ्चमे उणादिपादे त्रयोदशाधिकशतम् (113), षष्ठे धातुसम्बन्धपादे च षोडशाधिकैकशतं (116) सन्ति सूत्रान्नि। सम्पादितानां चतसृणां व्याख्यानां संक्षिप्तपरिचयः प्रथमभागस्य भूमिकायां (pR0 8-11) प्र्स्तुत्ः। प्रकृतखण्डस्य षष्ठपादे कविराजसुषेणविद्याभूषणकृत: कलापचन्द्रो
Page #12
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् नोप्ल्भ्य्ते। तत्र रघुनन्दनभट्टाचार्यकृता कलापतन्वार्णवाख्या व्याख्या स्म्प्न्य्स्ता। व्याख्याकारस्य वंशकालादिपरिचयः कश्चित्रोपलभ्यते, तथापि भट्टाचार्येत्यपाधिवशाद वङ्गाक्षष् व्याख्याया उपलब्धिवशाच्चायं वङ्गदेशीया बभूवेति निश्चयेन वक्तं shkyte। प्रतिज्ञावचनानुसारेण व्याख्याकारः कृष्णभक्तो वैष्णवः प्र्तीय्ते। व्याख्यायां वृत्ति-टीकादिव्याख्यानानामभिमतानि स्ण्गृहीतानि। अन्य-कश्चिदित्यादिप्रतीकैः पूर्वाचार्याणामपि केषांचिन्मतानि स्मीक्स्सितानि। कृत्प्रकरणस्य सर्वेषु षट्सु पादेषु वृत्तिरियं प्राप्य्ते। लदीयं प्रतिज्ञावचनं श्लोकद्वये एवमुपलभ्यते प्रणम्य परमं देवं गोपालं चित्त्न्न्द्न्म्। करोमि शब्दशास्त्रस्य वृत्तिं प्रस्फुटितां shubhaam॥ 1 / सदर्थामृतलाभाय सूक्तिरत्नाय च द्रुत्म्। कलापपूर्वतत्त्वात्मा समुद्रः सेव्य्ताम्य्म्॥2। इति। कातन्त्रव्याकरणस्याध्ययनमहमष्टषष्ट्यधिकैकोनविंशतिशततमयोशवीयाब्दस्य जनवरीमासे आरब्धवान्, कातन्त्रव्याकरणविमर्शमधिकृत्य द्विसप्तत्युत्तरैकोनविंशतिशततमयीशयीयाब्दस्य मार्चमासे वाराणसेयसंस्कृतविश्वविद्यालयीयं वाचस्पति(DI0लिट0) शोधोपाधिं च स्म्प्राप्त्वान्। ततः प्रारभ्याद्यावधि कातन्त्रव्याकरणविषयकान् नवसंख्याकान् ग्रन्थान् सम्पादितवान्, अष्टादशशोधलेखांश्च तत्र लिखित्वान्। एषा सर्वा सामग्रो प्रायेण प्रकाशिता व्र्त्ते। 'कातन्त्रव्याकरण का बृहद् इतिहास' प्रभृतयः केचिन्महनीया ग्रन्था लेखनसम्पादनयोजनाधीनाश्च स्न्ति। एवं कातन्त्रीयाध्ययनानुशीलनसमीक्षादिभिः कश्चिदनुभवविशेषस्तस्य मया स्म्प्राप्त्ः। __व्याकरणं भवति शब्दानुशासनम्, अत एव तद् shbdvidyaapdenaapybhidhiiyte| एवं मन्यते यत् शब्दविद्यायाः प्रादुर्भावो ब्रह्मणः सकाशादेव स्न्य्जात्ः। तदनन्तरम् इन्द्रादिभिराचार्य: प्रकृतिप्रत्ययादेशागमादिभिरियं विशेषेण स्ण्स्कृता। सूत्रेषु निबद्धेयं बहभिराचार्यैर्वृत्तिवार्तिकभाष्यादिभिः स्ण्व्र्धिता। इदं नाविदितं विषां यद भगवता महेश्वरेण वर्णसूत्रमाध्यमेन स्वकीयं व्याकरणं पाणिनये उपदिष्ट मासीत्। विद्यावारिधि (पी-eca0DI0)- उपाधे: शोधकार्यपर्यन्तमनवरत मया तदेवाधीतम्, परं वाचस्पति- (डीलिट0) उपाधे: शोधकार्यादारभ्य शर्ववर्माचार्यप्रणीतं कातन्त्रव्याकरणं मया मुख्यतोऽधीतम् अनुशीलितं c। अथ कातन्त्रीयसूत्राणां चतुर्दशशतपरिमितानां पाणिनीयसूत्रः सह, षष्ट्यधिकशतत्रयसूत्राणां च कच्चायनव्याकरणस्य सूत्रैः सहोत्कर्षापकर्षविवेकादिरूपा या समीक्षा कृता, तत: संग्राह्यः कश्चिदनुभवविशेषोऽपि स्म्प्राप्त्ः। एवं शब्दविद्यायाः प्रादुर्भावादारभ्य कातन्त्रीयरचनानुभवविशेषप्राप्तिपर्यन्तं तदीयविषयाणामुपनिबन्धनम् एकस्मिन्नष्टादशपद्यात्मके गीते मया कृत्म्। अष्टादशपद्येषु निदर्शितानां विषयाणां संक्षेपेण परिचय
Page #13
--------------------------------------------------------------------------
________________ भूमिका एवमवगन्तव्य: गीतस्य ध्येयमस्ति यत् शब्दानामनुशासनं यत्र यया वा क्रियते सा शब्दविद्या शब्दब्रह्मणः सिद्धौ सोपानायते । अतः सा सदैव सेवनीयेति । प्रथमपद्ये शब्दविद्यायाः प्रादुर्भावस्तत्र विविधाः संस्कारास्तस्याः सूत्रेषु निबन्धनं संवर्धनं च दर्शितम् । द्वितीयपद्ये कथं महेश्वरेण स्वकीयं व्याकरणं पाणिनये उपदिष्टम्, पाणिनिना तत् कथं संवर्धितम्, कथं च तद् ग्राह्यं भवतीति निर्दिष्टम् । तृतीयपद्ये यस्याः शब्दविद्याया देशे देशान्तरेषु च वृत्त्यादयो विविधव्याख्याग्रन्था विलसन्ति सा श्रेयःसम्प्राप्तये नूनमेवाश्रयणीयेत्यवगन्तव्यम् । चतुर्थे पद्ये या शब्दविद्या वाग्दोषाणामौषधम्, मुमुक्षूणां कृते सरला राजपद्धतिश्चाभाति, सा देवादिभिः समादृता सती साम्प्रतं स्त्रीजनैर्बालैर्बालाभिश्चापि समादरणीयेति भाव: प्रकाशित: / पञ्चमे प शब्दसिद्ध्यर्थमद्यत्वे आश्रीयमाणं पाणिनीयं व्याकरणं दुष्करमपि शिष्टज्ञानार्थमवश्यमेवावधारणीयमिति तात्प्र्य्म्भिव्य्न्य्जित्म्। षष्ठे पद्ये आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणं कार्त्तिकेयेनोपदिष्टं सद् महेश्वरस्यापि सम्मतं वर्तते । सरलता संक्षेपश्चेति वैशिष्ट्यद्वयेन तदवश्यमध्येतव्यमिति स्वकीयं हार्द्मुक्त्म्। सप्तमे पद्ये दर्शितं यद् आन्ध्रदेशीयो राजा सातवाहनो यदा महिषीभिः समं दीर्घकालपर्यन्तं जलक्रीडायां निरतो बभूव तदा काचिदेका राज्ञी तं प्रार्थयते जलविहाराद् विरामग्रहणाय । अष्टमे पद्ये व्याकरणज्ञानशीला, जलविहारेण नितान्तं श्रान्ता सती कल्याणी कनिष्ठा ब्राह्मणजातीया राज्ञी 'मह्यम् उदकम् मा देहि' इत्यभिप्रायेण 'मोदकं देहि' इति वचनं भाषितवती । नव व्याकरणानभिज्ञो राजा सातवाहनो मोदकमित्यत्र 'मा + उदकम् ' इति सन्धिविच्छेदं नैव विज्ञ्यात्वान्। अतस्तेन तदानीं प्रीतिपूर्वं बहवो मोदकाः समर्पिताः । अनवसरे मोदकप्रदानरूपं राज्ञः कार्यमिदमुपहासास्पदं बभूव । दशमे पद्ये राज्ञो मूर्खतामाकलयन्ती राज्ञी राजानमाक्षिप्तवती (उपहसितवती), उपहासेन तिरस्कृतो राजा मनसि व्याकरणज्ञानप्राप्तिं प्रतिज्ञाय राजसभां नैव prvivesh। एकादशे पद्ये राज्ञोऽभिप्रायं विज्ञाय सभापण्डितः शर्ववर्मा संकल्पितवान् यदहमेतादृशं व्याकरणं विरचयितुं समर्थोऽस्मि, यस्याध्ययनेन कोऽपि जन: षट्सु मासेष्वेव व्याकरणज्ञानसम्पन्नो भवेदिति । ततस्तेन रात्रौ सूत्रसम्प्राप्तये भगवान् भवानीसुतः कार्त्तिकेयः समाराधितस्तोषितश्च । द्वादशे पद्ये निजव्याकरणज्ञानमाविर्भावयितुं स्वामिकार्त्तिकेयो लौकिकवर्णसमाम्नायबोधकं पद्यपादरूपं सूत्रमुपदिदेश -- "सिद्धो वर्णसमाम्नाय : " इति । त्रयोदशे पद्ये सूत्रसम्प्राप्त्यनन्तरम् आचार्यः शर्ववर्मा 'मोदकम्' इत्यत्र 'मा+उदकम्' सन्धि-विच्छेदमनुसृत्य पञ्चपादात्मकं सन्धिप्रकरणमादौं इति
Page #14
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् एकोनाशीतिसूत्रैः (79) निबबन्ध । ततश्च मोदकमिति स्याद्यन्तपदम् (नामपदम्) अनुसृत्य षट्सु पादेषु नामचतुष्टयाख्यं प्रकरणं च सप्तत्रिंशदधिकशतत्रयमितैः (337) सूत्रैर्निब्द्ध्वान्। चतुर्दशे पद्ये नामचतुष्टयप्रकरणस्य चतुर्थे पादे द्विपञ्चाशत्सूत्रैः षड्विधं कारकम्, पञ्चमे पादे छन्दोबद्धैरैकोनत्रिंशत्सत्रैः षड्विधं समासम्, छन्दोबद्धैः पञ्चाशत्सूत्रैर्दाक्षिणात्यादृतं तद्धितं च रचयामास शर्ववर्मेति विवृत्म्। पञ्चदशे पद्ये मोदकानन्तरं 'देहि' इति यत् त्याद्यन्तरूपं पदं प्रयुक्तम्, तदनुसारेणाष्टसु पादेषु एकोनचत्वारिंशदधिकशतचतुष्टयमितैः (439) सूत्रैराख्यातप्रकरणं परिभाषितम् । अत्र गुणवृद्ध्यादिभिर्विविधैः कार्यैः कालभेदाः प्रकीर्तिताः स्न्ति। षोडशे पद्ये कृत्यप्रत्ययान्तान् शब्दान् वृक्षादिशब्दवद् रूढान् मन्यमानः शर्ववर्मा तदर्थं नैव सूत्राणि रचयामास । ततोऽभेदबुद्ध्या कात्यायनमुनिः षट्चत्वारिंशदधिकपञ्चशतमितैः (546) सूत्रैः षट्सु पादेषु कृत्प्रकरणं प्र्न्नीत्वान्। एतावदेवाध्यायचतुष्टयात्मकं पञ्चविंशतिपादात्मकमेकाधिकचतुर्दशशतसूत्रात्मकं कातन्त्रव्याकरणं मूलभूतमवगन्तव्यमस्ति । सप्तदशे पद्ये कातन्त्रव्याकरणमधिकृत्याचार्य-उमास्वामि-पुरस्कारेण सम्मानप्रदानपरस्य श्रीकुन्दकुन्दभारतीन्याससर्वस्वस्य महाराजश्रीविद्यानन्दमुनेरभिनन्दनीयता prkaashitaa। अष्टादशे श्रीविद्यानन्दमुनेः प्रीत साम्प्रतं जैनसमाजेन कातन्त्रव्याकरणस्याध्ययनादिव्यवस्था सुचारुरूपेण विधेयेति प्रकाशितः । च 6 1. 2. गीतम् शब्दविद्याऽनुशासनपरा सेव्यताम् । सिद्धिसोपानरूपा सदा सेव्यताम् । / ब्रह्मणाऽऽविष्कृता संस्कृतेन्द्रादिभिः, सूत्रिता या शुभा शर्ववर्मादिभिः । दाक्षिपुत्रेण चन्द्रामरस्वामिभिः, प्रापिता या समृद्धिं सदाऽधीयताम् । / 1 / शब्दविद्याऽनुशासनपरा सेव्यताम् । बोधिता वर्णसूत्रैः स्वयं शम्भुना, दाक्षिपुत्राय ढक्कानिनादेन या । वर्धिताऽज्झल्खरिक्शर्यणिण्णादिभिः, शब्दसारस्य संग्राहकैर्गृह्यताम् । / 2 / शब्दविद्याऽनुशासनपरा सेव्यताम् । महाराजगौरवग्रन्थस्यास्य स्वकीयमनोभावः
Page #15
--------------------------------------------------------------------------
________________ भूमिका सूत्रभाष्यानुवादैश्च खिलवार्त्तिकैः, कौमुदीफक्किकान्यासटीकादिभिः । देशदेशान्तरे भाति या वृत्तिभिस्तत्र सद्भिः स्वतः श्रेयसे स्थीय्ताम्॥3। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। वाङ्मलस्यौषधिः सम्मता सा बुधैर्मोक्षमाणस्य स्यात् सत्कृता प्द्ध्तिः। धारिता देवदेवारिभिर्मानवैः र्न्ग्ग्नाबाल्बालादिभिर्ध्र्य्ताम्॥4। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। पाणिनेः प्रक्रिया दृश्यते दुष्करा, शब्दसिद्ध्यर्थमाश्रीयते याऽधुना। सत्रकार्यादिवैचित्र्यनिर्बन्धतः शिष्टबोधाय धीम्द्भिराधीय्ताम्॥ 5 / शब्दविद्याऽनुशासनपरा सेव्य्ताम्। शर्ववर्मप्रणीता कलापाभिधा, या च कातन्त्रनामाऽप्यलं vishrutaa। शम्भुना कार्तिकेयेन सम्मानिता, शब्दरूपाऽऽशुबोधाय साऽऽराध्य्ताम्॥6। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। श्रूयते आन्ध्रदेशीयशासनरतः, सातवाहननृपो भूतले vishrutH॥ एकदाऽऽक्रीडमानो यदासीज्जले, तावदेका प्रिया भाषते shruuytaam॥7। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। या बभूवातिश्रान्ताऽम्बुप्रक्षेपतः, शब्दविद्याऽवबोधे बुधैर्व्न्दिता। सम्मता या सतां श्रेयसा संस्कृता, 'मोदकं देहि मह्यम्' प्रभो! प्रीय्ताम्॥8। शब्दविद्याऽनुशासनपरा सेव्य्ताम्।
Page #16
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तत्र सन्धिप्रभेदं न जानन् नृपः, 'मोदके' गुणकृतं 'मा-उदक' shbdyoH। मोदकानर्पयन् प्रीतिमादर्शयन्, संबभूवोपहासार्ह आध्याय्ताम्॥9। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। मुर्खतामाक्षिपन्ती तु राज्ञी तदा, मन्दहासेन चक्रे नृपं चिन्तित्म्। नैव विद्धः स लेभे क्वचिन्निवृति शब्दविद्यारहस्यं यतो ज्ञ्याय्ताम्॥10। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। शाब्दिकः शर्ववर्मा प्रतिज्ञातवान्, षट्सु मासेषु विद्यां प्रदास्यामि ते। इष्टदेवो रजन्यां समाराधितस्तेन सूत्रं तदीयं मया प्राप्य्ताम्॥11। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। कार्तिकेयेन सत्रं प्रदत्तं प्रियं शर्ववर्माभिधाचार्यवर्याय वै। वाक्समानायतत्त्वस्य संबोधकं लोकसिद्धस्य सर्वं बुधैर्बुध्य्ताम्॥12। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। मोदमासाद्य सूत्रस्य संप्राप्तितः, 'मोदकं देहि' - वाक्यं तदा sNsmrn। पञ्चपादेषु सन्धिं विधायादितः षट्सु नानां चतुष्कं च स्ण्धार्य्ताम्॥13। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। उत्तरार्धत्रिके कारकं षड्विधं षविधो वै समासस्ततो dRshyte। वर्णितस्तद्धितो दाक्षिणात्यादृतो मोदके सन्धिनामद्वयं गीय्ताम्॥14। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। 'देहि'- त्याद्यन्तरूपं पदं भाषितं मोदकानन्तरं तन्निबद्धं त्त्ः। 14.
Page #17
--------------------------------------------------------------------------
________________ 16. 17. 18. __ भूमिका अष्टपादेषु गुणवृद्ध्यनिट्लोपतः, शर्ववर्मप्रणीतं त्रिकं कीर्त्य्ताम्॥ 15 / शब्दविद्याऽनुशासनपरा सेव्य्ताम्। शब्दराशिस्तु रूढः कृदन्ताभिधः शर्ववर्मा न जग्रन्थ तं सूत्र्त्ः। निर्ममे' भेदबुद्ध्या तु कात्यायनो वन्दनीयं कलापं बुधैर्व्न्द्य्ताम्॥16। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। राजते राजधान्यां तु न्यासः शुभः, कुन्दकुन्दाश्रितो भार्तीभासित्ः। तत्र दिग्वस्त्रजैनीयशासनरतो विद्ययानन्दमाप्तो मुनिर्न्न्द्य्ताम्॥17। शब्दविद्याऽनुशासनपरा सेव्य्ताम्। शब्दविद्यानुरागः समुज्जृम्भते yasya kaatntrsuutriiysNksseptH| दानमानादिना तस्य संप्रीतये, साधुभिस्तत्समृद्धिः सदा चिन्त्य्ताम्॥ 18 / शब्दविद्याऽनुशासनपरा सेव्य्ताम्। सिद्धिसोपानरूपा सदा सेव्य्ताम्||| प्रकृतकृत्प्रकरणस्यास्य चतसृषु व्याख्यासु बहूनि वैशिष्ट्यानि सन्निहितानि स्न्ति। यदि क्वचिदनभिधानवशात् कार्याणि नैव प्रवर्तन्ते तर्हि कानिचित् कार्याणि अभिधानवशादेव विधीय्न्ते। कृत्त्द्धित्स्मासानाम्भिधान्ल्क्स्स्न्न्त्व्म्न्ग्गीकृत्म्। अभिधानबलेन कतिपये छान्दसाः शब्दा अपि भाषायां प्र्युज्य्न्ते। शर्ववर्माचार्यस्याभिमतमस्ति यद् औणादिकाः शब्दाः सन्ति अव्युत्पन्ना इति। सम्प्रदायेऽप्रचलित म्त्मिहानाद्रिय्ते। उक्तार्थानामप्रयोग इति पर्वाचार्यमतं व्यवस्थापयता व्याख्याकारेण ऋषिवचनस्य प्रामान्न्य्मुद्घोस्सित्म्। 'गुरुलाघवचिन्ता, छान्दसानां शब्दानामिहानादरः, प्रतिपत्तिरियं गरीयसी, रूढित: सिद्धिः, विवक्षा गरीयसी, विवक्षात: कारकाणि' इत्यादिविषयेष विवेचनापुरस्सरं स्वाभिप्राय: प्रकाशितो व्याख्याकारैः। शिष्टप्रयुक्तकार्यस्य प्रामाण्यमङ्गीकृतं स्र्व्त्र्। क्वचित् सूत्ररचनाया वैचित्र्यमुद्घोषयताऽरुचिः prdrshitaa। 'अयमर्थ:- अस्यार्थः, वस्तुतः' इत्यादिशब्दविशेषैर्मतभेदसमीक्षणपुरस्सरं तत्तदविषये स्वीयं तात्पर्य व्य्व्स्थापित्म्। अनुबन्धादियोजनाविषये समाधानपक्षप्रदर्शनोद्देश्येनेदमसन्देहार्थम् उच्चारणार्थ
Page #18
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ज्ञापनार्थं नियमार्थं बाधकबाधनार्थं मङ्गलार्थं मन्दधियां सुखार्थं लक्ष्यानुरोधार्थं स्पष्टार्थं वा सूत्रकारेण वृत्तिकारादिभिश्च संगृहीतमिति स्वकीयसम्मत्या तत् प्र्मान्नीकृत्म्। अत्र तत्तवैशिष्ट्यबोधकानि मूलवचनानि पृस्स्त्थ्स्न्द्र्भ्पुर्स्स्र्मुप्स्थाप्य्न्त्। तद् यथा1. अतन्त्रम-1 प्रत्येकं लुप्तप्रथमैकवचनम्, तच्चातन्त्रम् (pR0 613) / 2. अनभिधानात्-5 1. 'षण दाने' न 'षण सम्भक्तो' इति, अनभिधानात् (pR0 126) / 2. 'रामो जामदग्न्यः' इत्यादिवत् समासस्यानभिधानात् (pR0 204) / 3. 'दाप् लवने' एवेति, न 'दैप शोधने' इत्यस्यानभिधानात् (pR0 404) / 4. इहाग्रादीनां णमन्तेनोपपदसमासो नास्ति, अनभिधानात् (pR0 532) / 5. भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभिधानात् (pR0 598) / 3. अनेकार्थत्वाद् धातूनाम्-3 1. अप्मृस्सित्मिति। अपक्लिष्टमित्यर्थः, अनेकार्थत्वाद् धातूनाम् (pR0 36) / 2. 'अनेकार्था हि धातवः' इति घटेरपि हन्त्यर्थः (pR0 277) / 3. अनेकार्थत्वाद् धातूनाम् (pR0 616) / 4. अन्वर्थबलात्-1 1. उप समीपे धातो: समीपे सृज्यते इत्यन्वर्थबलात् (pR0 152) / 5. अभिधानात्-27 1. अभिधानलक्षणा हि कृत्तद्धितसमासाः (pR0 1, 2, 153, 616) / 2. अभिधानव्यवस्था लघीयसी (pR0 1) / 3. अभिधानाद् आपूर्वश्चमिरिति (pR0 10) / 4. एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो बहुव्रीहिरभिधानात् (pR0 13) / 5. तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्धमिति (pR0 85) / 6. अस्वरपरत्वाद् इह द्विर्भावो न स्यात्? सत्यम्, अभिधानात् (pR0 105 ) / 7. अभिधानाद् भाषायामपि दृश्यते (pR0 110) / 8. अभिधानादिति वररुचिः (pR0 194) / 9. दीङ: प्रागात्वे सति आतो णो भवति, अभिधानात् (pR0 211) / 10. कुत इत्याह- अभिधानादिति (pR0 220) / 11. एतदभिधानात् प्रतिपत्तव्यमित्यर्थः (pR0 226) 12-27. pR0 239, 251, 271, 305, 330, 344, 367, 377, 405, 429, 468, 478, 513, 592, 600, 633 /
Page #19
--------------------------------------------------------------------------
________________ भूमिका 6. अव्युत्पन्ना उणादयः-1 1. उणादय इति। इहाव्युत्पन्ना वेति दर्शनम्, मतान्तरेण सूत्रमिति भाव: __ (pR0 411) / 7. असाम्प्रदायिकत्वात्-1 1. एतत् सकलं समालोच्य लोप एव स्यादिति ब्रूते, तन्नाजीगणत्, असाम्प्रदायिकत्वात् (pR0 122) / 8. उक्तार्थानामप्रयोगः-2 1. ननु यद्येते दोषाः सन्ति तदा कथमन्यथैवमित्यादिवचनम् उक्तार्थानामप्रयोग इत्यस्य ज्ञापकम्? (pR0 553) / 2. उक्तानार्थानाप्रयोगोऽनुक्तानामप्रयोग इति यथायोगं द्वितीया तृतीया च __दर्शिता (pR0 576) / 9. ऋषिप्रमाणात-1 1. तर्हि 'चन्द्रसूर्यग्रहे चैव शृतमन्नं विवर्जयेत्' इति कथं भविष्यति? सत्यम्, ___ऋषिप्रमाणात् (pR0 89) / 10. गुरुलाघवचिन्ता-1 1. यद् वा न च सन्देहे ऽगुरुलाघवचिन्ता युक्तिमती (pR0 229, 350) / 11. छान्दसानामनादरात्-1 1. न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुम्, छान्दसानां शब्दानामिहानादरादिति (pR0 341) / 12. प्रतिपत्तिर्गरीयसी-8 1. इन्व्यवधाने भविष्यति? सत्यम्, प्रतिपत्तिरियं गरीयसी (pR0 39-41) / 2. अनर्थकस्यापि ग्रहणं स्यादेव, किन्तु प्रतिपत्तिरियं गरीयसी (pR0 82) / 3. किमनेन? सत्यम्, प्रतिपत्तिरियं ग्रीय्सीति। 4-7. pR0 433, 490, 576, 582 8. तथा च सति प्रतिपत्तिलाघवं शब्दलाघवं च भवति (pR0 45) / भाषायाम्-13 1. भाषायां लुगन्तचेक्रीयितानादरात् (pR0 8) / 2. दिदिवान्, सिस्सिवान्। भाषायामपि क्वन्सुः (pR0 70) / 3. केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा 'शंशान्तः, तंतान्त:, दंदान्त:' __इति क्तादावुदाहरन्ति (pR0 102) / 4. वृत्तिकारस्याभिप्रायेण भाषायामप्यविशेषेण प्रयोगोऽस्ति न भाष्यकारस्य (pR0 123) /
Page #20
--------------------------------------------------------------------------
________________ 12 कातन्त्रव्याकरणम् 5. न खलु भाषाया त्यत्कर: इति प्रयोगो दृश्यते (pR0 253) / 6. शृणोत्यादय एवामी भाषायां रूढाः (pR0 138) / 7-13. pR0 341, 391, 398. 401, 446, 454, 626. 14. रूढिवशात्-26 1. कृति णकारानुबन्धे यत् कार्यमुतं तद्धिते तत् कथमित्याह- रूढित: सिद्धिरिति (pa0 8) / 2. रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते (pR0 49) 3. भगं दारयतीति भगन्दरो रोगो रूढित एव (pR0 58) / 4. स्वाङ्गशब्दस्य रूढत्वादुत्तरकालेऽन्य एवार्थः प्रतीयते (pR0 85) / 5-24. pR0 107, 108, 135, 164, 197, 198, 237, 253, 283, 289, 303, 385, 398, 405, 410, 411. 432, 438, 459, 476. 25. रूढिशब्देष्वपि कश्चित् क्रियाकारकसम्बन्धो दृश्यते (pR0 590) / 26. रूढित्वात् तत्र व्यवस्थितवाधिकाराद् वा अजेवाभावो न भवति (pR0594)| 15. लोके-10 1. यथा लोके धनुश्चक्रं चानयेति धनुःसानिध्यात् प्रहरणे चक्रे प्रत्यय: (pR0 44) / 2. लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रूढित्वात् (pR0 109) / 3. न च कारकुम्भ इति प्रवाही शब्दो लोके प्रयुज्यते (pR0 151) / 4. साधु कुर्वाण एव लोके शिल्पीत्युच्यते (pR0 224) / 5-10. pR0 288, 291, 292, 305, 625, 655. 16. लोकोपचारात् -7 1. मित्रहूरिति लक्ष्यस्य लोकप्रसिद्धस्यासिद्धिप्रसङ्गात् (pR0 100) / 2-4. pR0 299, 411, 525 5. ननु लोकोपचारादेव विभक्तित्वं स्यात् (pR0 338) / 6-7. pR0 549, 564. 17. लौकिकसंज्ञा-1 1. तत्र लक्ष्यदृष्ट्या व्याप्तिन्यायाल्लौकिकसज्ञाया अपि ग्रहणम् (pR0566)| 18. विचित्रा सूत्रस्य कृतिः-2 1. वनतिप्रतिषिद्धेट्तनोत्यादीनामित्यपि न कृतम्, विचित्रा हि सूत्रस्य कृतिरिति (pR0 110) /
Page #21
--------------------------------------------------------------------------
________________ भूमिका 13 2. प्रतिषेधेऽलंखल्वोरिति न कृतम्, प्रतिषेधे वर्तमानयोरिति । विचित्रा हि सूत्रस्य कृतिरिति भाव: ( pR0 522) / 19. विवक्षावशात् - 15 1. विवक्षावशादेक एवार्थः कर्ता कर्म च वर्तते ( pR0 41 ) | 2. सामान्येन द्वन्द्वे कृते पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्य ( pR0 42) / 3. हेत्वानुलोम्ययोरविवक्षा स्थितैव ( pR0 251) | 4. तदाद्यादिषु सर्वदा हेत्वादिविवक्षा गरीयसीति सूत्रम् ( pR0 253) / 5-8. pR0 269, 372, 407, 408. 9. विवक्षातो हि कारकाणि भवन्ति ( pR0 428 ) / 10-13. pR0 428, 476, 574, 591. 14. व्यादानस्य लौकिकी पूर्वकालविवक्षाऽस्तीति न दुष्यति ( pR0 15. यन्मते लौकिकी पूर्वकालविवक्षाऽत्रापि विद्यते तन्मतमाह ( pR0 20. विशेषणविशेष्यभावस्य - 1 528 ) / 556) / 1. न तु पूर्ववर्तिना क्त्वान्तेनेति विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् ( pR0 590 ) / 21. शिष्टप्रयुक्तत्वात्-3 1. शिष्टप्रयुक्ता हि दृश्यन्ते 'क्षेष्णवे स्वर्गाय' इत्यादय: (pR0 365) / 2. 'त्वया ज्ञातः, मया ज्ञातः सुरैः पूजित:' इति शिष्टप्रयोगाश्च दृश्यन्ते ( pR0 408 ) ! 3. तथापि काष्ठानां तृणानां च संघ इति न प्रयुज्यते शिष्टैः ( pR0 455 ) | 22. सूत्रकार भाषितप्रलापात् - 1 1. अस्मन्मते 'परमरैमन्यः' इति विरोधाद् इत्युक्तम् इत्यस्माकं पर्यनुयोगः सूत्रकारभाषितप्रलापात् ( pR0 43 ) / 23. अयमभिप्रायः - 11 1. अस्यापि स्वाङ्गत्वादित्यभिप्राय: ( pR0 84)| 2. अयमभिप्रायः - साधनस्य साध्यापेक्षत्वात् साध्यसाधनसम्बन्धे तव्यादयो भविष्यन्ति ( pR0 144) / 3 - 11. pR0 151, 212, 235, 236, 411, 533, 535, 611. 24. अयमर्थः - 25 2. 1. अयमर्थः ञ्णानुबन्धस्येचि कृतं कार्यमतिदिश्यते ( pR0 तेनायमर्थ:- न विद्यते नकारः प्रध्वस्तो येषां नोपवर्जिता इत्यर्थः ( pR0 14 ) | 50, 11 ) | तेऽनो धातवो
Page #22
--------------------------------------------------------------------------
________________ 14 कातन्त्रव्याकरणम् 3. तेनायमर्थ:- नामिनोऽमागमो भवति स च प्रत्ययवदिति (pR0 46) / 4-25. pR0 60, 61, 66, 88, 89, 109, 144, 227, 284, 307, 308, 310, 312, 322, 352, 370, 378, 416, 426, 511, 609, 611 (अयमत्र सङ्कलितार्थः), 637. 25. अयमाशयः-4 1. अयमाशयः- सेनानीयवलूशब्दौ शब्दान्तरनिरपेक्षौ पुंस्येव वर्तेते (pR061)| 2. अयमाशयः- दा-इत्युक्ते द्वयमुपस्थितं सञ्ज्ञा रूपं च (pR0 129) / 3-4. pR0 168, 250. 26. अस्यार्थः-9 1. अस्यार्थ:- गवि जले यः स्वपिति शेते तस्मै नमः (pR0 46) / 2. अस्यार्थ:- वनो नकारस्य रेफो भवति चकाराद् ईश्च (पृ. 121) / 3-9. pR0 227, 277, 290, 322, 478, 497, 637. 27. वस्तुत:-22 1. वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्तिः (pR0 30) / 2. वस्तुस्तु अन्तरङ्गत्वाद् यलोपो भवतु (pR0 70) / 3-22. pR0 85, 86, 89, 169, 176, 179, 206, 231, 235, 240, 286, 304, 323, 416, 426, 507, 512, 523, 541, 542. 28. अगुणार्थः-3 1. ककारोऽगुणार्थस्तेन सम्प्रसारणम् (pR0 220) / 2-3. pR0 354, 394. 29. अण्बाधनार्थम्-1 1. अलन्तादस्त्यर्थे इना सिद्धे कुत्सायामणबाधनार्थं वचनमिदम् (pR0 329) / 30. अधिकाराविच्छेदार्थम्-1 1. यत् पुनरुक्तम् अगुणे पञ्चमे चेति, तदधिकाराविच्छेदार्थमेव (pR0 109) / 31. अनित्यार्थम्-1 1. प्रक्षीणमिदं छात्र्स्य्। दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम् (pR0 81) / 32. अन्त्यस्वरादिलोपार्थः-1 1. डकारोऽन्त्यस्वरादिलोपार्थः (pR0 211) / 33. अपूर्वकालार्थम्-1 1. तथाहि य एवापमयते स एव याचते इत्येककर्तृकताऽस्तीत्याह अपूर्वकालार्थमिति (pR0 524) /
Page #23
--------------------------------------------------------------------------
________________ भूमिका 34. अभिन्नबुद्ध्यर्थम्-1 1. तद्ग्रहणमभित्रबुद्ध्यर्थम् (pR0 98) / 35. अवधारणार्थम्-1 1. अनेन सामान्येनैव सिद्धे शीफूङित्यादिवचनमवधारणार्थं भविष्यति ___(pR0 25) / 36. अवादेशार्थम्-1 1. अवादेशार्थमिदं वचनमिति (pR0 63) / 37. अविसंवादार्थम्-1 1. तदाद्यादिग्रहणमविसंवादार्थम् (pR0 253) / 38. असन्देहार्थः-1 1. जृष इति सिद्धे तिग्निर्देशः पाठसुखार्थोऽसन्देहार्थश्च भवतीति (pR0337)| 39. इज्वद्भावार्थः-2 1. णकार इज्वभावार्थः (pR0 192, 367) / 2. आनुबन्ध इज्वभावार्थ: (pR0 423) / 40. इष्णुज्बाधनार्थः-8 1. अनेकस्वरत्वात् सिद्धे विनाशेः पाठो "भ्राज्यलंकृञ0' इत्यादिना इष्णुज् बाधनार्थः (pR0 375) / 41. उच्चारणार्थ:-14 1. अथोच्चारणार्थ इति कथमुक्तम् (pR0 6) / 2. म इत्यकार उच्चारणार्थ: (pR0 48) / 3. वेरितीकार उच्चारणार्थः, वकारमात्रस्य लोपः (pR0 68) / 4. इकार उच्चारणार्थः (pR0 137) / 5. लकार उच्चारणार्थः (pR0 138) / 6-14. pR0 180, 289, 294, 337, 343, 367, 394, 398, 403 42. उत्तरार्थम्-10 1. उत्तरार्थं क्त्वाग्रहणमवश्यं कर्तव्यम् (pR0 27) / 2. योगविभाग उत्तरार्थ: (pR0 96) / 3. पृथग्योग उत्तरार्थ इति हेमकरः (pR0. 112) / 4-10. pR0 178, 179, 267, 427, 430, 622, 623 43. एकबुद्ध्यर्थम्-1 1. त्द्ग्र्ह्न्न्म्भिन्न्बुद्ध्य्र्थ्म्|........कृदाख्यात्योरेक्बुद्ध्य्र्थ्म् (pR0 98) /
Page #24
--------------------------------------------------------------------------
________________ 16 44. कत्वगत्वार्थः- 2 1. घिणिनिति घकारः कत्वगत्वार्थः ( pR0 367) / 2. घानुबन्धः (घञि ) चजो: कगाविति कत्वगत्वार्थः (pR0 423) / 45. कर्तृप्रतिपत्त्यर्थम् - 1 1. संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम् (pR0 358) / 46. क्रियासिद्ध्यर्थम् - 1 1. कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते ( pR0 276 ) / 47. गुणप्रतिषेधार्थः - 1 1. ककारो गुणप्रतिषेधार्थ: ( pR0 366 ) | कातन्त्रव्याकरणम् 48. चेक्रीयितलुङ्निवृत्त्यर्थः - 1 1. येषां तनोतेरिति सूत्रमस्ति तेषां निर्देशार्थ एव न चेक्रीयितलुङ्निवृत्त्यर्थः ( pR0 124) / 49. ज्ञापनार्थम् 8 1. आत्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तम् (पृ. 5) / 2. अथ सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति ज्ञापनार्थम् ( pR0 42 ) / 3-8. pR0 41, 213, 373, 381, 415, 620. 50. टबाधनार्थम् - 1 1. अण्ग्रहणं हेत्वादिष्वपि टबाधनार्थम् (pR0 269) / 51. तकारागमार्थः - 1 1. पकारोऽपि (क्वरपि) तकारागमार्थः ( pR0 394) / 52. तृजादिनिवृत्त्यर्थम् - 1 1. वण्ग्रहणं तृजादिनिवृत्त्यर्थम् ( pR0 414) / 53. नत्वार्थः-- 1 1. ( pR0 627) / 54. नदाद्यर्थम् - 5 1. षकारो नदाद्यर्थः ( pR0 220 ) | 25. pR0 240, 279, 382, 403. 55. निःसन्देहार्थम् - 2 12. pR0 173, 542. 56. नित्यार्थम् - 1 1. pR0 623. 1
Page #25
--------------------------------------------------------------------------
________________ भूमिका 17 57. नियमार्थम्-8 1-8. pR0 74, 100, 154, 170, 460, 492, 556, 625. 58. निर्गलितार्थः(र्थम्)-5 1-5. pR0 27, 161, 242, 307, 413. 59. परोक्षार्थम्-1 1. परोक्षार्थं च कृद्ग्रहणम् (pR0 611) / 60. प्रयोगानुसारार्थम्-3 1.3. pR0 295, 328, 336. 61. प्रतिपत्तिगौरवनिरासार्थम्-4 1-4. pR0 77, 143, 251, 600. 62. प्रपञ्चार्थम्-18 1-18. pR0 150, 151, 223, 224, 240, 244, 277, 280, 299, 301, 326, 328, 336, 346, 347, 404, 423, 424. 63. बहुलार्थम्-2 1-2. pR0 18, 400. 64. बाधकबाधनार्थम्-1 1. पचादिग्रहणं बाधकबाधनार्थम् (pR0 205) / 65. बालावबोधार्थम्-1 1. एष बालावबोधार्थो निर्देशः (538) / 66. मङ्गलार्थम्-3 1. सिद्धग्रहणं भिन्नकर्तृकत्वान्मङ्गलार्थम् (pR0 3) / 2. औरिति सिद्धे वृद्धिग्रहणं मङ्गलार्थम् (pR0 656) 3. गमकत्वात् सम्बन्ध इत्येते वृत्तौ मङ्गलामिति सापेक्षत्वेऽपि समास इति बोध्यम् (पृ. 657) / 67. मध्यनिवृत्त्यर्थम्-1 1. अन्त्यग्रहणं मध्यनिवृत्त्यर्थम् (pR0 98) / 68. मन्दमतिबोधनार्थम्-11 1-11. pR0 10, 25, 104, 149, 151, 159, 239, 333, 410, 458, 542. 69. यण्वद्भावार्थः-1 1. ककारो यण्वभावार्थः (pR0 279) /
Page #26
--------------------------------------------------------------------------
________________ 18 कातन्त्रव्याकरणम् 70. योगविभागार्थ:-1 1. तत्र चकारो योगविभागार्थः (pR0 464) / 71. लक्ष्यानुरोधार्थम्-1 1. अधिकरणग्रहणं नामाधिकारस्य लक्ष्यानुरोधार्थम् (pR0 247) / 72. वानिवृत्त्यर्थम्-3 1-3. pR0 453, 606, 623. 73. विवरणलाघवार्थम्-1 1. विवरणलाघवार्थमाह-भाव इत्यादि (pR0 435) / 74. विशेषणार्थः-4 1-4. pR0 204, 336, 343, 361. 75. विशेषप्रतिपत्त्यर्थम्-1 1. यदा विक्लेदनार्थस्तदा कर्मणीति विशेषप्रतिपत्त्यर्थमेकस्यैव धातोर्दर्शनम् (pR0 555) / 76. वैचित्र्यार्थम्-4 1-4. pR0 251, 421, 454, 458. 77. व्यक्त्यर्थः-1 1. एकपदे भिन्नविभक्तिनिर्देशो व्यक्त्यर्थः (pR0 46) / 78. शङ्कानिरासार्थम्-2 1-2. pR0 396, 428. 79. शिष्यबोधार्थ:-1 1. pR0 642. 80. षष्ठीनिषेधार्थम्-1 1. कृद्ग्रहणं कृदन्तात् प्रत्ययान्तरे षष्ठीनिषेधार्थमिति श्रीपतिनोक्तम् (pR0208)| 81. समासविकल्पार्थम्-1 1. समासविकल्पार्थं क्त्वाग्रहणम् (pR0 567) / 82. समुच्चयार्थ:-4 1-4. pR0 117, 186, 625, 646. 83. सर्वसादृश्यार्थम्-1 1. वद्ग्रहणं सर्वसादृश्यार्थम् (pR0 4) / 84. सामान्याभिघातार्थः-1 1. घकारः सामान्याभिघातार्थः (pR0 192) / 85. सामान्यार्थम्-1 - 1. प्रत्ययग्रहणं सामान्यार्थम् (pR0 518) / पापाथः-1
Page #27
--------------------------------------------------------------------------
________________ भूमिका 86. सार्वधातुकार्थः-2 1-2. pR0 343, 354. 87. सुखप्रतिपत्त्यर्थम्-10 1. रुदिसहचरितो विदिर्ज्ञानार्थ इति सुखप्रतिपत्त्यर्थमुच्यते (pR0 25) / 2-10. pR0 37, 95, 149, 165, 178, 183, 213, 232, 458. 88. सुखार्थम्-70 1. इज्वद्भावे यानि कार्याणि तानि सुखार्थं श्लोकेन समुच्चिनोति (pR03)| 2-70. pR0 4, 8, 18, 29, 40, 41, 42, 47, 48, 50, 54, 60, 61, 73, 76, 96, 98, 110, 111, 127, 131, 145, 149, 152, 166, 178, 179, 181, 183, 192, 204, 212, 233, 271, 276, 285, 294, 308, 317, 324, 331, 337, 338, 348, 354, 360, 380, 393, 403, 405, 410, 418, 421, 430, 434, 441, 458. 497, 518, 519, 527, 530, 538, 556, 565, 612. 620, 623, 627. 89. स्पष्टार्थम्-12 1-12. pR0 10, 33, 34, 35, 82, 168, 332, 333, 384, 390, 392, 620. 90. स्वरूपपरिग्रहार्थम्-1 1. मीनातिग्रहणं स्वरूपपरिग्रहार्थम् (pR0 79) / 91. स्वाश्रयार्थम्-3 1. वत्करणं स्वाश्रयार्थम् (pR0 21) / 2-3. pR0 89, 339 एवं व्याख्यासु अभिधान-ऋषिप्रमाण-गुरुलाघवचिन्ता-विवक्षा-लोक-शिष्टप्रयोगप्रभृतीनि द्वाविंशतिविधानि वैशिष्ट्यानि संगृहीतानि ektriNshddhikshtsthlessu| 'अयमभिप्रायः- अयमर्थ:-अयमाशय:-अस्यार्थ:-वस्तुतः' इत्येतैः पञ्चभिः प्रतीकवचनैर्व्याख्याकाराः स्वकीयं विशिष्टं तात्पर्य प्रकाशितवन्त: एक्स्प्त्तिस्थ्लेस्सु। अगुण-अनित्य-असन्देह-उच्चारण-ज्ञापन-गुणप्रतिषेध-नि:सन्देह-प्रतिपत्तिगौरवनिरासमङ्गल-मन्दमतिबोधन-योगविभाग-लक्ष्यानुरोध-शिष्यबोध-समुच्चय-सुखप्रतिपतिस्वरूपपरिग्रहादिचतुःषष्टिप्रयोजनसिद्धिर्द्विपञ्चाशदधिकशतद्वयस्थानेषु drshitaa।
Page #28
--------------------------------------------------------------------------
________________ Iar o m or x or 5 on w |w , nx x x x x x x x x v or o v or on o or or or on or. or or or 3 1 on M or or mo 3 9 0 or ar on कातन्त्रव्याकरणम् बोधसौकर्याय विषयोऽयं सारण्यामुपस्थाप्यतेक्र0saM0 | वैशिष्ट्यबोधका: शब्दाः । संख्या । kra0saM0 वैशिष्ट्यबोधकाः शब्दाः । संख्या अतन्त्रम् अन्त्यस्वरादिलोपार्थः अनभिधानात् अपूर्वकालार्थम् अनेकार्थत्वाद् धातूनाम् अभित्रबुद्ध्यर्थम् अन्वर्थबलात् अवधारणार्थम् अभिधानात् अवादेशार्थम् अव्युत्पन्ना उणादयः अविसंवादार्थम् असाम्प्रदायिकत्वात् असन्देहार्थ: उक्तार्थानामप्रयोगः इज्वद्भावार्थ: ऋषिप्रमाणात् इष्णुज्बाधनार्थ: गुरुलाघवचिन्ता उच्चारणार्थ: छान्दसानामनादरात् उत्तरार्थम् प्रतिपत्तिर्गरीयसी एकबुद्ध्यर्थम् भाषायाम् कत्वगत्वार्थः रूढिवशात् कर्तृप्रतिपत्त्यर्थम् लोके क्रियासिद्ध्यर्थम् लोकोपचारात् गुणप्रतिषेधार्थ: लौकिकसज्ञा चेक्रीयितलुनिवृत्त्यर्थः विचित्रा सूत्रस्य कृतिः ज्ञापनार्थम् विवक्षावशात् टबाधनार्थम् विशेषणविशेष्यभावस्य0 तकारागमार्थ: शिष्टप्रयुक्तत्वात् तृजादिनिवृत्त्यर्थम् सूत्रकारभाषितप्रलापात् नत्वार्थ: नदाद्यर्थम् निःसन्देहार्थम् अयमभिप्रायः नित्यार्थम् अयमर्थ: अयमाशयः नियमार्थम् अस्यार्थ: निर्गलितार्थ: परोक्षार्थम् प्रयोगानुसारार्थम् प्रतिपत्तिगौरवनिरासार्थम् अगुणार्थ: प्रपञ्चार्थम् अण्बाधनार्थम् बहुलार्थम् अधिकाराविच्छेदार्थम बाधकबाधनार्थम् अनित्यार्थम् बालावबोधार्थम् 34 104 or or ar on or an or on bh bh bh mrlh h bh 9. ra r m ~|| MA >> or or o n or 5 vastutaH or s m mh bh sh >> bm m mn bh sh h>> | x MS] ~ ~ r m" J59 or h lh lsh bh br on or 38 or
Page #29
--------------------------------------------------------------------------
________________ bhUmikA 4 in or 0 or ar ar or m or 3 | मङ्गलार्थम् मध्यनिवृत्त्यर्थम् मन्दमतिबोधनार्थम् यण्वद्भावार्थ: योगविभागार्थ: लक्ष्यानुरोधार्थम् वानिवृत्त्यर्थम् विवरणलाघवार्थम् विशेषणार्थ: विशेषप्रतिपत्त्यर्थम् वैचित्र्यार्थम् व्यक्त्यर्थः शङ्कानिरासार्थम् m शिष्यबोधार्थः षष्ठीनिषेधार्थम् समासविकल्पार्थम् समुच्चयार्थः सर्वसादृश्यार्थम् सामान्याभिघातार्थम् सामान्यार्थम् सार्वधातुकार्थः सुखप्रतिपत्त्यर्थम सुखार्थम् स्पष्टार्थम् स्वरूपपरिग्रहार्थम् स्वाश्रयार्थम् 9 or x 3333www or 0 x 2 0 or on 0 108 6+104+34+108=252 प्रकृतभागेऽस्मिन् कृत्प्रकरणे दश परिशिष्टानि स्ण्योजितानि। प्रथमे परिशिष्टे वर्तते ग्रन्थक्रमेण सूत्र्पात्थ्ः। कृत्प्रकरणे षट्चत्वारिंशदधिकपञ्चशतसङ्ख्याकानि सूत्राणि vrtnte। 399 उणादिसूत्राणि वर्तन्ते कृत्सम्बद्धानि, तस्मात् तानि द्वितीयपरिशिष्टे पठितानि ग्रन्थक्रमेण वर्णक्रमेण c। येषां षट्चत्वारिंशदधिकपञ्चशतकातन्त्रीयसूत्राणां पाणिनीयव्याकरणसूत्रैः सह समीक्षा यथास्थानं कृता, तेषामेकत्र तुलनात्मकसूची तृतीये परिशिष्टे निब्द्धा। चतसृषु व्याख्यासु समागतानां 54 ग्रन्थानां 97 ग्रन्थकाराणां च नामावली क्रमेण वर्तते चतुर्थे पञ्चमे च prishisstte। व्याख्यासु येषां शब्दानां व्युत्पत्तिः परिभाषा वा प्रदत्ता तेषां 534 शब्दानां सूची षष्ठे परिशिष्टे, 105 श्लोकानां सूची सप्तमे परिशिष्टे, येषां शब्दानां रूपसिद्धिः प्रतिसूत्रं समीक्षाप्रसङ्गे कृता तेषां 2088 शब्दानां सूची अष्टमे परिशिष्टे, 559 विशिष्टशब्दानां सूची नवमे परिशिष्टे, साङ्केतिकशब्दसूची च दशमे परिशिष्टे क्रमसंख्या-पृष्ठसङ्ख्यापुरस्सरं प्रस्तुताः जिज्ञासुजनानामनुसन्धानपरायणानां विदुषां च सौविध्याय मनोमोदाय c। कृतज्ञताप्रकाशनम् ये हि आचार्यबलदेवोपाध्याय-रामशङ्करभट्टाचार्यप्रभृतयों विद्वांसोऽस्मिन् व्याकरणे वाचस्पति (DI0 लिट0)- उपाधये शोधकार्यप्रवर्तनाय प्रेरणांसूत्रांण्यभूवन्, मुनिजिनविजय-भिक्षुजगदीशकश्यपादयो ये विद्वांसः शारदादिलिपिपठनेनैतिवृत्तपरिचयप्रदानादिना च किञ्चिदपूर्वं साहाय्यमारचितवन्तः, ये ऽचाद्यापि
Page #30
--------------------------------------------------------------------------
________________ 22 कातन्त्रव्याकरणम् पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं छान्दस-ईश्वर-अलस-बालादीनां कृते क्षिप्रं प्रबोधपरं च कातन्त्रं सूत्रैरुपनिबध्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्री परम्परामुज्जीवयन्तो ज्य्न्ति। तान् सर्वान् प्रति सविनयं कृत्ज्ञ्य्तामावेद्ये। नवदिल्लीस्थश्रीकुन्दकुन्दभारतीन्यासाधीश्वरा मुनिवर्याः श्रीविद्यानन्दमहाराजा अवसरेऽस्मित्रैव कथमपि विस्मर्तुं शक्यन्ते, ये कातन्त्रव्याकरणमभिलक्ष्य आचार्यउमास्वामिपुरस्कारं कातन्त्रसिन्धु-सम्मानितपदवीं च मह्यं प्रदाय व्याकरणमिदं जैनसमाजस्य गौरवग्रन्थमुद्घोषयन्तो द्विदिवसीयामखिलभारतीयसंगोष्ठी पञ्चदशदिवसीयां कार्यशालां च स्मायोजित्व्न्त्ः। उक्तन्यासपरिसरे नवनिर्मिते खारवेलभवने कातन्त्रपुस्तकालयस्थापनायाः प्रचारप्रसारव्यवस्थायाश्च तेषां महान् संकल्पो व्र्त्ते। शीघ्रमेवायं संकल्पः सफलतां praapsytiityhmaashaase| मुनिवर्येभ्यस्तेभ्यः श्रीविद्यानन्दमुनिमहाराजेभ्यस्तदीयप्रधानशिष्येभ्यश्च महाराजश्रीश्रुतसागरप्रभृतिभ्यो भूयांसं प्रणामाञ्जलिं निवेदयामि, तेषां सकाशादाशीराशिं च काम्ये। ये हि प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पपरा मान्याः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनसमितिसदस्या महतीमिमां कातन्त्रव्याकरणप्रकाशनयोजनामङ्गीकृतवन्तस्ते वस्तुत: सन्ति प्र्स्न्ग्गेऽस्मिन्भिन्न्द्नीयाः। विदितमेव विदुषां यत् तृतीयभागस्य द्वितीयखण्डे (पञ्चमे खण्डे) 'नान्दी वाक' रूपप्रस्तावनाया माध्यमेन छन्दोबद्धया वाचा ये कातन्त्रकारमाचार्यशर्ववर्माणमाराध्यम्, कातन्त्रानुशीलनसम्पादनसमीक्षादिपरायणं संपादकं मामाराधकम्, ऐन्द्रं विभुत्वमापत्रं राजेन्द्राभिधानमात्मानं व्याकरणस्य माहेन्द्र-परम्पराप्रवर्तकमिन्द्रम्, प्रकाशननिदेशकं डओं0 हरिश्चन्द्रमणित्रिपाठिनं ग्रन्थप्रसूनसुषमासौरभप्रकाशनेन विभ्राजमानं सुरद्रुममुदघोषयन्, तान् विविधविद्यानुशीलनावदातान्त:करणान् अभिनन्दनीयान् मनीषिवर्यान् कविगोष्ठीषु प्रथितप्रभावान् राष्ट्रपतिपुरस्कारेण सभाजितान् पूर्वकुलपतिप्रवरान् pro0 श्रीराजेन्द्रमिश्रमहोदयान् प्रति पर:शतप्रणामपुष्पाञ्जलिना कृतज्ञतां विज्ञापयत्रहमात्मानं कृतिनं म्न्ये। विशिष्टाद्वैत-आगमादिविविधविद्याविशारदा लखनऊविश्वविद्यालयीयसंस्कृतविभागाध्यक्षचरा: संमाननीयाः कुलपतिप्रवरा: श्रीमन्त: अशोककुमारकालियामहोदयाः प्रसङ्गेऽस्मिन् भूयो भूयः kRtjnytaaprkaashnenaabhinndynte| अर्थव्यवस्थासमाधानादिकार्यजातस्य निर्वाहाय कुलसचिवः, निदेशकः, तदीयसहयोगिनश्चापि ध्न्य्वाद्म्र्ह्न्ति। सुहृद्वर्याः प्रकाशननिदेशका डओं0 श्रीहरिश्चन्द्रमणित्रिपाठिमहाभागा व्याकरणस्यास्य प्रकाशनविधावादित एवाभिरुचिपूर्वकमविस्मरणीयं साहाय्यं कृतवन्तस्तेन तेभ्यः सद्भावसंवलितान् धन्यवादान् वितरामि कृतज्ञतां च विज्ञ्याप्यामि।
Page #31
--------------------------------------------------------------------------
________________ भूमिका 23 धर्मपत्नी श्रीमती कृष्णा द्विवेदी समये समये पाण्डुलिपिपठनादिकार्येण सुगमतां स्वारस्यं च सम्पादितवतीति धन्यवादार्हा सा शुभाशीर्भिः संयोज्यते । काव्यादर्शकाव्यप्रकाशयोस्तुलनात्मकमध्ययनमधिकृत्य लब्धविद्यावारिधिशोधोपाधिर्मम ज्येष्ठपुत्रो डओं0 शरच्चन्द्रद्विवेदः ईक्ष्यपत्र संशोधन - लिप्यन्तरादिकार्यसम्पादनेन वाञ्छितं साहाय्यं यथासमयमाचरितवानिति भूयसेऽभ्युदयाय तस्मै शुभाशिषो वितीर्यन्ते । ईक्ष्यपत्रसंशोधनादिव्यवस्थाकार्येषु नितान्तं जागरूकाः डओं0 हरिवंशपाण्डेय कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितमुद्रणयोजनादक्षा: सञ्चालक-आनन्दकुमारपाण्डेयप्रभृतयः आनन्दप्रिण्टिङ्गप्रेससदस्याश्च सन्ति नूनं धन्यवादार्हाः । त्रिकं कातन्त्राख्यं विदितमिह संक्षिप्तसुगमं पृथिव्यां माहेन्द्रमनुसरति धारामभिमताम् । समृद्धं व्याख्याभिर्बहुविधमनोज्ञं सुकलितं सदाराध्यं सद्भिः shivshivsutaabhyaamnumtm|| 1 / दुर्गसिंहकृता वृत्तिष्टीका चापि मनोरमा । पञ्जी कलापचन्द्रश्च तत्त्वार्णवकृतिः शुभा । / 2 / तासां कातन्त्रव्याख्यानां सूत्राणां चानुशीलनात् । कृतं सम्पादनं भूयाद् बुधानां प्रीतये सदा । / 3 / वाराणसी श्रावणकृष्ण अमावास्या, गुरुवासरः di0 04/08/2005 विदुषामाश्रवः जानकीप्रसादद्विवेदः पूर्वसंस्कृतविभागाध्यक्षशब्दविद्यासंकायाध्यक्ष कुलसचिवपदवीकः ke0 u0ti0zi0saM0 - वाराणसी सारनाथ
Page #32
--------------------------------------------------------------------------
Page #33
--------------------------------------------------------------------------
________________ / / श्रीः । / विषयानुक्रमणी विषया: प्रस्तावना (कुलपतिमहोदयस्य) भूमिका (सम्पादकस्य) वृत्तिकारीयं प्रतिज्ञावचनम् 1-3 [वररुचि कात्यायन द्वारा कृत्सूत्रों की रचना, शर्ववर्मा द्वारा कृत्सूत्रों की रचना न करने में हेतु, सम्पादक गुरुनाथ विद्यानिधि की टिप्पणी, कृत्तद्धित-समास का अभिधानलक्षण होना, शब्दार्थभेद के कारण, कात्यायन द्वारा वररुचि - शरीर धारण करने के सम्बन्ध में किंवदन्ती] | प्रथमः सिद्धिपादः पृष्ठसंख्या 4- 141 [सिद्धि शब्द से मङ्गलाचरण, इज्वद्भाव, अतिदेश से होने वाले कार्य, निमित्त आदि अतिदेश, वद्ग्रहण का सुखार्थ होना, अनुबन्धग्रहण का सुखार्थ होना, सभी अतिदेशों में कार्यातिदेश की प्रधानता, नकार को तकारादेश, रूढि से सिद्धि, कुछ कार्यों का निषेध, सूत्रकार - वाक्यकारवृत्तिकार के अभिमत, मुख्यार्थबाध से लक्षणा, टीका-पञ्जिका में पूर्वपक्षसिद्धान्त, जाति-व्यक्ति पक्षों का आश्रयण, सार्वधातुक की तरह कार्य, यण्वत् कार्य, सागर आदि आचार्यों के अभिमत, गुणादेश, प्रतिपत्तिगौरवलाघव, मन्दमतिबोधार्थ अनुबन्धयोजना, विपरीत नियम की सम्भावना, विरोधी अर्थ में परशब्द का प्रयोग, पाणिनि - वररुचि - भाष्यकार के मत, उभयविध मतों की प्रामाणिकता, दण्डक धातुए~, चेक्रीयितलुगन्त का छान्दसत्व, आकार को ह्रस्वादेश, गरीयसी प्रतिपत्ति, आद्य वृत्तिकारों के उदाहरण, वृत्तिकारों द्वारा वररुचि के अभिप्राय का वर्णन, सूत्रकारभाषित का प्रलाप, अमागम, प्रतिपत्तिलाघव, क्षीरस्वामी द्वारा 'गोत्र' का अर्थ, मकारागम, सूत्रकार- वाक्यकार - भाष्यकार का अभिमत, निपातनविधि, तकारागम, क्रिया का साधनायत्त होना, धातु का कर्ता आदि के साथ सम्बन्ध, स्वरवद्भाव, नैयासिक मत, 'वि' का लोप, शास्त्रव्यवहार से प्रकृति - प्रत्यय आदि की कल्पना, y-v का लोप, 'इन्' प्रत्यय का लोप, शिष्यभ्रान्ति, प्रक्रियागौरव, 'अय्' आदेश, भूतपूर्वगति, आकारादेश, दीर्घ, श्रुतपाणि का मत, संज्ञापूर्वक निर्देश की अनित्यता, 'स्फी' आदेश, 'पी' आदेश, स्वाङ्ग की परिभाषा, निपातनविधि, कर्मत्व का परिष्कार, ऋषि
Page #34
--------------------------------------------------------------------------
________________ 25 विषयानुक्रमणी प्रयोग की प्रामाणिकता, सम्प्रसारण, सम्प्रसारण का निषेध, प्राप्तिपूर्वक ही निषेध की प्रवृत्ति, दीर्घादेश, चेक्रीयितलुगन्त की भाषा में भी मान्यता, z-ऊट आदेश', 'ch-v' का लोप, लोक में धूर्त शब्द की विशिष्ट अभिधेयता, सूत्र की विचित्र कृति, दण्डक पाठ, पञ्चम वर्ण का लोप, मलोप, नलोप, निपातनविधि, नैयासिकमत, सूत्रकार के मत की न्यायसिद्धता, आकारादेश, असाम्प्रदायिक हेयता, इकारादेश, पाठगौरव, 'हि' आदेश, तिप्निर्देश की सुखार्थता, उकारादेश, 'दत्' आदेश, तकारादेश, शाकटायन का मत, 'जग्धि' आदेश, 'घस्ल' आदेश, निष्ठा संज्ञा, शब्दों की नित्यता, समीक्षा में निष्ठाविषयक विशेष व्क्त्व्य्]| द्वितीयो धातुपादः 142-225 [धातु का अधिकार, इति शब्द का द्वैविध्य, उपपदसञ्ज्ञा, क्रिया के उपकारी वाक्यार्थ-पदार्थ, नित्य और कार्य शब्द, समासविधि, नित्य समास, लोकव्यवहार से निपात आदि का परिज्ञान, प्रवाहनित्यता, आभ्यन्तर-बाह्य भेद से द्विविध भाव, समास-प्राग्भाव का निषेध, गरीयसी प्रतिपत्ति, सागरहेम आदि के मत, कृत् संज्ञा तथा उसका अधिकार, स्वार्थ-परार्थ भेद से दो प्रकार का अधिकार, समीक्षा में कृत् को प्राचीनता आदि। तव्यानीय प्रत्यय, रूढिवश दीर्घादि- विधान, 'य' प्रत्यय, बुद्धि तथा वचन से शब्दों का संस्कार, वररुचिमत की असाधुता, इकारादेश, निपातनविधि, 'वर्या' शब्द की नित्य स्त्रीलिङ्गता, निपातन से तीन कार्य, निपातनविधि, प्रतिपत्तिगौरव, क्यप् प्रत्यय, प्रक्रियागौरव, सुखप्रतिपत्ति के लिये योगविभाग, भार्या शब्द की सिद्धि, अपौराणिक पक्ष, निपातनविधि, घ्यण प्रत्यय, वररुचि-दुर्ग के मत, सौत्र धातु, अपौराणिक पाठ, उपचारबल से विशिष्ट अर्थ, स्वरवद्भाव, तीन अग्निया~, निपातन से स्त्रीलिङ्गता, निपातन से सिद्धि, कृत्यसज्ञा, वुण् तथा तृच् प्रत्यय, पचादिग्रहण की बाधक बाधनार्थता, पचादिनामगण, 'यु' प्रत्यय, 'णिन्' प्रत्यय, प्रतिपत्तिगौरव, श्रीपतिमत, 'क' प्रत्यय, 'ड' प्रत्यय, डकारानुबन्ध की योजना अन्त्यस्वरादि के लोपार्थ, 'श' प्रत्यय, वृत्तिकार का हृदय मन्दबुद्धि वालों के सुखावबोधार्थ, सौत्र धात, 'ण' प्रत्यय, सागर-हेम आदि आचार्यों के मत, व्यवस्थितविभाषा, अधिकार की इष्टविषयता, 'अक्' प्रत्यय, वुष् प्रत्यय, 'थक' प्रत्यय, ण्युट प्रत्यय, 'अक' प्रत्यय, पूर्व वैयाकरणों kA abhimt।
Page #35
--------------------------------------------------------------------------
________________ 26 कातन्त्रव्याकरणम् तृतीयः कर्मादिपादः 226-337 [अण् प्रत्यय, वेदों की नित्यता तथा उनका अध्ययन के द्वारा अभिव्यक्तिविकार, कर्म का द्वैविध्य, उनकी परिभाषाए~, गुरु-लाघवचिन्ता, पूर्वपक्षार्थ, 'ण' प्रत्यय, सुखप्रतिपत्त्यर्थवचन, परप्रसिद्धि के कारण इनङ् का पाठ, 'क' प्रत्यय, रूढिवचन, शर्ववर्मा द्वारा की गई दा-सञ्ज्ञा, मन्दमतिबोधार्थ वचन, 'टक्' प्रत्यय, उत्तर सूत्र की प्रपञ्चार्थता, 'अच्' प्रत्यय, ताच्छील्य की व्याख्या, तार्किक मत, पचादि के प्रपञ्चार्थ प्रकरण, प्रतिपत्तिगौरव, लक्ष्यानुरोध से नामाधिकार, 'ट' प्रत्यय, 'गुरुकुलम्' आदि शब्दों की सिद्धि, ताच्छील्य-निर्देश वैचित्र्य के लिए, हेतु की व्याख्या, रूढि के कारण 'तस्कर' शब्द की सिद्धि, गरीयसी हेत्वादिविवक्षा, 'इ' प्रत्यय, कुलचन्द्र का अभिमत, 'देवापि-वातापि' शब्दों की सिद्धि रूढि के कारण, 'खि' प्रत्यय, 'खश्' प्रत्यय, प्रसज्यप्रतिषेध की व्याख्या, निपातनविधि, 'ख' प्रत्यय, प्रक्रियागौरव, 'अण्' प्रत्यय, हेत्वादि अर्थों में विवक्षा, 'नाम्नि' पद की सुखार्थता, 'उर-विह' आदेश, 'ड' प्रत्यय, निपातनविधि, सुखार्थ कर्मग्रहण, प्रपञ्चार्थ 'ड' प्रत्यय का विधान, धातुओं की अनेकार्थता, 'णिन्' प्रत्यय, 'टक्' प्रत्यय, नदाद्यर्थ-यण्वद्भावार्थ अनुबन्धयोजना, कृत् की अभिधानलक्षणता, निपातनविधि, 'ख्युट' प्रत्यय, रूढिशब्द परिनिष्ठित अर्थ के अभिधायक, पदकार-भाष्यकार के अभिमत, कार्य की पूर्वावस्था प्रकृति, "खिष्णु-खुकञ्' प्रत्यय, सुखार्थ इकारानुबन्ध, पाठ-गौरव, ताच्छील्य की विवक्षा, विशेषणविशेष्यभाव प्रयोक्ता के अधीन, 'विण' प्रत्यय, 'तरासाह' शब्द का लौकिक प्रयोग, विणप्रत्यय, डकारादेश, 'क' प्रत्यय-घकारादेश, 'अग्रेगा:' इत्यादि शब्दों का लोक में भी प्रयोग, 'श्वेतवाः' इत्यादि शब्दों का लोक में भी प्रयोग, 'मन्-क्वनिप्-वनिप्-विच्' प्रत्यय, श्रीपति-हेम आदि के मत, 'क्विप' प्रत्यय, प्रपञ्चार्थ चतुःसूत्री, निपातनविधि, 'टक्-सक्' प्रत्यय, क्षणभङ्गुरवाद, 'णिनि' प्रत्यय, जाति की व्याख्या, पूर्वाचार्य द्वारा परिभाषित गोत्र, ब्राह्मण के तीन कारण, शाकटायन का जातिविषयक मत, षट्कर्मशालित्व ब्राह्मणत्व, ताच्छील्य स्वभावफलनिरपेक्ष प्रवृत्ति, व्यापारवान् कर्ता, प्रकृति-प्रत्यय मिलकर प्रत्ययार्थ का कथन करते हैं, आभीक्ष्ण्य का अर्थ, दो प्रकार का नियम, पुंवद्भाव, 'णिनिखश्' प्रत्यय, वैयाकरण-वेदान्तवादी-नैयासिकों के मत, अपौरुषेय वेदवाक्य, करणत्व की व्याख्या, अग्निष्टोमेन स्वर्गकामो यजेत, चार प्रमाण, यागादिव्यापार, सुखार्थ कर्मग्रहण, क्विप् प्रत्यय, दो तथा चार प्रकार के
Page #36
--------------------------------------------------------------------------
________________ विषयानुक्रमणी नियम, प्रपञ्चार्थ चतु:सूत्री, 'इन्' प्रत्यय, बालसम्मोह, क्वनिप् प्रत्यय, 'ड' प्रत्यय, मन्दमतिबोधनार्थ सूत्रद्वय का विधान, निष्ठासंज्ञक प्रत्यय, 'वनिप्' प्रत्यय, प्रपञ्चार्थ सूत्रपाट, उच्चारणार्थ ऋकार-नकार, पाठसुखार्थ असन्देहार्थ तिप्-निर्देश) चतुर्थः क्वन्सुपादः 338-422 [क्वन्सु-कान प्रत्यय. भाषा में रूढ शब्द, प्रतिपत्तिगौरव, शास्त्रातिदेश, छान्दस शब्दों का कातन्त्र में अनादर, क्वन्सु-कान प्रत्ययान्त शब्दों का छन्द तथा भाषा में प्रयोग, उच्चारणार्थ-विशेषणार्थ-सार्वधातुकार्थ अनुबन्धों की योजना, मन्दबुद्धिबोधार्थ कार्य, वर्तमान काल, प्रपञ्चार्थ सूत्रविधान, सुखार्थ तिप्-निर्देश, गुरु-लाघवचिन्ता, अर्थवश विभक्तिविपरिणाम. निरतिशय आनन्तर्यरूप संहिता, सार्वधात्कार्थ-अगणार्थ-सुखार्थ अनुबन्धयोजना, प्रतिपत्तिगौरव, टीकाकार-वचन की साधुता तथा हेमोक्तवचन की असङ्गति, श्राविष्ठायन ऋषियों द्वारा विवाहिता वधू का मुण्डन कराना कुलधर्म, लाघवार्थ कार्य, शिष्टप्रयुक्त शब्द, गुणप्रतिषेधार्थ ककार, इज्वद्भावार्थ-उच्चारणार्थ अनुबन्धयोजना, कात्यायन-धातुवृत्तिकार के मत, वृत्करण, आगमशासन की अनित्यता, विवेक भी ज्ञान-विशेष है, पाठान्तरविचार, ताच्छील्यादि विवक्षा, ज्ञापनार्थ वुणग्रहण, भाष्यकार आदि के मत, सागर आदि आचार्यों के मत, अभिधान की प्रामाणिकता, सौत्र धातु 'जु', वाऽसरूपविधि, दुर्गादित्य-सागर आदि आचार्यों के मत, ज्ञापनार्थ दीपिग्रहण, नदाद्यर्थ षकारानुबन्ध, हेम आदि आचार्यों के मत, तद्धितान्त शब्दों की आकृतिप्रधानता, स्पष्टता के लिये योगविभाग, सौत्र धातु 'तन्द्रा', रूढि के कारण तद्धित प्रत्यय, स्पष्टार्थ अन्तग्रहण, छान्दस शब्द, प्रयोगानुसार भाषा में उपलब्ध शब्द, सुखार्थ तिप्-निर्देश, उच्चारणार्थ-अगुणार्थ-तकारागमार्थ अनुबन्धयोजना, निपातन से तीन कार्य, अभियुक्तों द्वारा शब्दपाठ, भाषा में रूढ शब्द, अगुणार्थ-बहुलार्थ ककारानुबन्ध, अन्त्यस्वरादिलोपार्थ डराकानुबन्ध, नदाद्यर्थ-उच्चारणार्थसुखार्थ अनबन्धयोजना, श्रीपति आदि के मत, प्रपञ्चार्थ सूत्ररचना, रूढिशब्द, क्तप्रत्ययान्त शब्दसंग्रह, शिष्टप्रयोग, गरीयसी विवक्षा, पूर्वाचार्यमत, महाभारत-सुश्रुत-वात्स्यायन-माघ-भारवि आचार्यों के प्रयोग, रूढिव्यवस्था, उणादि के कार्य, शाकटायन आचार्य का अभिमत. कातन्त्रव्याकरण में उणादि की अव्युत्पन्नता, यदृच्छाशब्दों की अनन्तता, कात्यायन-वृत्तिकारविषयक अभिमत, उणादि-प्रत्ययान्त शब्दों की भविष्यत्काल में साधुता, निपातनबल, पदकार का अभिमत, धात्वर्थ क्रिया, भाववाची शब्द, शन्तृङ्-आनश् प्रत्यय, वैचित्र्यार्थ कार्य्]|
Page #37
--------------------------------------------------------------------------
________________ 28 कोतव्याकरता पञ्चमो घजप्रत्ययादिपादः घञ् प्रत्यय, उपलक्षण, पदधातु का अपञ्चार्ध पाठ, कृ-भू-अस्' सामान्य क्रिया अर्थ के अभिधायक, धात्वर्थ भाव, साध्य-सिट भेद से दो प्रकार की क्रिया, भाव का अर्थ सत्ता, द्रव्यादि भेद से कारक pA~ca प्रकार का, कारक के द्रव्य और शक्ति अर्थ, कारकों की व्यवस्था विवक्षाधीन, बाह्यआभ्यन्तरभेद से भाष, दो प्रकार का, कुलचन्द्र-वैद्य आदि के मत, गरीयसी प्रतिपत्ति, विवरणलाव, छन्द शब्द से अनुष्टुप् आदि का ग्रहण, पाठान्तरचर्चा, कात्यायन की सम्मति, छान्दस प्रयोग, उपलक्षण, पदसंस्कार, वैचित्र्यार्थ आदिग्रहण, शिष्टप्रयोग, 'इनुण्' प्रत्यय, उच्चारणार्थ इकारानुबन्ध, णच् प्रत्यय, वैचित्र्यार्थ पाठ, क्रिया-व्यतीहार, भट्टिवचन, अल् प्र्त्य्य्। योगविभागार्थ चकार, निपातनविधि, 'हु' आदेश, वध-घन् आदेश, घञ् प्रत्यय, निपातनविधि, 'ड' प्रत्यय, सभी गत्यर्थक धातुए~ ज्ञानार्थक, 'क' प्रत्यय, 'अत्' प्रत्यय, अर्थ-त्रिमक् प्रत्यय, कर्मविवक्षा, सोपसर्ग अकर्मक धातु का सकर्मक होना, 'नङ्-कि-क्ति' प्रत्यय, क्रियाभिधायी धातु, प्रकृतिप्रत्यय मिलकर प्रत्ययार्थ को कहते हैं, क्यप्-श-य प्रत्यय, सूत्रकार का मत, a-अङ् प्रत्यय, पूर्वाचार्यों द्वारा घटादि धातुओं का षानुबन्ध पाठ, अर्वाचीन-सम्प्रदायवित्, त्रिलोचन-दुर्ग-सागर-श्रीपति के अभिमत, गरीयसी प्रतिपत्ति, यु-वुञ्-इञ्-अनि-कृत्य-युट-क्त-घ-घञ् प्रत्यय, क्रीडा में नित्य समास, योगविभाग की अपेक्षा अक्षराधिक्य का औचित्य, आकृतिगण, चान्द्रसूत्र, निपातनविधि, भग के विविध अर्थ, खल् प्रत्यय, अभिधान से अभीष्ट अर्थ का ग्रहण, तुम्-तृच्-कृत्य-णिन्-तिक-कृत्संज्ञक प्रत्यय, विशेष्य रूप धात्वर्थ के काल में कृत्संज्ञक प्रत्ययों का साधुत्व, ऋजु आचार्यों का अभिमत, वक्ता के अधीन उच्चारण, कुलचन्द्र-वृत्तिकारपञ्जिकाकार आदि के मत, परमार्थतः अखण्ड वाक्य, संज्ञाशब्दों की यथाकथञ्चित् व्युत्प्त्ति]| षष्ठः क्त्वाप्रत्ययादिपादः । 522-658 [क्त्वा प्रत्यय, कारण में कार्य का उपचार, सूत्र की विचित्र रचना, क्रियाप्रधान आख्यात, वक्तव्यपक्ष-संग्रहपक्ष, लोकप्रसिद्धि, पूर्वकाल-विवक्षा, पाठान्तर, कारकपदार्थ शकि, लिङ्गादिपाठ अतन्त्र, त्रिलोचनहृदय, णम्खमिञ् प्रत्यय, विषयसप्तमी, सूत्रकार-भाष्यकारमत, पाठान्तर, वाक्यसमाप्ति पर इति शब्द का प्रयोग, बालावबोधार्थ निर्देश, सिद्धान्तविशेष, लोकोपचार से प्रयोगों का परिज्ञान, वन्धविशेष की संज्ञा,
Page #38
--------------------------------------------------------------------------
________________ विषयानुक्रमणी चान्द्र वैयाकरणों का मत, उक्तार्थ का अप्रयोग, अनुप्रयोग, शाकटायनजिनेन्द्रद्धि-उपदेशवित् आचार्यों के अभिमत, व्यक्ति-जातिपक्ष, लौकिकी पूर्वकालविवक्षा, पाठान्तर, जीवोपघातरूप हिंसा, भूमि की हिंसा सम्भव नहीं, वीप्सा, लोकोपचार, जयादित्य आदि के मत, लौकिक शास्त्रीय सज्ञाए~, उच्च स्वर से प्रिय का तथा नीच स्वर से अप्रिय का आख्यान, जिनेन्द्रद्धि आदि आचार्यों के अभिमत, पाठान्तर, कृत्सज्ञक प्रत्यय, कृत्य-क्त-खलर्थक प्रत्यय, गरीयसी प्रतिपत्ति, उक्तार्थ का अप्रयोग, क्रियार्थक कर्मशब्द, पाठान्तर, निपातन से कार्यसिद्धि, औणादिक शब्दों की यथाकथञ्चित् व्युत्पत्ति, रूढ शब्दों में भी क्रिया-कारकसम्बन्ध, प्रयोगानुसार प्रत्ययों की योजना, ध्रौव्यार्थ का अकर्मक होना, गरीयसी प्रतिपत्ति, कारण में कार्य का उपचार, अन-अक-अन्त-यप् आदेश, आर्याछन्दोबद्ध उदाहरण, प्रीति से आदरभाव की अभिव्यक्ति, अच्छ शब्द अव्यय, प्रयोगानुसार अर्थों की प्रसिद्धि, विशेष्य-विशेषणभाव प्रयोक्ता के अधीन, पर्युदास-प्रसज्यवृत्ति, पाठान्तर, क-ग-आदेश, विवक्षा, अभिधान से प्रत्ययव्यवस्था, सूत्रकार आदि के अभिमत, सञ्ज्ञाशब्द की यथाकथञ्चित् व्युत्पत्ति, निपातनविधि, प्रतिपत्तिगौरव के निरासार्थ निपातन, समान का 'स' आदेश, योगविभाग, इदम् को 'ई' आदेश, अदस् को 'अमू' आदेश, 'सध्रि-समि-तिरि-dh' आदेश, व्यवस्थितविभाषा. नकारादेश, सूत्रकारश्रुतपाल का अभिमत, इडागम का निषेध, वैकल्पिक इडाग-i, लुप्त प्रथमा एकवचन की अतन्त्रता, निपातनविधि, 'म-क-व' आदेश, वृद्धि aadesh]| प्रथमं परिशिष्टम् (546 सूत्र) कृत्प्रकरणस्य सूत्रपाठः 659-664 द्वितीयं परिशिष्टम् (319 सूत्र) उणादिसूत्रपाठः 665-683 तृतीयं परिशिष्टम् (546 सूत्र) तुलनात्मकसूत्रसूची 684-715 चतुर्थ परिशिष्टम् (54 ग्रन्थ) उद्धृतग्रन्थनामावली 716-718 पञ्चमं परिशिष्टम् (97 ग्रन्थकार) उद्धृतग्रन्थकारनामावली 719-723 षष्ठं परिशिष्टम् (534 शब्द) व्युत्पादितशब्दसूची 724-731 सप्तमं परिशिष्टम् (105 श्लोक) श्लोकसूची 732-737 अष्टमं परिशिष्टम् (2088 शब्दरूप) रूपसिद्धिशब्दसूची 738-770 नवमं पारेशिष्टम् (559 शब्द) विशिष्टशब्दसूची 771-781 दशमं परिशिष्टम् साङ्केतिकशब्दसूची 782-783 HTHHTHHHHHHHET.
Page #39
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् अथ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [du0vR0] 'वृक्षादिवदमी रूढाः कृतिना न कृताः कृत्ः। कात्यायनेन ते सृष्टा विबुद्धिप्र्तिबुद्ध्ये॥ [du0 TI0] नमो gnneshaay। वृक्स्सादिव्दित्यादि। यथा वृक्षादय: सज्ञाशब्दा विशिष्टत्वेन व्यवस्थितास्तथा पाचकादयोऽपीति कृतिना पण्डितेन शर्ववर्मणा कृतो न कृताः। कृल्लक्षणं न कृत्मित्य्र्थ्ः। अन्यथा शब्दानामनन्तत्वाल्लक्षणस्याप्यनन्तत्वं प्र्स्ज्येत्। तथा coqhuSyate-अभिधानलक्षणा हि कृत्तद्धितसमासा इति। अभिधानं हि शब्दः, स एव लक्षणमेषाम् , लक्षणं नियाम्क्मित्य्र्थ्ः। कात्यायनेन वररुचिना ते कृत: कृताः सृस्स्त्ताः। विगता बुद्धिर्येषां ते विबुद्धयः, तेषां प्रतिबुद्धये प्र्तिबोधायेत्य्र्थ्ः। प्रकृतिप्रत्ययसङ्गत्याभिधानव्यवस्था लघीयसी स्यादिति भाव्ः। [vi0pa0] वृक्स्सादिव्दित्यादि। वृक्षादय इव वृक्स्सादिव्त्। यथा वृक्षादयः शब्दा लोके विशिष्टविषयतया प्रसिद्धाः, तथा अमी कृतः कृदन्ता अपि शब्दा इति कृत्वा कृतिना न कृताः। प्रस्तावादिह कृती पण्डितः shrvvrmaivocyte| शर्ववर्मणा कल्लक्षणं न 1. सम्पादकस्य श्रीमद्गुरुनाथविद्यानिधेष्टिप्पणी [आदौ सिद्धपदार्पणादथपदस्योच्चारणान्मध्यतश्चान्ते वृद्धिपदस्य मङ्गलतया शास्त्रं समाप्तिं ग्त्म्। इत्याचार्यतितिक्षणं विकसितं पश्चात् कृतः कैः कृता एतज्ज्ञापयितुं स शिष्यनिवहं दुर्गोऽवदत् प्द्य्क्म्॥ भगवान् शर्ववर्माचार्य - "सिद्धो वर्णसमाम्नायः" (1 / 1 / 1) हैते "आरुत्तरे च वृद्धिः" (3 / 8 / 35) पर्यन्त सूत्रमय सन्धि, चतुष्टय ओ आख्यात अवधि कातन्त्र व्याकरण प्रणयन करियाइ निवृत्त हैयाछेन, तिनि कृत्प्रत्ययविधायक सूत्रमय व्याकरण प्रणयन करेन नाइ केन ? इहार प्रणेता के ? - एइ प्रश्ने शिष्यवर्गेर सिद्ध्यर्थ भगवान् दुर्गसिंह स्वीय कृवृत्तिर प्रारम्भे बलितेछन - 'वृक्स्सादिव्दित्यादि'| अस्यार्थ:एइ पाचक व क कारक प्रभति कदन्त शब्दगलि वक्षशब्देर न्याय रूढ बलिया स्वीकार्य. इहा मने करिया महात्मा शर्ववर्माचार्य, कृत्प्रत्ययान्त शब्दसमूहेर साधनार्थ सूत्रसमूह रचना करेन नाइ, एइ सकल सूत्र कात्यायन मुनि (वररुचि) कर्तृक अल्पमति विद्यार्थिगणेर सहजे ज्ञान हओयार जन्य प्रणीत हियाछे। पूर्वार्द्ध सङ्कलित भूमिकाय विशेष ज्ञातव्य]
Page #40
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कृत्मित्य्र्थ्ः। तथा चाहुः अभिधानलक्षणा हि कृत्तद्धितसमासा भ्व्न्तीति। अभिधानं शब्दः, स एव लक्षणं नियामकमेषां न सूत्र्मित्य्र्थ्ः। तर्हि केन नाम कृतः कृता इत्याह्कात्याय्नेनेति। कात्यायनेन व्र्रुचिना। विगता बुद्धिर्येषां ते विबुद्धयः, तेषां प्रतिबद्धि: प्रतिबोधः, त्द्र्थाय्। अन्यथा प्रकृतिप्रत्ययविभागेषु मन्दधियो मुह्यन्तीति भाव्ः। [ka0 ca0] नम: shivaay। अग्रे मङ्गलार्थस्य सिद्धशब्दस्योपादानाद् "आरुत्तरे च वृद्धिः" (3 / 8 / 35) इत्यन्ते वृद्धिग्रहणस्य तथैवोपादानाच्च भिन्नकर्तृकत्वमुपस्थितम्. पत्रापि शर्ववर्मणा कथमुपेक्षितम्, तमन्तरेण केन वा कृता इत्युपेक्षाकारणं ग्रन्थस्य कटत्वं च प्रतिपादयन्नाह- वृक्स्सादिव्दिति। ननु कथमत्रोपमानोपमेयभावः saadRshyaabhaavaat| तथाहि वृक्षशब्दः व्रश्चे: सक् इत्यनेन व्युत्पादितोऽपि प्रकृतिप्रत्ययार्थमुत्सृज्य समुदाये shktH। पाचकशब्दस्तु प्रकृतिप्रत्ययार्थसमुदायेनैव वचनानुकूलकृतिमति वर्तमानोऽवयवे शक्तः? सत्यम्, नात्र सर्वथा सदृशत्वमाश्रितम्, किन्तु प्र्सिद्ध्त्वेनैव्। यथा वृक्षशब्द: प्रसिद्धो विशिष्टविषयत्वेन, तथा पाचकशब्दोऽपि, तत् किं समुदायार्थेनावयवार्थेन वेति शेषः, नात्र vishessH। अथ कृतिशब्देन पण्डित एवोच्यते तेन न कृता इत्युक्ते तदितरेण मूर्खण किं कृता:? [अधर्मामृतवन्न विपक्षे vartate ytH|] satyam , कलापाख्यव्याकरणशास्त्रप्रस्तावादिह कृतिशब्देन shrvvrmocyte। तथा चोक्तम् अर्थात् (वाक्यात्) प्रकरणाल्लिङ्गादौचित्याद् deshkaaltH। शब्दार्थास्तु विभज्यन्ते न रूपादेव केवलात् । / (वा. प. 2 / 314) / तद् यथा- पीनोऽयं वटुर्दिवा न भुङ्क्ते, भोजनं विना पीनत्वानुपपत्तिरिति रात्राविति ग्म्य्तेऽर्थात्। प्रकरणाद् यथा सैन्धवमानयेति भोजनकाले प्रयुक्ते लवणमेवानीयते naashvaadiriti। लिङ्गाद् यथा मित्रोऽयं भातीत्युक्ते पुंलिङ्गत्वात् सूर्य एव प्रतीयते न सखा, तत्र npuNsktvaanmitrshbdsy| औचित्याद् यथा-- सुरालयं प्रविशति ब्राह्म्न्न्ः। अत्र सुराणां देवानामालयः, तथा सुराया मदिराया आलय इति उभयार्थसम्भवे तत्र ब्राह्मणशब्दस्य सानिध्याद् देवालय एवेति। देशाद् यथा- मुण्डयितारो वधूमूढामिति विधिवाक्ये देशविशेष एव प्रतीयते न स्र्व्त्र्। कालाद् यथा- वर्षासु हरी रौति। यद्यपि हरिशब्दो जनार्दनवाचकस्तथापि भेक एव प्रतीयते vrssaashbdpryogaat| ननु कात्यायनमुनेरयं ग्रन्थस्तत् कैथं वररुचिना कृतमिति? सत्यम्, कात्यायनो मुनिर्वररुचिशरीरं परिगृह्य शास्त्रमिदं प्राणैषीदिति किण्व्द्न्तीति। अर्थप्रतीतिं करोतीति कृत् कर्तरि क्विप्। यद् वा धातो: परतः क्रियते इति सम्पदादित्वात् कर्मणि क्विप्। न च सम्पदादित्वाद् भावे एव क्रियतामिति वाच्य्म्। तथा च तत्रैवोक्तम्- सम्पदादित्वात् क्विब् भावे कारके चेति। अत एव प्रतिपाद्यतेऽसाविति प्रतिपदिति क्र्म्न्न्युदाहृत्म्। पञ्जिकायाम् अथ वृक्षशब्दस्य समुदाये शक्तिः पाचकशब्दस्यावयव इति कथं सादृश्यमित्याह- य्थेति। एतेनैकदेशेनैव सादृश्यमिति
Page #41
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः दर्शितम् , न कृता व्युत्पादिता इत्य्र्थ्ः। अथ प्रत्ययानां केवलानां प्रयोगाभावात् कथं तेषां व्युत्पादनम् ? सत्यम् , उपचारात् कृदन्ताः शब्दाः कृतः इहोच्यन्त इत्याह- कृदन्ता इति। अथ शर्ववर्मणा न व्युत्पादिता इति कथं ज्ञातम्, "कर्तृकर्मणोः कृति नित्यम्, न निष्ठादिषु' (2 / 4 / 41, 42) इति कथमन्यथा षष्ठीविधिनिषेधार्थं सूत्रद्वयमुक्तम्? स्त्य्म्। सूत्रद्वारा न व्युत्पादिताः। यद्येवं स्यात् तदा कृल्लक्षणं न कृतं स्यादित्याह- कृल्लक्षणमिति] 856. सिद्धिरिज्वद् ज्णानुबन्धे [4 / 1 / 1] [सूत्रार्थ 'J - ण' अनुबन्ध वाले कृत्संज्ञक प्रत्ययों के परे रहते धातु को इज्वद्भाव होता है। अर्थात् इच् प्रत्यय होने पर उपधासंज्ञक अकार को दीर्घ, 'जन्-वध्' धातुओं को ह्रस्व, कुटादि धातुओं को गुण तथा आकारान्त धातुओं में आकार को आय् आदेश आदि कार्य प्रवृत्त होते हैं। ये सभी कार्य इज्वद्भाव होने पर भी सम्पन्न होण्गे॥ 856 / [du0vR0] आनुबन्धे णानुबन्धे च कृत्प्रत्यये परे धातोरिचीव कार्यस्य सिद्धिरतिदिश्यते इज्वद्भावेऽस्योपधाया दी? वृद्धिश्च नामिनाम्। हन्ते। जनवधोह्रस्वः कुटादीनां गुणो भ्वेत्॥ स्यादादन्तानामायिश्च इनीचीति निब्न्ध्नात्। न ह्रस्वो मानुबन्धानामिचि वा वचनेन c॥ पाठः, पात्थ्क्ः। कारः, कार्क्:| घात:, घात्क्ः। जन:, ज्ञ्क्ः। वधः, व्ध्क्ः। उत्कोटः, उत्कोत्त्क्ः। पाय:, न्न्य्क्ः। सिद्धिग्रहणं भित्र्क्र्तृक्त्वान्म्न्ग्ग्लार्थ्म्॥856॥ [du0 TI0] सिद्धिः। J च ण च ब्णौ, तावनुबन्धौ yasyeti vigrhH। द्वन्द्वाद् यत् परं तल्लभते प्रत्येकमभिसम्बन्धम् (हैमपरि0 137) इत्याह-जानुबन्ध इत्यादि। आख्याते तु णानुबन्धे गुणप्रतिषेधान भ्व्ति। अथ उपधां प्रति चरितार्थे गुणप्रतिषेधे नाम्यन्तानां वृद्धि: स्यात्, यणि दीर्घ्विधानादिति। तर्हि 'हन्यते' इति घत्वं तत्वमुपधादीर्घत्वं च प्रसज्येत? सत्यम्, आनुबन्धसहचरित इह णानुबन्धो गृह्य्ते। साहचर्यं तु प्रकरणकृतमेवाह -कृत्प्रत्यय इति। इचि धातोरेव कार्यम् अतिदेशोऽपि धातोर्भवतीत्याह- धातोरित्यादि। उपमेयस्य सप्तम्यन्तत्वादुपमानादपि सप्तम्यन्ताद् वतिरित्याह- इचि वेति। निमित्तादयोऽतिदेशाः शास्त्रान्तरे निरूपिता:| कार्यातिदेशस्य प्राधान्यादाह- कार्य्स्येति। सम्बन्धे षष्ठी कर्तरि वा। सिधेरकर्मकत्वात् कार्येण सिध्यते निष्पद्यते इत्य्र्थ्ः। विवक्ष्यमाणे शास्त्रातिदेशे वा न कश्चिद् दोष इति। इज्वद्भावे यानि कार्याणि तानि सुखार्थं श्लोकेन समुच्चिनोति - अस्योपधाया इत्यादि। इनीचीति निब्न्ध्नादिति। इनि कारिते इचि परे इति विशेषणविशेष्याभावात् केवलम् इजुक्तं कार्यं कथं मानुबन्धानामिचि
Page #42
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् वेत्यनेन णञानबन्धे ह्रस्वो विभाषया भ्व्तीलार्थ्:| __श्लोकार्थक्रमेणोदाहरणं दर्शयति - पा. इत्यादि। ननु परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति, यथा सिंहो माणवक इत्यादि। एवमिचीव आनुब्न्धे। अणानुबन्ध इव इचीति न सम्भाव्यते कार्यस्याभावादिति वद्ग्रहणं srvsaadRshyaarthm| यस्याः प्रकृतेयेन विशेषेण तस्यास्तेनैव यथा स्याद् इत्याविर्भावायेति। यदि पुनः श्रुतत्वाद् यस्य यदक्तं तस्य तदेव भविष्यतीत्युच्यते, तदा वद्ग्रहणं सुखार्थं भवति तथानुबन्धग्रहणं c। न हि कृति अकारणकारयोः स्थितिरस्तीत्यर्थादनुबन्धोऽवसीयते घञादीनां वुणा । च अकारणकारकरणस्य वैफ्ल्यादिति॥856। [vi0pa0] सिद्धि0| कृत्प्रत्यय इति। कथमेतत्- इह कृद्ग्रहणाभावादाख्यातिकेऽपि णानुबन्धे स्यात्? नैवम् , न णकारानुबन्ध इत्यादिना गुन्न्प्र्तिस्सेधात्। अथ दुष्यते इत्यादावुपधायामिच्कार्याविषयभूतायां गुणप्रतिषेधस्य च्रितार्थ्त्वात्। 'नीयते, चीयते' इत्यादिषु नाम्यन्तस्य वृद्धि: स्यादिति चेत् , त्द्युक्त्म्। अत्रापि "नाम्यन्तानां यणायि0 ' (3 / 4 / 70) इत्यादिना यणि दीर्घ एवास्ति बाध्क्ः। तर्हि 'हन्यते' इत्यत्र घत्वं तत्वमुपधाया दीर्घत्वं च प्र्स्ज्येतेति। किन्तु 'अशिश्रियत् , अदुद्रुवत्' इत्यादौ चणि वृद्धिरपि स्यादिति? स्त्य्म्। आनुबन्धेन कृता सहचरितो णानुबन्धोऽपि कृत्प्रत्ययो गृह्यते इति न दोस्स्ः। आनुबन्धश्च कृत्प्रत्ययो धातोरेव विधातव्य इत्याह - धातोरिति। सर्वातिदेशानां मध्ये कार्यातिदेशस्यैव प्राधान्यम् इत्याः-कार्य्स्येति। अत्र इज्वद्भावे सति यावन्ति कार्याणि संभाव्यन्ते तावन्ति सुखार्थं श्लोकद्वयेन दर्शयत्राह-इज्वद्भाव इत्यादि। "हन्तेर्घः" इति "हस्य हन्तेधिरिनिचोः" (3 / 6 / 28) इत्यनेन जनवधोईस्व: इति "अस्योपधायाः" (3 / 6 / 5) इत्यादिना कृतस्य दीर्घस्य "जनिवध्योश्च' (3 / 4 / 67) इति ह्रस्व इत्य्र्थ्ः। इनीचीति निब्न्ध्नादिति। केवलस्येच: कार्यमतिदिश्यमानं कथमिन्सहितस्यातिदिश्यते इति भाव्ः। पाठ इत्यादि। यथायोग्यं पठनं पठति इत्यादि विग्रहे सर्वत्र भावे कर्तरि च घञ् वुण च कर्तव्यः । / 856 / [ka0 ca0] सिद्धिः । परार्थे प्रयुज्यमान: शब्दो वतिमन्तरेण वत्यर्थं गमयतीति वद्ग्रहणं सुखार्थ्म्। अथ वद्ग्रहणाभावाद् ञ्णानुबन्धस्य कथं नोपमानता णानुबन्धे यत् कार्य दृष्टं तदिचि भवतीति स्यात् ? सत्यम् , असम्भवात् । अथ घजीन्धेर्तुष् घिणिनोश्चेति ज्णानुबन्धे कृतं सम्भवति, नैवम् , तदा वुणादीनामनुबन्धकरणमनर्थकमेव स्यात् , तस्मान णानुबन्धस्योपमानता अणकारवान् प्रत्यय: स्थितिमानास्तीत्यनुबन्धो गम्यते, यदनुबन्धग्रहणं तत् सुखार्थम् । अथ 'यज्ञ:, हरणम्' इत्यादौ स्थितिमानस्तीति चेत् , न । अन्तरङ्गे इज्वत्कार्ये कर्तव्ये बहिरङ्गो णकारोऽसिद्धः 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इति न्यायात् । पञ्जिका - उपधायामिच्कार्याविषयभूतायामिति । अथ किमिह इच्-कार्यम् इचि
Page #43
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः दृष्टम्, इज्-लिखितं वा ? तत्राद्ये अबोधीत्यत्र इचि दृष्टस्य कार्यस्यातिदेशे गुणश्च स्यात, कथमिच्कार्याविषयभूतत्वम् । द्वितीये तु 'उत्कोट:' इत्यादौ गुणो न स्यात् , न हि कुटादीनां गुण इलिखित इति, इनिचट्प्रत्ययेभ्योऽन्येषु प्रत्ययेषु कुटादीनां गुणो न स्यात्। अर्थाद इनिचट्सु गुण इत्यर्थादेवेचि गुणत्वमिति न इलिखितो गुण: / तथा 'भेदकः' इत्यत्र वुणो णकारस्य "न णकारानुबन्ध0" (3 / 5 / 7) इत्यादिना अगुणत्वे गुणो न स्यात् , इलिखितकार्यस्याभावात् ? सत्यम् । इग्लिखितमेवातिदिश्यते, तर्हि कुटादीनां कथं गुणश्चेद् उच्यते । अयमपि इग्लिखितः । तथाहि कुटादेरनीत्यादौ प्रसज्यप्रतिषेधः, तस्य च क्रियासम्बन्धः, अतो वाक्यार्थद्वयं सामान्येन कुटादिरगुणो भवतीत्येकं वाक्यम् । इनिचट्सु अगुणो न भवतीति द्वितीयम् । अथ इङ्ग्लिखितमिदं तर्हि भेदक इत्यादौ कथं गुणश्चेदुच्यते - चेक्रीयितं तावदाख्यातिकमेव, तत्साहचर्याण्णकारानुबन्धोऽप्याख्यातिक एव गृह्यते, अतः कृति णानुबन्धे तस्याप्रसङ्गः । यद् वा तस्मादिचि दृष्टमेव कार्यमतिदिश्यते, तथापि न दोषो (दृश्यते) दुष्यते इत्यत्र "सणनिटः'' (3 / 2 / 25) इत्यादौ णकारानुबन्धबलानाम्युपधस्य शिडन्तस्याख्याते णकारानुबन्धमाश्रित्यागुणकार्यमेव प्रवर्तते न इज्वत् कार्यमिति ज्ञापकं भविष्यति, अन्यथा णकारो व्यर्थ: स्यात् , तेन विनापि गुणस्य सिद्धिः । अन्ये तु 'गृह्यते' इत्यत्र इच्कार्यविषयभूतत्वं चरितार्थं 'दुष्यते' इत्यत्रापि विषयीकरोतीत्याहुः । अथ "सिजाशिषोश्चात्मने" (3 / 5 / 10) इत्यत्रात्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तं तत् कथमिह यणि अगुणबाधिका वृद्धिरिति ? सत्यम् । या हि नामिश्रुत्या वृद्धि: सैव गुणबाधिकेति तत्रैवोक्तम् । इह तु कार्यातिदेशपक्षेऽनेनैव विधीयते । न चात्र नामिश्रुतिरस्ति केवलमादायात इत्यदोषः |त्र्हि 'आदीध्यकः, आवेव्यकः' इत्यत्र न कथं वृद्धिः, स्थिती गुणबाधिका वृद्धिरिति न भवति? सत्यम् , कार्यातिदेशपक्षेऽपि यस्य यदुक्तं तस्य तदेव श्रुतत्वाद् भवति, न हि इचि परे दीधीवेव्योर्गुणवृद्धिरुक्ता येनातिदिश्यते इति, तर्हि दीधीवेव्योरित्यत्र 'आदीध्यकः' इति पदे गुणबाधिका वृद्धिरिति वृद्धेरभावाद् यत्वमिति कथमुक्तं टीकायाम् ? सत्यम् । शास्त्रातिदेशपक्षे नामिश्रुतिरस्ति, यतो आनुबन्धे कृतीति आनुबन्धः कृदेव कथं निश्चितं धातुरपि आनुबन्धः सम्भवति, यथा अहन् कर्ता । अत्र आनुबन्धे कृधातौ अहत्रिति हन्धातोरुपधाया दीर्घः कथं न स्यात्, नैवम् । इच्पत्ययेन साहचर्याद् आनुबन्धोऽपि प्रत्यय एव न धातुरिति । केवलस्य इच इति यद्यपि घटतेरिनन्तस्य वुणि सति इचि वेत्यस्य विषय:, तथापि न भवतीत्यर्थः, किन्तु "मानुबन्थानाम्"
Page #44
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् (3 / 4 / 65) इत्यनेन ह्रस्व एवेति घटक इत्येव भवति सामान्यातिदेशे विशेषस्यानतिदेश इति भावः । 6 येनान्वयसम्बन्ध इति हेम्ः। अथ उच्चारणार्थ इति कथमुक्तं वुणः स्थाने वुञिति कृते कर्तर्यनञ् वुञीति निषेधः । 'पाचको देवदत्तः' इत्यत्रोक्तार्थत्वान्न भवति । यदा इनन्ताद् वुण् तदा दूस्स्न्न्म्। यथा पाचक: ओदनस्य भृत्येनेत्यत्र षष्ठी स्यात् ? सत्यम् । स्वमते न तत् सूत्रम् । यद् वा अङ् तावत् कर्तृभिन्नस्थाने सम्भवति, तत्साहचर्याद् वुञपि अकर्तरि विहित एव गृह्यते न कर्तरि । / 856 / [समीक्षा] वृत्तिकार दुर्गसिंह ने इज्वद्भाव से हाने वाले कार्यों का दो श्लोकों में इस प्रकार संग्रह किया है 1. उपधादीर्घ, 2. नामिसंज्ञक वर्णों की वृद्धि, 3. हन् धातु में घकारादेश, 4. जन-वध धातुओं का ह्रस्व, 5. कुटादि धातुओं में गुणादेश, 6. आकारान्त धातुओं को 'आयि' आदेश तथा 7. मानुबन्ध धातुओं में वैकल्पिक ह्रस्वादेश । इन कार्यों के विधायक सूत्र हैं 1. अस्योपधाया दीर्घ0 (3/6/5) | 2 अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु (3 / 6 / 5) / 3. हस्य हन्तेर्धिरिनिचो : ( 3 / 6 / 28) / 4. जनिवध्योश्च (3 / 4 / 67) / 5. कुटादेरनिनिचट्सु (3 / 5 / 27) / 6. आयिरिच्यादन्तानाम् (3 / 6 / 20 ) / 7. मानुबन्धानां ह्रस्वः, इचि वा (3/4/65, 66) / - पाणिनीय सूत्र 1. अत उपधायाः (7/2/116) / 2. अचो ति (7।2।115) / 3. हो हन्तेणिन्नेषु ( 7 / 3 / 54) / 4. जनिवध्योश्च ( 7 / 3 / 35) 5. गाङ्कुटादिभ्योऽञ्णिन् ङित्, क्ङिति च (a01 ।2। 1 : 1/5 ) / 6. आतो युक् चिण्कृतोः (7 / 3 / 33) / 7. मितां ह्रस्वः, चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ( 6 / 4 / 92, 93) / इस प्रकार 'J - N' अनुबन्धों वाले प्रत्ययों के परवर्ती होने पर दोनों ही व्याकरणों में दीर्घ-वृद्धि आदि कार्यों का विधान किया गया है । कातन्त्रकार ने कार्यसौविध्य की दृष्टि से अतिदेश का विधान किया है । [विशेष वचन ] 1. सिद्धिग्रहणं भिन्नकर्तृकत्वान्मङ्गलार्थम् (du0 vR0) / 2. साहचर्यं तु प्रकरणकृतमेव (du0 TI0 ) / 3. निमित्तादयोऽतिदेशाः शास्त्रान्तरे निरूपिताः । कार्यातिदेशस्य प्राधान्यात् (du0 TI0 ) / वद्ग्रहणं सुखार्थम् (du0 TI0 ) / 4. वद्ग्रहणं सर्वसादृश्यार्थम् । 5. सर्वातिदेशानां मध्ये कार्यातिदेशस्यैव प्राधान्यम् (vi0 pa0 ) [रूपसिद्धि] /
Page #45
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 1. पात्थ्ः। पठ् + घञ् + सि । पठनम् । 'पठ व्यक्तायां वाचि' (1 / 111) धातु से "भावे'' (4 / 5 / 3) द्वारा घञ् प्रत्यय, 'gh - j' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से इज्वद्भाव, "अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु' (3 / 6 / 5) से उपधादीर्घ, लिङ्गसज्ञा, सि-प्रत्यय तथा "रेफसोर्विसर्जनीयः" (2 / 3 / 63) से सकार ko visrgaadesh। 2. paatthkH| पठ् + वुण - अक + सि । 'पठ' धातु से "वुणतृचौ" (4 / 2 / 47) सूत्र द्वारा 'वुण्' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, उपधादीर्घ, "युवुझामनाकान्ताः' (4 / 6 / 54) से 'वु' को 'अक' आदेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश । 3. कार्ः। कृ + घञ् + सि । 'डु कृञ् करणे' (7 / 7) धातु से घञ् प्रत्यय, "अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5) से ऋकार को वृद्धि आर्, लिङ्गसंज्ञा, सिप्रत्यय तथा विसर्गादेश । 4. कार्क्ः। कृ + वुण - अक + सि । 'कृ' धातु से 'वुण्' प्रत्यय, इज्वद्भाव, 'वु' को 'अक' आदेश, ऋकार को वृद्धि, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश । 5. घात्ः। हन् + घञ् + सि । 'हन हिंसागत्योः' (2 / 4) धातु से घञ् प्रत्यय, इज्वद्भाव, उपधादीर्घ, "हस्य हन्तेर्घिरिनिचोः" (3 / 6 / 28) से हकार को घकार, "हन्तेस्तः" (3 / 6 / 27) से नकार को तकार, लिङ्गसञ्जा, सि-प्रत्यय तथा विसर्गादेश । / 6. घात्क्ः। हन् + वुण - अक + सि । 'हन्' धातु से, 'वुण्' प्रत्यय, इज्वद्भाव, उपधावृद्धि, ह को घ , n को t , 'वु' को 'अक' आदेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश । 7. ज्ञ्ः। जन् + घञ् + सि । "जनी प्रादुर्भावे' (3 / 94) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ, "जनिवध्योश्च" (3 / 4 / 67) से ह्रस्व तथा विभक्तिकार्य । 8. ज्ञ्क्ः। जन् + वुण + सि । 'जनी' धातु से 'वुण्' प्रत्यय, इज्वद्भाव, उपधादीर्घ, ह्रस्व, "वु' को 'अक' तथा विभक्तिकार्य । / 9. व्ध्ः। वध् + घञ् + सि । 'वध संयमने' (9 / 15) से घञ् प्रत्यय, इज्वद्भाव, उपधादीर्घ, ह्रस्व तथा विभक्तिकार्य । 10. vdhkH। vadh + वुण + सि । 'वध' धातु से 'वुण्' प्रत्यय, इज्वद्भाव, उपधादीर्घ, ह्रस्व, 'वु' को 'अक' आदेश तथा विभक्तिकार्य । 11. उत्कोत्त्ः। उद् + कुट + घञ् + सि । 'उद्' उपसर्गपूर्वक 'कुट कौटिल्ये' (5 / 83) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, "कुटादेरनिनिचट्सु' (3 / 5 / 27) से उपधासंज्ञक उकार को गुण ओकार तथा विभक्तिकार्य । / 12. उत्कोत्त्क्ः। उद् + कुट + वुण + सि । 'उद्' उपसर्गपूर्वक 'कुट्' धातु से 'वुण्' प्रत्यय, इज्वद्भाव, गुण, 'वु' को 'अक' आदेश तथा विभक्तिकार्य । / 13. पाय्ः। पा + घञ् + सि । 'पा पाने' (1 / 264) धातु से 'घञ्' प्रत्यय,
Page #46
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् इज्वद्भाव, "आयिरिच्यादन्तानाम् " ( 3 / 6 / 20) से आकार को 'आयि' आदेश तथा विभक्तिकार्य । 8 14. पायकः । पा वुण् + सि । 'पा पाने' (1 / 264) से 'वुण्' प्रत्यय, इज्वद्भाव, 'आयि' आदेश, 'वु' को 'अक' आदेश तथा विभक्तिकार्य ॥ 856| 857. हन्तेस्तः [4 / 1 / 2] + [ सूत्रार्थ] 'J - N' अनुबन्ध वाले कृत्प्रत्ययों के परवर्ती होने पर 'हन्' धातुघटित नकार को तकारादेश होता है ॥857 | [du0 vR0] हन्तेर्नकारस्य तकारो भवति जनुबन्धे णानुबन्धे च कृत्-प्रत्यये परे । घात:, घातकः । कथं भ्रौणहत्यमिति ? रूढितः सिद्धिः ॥857 | [du0 TI0] हन्ते. / तिप् सुखार्थ एव । कथमिति " क्विब् ब्रह्मभ्रूणवृत्रेषु' (4 / 3 / 83) इति क्विप्, तस्य भाव इति, "यण् च प्रकीर्तितः " ( 2 / 6 / 14 ) इति यण् । कृति णकारानुबन्धे यत् कार्यमुक्तं तद्धिते तत् कथमित्याह - रूढितः सिद्धिरिति । सञ्ज्ञाशब्दा हि तद्धिता लोकतोऽवसीयन्ते । / 857 / [vi0 pa0 ] हन्तेः । तकारोऽयमेकवर्णोऽर्थादन्ते प्रवर्तते इत्याह - हन्तेर्नकारस्येति । कथमित्यादि । भ्रूणं हतवान् इति 'क्विब् ब्रह्मभ्रूणवृत्रेषु'' (4।3।83) इति क्विप् । भ्रूणघ्नो भाव इति यण् तद्धितः । / 857 / [ka0 ca0 ] ह्न्तेः। श्तिप्निर्देशः स्वरूपग्राहक:, तेन 'जङ्घानक:' इत्येव भवतीति वररुचिः । स्वमते सुखार्थः, भाषायां लुगन्तचेक्रीयितानादरात् 'जङ्घानक:' इति 'प्रत्ययलुकाञ्चानाम्'' (4 / 1 / 4) इति न दीर्घप्रतिषेधः । नञा निर्दिष्टमिति वररुचिः । तन्त्र, निर्निमित्ते चेक्रीयितस्य लोपात् कुतः प्रत्यये लुग् येषामेकदेशस्येति घटते । पञ्जिका-तकारोऽयमिति । अर्थाद् युक्तित इत्य्र्थ्ः। युक्तिः पुनरियं हन्तिरित्यकरणाद् हन्धातोस्तिर्भवतीत्यर्थः । यद् वा 'तड आघाते' (9 / 30) इति निर्देशादित्यर्थः । / 857 / [समीक्षा] 'घात:, घातकः' इत्यादि शब्दरूपों के सिद्ध्यर्थ हन्- धातुघटित नकार के स्थान में तकारादेश की आवश्यकता होती है, इसकी पूर्ति दोनों ही शाब्दिकाचार्यों ने की है। पाणिनि का सूत्र है "हनस्तोऽचिण्णलोः" (a0 7 / 3 / 32) / कातन्त्रव्याकरण में -
Page #47
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः यह विधान कृत्प्रकरण में किया गया है, अत: पाणिनीय व्याकरण की तरह यहा~ 'चिण् - णमुल्' प्रत्ययों के निषेध की आवश्यकता नहीं होती है । 'भ्रौणहत्यम्' में रूढि या लोकाभिधान के बल पर तकारादेश का विधान स्वीकार किया जाता है । [विशेष वचन 1. कथं भ्रौणहत्यमिति ? रूढित: सिद्धि: (du0 vR0) / 2. तिप् सुखार्थ एव (du0 त्ती0)| 3. सज्ञाशब्दा हि तद्धिता लोकतोऽवसीयन्ते (du0 TI0) / 4. स्तिनिर्देश: स्वरूपग्राहकस्तेन 'जङ्घानकः' इत्येव भवतीति वररुचिः (ka0 ca0) / 5. स्वमते सुखार्थः, भाषायां लुगन्तचेक्रीयितानादरात् (ka0 ca0) / 6. युक्तिः पुनरियं हन्तिरित्यकरणाद् हन्धातोस्तिर्भवतीत्यर्थः (ka0 ca0) / [रूपसिद्धि] 1. घात्ः। हन् + घञ् + सि । 'हन हिंसागत्योः' (2 / 4) धातु से "भावे" (4 / 5 / 3) सूत्र द्वारा 'घञ्' प्रत्यय, 'gh - j' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, "अस्योपधाया दीघों वृद्धिर्नामिनामिनिचट्सु' (3 / 6 / 5) से उपधादीर्घ, "हस्य हन्तेषिरिनिचोः' (3 / 6 / 28) से हकार को घकार, "हन्तेस्तः'' (3 / 6 / 27) से नकार को तकार, 'घात' शब्द की लिङ्गसञ्जा, सि-प्रत्यय तथा "रेफसोर्विसर्जनीयः" (2 / 3 / 63) से सकार को विसर्गादेश । / 2. घात्क्ः। हन् + वुण् - अक + सि। 'हन्' धातु से "वुण्तृचौ" (4 / 2 / 47) सूत्र द्वारा 'वुण्' प्रत्यय, 'ण' अनुबन्ध का प्ररोगाभाव, इज्वद्भाव, उपधावृद्धि, हकार को घकार, नकार को तकार, "युवुझामनाकान्ताः' (4 / 6 / 54) से 'वु' को 'अक' आदेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश ॥857 / 858. न सेटोऽमन्तस्यावमिकमिचमाम् [4 / 1 / 3] [सूत्रार्थ] धातुसम्बन्धी इच् प्रत्यय के ए .. होने पर किए जाने वाले कार्य सेट अम् -भागान्त को नहीं होते हैं. 'वम् - - चम् ' धातुओं को छोर्3अकर । / 858 / [du0 vR0] इमात्रमिह स्मर्यते । 'मन्तस्य वमिकमिचमिवर्जितस्य इचि कृतं कार्यत्र भ्व्ति। अशमि, अतमि नुबन्धे कृतीज्वभावाच्च - शमः, शमकः, शमी । तमः, तमकः, तमी । रे - इति किम् ? अयामि, यामः, यामकः । अवमिकमिचमामिति किम् ? अवामि, अआमि, अभिधानादापर्वश्चमिः - आचामि । वामः, कामः,
Page #48
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् आचामः । कथम् आम: ? 'अम रोगे' (1 / 140) इति चौरादिके इनि दीर्घः । वो श्रमेर्नञा निर्दिष्टस्यानित्यत्वाद् विश्रामः । कथम् उद्यमः ? 'यम च' (9/55) इति चुरादौ मानुबन्धः । उपरम इति च दृश्यते ॥ 858aa 10 [du0 TI0 ] न सेट: / सहेटा वर्तते इति सेट् । यद्यपि सहशब्दो विद्यमानार्थस्तथापीटोपलक्षिता: सेटोऽभिधीयन्ते, येषां 'ऽयमिरमिनमिगमेर्मात्" (3 / 7 / 26) इति इट्प्रतिषेधोऽस्ति तेऽनिटः, घ्यणादिषु चेटोऽसम्भवात् । मकारोऽन्तो यस्येति विग्रहेऽकारोपधानामेव प्रतिषेधो यस्मादिकारोपधानामेव इच्कार्यं नास्तीति मन्दमतिबोधनार्थमेवामन्तस्येति कैश्चित् पठ्यते । कमेर्यदा inG kriyate तदास्य प्रतिषेध इत्याह वक्तव्यवादी - कामिनङ् धात्वन्तरगिति न्याय्यः पक्षः । अभिधानादाङ्पूर्वश्चमिरिति 'चमको विचमकः' इत्यादिषु प्रतिषेध एव । केचिद् आचम इति पठन्ति वाक्यकारस्य सम्मतम्, सूत्रकारस्य सम्मतमविशेषेण लक्ष्यते । अन्ये तु इज्वद् इत्यनुवर्तयन्ति तेषामिचि दीर्घ एव 'अशामि, अतामि' इत्यादि । आनुबन्धप्रतिषेधे इञ्मात्रस्मरणमुक्तमिति तु न सूत्रकारसम्मतम्, नैतल्लक्षणं व्याकरणान्तरे दृश्यते । कथमित्यादि । आमनम् आमः, स्वरान्तत्वादल् इत्याह- अम रोगे इत्यादि । हेतुविवक्षया वा अमेभवादिकादपि । वौ श्रमेरित्यादि । 'अविश्रमं यावदिदं शरीरम्' इति । तस्माद् वाक्यकार आह वौ श्रमेर्विभाषेति । कथम् उद्यम इति । मानुबन्धत्वाद् हस्व इति शेषः । भौवादिकस्य वा 'अड उद्यमे' (1 / 127) इति दर्शनान्न दीर्घः । उपरम इति । 'यम उपरमे' (1 / 158) इति निर्देशाच्चेति । अन्तग्रहणं स्पष्टार्थम् ॥858aa -- [vi0pa0] न सेट: / इटा सह वर्तते इति सेट् । इह णानुबन्धेषु घञादिषु साक्षादिटोऽसम्भवाद् यस्य 'यमिरमिनमिगमेर्मात्" (3 / 7 / 26) इत्यनेन इट्प्रतिषेधो नास्ति, स इह इटोपलक्षितं सेडुच्यते । अशमि, अतमीति । " भावकर्मणोश्च" (3 / 2 / 30) इतीचि कृते "अस्योपधायाः " (3 / 6 / 5) इत्यादिना दीर्घः प्राप्तो न भवति । यद्यपि इज्वदिति समुदायोऽनुवर्तते, तथाप्यधिकारस्येष्टत्वादेकदेशे इजेव स्मर्यते इत्युक्तम् । अतः इचि कृतस्य कार्यस्य प्रतिषिद्धत्वात् तद्वद्भूते कृति णानुबन्धेऽपि चैवं प्रनिषेध इत्याह - णानुबन्धे कृतीज्व्द्भावाच्चेति। शमी, तमीति - 'ऽशमामष्टानां घिणिन्" (4 / 4 / 21) अकामीति । "आयादयोऽसार्वधातुके वा'' इति वचनाद् यदा कमेरिनङ् न क्रियते तदैवमुदाहरणं वक्तव्यपक्षे संग्रहपक्षे तु कामिङ्धात्वन्तरादन्य एव कमिर्धातुरिति । abhidhaanaadaangpuurvshcmiriti| 'चमकः, विचमकः ' इत्यादौ दीर्घप्रतिषेध एव । एतद् वृत्तिकारस्य मतमिति । सूत्रकारस्य तु मतं वर्णयन्तिअविशेषेणैव प्रतिषेध इति। अन्यथा हि सूत्रे आचमामिति पठेदिति मन्यन्ते । कथमित्यादि । आमनम् आमः, स्वरान्तत्वादन् । वौ श्रमेरिति । प्रतिषेधो ऽपि दृश्यते - अविश्रमं यावदिदं शरीरं पतत्यवश्यं परिणामदुर्वहम् ।
Page #49
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः किमौषधं पृच्छसि मूढ! दुर्मते ! निरामयं कृष्णरसायनं पिब । / कथम् उद्यम इति । चुरादित्वादिन् । मानुबन्धानां ह्रस्वः, पूर्ववद् अल् prtyyshcetyrthH| उपरम इति चेति । यम उपरमे (1 / 158) इति निर्देशादित्यर्थः ॥ 858 / [ka0 ca0] न सेटो0 / अथ सहशब्दो vidymaanvcnstulyprtiyogivcnshc| यथा सहभर्तृका गर्भिणी, भर्तरि विद्यमाने ग्र्भिन्नीत्य्र्थ्ः। सपुत्रकः पिता भुन्ग्क्ते। पिता भुङ्क्ते पुत्रश्च । अत्र तु इचि परे उभयार्थोऽपि सम्भवति, तत् कथं सेट्त्वमिति? सत्यम् , असम्भवादन्यस्मिन् प्रत्यये सेट्त्वात् सेट्त्वमुच्यते? अथ तथापि यत् किञ्चित् पदे सेट्त्वात् सेट्त्वमुच्यते अथवा यावत्पदे सेट्त्वात् सेट्त्वमुच्यते? आद्यश्चेत् सेड्ग्रहणस्य व्यावृत्तिरेव नास्ति। स्रादिनियमेन परोक्षायां सर्वेषामिटः स्म्भ्वात्। द्वितीयश्चेद् अशमीति दुष्टम्, शान्त इत्यत्रासेट्त्वात् सर्वथा सेट्त्वं नास्ति तद् यमधातुरपि सेडिति? स्त्य्म्। अनेन मकारान्तद्वारा विधानात् श्रुतत्वाद् यत्र मान्तद्वारा इट्प्रतिषेधस्तत्रैव सेड्ग्रहणस्य व्यावृत्तिरिति, तच्च यमिरमीत्यादिनैव न्यायात्। मकारोऽन्तो यस्यासौ मान्तः, न तु अमन्तो यस्येति प्र्योज्ञाभावात्। तर्हि अतेमीदित्यादौ मान्तत्वादनेनैव गुणनिषेधः कथन्न स्यात, अमन्तपक्षे न भवति तिमेरिमन्तत्वात्? सत्यम्, अत्र इज्लिखितकार्यस्यैव निस्सेधात्। न च इग्लिखितो गुणः, यद् वा वमादीनामस्योपधाया दीर्घत्वे प्राप्ते निस्सेध्ः। विधातपि तस्यैवेति यादृग्जातीयस्येति न्यायात् साहचर्याद् वा। नु 'पदार्थः पदार्थेनान्वेति न तु पदैकदेशेन' इति इज्वदिति समुदायस्यानुवृत्तौ 'शमः, शमकः' इत्येवोदाहरणं युक्तम्, कथम् अशमीत्याह - इज्मात्र्मिहेति। कारणमत्र सेडमन्तस्येति सिद्धे यद् भिन्नपदं तदधिकृतस्य इज्वदित्यस्यापि प्द्भेदोप्ल्क्स्स्न्नार्थ्म्। पञ्जिकायां तु इष्टत्वाद् इच्छाविषयीकृतत्वादिति बोध्यम् , इच्छाविषये कार्न्न्मिद्मेवेति। इचि प्राप्तस्य कार्यस्य निषेधाद् ञ्णानुबन्धे कथं प्रतिषेध इत्याः-ज्ञ्नानुब्न्धेत्यादि। चकार एवार्थे इज्व्द्भावादेवेत्य्र्थ्ः। अयमर्थः - ञ्णानुबन्धस्य इचि कृतं kaarymtidishyte| तत्र यदि इच्येव निषिद्धम् , तदा मूल एव निहित: कुठारः इति कुतस्तद्भूते तद्वति प्राप्तिरिति। पञ्जिका अविश्रमम् इति अविश्रमं यावदिदं शरीरं पतत्यवश्यं परिणामदुर्वहम् । किमौषधं पृच्छसि मूढ ! दुर्मते ! निरामयं कृष्णरसायनं पिब । / इति पूर्णोऽयं श्लोकः । / 858 [समीक्षा] 'अशमि, अतमि, शमकः, तमकः, शमः, दम:' आदि के सिद्ध्यर्थ उपधावृद्धि
Page #50
--------------------------------------------------------------------------
________________ 12 कातन्त्रव्याकरणम् के निषेध की आवश्यकता होती है, जिसे दोनों व्याकरणों में निर्दिष्ट किया गया है । पाणिनि का सूत्र है - "नोदात्तोपदेशस्य मान्तस्यानाचमे:' (a0 7 / 3 / 34) / अभिधानबल से AG-उपसर्गपूर्वक ही चम धातु से उपधावृद्धि होती है - आचामि, आचामः । ननिर्दिष्ट विधि के अनित्य होने से ऽविश्राम:' में उपधावृद्धि का निषेध नहीं होता तथा 'उपरमः' में निषेध उपपन्न होता है । [विशेष वचन] 1. अभिधानाद् आपूर्वश्चमिः । आचामि, वाम:, कामः, आचामः (du0 vR0)| 2. वो श्रमेना निर्दिष्टस्यानित्यत्वाद् विश्रामः (du0 vR0) / 3. सहशब्दो विद्यमानार्थः (du0 TI0) / 4. इच्कार्यं नास्तीति मन्दमतिबोधनार्थमेवामन्तस्येति कैश्चित् पठ्यते (du0TI0) / 5. वक्तव्यवादी कामिनङ् धात्वन्तरमिति न्याय्य: पक्षः (du0 TI0) / 6. न सूत्रकारसम्मतम् , नैतल्लक्षणं व्याकरणान्तरे दृश्यते (du0 TI0) / 7. अन्तग्रहणं स्पष्टार्थम् (du0 TI0) / 8. सहशब्दो विद्यमानवचनस्तुल्यप्रतियोगिवचनश्च (ka0 ca0) / [रूपसिद्धि] 1. अशमि । अट् + शम् + अद्यतनी - इच् + त । 'शमु' (3 / 42) धातु से अद्यतनीविभक्तिसंज्ञक प्रथम पुरुष-एकवचन 'त' प्रत्यय, "अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु' (3 / 8 / 16) से धातुपूर्व अडागम, इच् प्रत्यय, "अस्योपधाया दीर्घो0' (3 / 6 / 5) सूत्र से प्राप्त दीर्घ का प्रकृत सूत्र से निषेध तथा "इचस्तलोपः" (3 / 4 / 32) से 'त' प्रत्यय का लोप । 2. अतमि । अट् + गम् + अद्यतनी - इच् । 'तनु विस्तारे' (7 / 1) धातु से अद्यतनीविभक्तिसंज्ञक प्रथमपुरुष-एकवचन 'त' प्रत्यय, धातुपूर्व अडागम, इच् प्रत्यय, प्राप्त दीर्घ का प्रकृत सूत्र से निषेध तथा 'त' प्रत्यय का लोप । / 858 / 859. प्रत्ययलुकाञ्चानाम् [4 / 1 / 4] [सूत्रार्थ] जिस प्रत्यय को निमित्त मानकर धातुघटित नकाररूप एकदेशं से यदि किसी अन्य एकदेश का लुक् हुआ हो तो उसी प्रत्यय के परवर्ती रहने पर प्राप्त होने वाला धातुसम्बन्धी कार्य नहीं होता है । / 859 /
Page #51
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः du0 vR0] प्र. यये लुग् येषां धातूनामेकदेशस्य ते प्रत्ययलुकः, अर्थाद् अनाम् इत्यनकारकाणां त्यापलुकां धातूनां नलोपवर्जितानां यत् प्राप्तं तन्न भवति, अर्थात् तस्मिन्नेव प्रत्यये प्रे। धिता, स्मिध्क्ः। अदृशदि, दृशदक: (यिन्)| नोनुवः, म्रीमृज्ः। तस्य लुगचि, तस्योपधाया दीर्घो गुणश्च न स्यात्। प्रत्ययस्य लुग् येभ्य इत्युक्ते-भेद्यात्। वेत्तीति इन्ननोलुंकि प्रतिषेधः स्यात्। अनामिति किम्? घ्जीन्धे:-एध्ः। undermni-odm। rnyje:राग्ः। कथं कुञ्चेर्निचितम् इति? सन्निपातलक्षणत्वादगुणस्य ॥859 / [du0 TI0] प्र्त्य्य्0| प्रत्यय इत्यादि। परसप्तमीयम् , लुगित्यदर्शनमिहोच्यते, न तु तस्य लुगचीत्यस्य लुक्शब्दचोदितस्य ग्र्ह्न्न्म्। अनाम् इति प्रतिषेधसामर्थ्याद् भुव्च्नाच्चेति। येषामित्यवयवावयविसम्बन्धे षष्ठी, प्र्तिस्सेध्साम्र्थ्याद्स्म्भ्वाच्च्। धातूनामिति prkrnnaaddhikaaraashrynnaacc| एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो भुव्रीहिर्भिधानात्। अनामिति व्यक्तिभेदे भुव्च्न्म्। येषां धातूनामेकदेशा नकारभिन्ना: लुप्यन्ते तेषां यत् प्राप्तं तन्न भ्व्तीत्य्र्थ्ः। नोनुवः इति। तमेवाच्प्रत्ययमाश्रित्य यथा गुणो न भवति तथोवादेशोऽपि न भ्व्ति। तथा चिनोतेश्चक्रीयितलुगन्तादचि 'चेच्यः' इति यत्वं न भवतीति न चोद्य्म्। प्रतिषेधवशेन हि तयोः प्राप्तिरिति। पञ्चम्यन्यपदार्थे दूषणमाह - भेद्यादित्यादि । इनो लोपे 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (kA0 परि0 27) इति निवृत्तो गुणः पुनर्न स्यात् । स्वरादेश: परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्भावेऽपीन इति । नित्यत्वाभ्युपगमे तु भेद्यादिति पदं नित्यं स्थितम् , तत्र कारितलोपो भाव्यते । ततो गुण इति कुत: इयं चिन्ता कारितोत्पत्तावेव इति । एवमनो लुक्यपि वेत्तीति । कथमित्यादि । सन्निपातलक्षणो नलोपविधिरनिमित्तं त्द्विघात्स्येत्य्र्थ्ः। ननु नोनुवादयः किमित्युदाह्रियन्ते ? अस्य च लोपे कृते सति स्वरादेशस्य स्थानिवद्भावाद् गुणावयवोऽप्यगुण इति सिध्यतीष्टम् । तदसत् , परत्वात् तस्य लुगचीति समस्तस्य चेक्रीयितस्य लुका भाव्यम् । कथं देद्य इति दीडो यत्वापवादो दीङोऽन्तो यकार: स्वरादावगुण इति न भवति ? सत्यम् । तत्र हि ङानुबन्धः स्वरूपग्राहको भविष्यति चेक्रीयितार्थसंवलितत्वादर्थान्तरं वा । न विद्यते गुणो यस्मिन्नसावगुणः इति व्युत्पत्तिमाश्रित्य 'यायाः' इत्यत्र 'जङ्गमः' इत्यत्र च तस्य लुगचीति कृते "आलोपोऽसार्वधातुके" (3 / 4 / 27) इति आलोपो "गमहन0" (3 / 6 / 43) इत्यादिनोपधालोपश्च न भवत्यस्य प्रतिषेधस्य विषयत्वात् । / 859 / [vi0 pa0] प्रत्यय0 / प्रत्यय इति निमित्तसप्तमीयम् । लुगित्यदर्शनमात्रमुच्यते, न पुनर्लुक्शब्दोच्चारितस्य "तस्य लुगचि" इत्यस्यैव ग्रहणम् , अनामिति प्र्तिस्सेधात्। अन्यथा
Page #52
--------------------------------------------------------------------------
________________ 14 कातन्त्रव्याकरणम् "घजीन्थेः" (4 / 1 / 64) इत्यादिना नकारस्य लोप एवेति। अस्याविषयत्वादनर्थक: प्रतिषेधः स्यादिति। येषामिति अवयवावयविसम्बन्धे षष्ठीयं प्र्तिस्सेध्साम्र्थ्यात्। अन्यथा समुदायस्य लोपे कस्य किं प्राप्नोति येनार्थवानयं प्रतिषेधः स्यात्। न च समुदायलोपार्थ सूत्र्म्स्तीत्याः-अर्थादिति। अवयवार्थं विभज्य समुदायार्थमाह-प्रत्यय इत्यादि। धातवः पुनरिह प्र्क्र्न्नाद्व्ग्न्त्व्याः। अर्थात् त्स्मिन्नेवेति। यस्मिन् प्रत्यये धात्वेकदेशो लुप्त्स्त्स्मिन्नित्य्र्थ्ः। यिन्निति समिधमिच्छति, dRshdmicchtiiti| "नाम्न आत्मेच्छायां यिन्, यस्याननि" (3 / 2 / 5; 6 / 48) iti ylopH| 'नोनवः' इति। अत्र यथा अचप्रत्यये लुप्तचेक्रीयिते गुणः प्राप्तो न भवति, तथा "स्वरादाविवर्णोवर्णान्तस्य" (3 / 4 / 55) इत्यादिना उवादेशोऽपि मा भूदिति न deshym। प्रतिषेधवशेन तस्य प्राप्तिरिति। प्रत्ययस्येति । भिदेहेंताविन् । नाम्युपधलक्षणो गुणः, आशिषि kaaritlopH। iha 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (kA0 परि0 27) इति निवृत्तो गुण: पुनर्न स्याद् इन: स्थानिवद्भावेऽपि पञ्चम्यन्तान्यपदार्थेऽस्य प्रतिषेधस्य विस्स्य्त्वात्। सिद्धान्ते तु इनो धात्वेकदेशस्य लुप्तत्वात् कथमिह गुण इति चेत् , नैव्म्। नहि यस्मिन् धात्वेकदेशो लुप्तस्तस्मित्राशिषि प्रत्यये gunnshcikiirghyte| किन्तर्हि लुप्तस्येन: स्थानिवद्भावादिति न दोषः । तथा 'वेत्ति' इत्यत्रापि तिप्रत्यये गुणो न स्यात्। अत एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो बहुव्रीहिः षष्ठ्यन्तान्यपदार्थ एव drshitH। रागः इति। रन्जे: "भावकरणयोः" (4 / 3 / 43) इति घञि nlopH। kthmityaadi| iha "भावादिकर्मणोज्दुपधात्' (4 / 1 / 17) इति पक्षे गुण: प्राप्तः कथं भवतीति पूर्व्प्क्स्सार्थ्ः। स्न्निपातेत्यादि। प्रिहार्स्याय्म्र्थ्ः। नकारलोपो हि "अनिदनुबन्धानाम् " (3 / 6 / 1) इत्यादिना प्रत्ययस्यागुणत्वमाश्रित्य स्न्य्जात्ः। स कथं तद् विहन्तुमुत्सहते इति । / 859 / / [ka0 ca0] प्र्त्य्य्ः। प्रत्ययलुकामिति बहुव्रीहिरेव न तत्पुरुषः, भुव्च्नाद्थास्म्भ्वाच्च्। लुप्तो नकारोऽन इत्युच्यते उपचाराद् एकदेशस्याश्रुतस्य ग्रहणाभावात् । तेनायमर्थः-न विद्यते - - वस्तो येषां तेऽनो धातवो नलोपवर्जिता इत्य्र्थ्ः। अथ मुख्यार्थबाधेन हि लक्ष । लि ते । न विद्यते नकारो येषां ते नकाररहिता इत्यर्थश्चेत् , 'नु स्तुतौ' (2 / 7) इत्यादानां नकारयुक्तानां वर्जनं स्यात्। 'नोनुवः' इत्यत्र गुण: प्रसज्येत ? सत्यम् , प्रत्ययलुगनामिति सिद्धे पदभेदो विशेषलाभाय, तेन प्रध्वस्तनकाराणां ग्रहणम्, उप्चारात्। अथ मुख्यार्थसम्भवेऽपि यद्यप्युपचारस्तदा ईदृगुपचारः कथं न स्यात् , अकारानकारो यत्र त एवानकारास्ततश्चाकारनकारवतां धातूनां प्राप्तं कार्यं न भवति इत्यर्थः कथन्न स्यात्? स्त्य्म्। इष्टत्वान्ननिश्चय एव । अथात्र धातुग्रहणाभावात् सामान्यं कथं नाव्ग्म्य्ते। ततश्च 'साधुमग्भ्याम्' इत्यत्र संयोगादेधुंटो लोपे सति गत्वे कर्तव्येऽनेन प्रतिषेधः स्यात्? stym।
Page #53
--------------------------------------------------------------------------
________________ 15 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः आहान्तधातुप्रस्तावाद् धातुरेवाव्सीय्ते। तर्हि पूर्वसूत्रात् सेडमन्तवमिकमिचमाम् इत्यादीनां कथमनुवृत्तिर्नास्ति, नैव्म्। अमन्तानुवृत्तिर्नास्ति अस्म्भ्वात्। नहि अमन्तानामनामिति निषेध उपपद्यते तन्निवृत्त्या विशेषणस्यापि निवृत्तिरिति। तेन 'वंवमकः' इति सिद्ध्म्। अन्यथा वुणि परतश्चेक्रीयितलोपे अवमीत्यादिनिषेधाद् दीर्घः स्यात्। इदं न चारु, विशेष्यनिवृत्तौ विशेषणस्यानुवृत्तिर्बहुशो दृश्यते ytH। yad vA "na सेटोऽमन्तस्य" (4 / 1 / 3) इत्यत्र धातुरेव विशेष्य: सेडमन्तवमिकमिचमस्तु तस्यैव विशेषणानि, कुतो विशेष्यनिवृत्तौ विशेषणनिवृत्तिरिति सिद्धान्त्ः। तस्मादिष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती स्यातामित्येव युक्तम् , इचीत्यपि न वर्तते अनामिति प्र्तिस्सेधात्। अथ यल्लकामिति क्रिय्ताम्। एवं च सति समिधिता इत्यादय: सिद्धा:? विधरिवाचरतीत्यायिलोपे विधवतीत्यत्र गुणो न स्यात्। 'पथीयति, मथीयति' इति क्विपि यलोपे पथ्यौ मथ्यावित्यत्र निवृत्तो दीर्घ्ः। प्रत्ययलोपलक्षणन्यायेन पुनर्न स्यात्। स्थितौ तु श्रुतव्याख्यया न दोस्स्ः। किञ्च सस्वरोऽस्वरो वा इति निश्चयाभावे सस्वरपक्षे चेक्रीयितलोपनिषेध: स्यात् , अस्वरपक्षे तु यिनाय्योरिति। - ननु वररुचिरत्र अनामिति विहाय अनातामिति पठति, तेन 'पापायक:' इत्यायि: स्यात्। भवन्मते का ग्तिरिति। एधः इत्यत्र त प्रत्ययस्य लग येभ्य इति समासादेव न निषेधः इति वदति? सत्यम् , अस्य च लोपे इत्यत्र विस्स्य्स्प्त्मी। कटचिकीरित्यादिप्रयोगसिद्ध्यर्थमुक्तं तस्य pryogdRssttaashrynnaat| अत्र प्रागेव निरपेक्षत्वाद् यलोप इति न प्रत्ययकृतो लुगत्र इत्यदोषः, तर्हि 'द्रष्टा, भक्ता' इत्यादौ अन्तलोपे कार्यान्तरनिषेध: कथन्न स्यात्? नैवम् , प्रत्ययनिमित्तको यत्र लोपस्तत्रैवास्य विषय इति। अयं धुनिमित्तको लोपः, तत्र धुडादौ प्रत्यय इति स्म्ब्न्धाभावात्। अत एव 'मूर्तः' इत्यत्र "नामिनो वोः" (3 / 8 / 14) इत्यादिना क्ते दीर्घः सिद्ध्ः। सादृश्यात् प्रत्ययाश्रितस्यैव कार्यस्य निषेधाद् इदं तु vynyjnaashritmiti| एतेनायमर्थः- प्रत्ययाश्रिते एकदेशलोपे सति प्रत्ययाश्रितस्यैव प्राप्तस्य कार्यस्य निषेध इति। एतेन 'कुतः, क्रुतिः' इत्यत्र धातोर्यलोपे प्राप्तस्यागुणस्य निषेधे गुणो न भवति, यलोपस्य व्य्न्य्ज्ञ्मात्र्निमित्त्त्वात्। तर्हि अनयैव युक्त्या 'नोनुवः' इत्यत्र उवादेशं प्रति पूर्वपक्ष एव नास्ति, तत् कथं टीकापञ्जिकयोः पूर्वपक्षसिद्धान्तौ कृतौ? सत्यम् , नहि उपायस्योपायान्तरं बाधितमिति । ननु जक्षतुरित्यादौ उपधालोपे कृते "अघोषेष्वशिटां प्रथमः'' (3 / 8 / 9) इति प्रथमे कर्तव्येऽनेन निषेध: कथन्न स्यादित्याः-अर्थादित्यादि। shruttvaadityrthH| 'नोनुवः' इति 'नु स्तुतौ' (27) इत्यस्य रूपं स्यात् तात्पर्यकं न विद्यते नकारो येषामित्यस्य व्याव्र्त्नार्थ्त्वादित्युक्त्मेव्। vrrucimtmaashngkyaah-प्र्त्य्य्स्येति। तथा 'दृशदकः' इत्यत्र धातुभ्यः प्रत्ययस्य लुकोऽसम्भवाद् दीर्घः स्यादित्यपि दूस्स्न्नान्त्र्म्।
Page #54
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ननु भेद्यादित्यत्रापि "आशिषि च परस्मै'' (3 / 5 / 22) इत्यगुणे प्राप्तेऽनेन निषेधाद् गुण एव भविष्यति । तथा वेत्तीत्यत्रापि 'लुग्लोपे न प्रत्ययकृतम्' इति सूत्रेण कृतस्य गुणनिषेधस्यानेन निषेधो गुणः सिद्ध एव कुतो दोषः ? सत्यम् । भेद्यादित्यत्र स्थानिवद्भावादिन: आशिषो व्यवहितत्वाद् गुणनिषेधस्याप्राप्तिः । वेत्तीत्यत्रापि लुग्लोपस्य न निषेधः, प्रत्ययाश्रितकार्यस्याभावात् । अत एव निमित्ताभावपरिभाषायास्तत्र निषेधात् कुत उभयत्र गुणनिषेधबाधा (प्राधान्यात्) इत्यपि । / यद् वा विद्यमानतिप्रत्ययाश्रितगुणस्यैव प्राधान्यात् (यद् वा विद्यमानेति प्रत्ययाश्रितकार्यस्य निषेधः प्राधान्यात् ), न तु लुप्तानमवलम्ब्य प्राप्तस्य गुणस्य निषेधाद् गुणो गौन्न्त्वात्। ननु वररुचिरत्र पञ्चम्यन्यपदार्थबहुव्रीहिमाश्रित्य 'प्रणत्य, संयत्य' इत्यादि व्यावर्तयति प्र्त्य्य्लोपाभावात्। भवन्मते एकदेशस्य लोपात् कथं तकारागमः? स्त्य्म्। अनामिति वर्जनाद् आदेशस्य तु तत्साहचर्याद् आदेशे प्राप्त प्रतिषेधो नागम इत्य्दोस्स्ः। सन्निपात इत्यादि। ननु अगुण: कथ सन्निपातलक्षण:, किन्तर्हि अनुषङ्गलोप एव्। तथाहि यमगुणं दृष्ट्वा यस्य लोपस्य सम्भवः सोऽगुण: सन्निपातस्तेनागुणेन लक्ष्यते यो विधिलोपः सः सन्निपातलक्षण इति। अत्र कश्चिल्लक्षणशब्दः स्वरूपार्थः सन्निपातलक्षणः सन्निपातस्वरूप इत्य्र्थ्ः। नलोपस्य सन्निपातलक्षणत्वादगुणस्य न विघात इति साध्याहारान्वये साधुरित्य्न्य्ः। अगुणाश्रितत्वाल्लोपोऽप्यगुण इति kshcit। सागरस्तु अगुणस्य य: सन्निपात: सन्निकर्षस्तल्लक्षणत्वात् त्न्निमित्त्त्वान्न्लोप्स्येति। यद् वा अगुणस्य सन्निकर्षाश्रितत्वादित्यर्थः । पञ्जिकाप्रतिषेधवशेनेति । अथ तर्हि 'नोऽत्र' इत्यादावपि अकारलोपनिषेधाद् "o अव्'' (1 / 2 / 14) कथन स्यात् । अत्राप्यस्य लोपप्रतिषेधेनैव "o अव्' (1 / 2 / 14) इत्यस्य प्राप्ति: ? सत्यम् । तत्र व्यक्तिपक्षाश्रयणाद् यावती विकृति: प्राप्नोति तावत्येव निषेधः । अत्र तु जातिपक्षाश्रयणमिति जाते: सकृल्लक्षणस्य चरितार्थत्वान्नो अवादेशस्य निषेधः । तथा व्यक्तीति समुदायापेक्षया तथाशब्दो नकारस्येति हेम्क्र्ः। नकारस्य लोपो येषाम् इत्युपचारार्थो दर्शित: / अस्य तु मते लुप्तनकारा धातवोऽप्युपचारात् तथोच्यन्ते, ततो न लुप्तनकारा अलुप्तनकारा इति स्थितम् । / 859 / मि , दृशदकः, मरीमृजः' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुण-वृद्धि के निषेध की ..नश्यकता होती है । इसकी व्यवस्था दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - "न धातुलोप आर्धधातुके' (a01।1।4)| यह ज्ञातव्य है कि कहीं कहीं पाणिनीय वृद्धि के लिए कातन्त्रकार ने दीर्घ आदेश किया है । सामान्यतया उभयत्र साम्य ही है। [विशेष वचन] 1. कथं कुन्चेनिकुचितमिति? सन्निपातलक्षणत्वादगुणस्य (du0 vR0) / 2. भिन्नाधिकरणो बहुव्रीहिरभिधानात् (du0 TI0) /
Page #55
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 3. तत्र हि ङानुबन्धः स्वरूपग्राहको भविष्यति (du0 TI0 ) / 4. लुगित्यदर्शनमात्रमुच्यते (vi0 pa0 ) / 5. येषामिति अवयवावयविसम्बन्धे षष्ठी (vi0 pa0 ) | 17 6. प्रत्ययलुकामिति बहुव्रीहिरेव न तत्पुरुषः, बहुवचनात् (ka0 ca0) / 7. प्रत्ययलुगनामिति सिद्धे पदभेदो विशेषलाभाय (ka0 ca0) / 8. आद्यन्तधातुप्रस्तावाद् धातुरेवावसीयते (ka0 ca0) / 9. इष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती स्याताम् (ka0 ca0 ) / 10. नकारस्य लोपो येषाम् इत्युपचारार्थो दर्शित: (ka0 ca0) | [ रूपसिद्धि] + 1. समिधिता । sam + indh yin + iT + tA / समिधमेषिता । 'सम्' उपसर्गपूर्वक 'ञि इन्धी दीप्तौ' (6 / 22) धातु से "नाम्न आत्मेच्छायां यिन्" ( 3 / 2/5) सूत्र द्वारा 'यिन्' प्रत्यय, "ते धातवः " ( 3 / 2 / 16 ) से 'समिध्य्' की धातुसञ्ज्ञा, श्वस्तनीसंज्ञक प्रथमपुरुष- एकवचन 'ता' प्रत्यय, इडागम, "यस्याननि" (3 / 6 / 48) से यकारलोप तथा "नामिनश्चोपधाया लघोः " ( 3 / 5 / 2) से प्राप्त गुण का प्रकृत सूत्र द्वारा निषेध । 2. smidhkH। sam + indh + yin + वुण् + सि । यहा~ पर गुण का निषेध प्रकृत सूत्र से होता है । ऋ 3. अदृशदि । अट् + दृशद् + यिन् + इच् + त । यहा~ RR के स्थान में प्राप्त 'अर्' गुण का प्रकृत सूत्र से निषेध । 4. दृशदकः । दृशद् + यिन् + वुण् + सि । प्रकृत सूत्र से गुणनिषेध । 5. नोनुतः । नु + चेक्रीयित य + अच् + सि । 'णु स्तुतौं' (2 / 7) धातु से "धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे " ( 3 / 2 / 14 ) सूत्र द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि से 'नोनूय' धातु, उससे "अच् पचादिभ्यश्च' (4 / 2 / 48) द्वारा अच् प्रत्यय, "तस्य लुगचि" (4/4/45) से य का लोप, "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से प्राप्त गुण का प्रकृत सूत्र द्वारा निषेध तथा ऊकार को उवादेश । 6. मरीमृजः । मृज् + य + अच् - + सि । 'मृजू शुद्धौ' (2 / 29) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि, अच् प्रत्यय । यहा~ "मजों मार्जिः " ( 3 / 8 / 23) से प्राप्त मार्ज् आदेश का प्रकृत सूत्र द्वारा निषेध ॥859 | 860. सार्वधातुकवच्छे [4 / 1 / 5] [सूत्रार्थ] शकारानुबन्ध वाले कृत्संज्ञक प्रत्ययों के परे रहते सार्वधातुक की तरह कार्य होता है ॥860
Page #56
--------------------------------------------------------------------------
________________ 18 कातन्त्रव्याकरणम् [du0 vR0 ] शानुबन्धे कृति परे सार्वधातुक इव कार्यं भवति । जुह्वत्, पचमानः । '"कृञः श च'' (4 / 5 / 77) क्रिया । यस्य यदुक्तं तस्य तदेव, श्रुतत्वात् ॥ 860 / [du0 TI0] सार्व0 0 / नहि शकारः स्थितिमानस्तीति कृतमन्तरेण शानुबन्धो नास्तीत्याह शानुबन्धे कृतीति । जुह्वदिति । जुहोत्यादित्वाद् द्विर्वचनम् । पचमान इति । "अन् विकरणः कर्तरि " ( 3 / 2 / 32) इति । क्रियेति । " सार्वधातुके ग्ण्" (3 / 2 / 31) ॥860| [vi0 pa0 ] सार्व0 / शकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते । स च कृतमन्तरेण न सम्भवतीत्याह - शानुबन्धे कृतीति । जुह्वदिति । 'हु दाने' (2 / 67), शन्तृङ् । जुहोत्यादित्वाद् द्विर्वचनम् । "जुहोतेः सार्वधातुके" ( 3 / 4 / 61) इति वत्वम् । पचमान इति । आनशि प्रत्यये अन्विकरणे "आन्मोऽन्त आने" ( 4 4 7) इति मकारः । क्रियेति । सार्वधातुके यण्, "यणाशिषोर्ये' (3।6। 13 ) इतीकारागमः ॥860। [ka0 ca0 ] सार्व0 / अत्रापि वद्ग्रहणं सुखार्थम् । परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति, यतः शकारः स्थितिमान्नास्तीति । अथ सदृशम् इत्यत्र शकारः स्थितिमानस्तीति नैवम्, औणादिकशब्दस्य बहुलार्थत्वात् । 'प्रशान्' इत्यादौ कथम् आकारलोपो न स्यात्, वत्करणस्य स्वाश्रयार्थत्वाद् असार्वधातुकमस्ति । यतोऽसार्वधातुकेऽप्याकारलोपनिषेधो ऽप्यतिदिश्यते इति चेत्, n। पर्युदासेन सार्वधातुकादन्यस्मिन् प्रत्यये एवाकारलोपः साध्यो न तु सार्वधातुके निषेधः साध्यः, कुतस्तस्यातिदेशः ? सत्यम्, पर्युदासार्थमिति तस्यापि निषेधस्यातिदेश आश्रीयते । ननु पूर्वसूत्रान्नञ् कथं नानुवर्तते, तदायमर्थः स्यात् - शानुबन्धे परतः सार्वधातुके दृष्टं कार्यं गुणो वादेशादिकं न भवतीति ? stym। "Ge na गुण:'' (4 / 1 / 6) इत्यत्र न्न्य्ग्र्ह्न्नात्। अन्यथा नञोऽधिकारोऽस्त्येव, किमत्र नञ्ग्रहणेन, तस्मान्नञो निवृत्तिः ॥ 860| - [समीक्षा] , 'जुह्वत् पचमानः' आदि प्रयोगों के सिद्ध्यर्थं द्वित्व - मकारागम आदि कार्य करने par3अते हैं । इनका निर्वाह दोनों व्याकरणों में किया गया है, परन्तु प्रक्रिया उभयत्र द्रष्टव्य है । पाणिनि ने शित् प्रत्ययों की सार्वधातुकसंज्ञा करके द्वित्वादि कार्य किए हैं, जबकि कातन्त्रकार ने प्रकृत अतिदेश से अपेक्षित कार्यों का निर्देश किया है। पाणिनि का सार्वधातुकसंज्ञाविधायक सूत्र है "तिशित् सार्वधातुकम्" (a0 3 / 4 / 113) /
Page #57
--------------------------------------------------------------------------
________________ 19 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [विशेष वचन] 1. यस्य यदुक्तं तस्य तदेव, श्रुतत्वात् (du0 vR0) / 2. शकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते (vi0 pa0) / 3. अत्रापि वद्ग्रहणं सुखार्थम् (ka0ca0) / 4. परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति (ka0 ca0) / 5. औणादिकशब्दस्य बहुलार्थत्वात् (ka0 ca0) / 6. पर्युदासार्थमिति तस्यापि निषेधस्यातिदेश आश्रीयते (ka0 ca0) / [रूपसिद्धि] 1. जुह्वत् । हु + शन्तृङ् + सि । 'हु दाने' (2 / 67) धातु से "वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः" (4 / 4 / 2) सूत्र द्वारा 'शन्तृङ्' प्रत्यय, शकारऋकार-डकार के अनुबन्ध होने से 'अन्त्' भाग शेष, प्रकृत सूत्र से अतिदेश (सार्वधातुकवद्भाव), "अन् विकरण: कर्तरि" (3 / 2 / 32) से अन् विकरण, "अदादेलुंग् विक्र्न्न्स्य्"(3।4।92) से उसका लुक्, "जुहोत्यादीनां सार्वधातुके" (3 / 3 / 8) से 'हु' को द्वित्व, "r3e न गुणः" (4 / 1 / 6) से अगुण, "जुहोते: सार्वधातुके" (3 / 4 / 61) से उकार को वकार, नलोप, लिङ्गसंज्ञा, सि-प्रत्यय तथा "व्यञ्जनाद् दिस्योः" (3 / 6 / 47) से उसका लोप्। 2. प्च्मान्ः। पच् + आनश् + सि । 'डु पचष् पाके' (1 / 603) धातु से "वर्तमाने शन्तृङानशौ0" (4 / 4 / 2) सूत्र द्वारा 'आनश्' प्रत्यय, "अन् विकरण: कर्तरि" (3 / 2 / 32) से अन् विकरण, "आन् मोऽन्त आने" (4 / 4 / 7) से मकारागम तथा विभक्तिकार्य ॥ 860 / 861: डे न गुणः [4 / 1 / 6] [सूत्रार्थ) ङकारानुबन्ध वाले कृत्संज्ञक प्रत्यय के परे रहते धातुसम्बन्धी गुण का निषेध होता है ॥ 861 / [du0 vR0] ङानुबन्धे कृति परे गुणो न भवति । बिभ्यत् , विदन् , सुन्वन् , चिन्वन् । कतीह मधु लिहानाश्चिन्वानाः ॥ 861 / [vi0 pa0] De0 / बिभ्यदिति । 'जि भी भये' (2 / 68), शन्तृङ्, पूर्ववद् द्विवचनम् "य इवर्ण0" (3 / 4 / 58) नलोप: / सुन्वन् इति । "सुञो यज्ञसंयोगे" (4 / 4 / 12) इति शन्तृङ् । "नुः ष्वादेः" (3 / 2 / 34), "नोर्वकारो विकरणस्य" (3 / 4 / 60) इति व्त्व्म्। मधु लिहानाश्चिन्वाना इति "शक्तिवयस्ताच्छील्ये" (4 / 4 / 9) इति शानङ् । / 861 /
Page #58
--------------------------------------------------------------------------
________________ 20 कातन्त्रव्याकरणम् [ka0 ca0] (0 / अथ "सार्वधातुकवच्छे' (4 / 1 / 5) इत्यस्मात् पूर्वं "डे न गुणः" (4 / 1 / 6) इति क्रियताम् , किं नग्रहणेन ? सत्यम् , तदा "सार्वधातुकवच्छे' (4 / 1 / 5) इत्यत्र नञोऽनुवृत्तिः स्याद् इत्युक्तमेव । कश्चिद् आह - नग्रहणादधिकारस्यापि प्रतिषेधो विज्ञायते, तेन "द्यतिस्यतिमास्थां त्यगुणे' (4 / 1 / 76) इति प्रकरणस्य त्यादौ प्रतिषेधः सिद्धः । यथा 'मातः' इत्यत्र नेकारः । एवम् अत्तः, अत्तवान् इत्यत्र न जग्ध्यादेशः । तदसत् , "द्यतिस्यतिमास्थाम्0" (4 / 1 / 76) इत्यादौ स्थासाहचर्याद् असार्वधातकस्यैव ग्र्ह्न्न्मित्य्दोस्स्ः॥861। [समीक्षा -अनबन्ध वाले प्रत्ययों के परे रहते शर्ववर्मा तथा पाणिनि दोनों ही गुणादेश का निषेध करते हैं । पाणिनि का सूत्र है - "क्ङिति च" (a0 1 / 1 / 5) / अन्तर यह है कि कातन्त्रकार 'शन्तृङ् - शानङ् प्रत्ययों में साक्षात् G-अनुबन्ध par3हते हैं, जबकि पाणिनि के अनुसार "सार्वधातुकमपित्' (a0 1 / 2 / 4) से ङिद्वद्भाव होने के बाद "विङति च" (a0 1 / 15) से 'बिभ्यत्, विदन् , चिन्वन्' आदि में गुणनिषेध प्रवृत्त होता है, परन्तु कातन्त्रकार ने साक्षात् प्रत्ययों में ही D-अनुबन्ध की योजना से लाघव किया है । [विशेष वचन] 1. कश्चिदाह - नग्रहणादधिकारस्यापि प्रतिषेधो विज्ञायते (ka0 c0)| [रूपसिद्धि] 1. बिभ्य्त्। भी + शन्तृङ् + सि । 'ञि भी भये' (2 / 68) धातु से ऽवर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः" (4 / 4 / 2) सूत्र द्वारा 'शन्तृङ्' प्रत्यय, z - ऋ अनुबन्धों का प्रयोगाभाव, "जुहोत्यादीनां सार्वधातुके' से धातु को द्वित्व, अभ्याससंज्ञा, य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य' (3 / 4 / 58) से धातुघटित ईकार को यकार, "अभ्यस्तादन्तिरनकारः' (2 / 2 / 29) से प्रत्ययगत नकार का लोप, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (3 / 5 / 1) से प्राप्त गुण का प्रकृत सूत्र से निषेध, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. vidn। vid + शन्तृङ् + सि । 'विद ज्ञाने' (2 / 27) धातु से शन्तृङ् प्रत्यय, प्रकृत सूत्र से गुणनिषेध, संयोगान्तलोप तथा विभक्तिकार्य । 3. सुन्व्न्। सु + नु -विकरण + शन्तृङ् + सि । 'षुञ् अभिषवे' (4 / 1) धातु से शन्तृङ् प्रत्यय, "नु: ष्वादेः" (3 / 2 / 34) से न-विकरण, "नोर्वकासे विकरणस्य' (3 / 4 / 60) से वकारादेश, संयोगान्तलोप तथा विभक्तिकार्य । 4. चिन्व्न्। चि + नु + शन्तृङ् + सि । 'चिञ् चयने' (4 / 5) धातु से शन्तृङ् प्रत्यय, नु-विकरण, वकारादेश, तकारलोप तथा विभक्तिकार्य ।
Page #59
--------------------------------------------------------------------------
________________ 21 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 5. लिहानाः। लिः + शानङ् + जस् । 'लिह आस्वादने' (2 / 63) धातु से शानङ् प्रत्यय, प्रकृत सूत्र से गुणनिषेध तथा विभक्तिकार्य । 6. चिन्वानाः। चि + नु + शानङ् + जस् । 'चिञ् चयने' (4 / 5) धातु से शानङ् प्रत्यय, नु-विकरण, वकारादेश तथा विभक्तिकार्य । / 861 / 862. के यण्वच्च योक्तवर्जम् [4 / 1 / 7] [सूत्रार्थ] ककारानुबन्ध वाले कृत्प्रत्यय के परे रहते यण्वत् कार्य होता है, य-प्रत्यय के विषय में जो कहा गया है उसे छोर्3अकर । / 862 / [du0 vR0] कानुबन्धे कृति परे यणीव कार्यं भवति, ये उक्तं व्र्ज्यित्वा। कृतः, कृतवान, गृहीत्वा, इस्स्त्तिः। यण्वद्भावेऽगुणत्वं सम्प्रसारणं च स्यात् । योक्तवर्जमिति किम् ? कृतः, जितः, स्मृत्ः। इकारागमदीर्घगुणा न स्युः॥862। [du0 TI0] ke0 / यण्वद्भाव इत्यादि । णकारानुबन्धत्वाद् यणि गुणप्रतिषेधो दृष्टः, स्वपिवचियजादीनां यणि सम्प्रसारणं दृष्टम् । ये उक्तं योक्तं यकारेण यदा यण विशेषितो भवति एकयोगनिर्दिष्टत्वात् तदा यण्वद्भावो न भवतीत्यर्थः । तद् यथा "यणाशिषोयें, नाम्यन्तानां यणायियिन्नाशीशिवचेक्रीयितेषु ये दीर्घः, गुणोऽर्तिसंयोगायोः" (3 / 4 / 74, 70, 75) इति । चकार उक्तसमुच्चयमात्रे । / 862 / [vi0pa0] के यण्वत् । इष्टिरिति । यजे: सम्प्रसारणम् , भृजादित्वात् षत्वम् । योक्तेत्यादि । ये उक्तं योक्तम् , यकारेण विशेषिते यणि यदुक्तं तद् व्र्ज्यित्वेत्य्र्थ्ः। तेन "यणाशिषोयें, नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः, गुणोऽर्तिसंयोगायोः" (3 / 4 / 74, 70, 75) इत्येतैयोगैर्यथाक्रमेण कृतः इत्यादिषूदाहरणेषु इकारागमदीर्घगुणाः प्राप्ताः । योक्तत्वान्न भविष्यन्तीत्यर्थ: / / 862 / [ka0 ca0] के यण् । यणशब्दाश्रितस्य कार्यस्य सम्प्रसारणस्यैवात्रातिदेशश्चकारादगुणश्च । तेन 'जजागर्वान्' इत्यत्र गुणाभाव इति व्र्रुचिः। तदसत् "जागुः कृत्य0" (4 / 18) इत्यादिना गुण एव भवति जजागर्वान् इति । तस्मादत्र यणि दृष्टमात्रकार्यस्यातिदेशः, तर्हि 'बुद्धः' इत्यत्र धुटां तृतीयो न भवति ? सत्यम् , वत्करणं स्वाश्रयार्थमिति । तेन धुट्कार्य स्यादेव ॥ 862 / [समीक्षा] 'कृतवान् , गृहीत्वा' आदि शब्दरूपों के सिद्ध्यर्थ गुणनिषेध तथा सम्प्रसारण की आवश्यकता होती है, इनका विधान दोनों ही व्याकरणों में किया गया है । पाणिनि के सूत्र
Page #60
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् हैं-"विङति च, वचिस्वपियजादीनां किति च, ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च' (a0 1 / 1 / 5; 6 / 1 / 15, 16) / अत: प्राय: उभयत्र समानता ही है । [विशेष वचन] 1. चकार उक्तसमुच्चयमात्रे (du0 TI0) / [रूपसिद्धि] 1. कृत्ः। कृ + क्त + सि । 'डु कृञ् करणे' (7 / 7) धातु से "निष्ठा' (4 / 3 / 93) सूत्र द्वारा 'क्त' प्रत्यय, k-अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से गुणनिषेध तथा विभक्तिकार्य । / 2. कृत्वान्। कृ + क्तवन्तु + सि । 'डु कृञ् करणे' (77) धातु से "निष्ठा' (4 / 3 / 93) सूत्र द्वारा 'क्तवन्तु' प्रत्यय, उकारानुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सिप्रत्यय, "नान्तस्य चोपधायाः' (2 / 2 / 16) से नकार की उपधा को दीर्घ, "व्यञ्जनाच्च" (2 / 1 / 49) से सिलोप तथा "संयोगान्तस्य लोपः' (2 / 3 / 54) से तकारलोप । 3. गृहीत्वा। ग्रः + क्त्वा + सि । 'ग्रह उपादाने' (8 / 14) धातु से "एककर्तृकयोः पूर्वकाले' (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय, इडागम, दीर्घ, "ग्रहिज्यावयिव्यधि0" (3 / 4 / 2) इत्यादि से सम्प्रसारण, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा 'सि' का लोप्। ___4. इस्स्त्तिः। यज् + क्ति + सि । 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से स्त्रीलिङ्ग में "स्त्रियां क्ति:' (4 / 5 / 72) सूत्र द्वारा 'क्ति' प्रत्यय, ककारानुबन्ध का प्रयोगाभाव, "स्वपिवचियजादीनां यण्परोक्षाशी:' (3 / 4 / 3) से यकार को सम्प्रसारण "भृजादीनां षः" (3 / 6 / 59) से जकार को षकार, "तवर्गस्य षटवर्गादृवर्ग:" (3 / 8 / 5) से तकार को टकार तथा विभक्तिकार्य ॥ 862 / 863. जागुः कृत्यशन्तृव्योः [4 / 1 / 8] [सूत्रार्थ] शन्तृङ् तथा क्वि प्रत्यय से भिन्न कृत्संज्ञक प्रत्यय के परे रहते जागृ धातु में यण्वत् कार्य होता है ॥ 863 / [du0 vR0] जागर्ते: कृति परे यणीव कार्यं भवति न तु शन्तृव्योः । "यणाशिषोयें" (3 / 4 / 74) / जागरूकः, जागरितः, जागर्तिः । कृतीति किम् ? जागृयात् । अशन्तृव्योरिति किम् ? जाग्रत् , जागृविः। "कृगृजागृभ्यः क्विः" ॥863 / [du0 TI0] जागुः । वचनादिह योक्तवर्जमिति न सम्बध्यते ॥ 863 /
Page #61
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 23 [vi0 pa0] जागु: / किन्तत् कार्यमित्याह - "यणाशिषोर्ये' (3 / 4 / 74) इति । एतेन योक्तवर्जमितीह न सम्बध्यते, वचनात् । न हि योक्तादन्यद् जागर्तेर्यणि कृतं कार्य सम्भवतीति दर्शितम् । / 863 / [ka0 ca0] जागुः । अत्र यणशब्दाश्रितस्य कार्यस्यातिदेश एव, तेन जागरितेत्यादौ न सामान्यस्यातिदेशः । अत्र किं कारणमिति चेद् उच्यते - यण्वत्सूत्रात् पूर्वपाठात् जागर्ते: कृति यत् प्राप्तं तन्न भवतीति सिद्धमभिप्रेतम् । यतस्तच्च योक्तवर्जमेव सम्भवति । अतो योक्तवर्जग्रहणस्यानुवृत्तिरिह न स्यात् । अथवा यदि योक्तवर्जग्रहणस्यानुवृत्ति: स्यात् तदा जागर्तेरगुणत्वमेवातिदिष्टम् |त्था च सति 'अशन्तृङ्ख्योः ' इति वर्जनमनर्थकमेव पूर्वेण प्राप्तस्यागुणस्य निषेधार्थमिति वाच्यम् । पूर्वसूत्रबाधाज्ञापनापेक्षया लाघवाद् योक्तवर्जनानुवृत्तिबाधाज्ञापनस्यैवौचित्याच्च । सागरस्तु पूर्वसूत्रे ना सिद्धे यद् वर्जग्रहणं तदिह तन्निवृत्त्यर्थमेव । / 863 / [समीक्षा] 'जागरूकः, जागरितः, जागतिः' इत्यादि शब्दरूपों के सिद्धयर्थ गुणादेश करने की आवश्यकता होती है, तदर्थ उभयत्र व्यवस्था की गई है । पाणिनि का सूत्र है - "जाग्रोऽविचिण्णल्ङित्सु" (7 / 3 / 85) / अत: उभयत्र समानता है । [विशेष वचन] 1. सागरस्तु पूर्वसूत्रे ना सिद्धे यद् वर्जग्रहणं तदिह तन्निवृत्त्यर्थमेव (ka0 c0)| [रूपसिद्धि] 1. जागरूकः । जागृ + ऊक + सि । 'जागृ निद्राक्षये' (2 / 36) धात् से "जागरूकः" (4 / 4 / 43) सूत्र द्वारा 'ऊक' प्रत्यय, गुणादेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश । 2. जाग्रित्ः। जागृ + इकारागम + क्त + सि । 'जागृ निद्राक्षये' (2 / 36) धातु से "निष्ठा" (4 / 3 / 93 ) सूत्र द्वारा 'क्त' प्रत्यय, ककारानुबन्ध का प्रयोगाभाव, इकारागम, गुणादेश तथा विभक्तिकार्य । 3. जाग्र्तिः। जागृ + क्ति + सि । 'जागृ' धातु से "स्त्रियां क्ति:' (4 / 5 / 72) द्वारा 'क्ति' प्रत्यय, गुणादेश तथा विभक्तिकार्य । / 863 /
Page #62
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 864. गुणी क्त्वा सेडरुदादि - क्षुध - कुश क्लिश गुध- मृड - मृद- वद-वस- ग्रहाम् [ 4 / 1 / 9 ] [सूत्रार्थ] इडागमसहित क्त्वा प्रत्यय होने पर गुणादेश होता है, रुदादि-क्षुध आदि धातुओं को छोर्3अकर । / 864| [du0 vR0 ] अरुदादिक्षुधादीनां क्त्वा सेड् गुणी भवति । यस्मिन् यो भवति स तस्येति विवक्षायामिन् । शयित्वा, देवित्वा, स्रंसित्वा । क्त्वेति किम् ? निकुचितिः । शीङादीनां सेड् निष्ठैवेति नियमश्च स्यात् । सेडिति किम् ? कृत्वा । अरुदादिक्षुधादीनामिति किम् ? रुदविदमुषां सनीत्यत्र रुदिसहचरितो विदिर्ज्ञानार्थः । रुदित्वा, विदित्वा, मुषित्वा, क्षुधित्वा, कुशित्वा । क्लिश, क्लिशू - क्लिशित्वा, गुधित्वा व्युपधत्वाद् वा न स्यात् । मृडित्वा, मृदित्वा । वद-उदित्वा । वस निवास एव यजादित्वात् । उषित्वा । क्षुधिवसोश्चेतीट् । गृहीत्वा । / 864 / 24 - [du0 TI0] यण्वद्भावादगुणत्वे प्राप्ते वचनम् । अरुदादीत्यादि । रुदादिभ्योऽन्येषां धातूनां सम्बन्धी समीपो वा क्तप्रत्यय इत्यर्थः । कश्चिद् महाधात्वधिकारमाश्रित्य प्रसज्यप्रतिषेधोऽयमिति म्न्य्ते। ननु गुणो विद्यते यस्मिन्निति विग्रहे कथमिन्प्रत्ययस्तदस्यास्तीति षष्ठीमात्रनिर्देशात् ? सत्यम्, षष्ठ्यर्थ एवेन्प्रत्यय इति मनसिकृत्याह - यस्मिन्नित्यादि । गुणीत्यपनीय न क्त्वि सेटीति नञ् कुर्यात् क्त्वाप्रत्यये यण्वदिति प्रतिपत्तिगौरवं स्यात् । निष्ठायां सेटि भावादिकर्मणोर्वोदुपधस्येति निर्देशे नास्ति लाघवम्, क्त्वाग्रहणं किमर्थं गुणी सेड् इत्युच्यताम् - निगुदित इति निष्ठाप्रत्ययोऽपि गुणी स्यात् चेत् न । शीङादीनामेव सेड् निष्ठा गुणी नान्येषां गुदादीनामिति नियमात् । तर्हि परोक्षापि गुणिनी स्यात् ततो जग्मिव, जघ्निवेति न सिध्यति "गमहन 0 " ( 3 / 6 / 43) इत्यादिनोपधालोपस्याभावात् ? सत्यम् । "नाम्यन्तानामनिटाम्" (3/5/17) इति वचनादाख्यातिको न गुणीति विज्ञापयति, अन्यथा सेट्कत्वादेव सनो गुणित्वं सिद्धम्, किं नाम्यन्तानामनिटाम् इत्यनेनेति भावः । क्वन्सुस्तर्हि गुणी स्यात्, 'जग्मिवान्' इति दुष्यति, मैवम् । कानुबन्धत्वाद् यणि दृष्टं कार्यमगुणत्वम् '"गमहनविदविशदृशां वा" (4/6/77 ) इतीटि कृते स्वरादावगुणे स्याद् उपधालोपः, तर्हि क्तिरपि गुणिनि स्यादित्याह - क्त्वाग्रहणमित्यादि । कुन्चेरनुषङ्गलोपः सिद्ध एव, उपस्निहितिरिति गुणः त " घोषवत्योश्च कृति " (4 / 6 / 80) इति क्तौ प्रतिषेधो नेष्यत इति ग्रहादीनामिट् । विपरीतनियमोऽपि स्यादित्याह - शीङादीनामिति । 'नानिष्टार्था शास्त्रे प्रकॢप्तिः' (भोजपरि0 107) इति बालैर्नावगम्यते ।
Page #63
--------------------------------------------------------------------------
________________ 25 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सेड् गुणीति कृते योगे निस्स्त्थायाम्व्धार्न्नात्। आख्यातेन परोक्षायामगुणादनिटां स्नि॥ कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल्। गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम् । / क्त्वेति कानबन्धो म्न्द्म्तिबोधार्थ्ः। अरुदादीत्यादि । रुदादिरिह सूत्रगणो गृह्यते न धातुगणः, आदिशब्दस्य वैफल्यादित्याह - रुदीत्यादि । रुदिसहचरितो विदिर्ज्ञानार्थ इति सुखप्रतिपत्त्यर्थम् उच्यते, यस्माद् विद ज्ञाने इत्यस्मादन्ये विदोऽनिट इति "सनि चानिटि" (3 / 5 / 9) इति गुणप्रतिषेधः सिद्ध एव । साहचर्यं पुनरत्र सूत्रपाठकृतमेव प्रतिपत्तव्यम् । अथवा मतान्तरमाश्रित्योक्तं लाभार्थादपि विदेरिटमिच्छन्त्यन्ये इति रुदिनादादिकेन सहचरितस्य 'विद ज्ञाने' इत्यस्य ग्रहणमित्यर्थः |व्युप्ध्त्वाद् वा न स्यादिति, अन्यथैषामिह प्रतिषेधो व्यर्थ: स्याद् इति भावः । सिद्धे गुणत्वे विभाषा तत्र विधेयेति अत्र रुदादिप्र्तिस्सेध्ः। ननु "क्त्वि रुदादिक्षुधकुशक्लिशगुधमृडमृदवदवसग्रहाम्" इति सूत्र्मास्ताम्। सिद्धे सति नियम एषामेव यण्वद् भवति नान्येषामिति । नैवम् , विपरीतनियमोऽपि संभाव्येत रुदादीनां क्त्वाप्रत्यय एव यण्वदिति ॥ 864 / [vi0 pa0] गुणी0 / ननु गुणोऽस्यास्तीति गुणी धातोरभिधानं प्राप्नोति न प्रत्ययस्य, गणोऽस्मिन्नस्तीति सप्तम्यर्थे इन्प्रत्यये गणी क्त्वेति युज्यते वक्तुम् । न चेह सप्तम्यर्थे मत्वर्थीयोऽस्ति, तदस्यास्तीति षष्ठीमात्रनिर्देशादित्याह - यस्मिन्नित्यादि । एतेन षष्ठीसप्तम्योर) प्रति भेदो नास्तीति दर्शितम् । यथा वृक्षस्य शारदा, वृक्षे शाखा । घटस्य रूपम् , घटे रूपमिति । ननु भेदोऽपि दृश्यते, यथा गङ्गायां गावो न च तास्तस्या इति । तथा देशान्तरगतोऽपि पुत्रो देवदत्तस्य भवति, न चासौ पुत्र्स्त्स्मिन्निति। तदयुक्तम् , लोके हि तदाश्रयत्वात् तद्व्यदेशोऽपि दृश्यते, यथा रथ्यायाः पुरुषान् आह्वय, शालायाः पुरुषान् पश्येति । अथ यदि गङ्गायां गावः, देवदत्ते पुत्र इत्यपि स्यात् , न तदा काचिद् वस्तुक्षतिरिति । / __ अथ क्त्वाग्रहणं किमर्थम् "गुणी सेडस्मादि0" (4 / 1 / 9) इत्यादि सूत्रमास्ताम्? सत्यम् । अविशेषान्निष्ठाप्रत्ययोऽपि गुणी t , यथा 'गुद क्रीडायाम्' (1 / 309), निगुदितः, निगुदितवानिति चे, , नैवम् । अनेन सामान्ये नैव सिद्धे शीफूङ्घृषिक्षिदिस्विदिमिदां निष्ठा संडिति वचनमवधारणार्थ भविष्यति । शीङादीनामेव सेड् निष्ठा गुणिनी नान्येषामिति, तर्हि परोक्षापि गुणिनी स्यात् , ततो 'जग्मिव, जघ्निव' इति न सिध्यति । गुणित्वेन "गमहन0" (3 / 6 / 43) इत्यादिनोपधालोपस्याभावात्, तदप्ययुक्तम् । "नाम्यन्ता मिनिटाम्" (3 / 5 / 17) इत्य्निग्र्ह्न्नात्। तद्धि शिश्रयिषतीत्यत्र सेट्सनो गुणित्वार्थमनिड्रहणम् । तदनेनैव सिद्धम् , किन्तेनानिड्ग्रहणेनेति । तस्मात्राम्यन्तानामनिटां सन्यगुणविधानादाख्यात करणेऽपि परोक्षायां न गुणप्रसङ्ग इति । तर्हि क्वन्सुप्रत्ययोऽपि गुणी
Page #64
--------------------------------------------------------------------------
________________ 26 कातन्त्रव्याकरणम स्यात् , ततो 'जग्मिवान् , जघ्निवान्' इति न सिध्यतीति चेत् , नैवम् । कानुबन्धबलाद् यणि दृष्टं कार्यमगुणत्वम् , ततो "गमहनविदविशदृशां वा" (4 / 6 / 77) इतीटि कृते स्वरादावगुणे स्यादेवोपधालोप: / न च गुणिनां तृजादीनां गुणित्वविधानं स्यात् , निस्स्फ्ल्त्वात्। तर्हि क्तिप्रत्ययोऽपि गुणी स्याद् इत्याह - क्तेति किं निकुचितिरिति । एवं निगृहीतिः, उपस्निहितिरिति अनुषङ्गलोप-सम्प्रसारण-गुणप्रतिषेधाः सिद्धाः। इह घोषवत्योश्च कृतीटप्रतिषेधो नेष्यते इति सेट्त्वात् । एतदेवोक्तम् - सेड गुणीति कृते योगे निस्स्त्थायाम्व्धार्न्नात्। आख्याते न परोक्षायामगुणादनिटां स्नि॥ कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल्। गुणिनां च गुणो नास्ति निकुचितिः प्र्योज्ञ्म्॥ इति । ननु क्तेरपि कानुबन्धत्वमस्ति तदस्य क्वन्सोश्च को विशेष इति । सत्यम् , अपरः कश्चिदिह विशेषमाचक्षाणः क्तावेव प्रयोजनं प्रत्यपीपददिति । एषोऽपि तदेवाह, परमार्थतः पुनरिदमुपलक्षणम् । इह 'जग्मिवान्, जघ्निवान्' इत्यत्रापि प्रयोजनम् । अत एव किलशब्देनात्मनोऽरुचिं दर्शयति । किं च निष्ठायां विपरीतनियमोऽपि स्यादित्याह - शीङादीनामित्यादि । विपरीतनियमेन शयितेत्यादौ तृचोऽगणित्वम्, निगुदित इत्यादौ चानेन निष्ठायां गुणित्वमेव स्यादित्यर्थः । रुदविदमुषां सनीति । अनेनैव त एव रुदादयो गृह्यन्ते, न पुनरदादिगणपरिपठिता: इति दर्शितम् , आदिशब्दस्य वैफ्ल्य्प्र्स्न्ग्गात्। ते हि पञ्चैव रुदादयो रुदि-स्व्पि-shvsi-प्रान्नि-ज्क्स्स्त्य्ः। तत्र स्वपेरिडेव नास्ति, इतरेषां त्रयाणामस्ति केवलमगुणित्वे गुणित्वेऽपि विशेषाभावाद् रुदिरेव परिशिष्यते इति किमादिग्रहणेनेति भाव्ः। ननु तत्रापि पारिशेष्याद् विदिर्ज्ञानार्थ इत्युक्तम्, न तु साहचर्यम्, यतो ज्ञानार्थादन्ये विद्यति-विन्दति-विन्तयस्त्रयोऽनिट इति "सनि चानिटि'' (3 / 5 / 9) इत्यनेनैवागुणित्वं सिद्धम् ? सत्यम् । साहचर्यव्याख्यानेऽपि न दोष इति म्न्य्ते। अन्यथा लाभार्थादपि विदेरिटमिच्छन्ति केचिद् इति । तन्मतमाश्रित्य व्याख्यानान्त्र्मुक्त्म्। रुदिना आदादिकेन सहचरितो विदिरादादिक एव गृह्यते, न तु 'विद्ल लाभे' (5 / 9) इति तौदादिक इत्यर्थः । व्युपधत्वाद् वा न स्यादिति । परत्वाद् "व्यञ्जनादेर्युपधस्यावो वा" (4 / 1 / 11) इत्यनेन च विकल्पो न स्यात् । अस्य प्रतिषेधस्यानर्थक्यप्रसङ्गादिति भाव: / 'वस निवासे' (1 / 614) एवेति, न तु 'वस आच्छादने' (2 / 47) / तस्यायजादित्वेन गणित्वे चागणित्वे च विशेषाभावात् सम्प्रसारणकृतो हि विशेष इति । "शासिवसिघसीनां च" (3 / 8 / 27) इति षत्वम् । / 864 / [ka0 ca0] गुणी0 / पञ्जिका नाम्यन्तानामिति । एवं सनि चानिटि इत्यत्राप्यनिड्ग्रहणं बोद्धव्यम्, यतोऽनेन यावन्तः सेटप्रत्ययास्तावन्त एव गुणिनः, अनिटस्तु अगुण इति सिद्धं तर्हि
Page #65
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 27 वचनमेवानर्थकम् , कथमनिड्ग्रहणस्यानर्थक्यमुद्भावितम्? सत्यम् , नियमार्थ भविष्यतिअनिट् सन् गुणी भवन् नाम्यन्तानां नाम्युपधानामेव, नान्येषाम् , तेन 'रिरंक्षति, सिस्वंक्षति' इति सिद्धम् । अन्यथा अगुणत्वान्नकारलोप: स्यात् । अथ तथापि नाम्यन्तानामनिटामिति वचनमनर्थकम् , "सनि चानिटि'' (3 / 5 / 9) इत्यत्रानिड्ग्रहणमपनीय सनि चेति क्रियताम् , नाम्युपधानां नामिना सनि गुणो भवतीति व्यावृत्त्या रिरङ्क्षतीत्यत्र कुतो गुणप्रसङ्गः, अयुक्तमेतत् । "सनि च" (3 / 5 / 9) इति सूत्रं नियमार्थं स्यात् । सनि नाम्युपधानामेवागुणो नान्येषामिति व्यावृत्त्या नाम्यन्तानामनिटामप्यगुणत्वं बाध्यते, तस्मान्नाम्यन्तानामिति कर्तव्यमेव । न चेति । अथ तृजादीनां गणित्वे सत्यपि नियमो भविष्यति, तृजादीनां सेटामेव गुणित्वम्, तेन 'कर्ता' इत्यादौ गुणो न स्यात् , नैवम् । 'विधिनियमसम्भवे विधिरेव ज्यायान्' (kA0 परि0 84) इति कर्तरि रुचादीत्यादिज्ञापकाच्च । अथ भिन्नकर्तृकत्वात् कथं "सनि चानिटि" (3 / 5 / 9) इति । ज्ञापकं चेत् सापेक्षपक्षमाश्रित्य बोद्धव्यम् । निरपेक्षपक्षे तु इदमपि दूषणान्तरं भविष्यति । कश्चिद् इह विशेषमिति एकं हेमोक्तमिति न लिखितम् अन्यच्चकारपाठसामर्थ्यं पुनरिदमुपलक्षणमिति निकुचितिरिति निर्ग्लितार्थ्ः। ___ अथ स्वमते तथापि क्त्वाग्रहणं न क्रियताम् , भिन्नवाक्यतापक्षे तु 'जघ्निव, जग्मिव' इत्यत्र यद् दूषणान्तरमुक्तम् , तद् "जागुः कृत्यशन्तुङ्ख्योः " (4 / 18) इत्यतः कृदधिकारादर्थवशाद् विभक्तिविपरिणामे सति कृत् सेडेव गुणी भवतीति सूत्रार्थे कुत आख्यातेऽस्य विषयः । यच्च स्वमते जनिवान् इत्यादौ दूषणान्तरम तत्रापीयं युक्ति:"आनोऽत्रात्मने" (4 / 4 / 5) इति वचनादेव "सर्वत्रात्मने" (3 / 5 / 1) इति कानस्यागुणत्वं सिद्धम, किं कानुब्न्धेन्। तस्मात् स्वमते प्रयोजनाभावात् क्वन्सौ सार्थकः कानुबन्धः, क्तिप्रत्यये न प्रयोजनम् , यादृग्जातीयस्य विप्रतिषेधो विधिरपि तादृग्जातीयस्येति न्यायात्। अथ पक्ष्यां निगृहीतिरिति कथं प्रत्युदाहृतं सूत्रे ग्रहवर्जनादेव न भविष्यति ? सत्यम् । रुदादीनां तावत् क्तौ इट् न संभवति, तत्साहचर्यादन्येषामपि क्तिप्रत्ययभिन्न एव बोद्धव्यं सेड् गुणीति ? सत्यम् , उत्तरार्थं क्त्वाग्रहणमवश्यं कर्तव्यम् । तथा च पुनः क्त्वाग्रहणं यद् गुणी मा भूदिति, एतच्चात्र स्थित एव क्त्वाग्रहणे शक्यते वक्तुम् । न च शीङादीनां सेड् निष्ठैवेति विपरीतनियमनिरासाथमिति वाच्यम्, प्रत्ययस्य विशेष्यत्वेन प्राधान्यात् तस्यैव नियमो युक्तस्तथा सेड्ग्रहणमनर्थ "स्कन्दस्यन्द्वोः क्त्वा" (4 / 1 / 10) इत्यनिड्वचनादिह सेडेवावधारयिष्यते? सत्यम् । "स्कन्दस्यन्द्वोः क्त्वा '' (4 / 1 / 10) इति विपरीतनियमोऽपि स्यात् । अथ प्राधान्यात् प्रत्ययनियम एव भविष्यति ? सत्यम्, स्कन्दस्यन्द्वोः कानुबन्धाश्रितमगुणत्वं नास्तीत्यपि ज्ञापयितुं शक्यत्वात् । अथ यदव्यभिचारिणा व्यभिचारी नियम्यते, त्त्साह्च्र्य्म्। इह तु सेड्विधिरन्य एव नास्तीति कुतोऽस्य
Page #66
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् व्यभिचारित्वमित्याह-अथवेति । एतेन व्यभिचारित्वमपि सूचितम् । परत्वादिति । अथ कथमिह परत्वम् उभयोः सावकाशत्वाभावात् ? सत्यम् , परशब्दोऽयं विरोधिवचनो विरोधित्वं च परत्वादिति स्थितम् । / 864 / [समीक्षा 'शयित्वा, देवित्वा' आदि शब्दरूपों के सिद्ध्यर्थ गुणादेश की आवश्यकता होती है, इसका विधान दोनों व्याकरणों में किया गया है । पाणिनि के अनेक सूत्र हैं-"न क्त्वा सेट्, पूङः क्त्वा च, नोपधात् थफान्ताद् वा, vaJciluJcaya'tazca, तृषिमृषिकृषे: काश्यपस्य, रलो व्युपधाद्धलादेः संश्च" (1 / 2 / 18, 22-26) / अन्तर यह है कि पाणिनि क्त्वा प्रत्यय में किद्भाव का निषेध करके गुणविधान करते हैं , जबकि कातन्त्रकार ने साक्षात् गुणविधान का निर्देश किया है । इस प्रकार पाणिनीय व्याकरण में गौरव तथा कातन्त्रव्याकरण में लाघव सन्निहित है । [विशेष वचन] 1. कश्चिन्महाधात्वधिकारमाश्रित्य प्रसज्यप्रतिषेधोऽयमिति मन्यते (du0 त्ती0)| 2. साहचर्यं पुनरत्र सूत्रपाठकृतमेव प्रतिपत्तव्यम् (du0 TI0) / 3. लोके हि तदाश्रयत्वात् तद्व्यपदेशोऽपि दृश्यते (vi0 pa0) / 4. निष्ठायां विपरीतनियमोऽपि स्यात् (vi0 pa0) / 5. सम्प्रसारणकृतो हि विशेष: (ka0 ca0) / 6. यदव्यभिचारिणा व्यभिचारी नियम्यते तत् साहचर्यम् (ka0 ca0) / 7. परशब्दोऽयं विरोधिवचन; विरोधित्वं च परत्वादिति स्थितम् (ka0 c0)| [रूपसिद्धि] 1. शयित्वा । शीङ् - इट् + क्त्वा + सि । 'शीङ् शये' (2 / 55) धातु से "एककर्तृकयोः पूर्वकाले" (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय, इडागम, प्रकृत सूत्र द्वारा गुणादेश, एकार को अयादेश, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा सिलोप्। 2. देवित्वा। दिव् + इट् + क्त्वा + सि । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (3 / 1) धातु से क्त्वाप्रत्यय, इडागम, गुण तथा विभक्तिकार्य । 3. srNsitvaa। sans + iT + क्त्वा + सि । 'स्रन्सु अवलंसने' (1 / 481) धातु से क्त्वा प्रत्यय, इडागम, नलोपाभाव, नकार को अनुस्वार तथा विभक्तिकार्य ॥ 864 / 865. स्कन्दस्यन्द्वोः क्त्वा [4 / 1 / 10] [सूत्रार्थ 'skand-syand' धातुओं से क्त्वा प्रत्यय गुणी होता है ॥ 865 /
Page #67
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [du0 vR0] अनयोः क्त्वा गुणी भवति । स्कन्दिर-स्कन्त्वा । स्यन्दू -स्यन्त्वा । aseddrthmidm। पुनः क्त्वाग्रहणं यब् गुणी मा भूत्-प्रस्कद्य, प्रस्यद्य । / 865 / [du0 TI0] स्कन्द0 / उदनुबन्धत्वात् स्यन्दूर्विकल्पेट । पुनरित्यादि । क्त्वाग्रहणमिह व्यक्तिप्रतिपत्त्यर्थम्, तेन क्त्वाप्रत्ययस्य स्थाने यबादेशो न भवतीत्यर्थः । / 865 / [ka0 ca0] स्कन्द0 / असेडर्थमिदमिति । स्कन्दस्यन्द्वोः पूर्वस्यैव विषय: पुन: क्त्वेति। अथ समासे भाविन्यनञः क्त्वो यबिति कानुबन्धः क्रियताम् । कानुबन्धबलादगणत्वमेव यपि भविष्यति किं वाग्रहणेन ? नैवम् |'म्न्या' इत्यत्र समज्यासनीत्यादिना क्यपि परेऽपि यपि चेति पञ्चमलोप: स्यात् , स्थितौ तु न भवति 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0परि0 46) इति न्यायात् । तथा चोक्तम् - क्यपो व्यनुबन्धकत्वाद् इति । अथ "हनस्त च" (4 / 2 / 22) इति तकारविधानादादिष्टकारग्रहणं "यपि च' (4 / 1 / 60) इत्यत्र भविष्यति तदा सुखार्थम् । तर्हि 'रथादवस्कन्ध पुरी बभाषे' इति वनपर्वणि 'अवस्कन्ध' इति प्रयोगः कथं संगच्छते ? सत्यम् । भाष्यकारमते यब् गुणी मा भूदिति व्याख्यानं नास्ति तन्मते सिद्धम् । अत्र तु वररुचिप्रमाणादेवोक्तम् - यब् गुणी मा भूदिति व्याख्यानमत्र सूत्र एव बोद्धव्यम् । तेन-'आनंश्य, आसञ्ज्य' इति "जान्तनशामनिटाम्' (4 / 1 / 14) इत्यत्रोदाहरणं बोद्धव्यम् , पाणिनिसूत्रसम्मतत्वात् । / 865 / [समीक्षा] 'स्कन्त्वा-स्यन्त्वा' प्रयोगों के सिद्ध्यर्थ नलोपाभाव अपेक्षित होता है, जो 'क्त्वा' के कित् मानने पर नहीं हो सकता । अपेक्षित इस कार्य का पाणिनि ने साक्षात् विधान किया है । उनका सूत्र है - "क्त्वि स्कन्दिस्यन्द्वोः' (a0 6 / 4 / 31) / कातन्त्रकार के अनुसार क्त्वा को गुणी मान लेने पर यह नलोपाभावरूप कार्य सम्पन्न होता है । इस प्रकार अर्थावबोध की दृष्टि से पाणिनीय व्याकरण में लाघव तथा कातन्त्र में गौरव कहा जा सकता है । इस सूत्र में पुन: क्त्वा-ग्रहण का प्रयोजन माना जाता है-यबादेश में क्त्वा को गुणी न होना-प्रस्कद्य, प्रस्यद्य । [विशेष वचन] 1. पुन: क्त्वाग्रहणं यब् गुणी मा भूत् - प्रस्कद्य, प्रस्यद्य (du0 vR0) / 2. आदिष्टकारग्रहणं यपि चेत्यत्र भविष्यति तदा सुखार्थम् (ka0 ca0) / 3. क्त्वाग्रहणमिह व्यक्तिप्रतिपत्त्यर्थम् (du0 TI0) / 4. भाष्यकारमते यब् गुणी मा भूदिति व्याख्यानं नास्ति तन्मते सिद्धम् (ka0 c0)|
Page #68
--------------------------------------------------------------------------
________________ 30 कातन्त्रव्याकरणम् 5. अत्र तु वररुचिप्रमाणादेवोक्तं यब् गुणी मा भूदिति (ka0 ca0) / 6. 'आनंश्य-आसञ्ज्य' इति ..... उदाहरणं बोद्धव्यम् , पाणिनिसूत्रसम्मतत्वात् (ka0 c0)| [रूपसिद्धि] 1. स्क्न्त्वा। स्कन्द् + क्त्वा + सि । 'स्कन्दिर् गतिशोषणयोः' (1 / 281) धातु से "एककर्तृकयोः पूर्वकाले'' (4 / 6 / 3) सूत्र द्वारा क्त्वा-प्रत्यय, प्रकृतसूत्र से क्त्वा के गुणी होने से नलोप का अभाव, दकार को तकार तथा विभक्तिकार्य । 2. स्य्न्त्वा। स्यन्द् + क्त्वा + सि । 'स्यन्दू स्रवणे' (1 / 487) धातु से क्त्वा प्रत्यय, प्रकृत सूत्र से नलोपाभाव, दकार को तकारादेश तथा विभक्तिकार्य । / 865 / 866. व्यञ्जनादेयुपधस्यावो वा [4 / 1 / 11] [सूत्रार्थ व्यञ्जनादि तथा उकारेकारोपध धातु से होने वाला सेट् क्त्वा विकल्प से गुणी होता है, वकारान्त धातु को छोर्3अकर । / 866 / [du0 vR0] उश्च इश्च वी, ते उपधे यस्य स व्युपधः । व्यञ्जनादेर्धातोरुकारेकारोपधस्यावकारान्तस्य क्त्वा सेड् गुणी भवति वा । द्युतित्वा, धोतित्वा । लिखित्वा, लेखित्वा । व्यञ्जनादेरिति किम् ? एषित्वा, ओषित्वा । अव इति किम् ? देवित्वा । संश्चेति वा वक्तव्यम् । रुरुचिषते, रुरोचिषते । लिलिखिषति, लिलेखिषति ॥ 866 / [du0 TI0] व्यञ्ज0 / प्राप्ते विभाषेयम् । संश्चेति वा वक्तव्यमिति । अत्रापि व्यञ्जनादेर्व्यपधस्यावो वेति सम्बन्धः । वक्तव्यं व्याख्येयम् । केचिदिच्छन्ति केचिन्नेच्छन्ति गुणलक्षणमिह (तदुभयमिह) प्रमाणमित्यर्थः । / 866 / [ka0 ca0] . वश्च यश्च व्ये, ते उपधे यस्येत्यर्थः कथन स्यात् , नैवम् । अव इति वर्जनाना 7 न्तस्य यवावुपधे सम्भवत: / व्यञ्जनादिव्युपधस्येति सिद्धे पदभेदो व्यवहितस्याप सेटोऽनुवृत्त्यर्थः । वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्तिः, अत्र तु सम्भवात् कथं नानुवृत्तिः । / 866 / [समीक्षा] 'लिखित्वा, लेखित्वा' इत्यादि दो-दो रूपों के सिद्ध्यर्थ गुणादेश तथा गुणनिषेध की आवश्यकता होती है, जिसका साक्षात् विधान कातन्त्रकार ने किया है, जबकि पाणिनि सेट क्त्वा को विकल्प से कित् मानकर उक्त दोनों विधान करते हैं । उनके सूत्र हैं - "रलो
Page #69
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 31 व्युपधाद्धलादेः संश्च, क्ङिति च' (a0 1 / 2 / 26; 1 / 5) / इस प्रकार पाणिनीय निर्देश में गौरव तथा कातन्त्रीय निर्देश में लाघव स्पष्ट प्रतीत होता है । [विशेष वचन] 1. केचिदिच्छन्ति केचिनेच्छन्ति गुणलक्षणमिह (तदुभयमिह) प्रमाणमित्यर्थ (du0 त्ती0)| 2. पदभेदो व्यवहितस्यापि सेटोऽनुवृत्त्यर्थः (ka0 ca0) / 3. वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्ति, अत्र तु सम्भवात् कथं नानुवृत्तिः (ka0 c0)| [रूपसिद्धि] 1. द्युतित्वा-द्योतित्वा । द्युत् + इट् + क्त्वा + सि । 'द्युत दीप्तौ (1 / 476) धातु से क्त्वाप्रत्यय, इडागम, प्रकृत सूत्र द्वारा विकल्प से गुण तथा विभक्तिकार्य । 2. लिखित्वा-लेखित्वा । लिख् + इट् + क्त्वा + सि । 'लिख लिखने' (5 / 82.) धातु से क्त्वा-प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणादेश तथा विभक्तिकार्य । / 866 / 867. तृषिमृषिकृशिवञ्चिलुच्युतश्च [4 / 1 / 12] [सूत्रार्थ 'तृष् - मृष् - कृश् - वञ्च - लुञ्च् - ऋत' धातुओं से होने वाला सेट् क्त्वा प्रत्यय विकल्प से गुणी होता है । / 867 / [du0 vR0] एषां सेट् क्त्वा गुणी भवति वा । तर्षित्वा-तृषित्वा, मर्षित्वा-षित्वा । 'कृश तनूकरणे' (3 / 65) / कर्शित्वा-कृशित्वा, वञ्चित्वा-वचित्वा । लुञ्चित्वा-लुचित्वा । ऋत इति सौत्रो धातुः। अर्तित्वा-ऋतित्वा ॥ 867 / [du0 TI0] तृषि0 / 'वन्चु-चन्चु' (1 / 49) इति दण्डको धातुः । "उदनुबन्धपूक्लिशां क्त्वि" (4 / 6 / 84) इति विकल्पेट । ऋत इत्यादि। अस्मादेव सूत्रनिर्देशाद् धातुर्व्सीय्ते। अन्ये तु "ऋतेईयङ्' इत्यसार्वधातुके विकल्पित इत्याहुः । इह तु ऋतीयङ् इति धात्वन्तरमेव निश्चितम् । चकार उक्तसमुच्चयमात्रे ॥867/ [समीक्षा] 'तर्षित्वा-तृषित्वा' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुणादेश तथा गुणनिषेध दोनों की आवश्यकता होती है । इनका साक्षात् निर्देश कातन्त्रकार ने प्रकृत सूत्र द्वारा किया है, जबकि पाणिनि वैकल्पिक किद्विधान करके निषेध तथा पक्ष में
Page #70
--------------------------------------------------------------------------
________________ 32 कातन्त्रव्याकरणम् गुण करते हैं । उनके सूत्र हैं - "वञ्चिलुञ्युतश्च, तृषिमृषिकृशे: काश्यपस्य, विङति च" (a0 1 / 2 / 24, 25; 1 / 5) / इस प्रकार पाणिनि के निर्देश में गौरव तथा कातन्त्रीय निर्देश में लाघव स्पष्ट प्रतीत होता है । [विशेष वचन] 1. ऋत इति सौत्रो धातुः (du0 vR0) / / 3. ऋत इत्याद्यस्मादेव सूत्रनिर्देशाद् धातुरवसीयते (du0 TI0) / 3. अन्ये तु ऋतेर्गीयङ् इत्यसार्वधातुके विकल्पित इत्याहुः (du0 त्ती0)| 4. चकार उक्तसमुच्चयमात्रे (du0 TI0) / [रूपसिद्धि] 1. तर्षित्वा-तृषित्वा । तृष् + इट् + क्त्वा + सि । 'जि तृष पिपासायाम्' (3 / 66) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुण तथा विभक्तिकार्य । 2. मर्षित्वा-मृषित्वा । मृष् + इट् + क्त्वा + सि । 'मृष क्षमायाम्' (3 / 118) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणादेश तथा विभक्तिकार्य । 3. कर्शित्वा-कृशित्वा । कृश + इट् + क्त्वा + सि । 'कृश तनूकरणे' (3 / 65) धातु से क्त्वा प्रत्यय आदि पूर्ववत् । 4. वञ्चित्वा-वचित्वा । वन्च् + इट् + क्त्वा + सि । 'वन्चु प्रलम्भने (9 / 123) धातु से क्त्वा प्रत्यय, इडागम, गुणीपक्ष में नलोप तथा विभक्तिकार्य । 5. लुञ्चित्वा-लुचित्वा । लुन्च् + इट् + क्त्वा + सि । 'लुन्च् अपनयने' (1 / 47) धातु से क्त्वा प्रत्यय आदि पूर्ववत् । 6. अर्तित्वा-ऋतित्वा । ऋत् + इट् + क्त्वा + सि । 'ऋत' इस सौत्र धातु से क्त्वा प्रत्यय आदि पूर्ववत् ॥ 867 / / 868. थफान्तानां चानुषङ्गिणाम् [4 / 1 / 13] [सूत्रार्थ थका" ' तथा फकारान्त नकारयुक्त धातुओं से होने वाला सेट् क्त्वा विकल्प से गुणी ॥ 1868 / / ..] थान्तानां फान्तानाञ्चानुषङ्गिणां सेट क्त्वा गुणी भवति वा । श्रन्थित्वा - श्रथित्वा । ग्रन्थित्वा - ग्रथित्वा । गुम्फित्वा-गुफित्वा । अनुषङ्गिणामिति किम् ? कोथित्वा, रेफित्वा। व्युपधत्वेऽपि विकल्पो न स्यात् । / 868 / / [du0 TI0] थफा0 / श्रन्थित्वा, ग्रन्थित्वेति । 'श्रन्थ ग्रन्थ सन्दर्भे (8 / 33, 35) / गुम्फित्वेति। 'गुफ गुन्फ ग्रन्थे' (5 / 34) / अनुषङ्गिणामित्यादि । 'कुथ पूतीभावे' (3 / 9) रिफ
Page #71
--------------------------------------------------------------------------
________________ ___33 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः क्थ्न्युक्त्निन्दाहिण्सादानेस्सु। अनुषङ्गिग्रहणबलाद् योगान्तरगतो विकल्पो बाध्यते इत्य्र्थ्ः। न च ऋकारोपधस्यानुषङ्गिग्रहणस्य प्रत्युदाहरणविषये ऋफ ऋन्फ हिंसायामिति, यस्मात् सत्यप्यनुषङ्गिग्रहणे ऋफेर्गुणी क्त्वा सेडिति अर्फित्वा ऋन्फेरनुषङ्गिणोऽप्यस्मिन् विकल्पे ऋफित्वा-ऋम्फित्वेति रूपत्रयमसत्यपि तदेवेति भावः । अन्तग्रहणमिह स्पष्टार्थमिति भावः । / 868 / [vi0 pa0] थफा0 / कोथित्वा, रेफित्वेति । 'कुथ पूतीभावे, रिफ कथनयुद्धनिन्दाहिंसादानेषु' (3 / 9; 5 / 30), यदि पुनरिह "व्यञ्जनादेर्युपधस्यावो वा' (4 / 1 / 11) इत्यनेन विकल्प: स्यात् तदानुषङ्गिग्रहणमनर्थकं स्याद् व्यावृत्तेर्भावात्। अथ नानर्थकम् ऋफेर्2यावृत्तिविषयत्वात् । यथा "ऋफ ऋन्फ हिंसायाम्" (5 / 32) इति, तदयुक्तम् , अनुषङ्गिग्रहणे ऋफेर्गुणी क्त्वा सेडिति वचनाद् अर्फित्वा, ऋन्फेरनुषङ्गिणोऽपि अनेन विकल्पे सति ऋम्फित्वा, ऋफित्वेति रूपत्रयम् । एतच्चासत्यप्यनुषङ्गिग्रहणे स्यादेवेति नास्ति व्यावृत्तिरन्यत्रेत्याह - व्युपधत्वेऽपीति । / 868 / [समीक्षा] 'ग्रथित्वा-ग्रन्थित्वा, गुफित्वा-गुम्फित्वा' आदि शब्दरूपों के सिद्ध्यर्थ वैकल्पिक नलोप की अपेक्षा होती है । इसका विधान उभयत्र किया गया है । पाणिनि का सूत्र है - "नोपधात् थफान्ताद् वा" (a0 1 / 2 / 23) / तदनुसार क्त्वा को विकल्प से किद्भाव होता है, किद्भावपक्ष में नलोप प्रवृत्त होता है अन्यथा नहीं । कातन्त्रकार ने क्त्वा को गुणी मानकर यह कार्य किया है । अत: उभयत्र समानता है । [विशेष वचन 1. अन्तग्रहणमिह स्पष्टार्थमेव (du0 TI0) / [रूपसिद्धि] 1. अन्थित्वा - अथित्वा। श्रन्थ् + इट् + क्त्वा + सि । 'श्रन्थ मोचनप्रतिहर्षणयोः' (8 / 33) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणीभाव, नलोप तथा विभक्तिकार्य । 2. ग्र्न्थित्वा-ग्र्थित्वा। ग्रन्थ् + इट् + क्त्वा + सि । 'ग्रन्थ सन्दर्भे' (8 / 35) धातु से क्त्वा प्रत्यय, इडागम, वैकल्पिक गुणीभाव, नलोप तथा विभक्तिकार्य । 3. गुम्फित्वा-गुफित्वा। गुन्फ् + इट् + क्त्वा + सि । 'गुन्फ ग्रन्थे' (5 / 34) धातु से क्त्वा प्रत्यय, इडागम, वैकल्पिक गुणीभाव, नकारलोप तथा विभक्तिकार्य । / 868 /
Page #72
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 34 869. जान्तनशामनिटाम् [4 / 1 / 14] [सूत्रार्थ अनिट-नकारघटित जकारान्त धातुओं से तथा नश् धातु से होने वाले क्त्वा प्रत्यय को गणीभाव विकल्प से होता है / / 869 / [du0 vR0] जान्तनशामनिटामनुषङ्गिणां क्त्वा गुणी भवति वा / भक्त्वा , भक्त्वा / रङ्क्त्वा , रक्त्वा / नंष्ट्वा, नष्ट्वा / "मस्जिनशोधुटि'' (3 / 5 / 31) इति न्काराग्म्ः। अनिटामिति किम्? अञ्जित्वा / / 869 / [du0 TI0] जान्त0 / अन्तग्रहणमिहापि स्पष्टार्थमेव / रधादित्वात्रशिर्विभाषेट / अन्य्जित्वेति। ऊदनुबन्धत्वाद् विकल्पेट / / 869 / [समीक्षा] द्रष्टव्य सूत्रसंख्या- 868 / [विशेष वचन] 1. अन्तग्रहणमिहापि स्पष्टार्थमेव (du0 TI0) / [रूपसिद्धि] 1. भक्त्वा -भक्त्वा / भन्ज् + क्त्वा + सि / 'भन्जो आमर्दने' (6 / 13) धातु से क्त्वाप्रत्यय, अनिट् , वैकल्पिक गुणीभाव, गुणीभावपक्ष में नलोप तथा विभक्तिकार्य / 2. रङ्क्त्वा - रक्त्वा / रन्ज् + क्त्वा + सि / 'रन्ज रागे' (1 / 605) धातु से क्त्वाप्रत्यय, अनिट् , गुणीभाव, वैकल्पिक नकारलोप तथा विभक्तिकार्य / 3. नंष्ट्वा- न्स्स्त्त्वा। नश् + क्त्वा + सि / 'नश अदर्शने' (3 / 41) धातु से क्त्वाप्रत्यय तथा अन्य प्रक्रिया पूर्ववत् / / 869 / 870. शीपूघृषिक्षिदिस्विदिमिदां निष्ठा सेट [4 / 1 / 15] [सूत्रार्थ शीङ् इत्यादि छह धातुओं से होने वाले सेट 'क्त-क्तवन्तु' प्रत्ययों को गुणीभाव होता है ॥870 / [du0 vR0] शीङादीनां सेड् निष्ठा गुणी भवति / शयित:, शयितवान् / पवित:, प्वित्वान्। "पूक्लिशोर्वा" (4 / 6 / 89) इतीट् / धर्षित:, धर्षितवान् / क्षेदितम् , sveditam , meditm| प्रक्षेदित:, प्रस्वेदित:, प्रमेदित: / आदनुबन्धत्वाद् "भावादिकर्मणोर्वा" (4 / 6 / 92) इतीट् / सेडिति किम् ? पूत:, धृष्टः / उत्तरत्र वावचनान्नित्यमिहेति / / 870 /
Page #73
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [du0 TI0] zIG0 / धर्षित इति । आदनुबन्धाच्चेतीप्रतिषेधो नास्ति, तत्र हि प्रागल्भ्य एवेति वक्ष्यति । स्वेदितमित्यादौ भावे दर्शिता निस्स्त्था। आदिकर्मणि तु प्रक्षेदितः, प्रस्वेदित इत्यादि। प्रशब्द आदिकर्मणो द्योतकः । शीफूङोर्डकारानुबन्धः स्पष्टार्थ एव्। कश्चिद् आह - 'शेश्यित:, शेश्यितवान्' इति प्रकृतिग्रहणे चेक्रीयितलुगन्तस्यापि ग्रहणं मा भूदिति तन्न, छान्दसत्वात् । एवं पोपुवितः, पोपुवितवान् इति । पूङस्तु "न युवर्णवृतां कानुबन्धे' (4 / 6 / 79) इतीडभाव एवेति । उत्तरत्रेत्यादि । उभयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीत्यर्थः । / 870 / [vi0 pa0] zI0 / निष्ठायाः स्त्रीलिङ्गत्वाद् गुणिनी भवतीति वक्तुं युज्यते । कथमुक्तम्गुणी भवतीति ? सत्यम् , सेड् गुणीति सामान्येन प्रयुज्य पश्चानिष्ठेति स्म्ब्न्ध्नीय्म्। धर्षित इति । आदनुबन्धाच्चेतीप्रतिषेधो नास्तीति तत्र प्रागल्भ्य एवार्थे प्रतिषेधस्य वक्ष्यमाणत्वात् । / 870 / [समीक्षा] 'शयित:-शयितवान्' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत ईकारादि के गुण की आवश्यकता होती है, जिसका निर्वाह दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - "निष्ठा शीस्विदिमिदिक्ष्विदिधृषः' (a0 1 / 2 / 19) / तदनुसार सेट् निष्ठा को कित् नहीं माना गया, जिसके फलस्वरूप "क्ङिति च" (a01।1।5) से गुणनिषेध प्रवृत्त नहीं होता । कातन्त्रकार ने साक्षात गणविधान से लाघव दिखाया है । [विशेष वचन] 1. उत्तरत्र वावचनान्नित्यमिहेति (du0 vR0) / 2. उभयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीत्यर्थः (du0 त्ती0)| [रूपसिद्धि] 1-2. शयितः, शयितवान् । शीङ् + इट् + क्त, क्तवन्तु + सि । 'शीङ् स्वप्ने' (2 / 55) धातु से "निष्ठा' (4 / 3 / 93) सूत्र द्वारा 'क्त-क्तवन्तु' प्रत्यय, इडागम, प्रकृत सूत्र से गुणीभाव, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ, सकार को विसर्ग अथवा लोप । 3-4. पवितः, पवितवान् । पूङ् + इट् + क्त, क्तवन्तु + सि । 'पूङ् पवने' (1 / 465) धातु से 'क्त-क्तवन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । 5-6. धर्षितः, धर्षितवान् । धृष् + इट् + क्त, क्तवन्तु + सि । 'धृष प्रहसने' (9 / 289) धातु से क्तप्रत्ययादि प्रक्रिया पूर्ववत् ।
Page #74
--------------------------------------------------------------------------
________________ kAtantravyAkaraNam 7-8. kSeditam , prksseditH| kSid + iT + kta + si / 'ji क्षिदा मोचने च' (3 / 78) धातु से क्तप्रत्ययादि पूर्ववत् । 9-10. sveditam, prsveditH| svid + iT + kta + si / 'Ji ष्विदा मोचने च' (1 / 476) धातु से क्तप्रत्ययादि पूर्ववत् । 11-12. meditam , prmeditH| mid + iT + kta + si / 'Ji मिदा स्नेहने' (1 / 475) धातु से क्तप्रत्ययादि पूर्ववत् ॥ 870 / 871. मृषः क्षमायाम् [4 / 1 / 16] [सूत्रार्थ] क्षान्ति अर्थ में वर्तमान 'मृष' धातु से सेट् निष्ठा को गुणीभाव होता है । / 871 / [du0 vR0] क्षान्तौ वर्तमानान्मृषो धातोर्निष्ठा सेड् गुणी भवति । मर्षितः, मर्षितवान् । क्षमायामिति किम् ? उपमृषितं वाक्यमाह । / 871 / [du0 TI0] मृष0 / अपमृषितमिति । अपम्लिष्टमित्यर्थः, अनेकार्थत्वाद् धातूनामिति । अनेकार्थत्वं पुनः क्षमाग्रहणाद् विज्ञायते, अन्यथा 'मृष' इति क्षमायामेव पठ्यते, किमत्र क्षमाग्रहणेनेति भावः । / 871 / [समीक्षा द्रष्टव्य - सूत्रसंख्या - 870 / पाणिनीय सूत्र - "मृषस्तितिक्षायाम्" (a0 1 / 2 / 22) / [विशेष वचन] 1. अनेकार्थत्वं पुनः क्षमाग्रहणाद् विज्ञायते, अन्यथा मृष इति क्षमायामेव पठ्यते, किमत्र क्षमाग्रहणेनेति भावः (du0 TI0) / [रूपसिद्धि] 1-2. मर्षितः, म्र्स्सित्वान्। मृष् + इट् + क्त, क्तवन्तु + सि । 'मृष तितिक्षायाम्' (9 / 290) धातु से क्त-क्तवन्तु प्रत्यय, इडागम, प्रकृत सूत्र से गुणीभाव, लिङ्गसंज्ञा तथा विभक्तिकार्य ॥ 871 / 872. भावादिकर्मणोर्वोदुपधात् [4 / 1 / 17] [सूत्रार्थ उकारोपध धातु से भाव तथा आदि कर्म अर्थ में विहित सेट् निष्ठा प्रत्यय को वैकल्पिक गुणीभाव होता है । / 872 / [du0 vR0] उदुपधाद् धातोर्भावे आदिक्रियायां च निष्ठा सेड् गुणी भवति वा । द्युतितमनेन,
Page #75
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः द्योतितमनेन । प्रद्युतितः, प्रद्योतित: / "आदिकर्मणि क्तः कर्तरि च'' (4 / 6 / 48) / व्यवस्थितवाधिकाराद् गुण्यन: स्यात् । निगुधितम् । / 872 / / [du0 TI0] भावादि0 / आदिभूते क्रियालक्षणे भूतत्वेन विवक्षिते य: क्तो भवति, स आदिकर्मणि वर्तते इत्यर्थ: / "आदिकर्मणि क्तः कर्तरि च" (4 / 6 / 48) इति कर्तयेव क्तप्रत्ययो धुतेरकर्मकत्वात् नापि भावे विशेषप्रसङ्गाभावात् कर्तरि ये उत्पन्न: स आदिक्र्म्न्नीत्युच्य्ते। आदिकर्मयोगश्चार्थद्वारक इति । व्यवस्थितेत्यादि । गुणी अन् विकरणो यस्माद् धातोरसौ गुण्यन्, तत एव भ्व्तीत्य्र्थ्ः। 'गुध परिवेष्टने' (3 / 11) इति यन् विकरणो वर्तते, विभाषाऽत्र न भवतीत्यर्थ: / वृत्तौ गुणिग्रहणात् तौदादिकादपि न विभाषा । 'तुफ तुन्फ' (5 / 32) / तुफितमनेन । आदादिकाद् भवत्येव विभाषा । 'तुर त्वरणे' (2 / 77) / तुरितम्, तोरितमनेनेति । उदिति तकारः सुखप्रतिपत्त्यर्थः । / 872 / [vi0pa0] भावादि0 / व्यवस्थितेत्यादि । गुणी अन् विकरणो यस्माद् धातोरसौ गुण्यन, तस्मादेवेत्यर्थः । 'गुध परिवेष्टने' (3 / 11) इति देवादिकत्वाद् यन् विकरणो वर्तते । गुणीति विशेषणात् तौदादिकादपि न विभाषा । तेन 'तुफ तुन्फ' (5 / 32) तुफितमनेन । आदादिकत्वाद् विभाषैव । 'तुर त्वरणे' (2 / 77) / तुरितमनेन, तोरितमनेनेति । / 872 / [समीक्षा 'द्युतितम् , द्योतितम् ' आदि शब्दरूपों के सिद्ध्यर्थ वैकल्पिक गुणविधान की व्यवस्था दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - "उदुपधाद् भावादिकर्मणोरन्यतरस्याम्' (a0 112 / 21) / इससे निष्ठा प्रत्यय को विकल्प से किद्भाव होता है, कित्पक्ष में "विङति च" (a0 112 / 5) से गुण नहीं हो पाता है, जबकि पक्ष में गुण प्रवृत्त होता है । कातन्त्रकार ने साक्षात् गुणीभाव करके लाघव दिखाया है । [विशेष वचन] 1. उदित तकारः सुखप्रतिपत्त्यर्थः (du0 TI0) / [रूपसिद्धि] 1. द्युतितम् , द्योतित्म्। द्युत् + इट् + क्त + सि । 'द्युत दीप्तौ' (1 / 473) धातु से 'क्त' प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणीभाव, लिङ्गसंज्ञा, सिप्रत्यय तथा "अकारादसम्बुद्धौ मुश्च' (2 / 2 / 7) से 'मु' आगम-सिलोप । ____2. प्रद्युतितः, प्र्द्योतित्ः। प्र + द्युत् + इट् + क्त + सि । प्र-उपसर्गपूर्वक 'द्युत दीप्तौ' (1 / 473) धातु से क्तप्रत्ययादि पूर्ववत् । / 872 /
Page #76
--------------------------------------------------------------------------
________________ 38 कातन्त्रव्याकरणम् 873. ह्लादो ह्रस्वः [4 / 1 / 18] [सूत्रार्थ] निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते 'ह्लाद्' धातुगत आकार को ह्रस्वादेश होता है ॥ 873 / [du0 vR0] ह्लादो दीघों ह्रस्वो भवति निष्ठामात्रे । प्रह्लत्रः, प्रह्लनवान् । प्रह्लत्तिरिति क्तौ चेष्यते ॥ 873 / / [du0 TI0] ह्लादः । निष्ठामात्र इति भावादिकर्मणोर्विहितायां निष्ठायामिति सम्बन्धो नात्र, अधिकारस्येष्टत्वात् , तेन कर्तर्यपि भवति । अर्थवशात् प्रथमान्तोऽपि सप्तम्यन्तत्वेन परिणत: प्रह्लत्तिरिति कैश्चिदिष्यते इत्यर्थ: / इह तु दीर्घवानेव प्रह्लात्तिरिति प्रमाणम् । / 873 / [vi0 pa0] ह्लादः । विशेषातिदिष्टत्वाद् भावादिकर्मणोरिति न वर्तते, तेन सामान्येन निष्ठा गम्यते । अर्थवशाद् विभक्तिविपरिणामश्चेत्याह-निष्ठामात्र इति । प्रह्लत्तिरिति क्तौ चेष्यते इति कैश्चिदिति शेषः । इह तु प्रह्लात्तिरिति प्रमाणम् । / 873 / [समीक्षा] 'प्रहन्नः, प्रहन्नवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ह्लादधातुगत आकार को ह्रस्वविधान किया गया है । पाणिनि का सूत्र है - "ह्लादो निष्ठायाम्' (a0 6 / 4 / 95) / अत: उभयत्र समानता है । [विशेष वचन] 1. प्रहृत्तिरिति कैश्चिदिष्यते इत्यर्थः (du0 TI0; vi0 pa0) / 2. अर्थवशाद् विभक्तिविपरिणाम: (vi0 p0)| [रूपसिद्धि] 1-2. प्रहुन्नः, प्रहनवान् । प्र + ह्राद् + क्त, क्तवन्तु + सि । प्र-उपसर्गपूर्वक 'हादी सुखे च' (1 / 312) धातु से 'क्त-क्तवन्तु' प्रत्यय, "न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः' (4 / 6 / 90) से अनिट् , प्रकृत सूत्र से आकार को ह्रस्व, "दाद् दस्य च" (4 / 6 / 102) से तकार-दकार को नकार तथा विभक्तिकार्य ॥ 873 / 874. छादेर्धेस्मन्त्रन्क्विप्सु च [4 / 1 / 19] [सूत्रार्थ 'gha-is - man - vana - kvip' pratyayoM ke pare rahate in - प्रत्ययान्त 'छादि' धातु के आकार को ह्रस्वादेश होता है । / 874 /
Page #77
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 39 [du0 vR0] छादेर्धातोर्घ-is - man - van - kvip - एषु परतो दीर्घा ह्रस्वो भवति । 'छद खट्व संवरणे' (9 / 23) / उरश्छदः, प्रच्छदः । एकोपसर्गस्यैव घे व्य्व्स्थित्वास्म्र्न्नात्। तेन समुपच्छादः । अर्चि - शुचि - रुचि - हु - सृपि - छादि - chardibhya is / छादयतीति छदिः, छदिषी, छ्दीस्सि। म्न्-छ्द्म्। त्रन् - छाद्यतेऽनेनेति छत्रम् । क्विप्तनुच्छत् । / 874 / [du0 TI0] छादेः । छादेरित्यादि । चौरादिकत्वात् स्वार्थे इन् । प्रच्छाद्यतेऽनेनेति प्र्च्छ्द्ः। "पुंसि संज्ञायां घः" (45 / 96) / एक इत्यादि । ह्लादो ह्रस्व इत्यत्र न स्मर्यते विभास्सेत्य्र्थ्ः। एकोपसर्गस्यैव घे प्रत्ययेऽनेकोपसर्गस्य न भवतीति व्यावृत्त्या केवलस्य छादेर्हस्व: स्यादेव्। किञ्च समुपच्छादः, समुपाधिच्छाद: इति संज्ञायां घो नाभिधीयते इति मतम् । चकार उक्त्स्मुच्च्य्मात्रे। घ इति किम् ? प्रच्छादनं प्र्च्छाद्ः। 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0 परि0 46) इति घञो न ग्र्ह्न्न्म्। अथ किमर्थं छादेरित्यर्थाद् इन्व्यवधाने भविष्यति ? सत्यम् , प्रतिपत्तिरियं ग्रीय्सीति। ननु कारितलोपे कृते निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति किमनेन । न च दीर्घविधिं प्रति स्थानिवद्भावो न पदान्तेत्यादिना निषेधात् ? स्त्य्म्। प्रत्ययलोपे प्रत्ययलक्षणं स्यादिति, कथमन्यथा प्रच्छादनमिति दीर्घः । / 874 / / [समीक्षा 'उरश्छदः, प्रच्छदः, दन्तच्छदः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ह्रस्वविधान किया गया है । पाणिनि के दो सूत्र हैं - "छादेर्थेऽव्युपसर्गस्य, इस्मन्त्रन्क्विषु च'' (a0 6 / 4 / 96, 97) / पाणिनीय व्याकरण में दो सूत्रों से उत्पन्न गौरव को छोर्3अकर अन्य तो उभयत्र समानता ही है । [विशेष वचन] 1. चकार उक्तसमुच्चयमात्रे (du0 त्ती0)| 2. प्रतिपत्तिरियं गरीयसीति (du0 TI0) / [रूपसिद्धि] 1. urshchdH। उरस् + छादि + घ + सि । छाद्यतेऽनेन । 'छद संवरणे' (9 / 23) धातु से इन् प्रत्यय, उपधादीर्घ, घप्रत्यय, प्रकृतसूत्र से ह्रस्व । ursshchdH। उरस् - शब्द के साथ समास, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. प्र्च्छ्द्ः। प्र + छादि + घ + सि । प्र-उपसर्गपूर्वक 'छादि' धातु से घप्रत्यय, प्रकृत सूत्र से ह्रस्व, इन् का लोप तथा विभक्तिकार्य ।
Page #78
--------------------------------------------------------------------------
________________ 4 kAtantravyAkaraNam . 3. chdiH| chad + in + is + si / छादयति । इन्प्रत्ययान्त 'छादि' धात् se is pratyaya, hrasva, inlopa tathA vibhaktikArya / 4. chdm| chad + in + man + si / 'छादि' धातु से मन् प्रत्यय, ह्रस्व, इन्लोप तथा विभक्तिकार्य । __5. छ्त्र्म्। छादि + वन् + सि । छाद्यतेऽनेन । 'छादि' धातु से त्रन् प्रत्यय, ह्रस्व, इन्लोप तथा विभक्तिकार्य । 6. तनुच्छत् । तनु + छादि + क्विप् + सि । तनु - उपपदपूर्वक 'छादि' धातु से क्विप् प्रत्यय, सर्वापहारी लोप, ह्रस्व, इन्लोप तथा विभक्तिकार्य । / 874 / 875. दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे [4 / 1 / 20] [सूत्रार्थ ख - अनुबन्ध वाला कृत्प्रत्यय जिसके अन्त में हो वैसी धात् के परे रहते अव्ययभिन्न दीर्घान्त पूर्ववर्ती पद को ह्रस्वादेश होता है । / 875 / [du0 vR0] दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे प्रत्ययान्ते धातौ परे ह्रस्वो भवति । वधुम्मन्या दासी, ग्रामणिम्मन्यो दास: / वृद्धम्मन्या, कालिम्मन्या । हरिणिम्मन्येति विवक्षितकर्तृकर्मैकवस्तुप्राप्तं वद्भावं बाधते परत्वात् । दीर्घग्रहणं त्द्न्त्सुखार्थ्मित्येके। वाङ्मन्या । उपपदस्येति किम् ? पट्वी प्रियंवदा । अनव्ययस्येति किम् ? दिवामन्या रात्रिः ॥875 / [du0 TI0] दीर्घस्य0 / "खश् चात्मने" (4 / 3 / 80) इति खश् । एकं च तद् वस्तु चेति एक्व्स्तु। कर्ता च कर्म च क्र्तृक्र्म्न्नी। विवक्षिते कर्तृकर्मणी यस्मिन्नेकवस्तुनीति vigrhH। तुल्याधिकरणत्वात् प्राप्तं पंवद्भावं बाधते, परत्वादित्यर्थः । नन् किमर्थं दीर्घग्रहणम् , ह्रस्वेन सामर्थ्यादानीतं स्वरग्रहणम् , तेन तदन्तं विशेषयिष्यामः । कुतो यत्र तत्र स्थितस्य स्वरस्य ह्रस्व इति ? सत्यम् , प्रतिपत्तिरियं गरीयसीत्याह - दीर्धेत्यादि । केचिदित्यनेन न वयमित्यर्थः । दीर्घग्रहणमदीर्घव्यावर्त्तनार्थम् , पूर्वो ह्रस्व: परो दीर्घ इति । परमतेन 'रैमन्यः, उत्तमनौमन्यः' इति भवितव्यम् , अन्यथा स्वरस्येति विदध्यात् । यथा "स्वरो ह्रस्वो नपुंसके'' (2 / 4 / 52) इति । आहा वृत्तिकाराश्चैवमेवोदाहृतवन्तः, परदर्शने t 'परमरिम्मन्यः, उत्तमनुम्मन्यः' इति । पट्वी प्रियंवदेति । "वदेः खः प्रियवशयोः" (4 / 3 / 39), प्रियशब्दस्योपपदत्वम् , न पट्वीशब्दस्येति ॥ 875 / [vi0 pa0] दीर्घस्य0 / वधूमात्मानं मन्यते इति विगृह्य "खश् चात्मने" (4 / 380) इति खश, दिवादेर्यन् , ह्रस्वत्वे कृते "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) इति मकारो भवति ।
Page #79
--------------------------------------------------------------------------
________________ 41 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः विवक्षितेत्यादि । विवक्षिते कर्तृकर्मणी यस्मिंस्तद् विवक्षितकर्तृकर्म तच्च तदेकवस्तु चेति विवक्षितकर्तृकर्मैकवस्तु, तस्मिन् प्राप्तमित्यर्थः । वृद्धामात्मानं मन्यते, कालीमात्मानं मन्यते, हरिणीमात्मानं मन्यते इति विवक्षावशादेक एवार्थ:, कर्ता कर्म च वर्तते । ततो यथा विदुषीमात्मानं मन्यते विद्वन्मानिनीत्यादौ पुंवद्भाषितेत्यादिना णिनि पुण्व्द्भाव्ः। यद् वक्ष्यति -'तुल्याधिकरणत्वाणिनि पंवभावः' इति । तथा खश्प्रत्ययेऽपि प्राप्नोतीति। अतः परत्वादयं ह्रस्वो बाधते इति । ह्रस्वे सति स्त्रीकारो न निवर्तते । अथ किमर्थमिदं दीर्घग्रहणम्, स्वरस्यैव स्थाने ह्रस्वस्तद्धर्मो भविष्यतीति? सत्यम्, त्द्न्तार्थ्म्। अन्यथा वाचमात्मानं मन्यते वाङ्मन्येति । मध्यस्यापि स्वरस्य ह्रस्वः स्यादिति। तदयुक्तम्, सामर्थ्यप्राप्तेन स्वरेण तदन्तविशेषणं भविष्यतीति? सत्यम, एवं सति प्रतिपत्तिरियं गरीयसीत्याह-दीघेति । एके अन्ये। वयं तु पश्याम:-दीर्घग्रहणमदीर्घस्य व्यावृत्त्य्र्थ्मेव्। तेन 'परमनौमन्यः, उत्तमरैमन्यः' इति सिद्धम् । इह सन्ध्यक्षराणामदीर्घत्वान्न ह्र्स्व्ः। सखार्थवादिनस्तु नित्यं सन्ध्यक्षराणि दीर्घाणीत्याचक्षाणा: 'परमनम्मन्यः, उत्तमरिम्मन्यः' इति ह्रस्वमेव प्र्तिप्न्नाः। स हि यद्येवम्मन्यमानः स्वरस्येत्याचक्षीत, यथा "स्वरो ह्रस्वो नपुंसके" (2 / 4 / 52) इति, किं दीर्घग्रहणं स्वरविशेषार्थमभिदध्यादिति । आद्या वृत्तिकारास्तु एवमेव वररुचेरभिप्रायं वर्णयाम्बभूवरिति । पटवी प्रियंवदेति । "वदेः खः प्रियवशयोः" (4 / 3 / 39) इति । इह प्रियशब्दस्योपपदत्वं न पट्वीशब्दस्येति । / 875 / [ka0 ca0] दीर्घस्य0 / ऋकार: स्थितिमानास्तीति यदनबन्धग्रहणं तद् 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0 परि0 46) इति परिभाषाज्ञापनार्थम् । एतच्च यदि "ज्णानुबन्थे0" (4 / 1 / 1) इत्यस्यानुबन्धग्रहणादुच्यते, तदा सुरार्थ्म्। खानुबन्धप्रत्ययान्ते परे उपपदमव्यवहितं न सम्भवतीत्यर्थाद् 'येन नाव्यवधानं तेन व्यवहितेऽपि' (vyA0 परि0 38) स्यादिति पर्यवसितार्थमाह - खानुबन्धे प्रत्ययान्ते धातो पर इति। वृद्धम्मन्येत्यादि । प्राप्तमिति आदिकर्मणि क्तः, प्राप्तुमारभमाण इत्य्र्थ्ः। न च सामान्यातीते, प्रवृत्तस्य nisseddhmshkytvaat| ननु यथा 'दीर्घजङ्घः' इत्यत्र तुल्याधिकरणत्वम्, तथा नात्र कालीशब्दस्य कर्मत्वं मन्याशब्दरूपस्य कर्तृत्वम् , अतो. भेदेनान्वयबोधात् कथं तुल्यार्थता? स्त्य्म्। एकाधिकरणे एकार्थत्वप्रयुक्ते इत्येव त्त्रार्थ्ः। न च तत्र विभक्तिगतभेदाभेदविचारोऽस्ति. न वा स्वमते कर्मादिकं लिङ्गार्थम् , द्विकवादित्वात्, येनार्थभेदोऽपि वाच्य्ः। तेन विभक्तिभेदेऽपि सामान्यत: की सैव कालीशब्दवाच्या इत्येकव्यक्तौ शब्दद्वयस्य प्रवृत्तत्वात् तुल्याधिक्र्न्न्ता॥ ननु पुंवद्भावह्रस्वयोरेककालप्राप्तेरभावात् कथं परत्वेन बाध्क्त्व्मुच्य्ते। परत्वं तु विप्रतिषेधे भवति । विप्रतिषेधश्च यत्रान्यार्थी द्वौ प्रसङ्गावेकस्मिन् विषये युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः । विप्रतिषेधे परं कार्यमिति । अत्र तु खशब्दात् स्त्रीप्रत्यये सति पुंवद्भावो ह्रस्वस्तु प्रागेव? सत्यम्, सामान्यकर्तरि खश्प्रत्ययो विशेषापेक्षत्वाद् इदानीं
Page #80
--------------------------------------------------------------------------
________________ 42 कातन्त्रव्याकरणम् कालशब्द एव, पश्चाद् विशेषविवक्षायाः स्त्रीप्रवृत्तत्वे सति यदा खशन्तात् स्त्रियामादा, तदैव कालादपि स्त्रियाम् ईप्रत्यय इति तुल्यकालप्राप्तिविषयोऽनयोरिति वैद्य्ः। तथा चोक्तम् - यंदा खशन्तादभवत् स्त्रियामा कालादितः प्रत्यय ईस्तदैव । ह्रस्वत्वपुंवत्त्वकयोस्तु तुल्यकाल्यादिके विप्रतिषेध इत्त्थम् । / तदसत् , कालीमात्मानं मन्यते इति स्त्रीलिङ्गविग्रहात् । यद् वा विशेषवृने: प्राक् "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) इति मकारागमः, पश्चात् स्त्रीवृत्तावप्यकारान्तत्वाभावात् कथं स्त्रियाम् ईप्रत्यय इति, पञ्जिकाकृता सह विरोधाच्च्। तथाहि "नान्यत् सार्वनामिकम्" (2 / 1 / 33) इत्यत्र दक्षिणोत्तरपूर्वाणां स्त्रीणामित्यत्र सामान्यन द्वन्द्वे कृते पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्य, तद् यद्यवयवस्यापि भविष्यति, तदा दक्षिणोत्तरपूर्वाणामित्येव स्यात् तस्मात् समासे सति पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्यैव न त्व्व्य्व्स्य्। तस्मादयमेव सिद्धान्तः "तस्य तेन समासः" (4 / 2 / 4) इत्यनेन कृत्प्रत्ययोत्पत्त्यनन्तरमेव समास: क्रियते, न च तत् स्त्रीप्रत्ययस्य विभनर्वा अपेक्षा, तस्मिंश्च सति पुंवद्भावो ह्रस्वत्वं च प्राप्नोतीति तयोः स्मास्कालीन्त्व्म्। अथ पंवत्सूत्रे स्त्रियां वर्तमाने पदे परत: स्त्रियां वर्तमानस्य पदस्य पंवद् इत्युभयत्रापि स्त्रियामिति सम्बन्धात् कथं स्त्रियामात: प्राक् पुंवदिति । नैवम् . स्त्रियामादां विनापि शब्दस्य स्त्रियां वर्तमानत्वे को विरोध: / न च वक्तव्यं विशेषविवक्षायां सापेक्षत्वात् कथं प्रत्ययः इति कर्तरि विधीयमानस्य खश्प्रत्ययस्य पदान्तरसमभिहारण प्रागेव स्त्रीप्रवृत्तौ बाधकाभावात् । न च तुल्याधिकरणे पदे इति वृत्तो विवरणादेवात्र 'मन्यः' इत्युपपदस्य पदत्वाभावात् कथं तस्मिन् पुंवदिति कथं सूत्रे तुल्याधिकरणस्य शब्दपरत्वात् तुल्याधिकरणे शब्द इत्य्र्थ्ः। वृत्तौ तु पद इत्युपलक्षणमात्रम् , पदस्यापि शब्दत्वादित्यर्थः । अथ कृदन्तस्य स्याद्युत्पत्तेः प्रागुपपदसमासे किं प्रमाणमिति चेदुच्यते "तस्य तेन समासः" (4 / 2 / 4) इत्यत्र vishessaabhaavaat| गतिकारकोपपदानां कृभिः समासवचनं स्याद्युत्पत्तेः प्रागिति न्यायाश्रयणाच्च वृद्धम्मन्या इत्युदाहरणमात्रं नाशङ्कापरमिति दुर्गादित्य्ः। ननु पञ्जिकाकृता सह विरोधाद् अनुबन्धग्रहणस्यायमर्थ इत्यादिना त्रीण्युदाहरणान्युद्दिश्य आशङ्कां कृतवानिति हेमोक्तमेव साधु । परत्वादिति वृत्तौ पाठो नास्तीति लक्ष्यते, टीकायां हेतुत्वेनोपन्यस्तत्वात् । पटवी प्रियंवदेति । अथ 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' (vyA0 परि0 39) इति न्यायाद् धातुव्यवधान एव भविष्यति, कथं प्रियशब्दस्य व्यवधाने प्रसङ्गः । अथ सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति ज्ञापनार्थं भविष्यति, तेन नित्यं रात्रिम्म्न्येति। अन्यथा "वा कृति रात्रेः" (4 / 1 / 28) इति विकल्प: स्यात् । नैवम्, अन्तरङ्गत्वाद् युक्तिव्याख्यानाद् वा नित्यमेव भविष्यति ह्रस्वारुषोरित्यनेन ? सत्यम् , तदा सुखार्थमुपपदग्रहणम् । दिवेति । एवं दोषामन्यं dinm।
Page #81
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 43 दोषाशब्दोऽव्ययोऽपि । तथा च माघः- 'दोषापि नूनमहिमांशुरसौ किलेति'| यस्त्वनव्ययदोषाशब्दस्तस्य तु 'दोषम्मन्यं दिनम्' इति भवति । तथा च भट्टौ - 'तथा कथाभिः समतीत्य दोषाम्' इति । ननु अव्ययेभ्य: सर्ववचनस्योत्पत्तौ प्रयोजनाभावाद् अव्यवहितं प्रथमैकवचनमिति टीकाकृतोक्तम् , तत् कथम् अव्ययस्य कर्मत्वम् , येन तस्मिन्नुपपदे खश् प्राप्नोति? सत्यम् , प्रयोजनाभावादेव प्रथमैकवचनम् । यत्र तु प्रयोजनं विद्यते तत्रान्यवचनमपीति न दोस्स्ः। अत एव शुचिनक्तम् इत्याद्यपि सिद्ध्म्। वयं त्विति प्न्य्जिका। अथ दुर्गसिंहोक्तिरियं कथमनेनोक्तमित्युच्यते ? सत्यम् । वयम् अस्मदादय इत्यर्थः । सर्वनाम्न: सामान्यवचनत्वात् स हीति। स वररुचिर्यद्येवं पूर्वोक्तं मन्यमान: स्यात् तदा दीर्घग्रहणमपनीय स्वर इत्याचक्षीत इति । आद्यास्त्विति । वररुचिप्रभृतय इत्यर्थः । तेनायमर्थः - वररुचिप्रभृतयो वररुचेरभिप्रायं वर्णयन्ति, स्वयमेव सूत्रकृतो येनाभिप्रायेण सूत्रं कृतवन्तस्तेनाभिप्रायेण वृक्तावप्युक्तवन्त इत्येतेन पाणिनिमते परमरिम्मन्य:, अस्मन्मने परमरैमन्यः इति विरोधाद् इत्युक्तम् इत्यस्माकं पर्यनुयोगः सूत्र्कार्भास्सित्प्र्लापात्॥875। [समीक्षा] 'कालिम्मन्या, वधुम्मन्या, ग्रामणिम्मन्यः' इत्यादि शब्दों में 'काली-वधूग्रामणी' शब्दों का ह्रस्वविधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है-'खित्यनव्ययस्य' (a0 6 / 3 / 66) / अत: उभयत्र समानता ही है । [विशेष वचन] 1. दीर्घग्रहणं तदन्तसुखार्थमित्येके (du0 vR0) / 2. प्रतिपत्तिरियं गरीयसी (du0 TI0, vi0 pa0) / 3. केचिदित्यनेन न वयमित्यर्थः (du0 TI0) / 4. आद्या वृत्तिकाराश्चैवमेवोदाहृतवन्तः (du0 TI0) / 5. सुखार्थवादिनस्तु नित्यं सन्ध्यक्षराणि दीर्घाणीत्याचक्षाणा: (vi0 pa0) / 6. एवमेव वररुचेरभिप्रायं वर्णयाम्बभूवुरिति (vi0 pa0) / 7. परत्वं तु विप्रतिषेधे भवति, तुल्यबलविरोधो विप्रतिषेधः, विप्रतिषेधे परं कार्यम् इति (ka0 c0)| 8. सुखार्थमुपपदग्रहणम् (ka0 ca0) / 9. आद्यास्त्विति । वररुचिप्रभृतय इत्यर्थः । वररुचिप्रभृतयो वररुचेरभिप्रायं वर्णयन्ति स्वयमेव सूत्रकृतो येनाभिप्रायेण सूत्रं कृतवन्तस्तेनाभिप्रायेण वृत्तावप्पुक्तवन्त: (ka0 c0)|
Page #82
--------------------------------------------------------------------------
________________ 44 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. वधुम्मन्या दासी। वधू + मन् + खश् + आ + सि । वधूमात्मानं मन्यते या सा। 'वधू' उपपदपूर्वक 'मन ज्ञाने' (3 / 113) धातु से "खश् चात्मने' (4 / 3 / 80) सूत्र द्वारा 'खश्' प्रत्यय, सार्बधातुकवद्भाव, 'दिवादेर्यन्" (3 / 2 / 33) से यन् विकरण, प्रकृत सूत्र से ऊकार को ह्रस्व, "ह्रस्वारुषोर्मोऽन्तः'' (4 / 1 / 22) से मकारागम, स्त्रीलिङ्ग में A-प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. ग्रामणिम्मन्यो दास्ः। ग्रामणी + मन् + खश् + सि । ग्रामणीमात्मानं मन्यते य: स: / 'ग्रामणी' उपपदपूर्वक 'मन ज्ञाने' (3 / 113) धातु से खश् प्रत्यय तथा अन्य प्रक्रिया प्राय: पूर्ववत् । 3. वृद्ध्म्म्न्या। वृद्धा + मन् + खश् + आ + सि । वृद्धामात्मानं मन्यते या सा। वृद्धा-उपपदपूर्वक 'मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । / 4. कालिम्म्न्या। काली + मन् + खश् + आ + सि । कालीमात्मानं मन्यते या सा । 'काली' उपपदपूर्वक 'मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्। 5. ह्रिन्निम्म्न्या। हरिणी + मन् + खश् + आ + सि । हरिणीमात्मानं मन्यते या सा । हरिणी-उपपदपूर्वक 'मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्॥875। 876. नामिनोऽम् प्रत्ययवच्चैकस्वरस्य [4 / 1 / 21] [सूत्रार्थ अव्ययभिन्न, उपपद के रूप में विद्यमान, एकस्वरविशिष्ट नाम्यन्त शब्द के बाद 'अम्' आगम होता है, खानुबन्ध वाला प्रत्यय जिसके अन्त में हो ऐसी धातु के परे र्ह्ते। इस अमागम का प्रत्ययवद्भाव भी होगा । / 876 / / [du0 vR0] उपपदस्यानव्ययस्यैकस्वरस्य नामिनः परोऽम् भवति, खानुबन्धप्रत्ययान्ते धातौ प्रे। स च प्रत्यय इव सानिध्याद् द्वितीयैकवचनवत् । यथा - "रविकरस्तरुषु किसलयमिव रक्तः' इति गम्यते । नावम्मन्यः, नरम्मन्यः, श्रियम्मन्यः, गाम्म्न्य्ः। नामिन इति किम् ? ज्ञम्मन्या । एकस्वरस्येति किम् ? सेनानिम्मन्यः । / 876 / [du0 TI0] नामि0| ननु 'सामान्यातिदेशे विशेषस्यानतिदेशः' इति। यथा . ब्राह्मणवद् इत्यनया श्रुत्या युक्तः पिण्ड: उपमानत्वेनोपादीयते न माथुरादयो हि विशेषाः । यदा तु कौण्डिन्यवत् क्षत्रिये प्रवर्तितव्यं ब्राह्मणत्वं कौण्डिन्यत्वमस्तीति सामान्यकार्यं विशेष्यकार्य च सर्वं लभते क्स्स्त्रिय्ः। तस्मात् प्रत्ययवदित्यतिदेशे द्वितीयैकवचनवच्चेति वक्तव्यं नेत्याः-सान्निध्यादिति। यथा लोके धनुश्चक्रं चानयेति धनु:सान्निध्यात् प्रहरणे चक्रे
Page #83
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 45 प्र्त्य्:| गं चक्रं चानयेति र्थान्ग्गे। अन्यस्तु विलपति-अमिति द्विरावर्तनीयम् प्रत्ययवादेत्यप्मिन् shbde'nntrsyaanuvrtnaarthm| अपर आह-न च प्रत्ययसामान्यकार्यमस्ति प्रत्ययः पर इति चेद् , n। वद्ग्रहणं किमर्थं प्रत्ययग्रहणादेव नादेश इति तस्माद् वि. पावगम इति खानुबन्धे लिङ्गस्योपपदस्यासम्भवाद् शस्तन्यद्यतन्योरमोऽतिदेशो न युज्यते, धातुस्स्व्द्दादिविधानात्। यद्येवम् - अम्वच्चेत्यास्तां सामर्थ्याद द्वितीयेकवचनवदिति? सत्यम्, अम्शब्दोच्चारितमेव कार्य प्रतिपद्येत "अम्शसोरा' (2 / 2 / 34) इत्यादिकं न त्वरादेशेऽयुवादिकं पाठक्लिष्टिश्च स्यात् । अथेह कथं भवितव्यम् 'श्रियम्मन्यते ब्राह्मणस्य कुलम्' इति श्रियम्मन्यमिति उपात्तलिङ्गत्वात् । श्रीशब्द: कुलसमानाधिकरणोऽपि स्वलिङ्ग एव प्रवर्तते । यथा भूतशब्दो नपुंसकलिङ्गे एव प्रवर्तते, भूतमियं ब्राह्मणीति भेदेनेयं विचारणा, प्रयोगोऽपि स्वलिङ्गपरित्यागे दृश्यते-'श्रियो मे शिरसो मुखम्' इति? सत्यम्, नाप्राप्त्लोपोऽय्मार्भ्य्ते। यथा "तत्स्था लोप्या विभक्तयः" (2 / 5 / 2) इति लोपं बाधते, तथा नपुंसकलक्षणमपि लोप्म्। नैवम् , स्त्रीलिङ्गत्वं स्त्रीलिङ्गे पुंलिङ्ग च चरितार्थत्वात् कथं नपुंसकलिङ्गं बाध्ते। अथ 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इति खानुबन्धमाश्रित्य यस्मादस्मन्मते भिर्न्ग्ग्मित्य्र्थ्ः। एवम् 'अरुन्तुदः, अस्तुङ्कारः' इति दुष्यति "संयोगादेधुंटो लोपोऽनुस्वारश्च' (2 / 3 / 55, 56) न स्यात् । तस्मादिह प्रकरणेऽसिद्धं बहिरङ्गमित्यस्यानित्यत्वात् श्रियम्मन्यं ब्राह्मणकुलमिति भवितव्यम् । / 876 / [vi0 pa0] ___नामिनः । सान्निध्यादिति । सान्निध्यं पुनरिह सादृश्यमेव, तच्च रूपकृतम् । अत्र यद्यपि ह्यस्तन्यद्यतन्योरप्यमस्तदुपयोग्यता विद्यते तथापि न तत्कार्यस्यातिदेश: / तस्याडागमादिलक्षणस्य धातुष्वेव विधानात् । यस्य यत् कार्यमुक्तं तस्य तदेव, श्रुतत्वादिति भावः । प्रकृत्यनुरूपमेव निदर्शनमाह - यथेति । उदयाचलमस्तकस्थस्य रवे: करो रश्मिर्यथा तरुषु वर्तमान: किसलयमिव नवपल्लववद् गम्यते रक्त इति । कथं रक्त इति करणम् इति हेतौ यस्मादसौ रविकरो रक्त इत्यर्थः । अन्यस्तु रक्तमिति पाठं मन्यते तदा "नपुंसके भावे क्तः" (4 / 5 / 93) द्रष्टव्यः । रञ्जनं रक्तम्, यस्माद् रक्तत्वं रविकरस्येति शेषः । अथ किमर्थं प्रत्ययग्रहणम् । अन्वच्चेत्यास्ताम्, तथा च सति प्रतिपत्तिलाघवं शब्दलाघवं च भवति । न चान्यस्यामः कार्यमिह युज्यते इत्यर्थाद् द्वितीयैकवचनवद् भविष्यति, त्द्युक्त्म्। एवं सति अम्शब्दोच्चारितमेव कार्यं प्र्तिप्द्येत्। "अम्शसोरा" (3 / 3 / 34) इत्यादिकम्, न घुटि च "ईदूतोरियुवौ स्वरे" (2 / 2 / 56) इत्यादिकम् । नामिन इत्यादि । ज्ञामात्मानं मन्यते इति खश् । ननु चात्र पूर्वेण ह्रस्वत्वे सत्यमि कृतेऽकारलोपे च 'ज्ञम्मन्यः' इति सिद्धम् , किं नामिग्रहणेन ? तदयुक्तम् , इह परत्वानित्यत्वाच्च कृतस्याम: प्रत्ययवद्भूतस्य वाक्यावस्थायामेव दीर्घात् परलोप एवं स्यान्न तु ह्रस्वत्वम् , कथमन्यथा 'श्रियम्मन्यः' इत्याद्योऽपीति। किञ्चान्तरेण नामिग्रहणं व्यञ्जनान्तादपि स्यादिति त्वचमात्मानं मन्यते त्वङ्मन्येति । / 876 / [ka0 ca0] नामिनः । अथ पूर्वतो दीर्घग्रहणं नानुवर्तते कथम्, न च नामिग्रहणादिति
Page #84
--------------------------------------------------------------------------
________________ 46 कातन्त्रव्याकरणम् वाच्यम् । तस्य विशेषत्वेऽप्यन्वयस्य घटनाद् दीर्घस्य नामिन इति ? सत्यम् , तदा नामिग्रहणमपनीय अनात इति क्रियताम् , कार्यिनिमित्तादीनां व्यतिक्रमनिर्देशाच्च । अत एव वृत्तौ 'गाम्मन्यः' इति दर्शितम् । अत्र' वाररुचा:- नामिन इति षष्ठीनिर्देशात् प्रत्ययवद्भावेन च आदेशाभावादागम एवानुपघातात् । तेनायमर्थः-नामिनोऽमागमो भवति, स च प्र्त्य्य्व्दिति। तेन 'श्रियम्मन्यः' इत्यादौ न ह्रस्वः पूर्वेण दीर्घान्तत्वाभावादागमे हि मान्त एवायं श्रीशब्द: इत्याहुः । तन्न, ह्रस्वत्वं बाधित्वा अमि कृते सकृद्गतन्यायेन पुनस्तस्य प्राप्तेरभावात्, प्रत्ययकार्येण परत्वाद् ह्रस्वबाधनाच्च । अत एव नामिन: पर इति पञ्चम्येव दर्शितम् । / ___ ननु श्रियम्मन्य इत्यादावन्तरङ्गत्वात् पूर्वेण ह्रस्व एव प्राक् प्राप्नोतीति । न चास्यापि बाधकत्वादपवादत्वमिति वाच्यम् , पूर्वस्य दीर्घमात्रविषयत्वात् ? सत्यम् । अमि कृते खानुबन्धस्य व्यवहितत्वानिमित्ताभावेन कृतस्यापि ह्रस्वस्य निवृत्तिः । यद् वा एकस्वरनामिन इति सिद्धे एकपदे भिन्नविभक्तिनिर्देशो व्य्क्त्य्र्थ्ः। तेन व्यक्तिः सर्वस्य बाधिकेति न्यायादादौ प्रवर्ततेऽमिति । अथ वचनमिदं किमर्थम् 'श्रियम्मन्यः' इत्यादौ अलुक्समास एव क्रियताम् । अथ श्रियमात्मानं मन्यते इति बहुवचनेऽपि 'श्रियम्मन्यः' इत्येव भवति भवन्मते कथम् ? सत्यम् , समासावयवविभक्तेः संख्याप्रतिपादकत्वाभावाद् एकवचनमेव भविष्यति चेद् 'गाम्मन्यः' इति न सिध्यति, जलवाचिनो गोशब्दस्य बहुवचनत्वात् । अथ एकवचनान्तो जलवाची गोशब्दोऽपि dRshyte। तथा चोक्तं वृन्दावनयमके - स्वमिव भुजङ्गविशेषं व्युपधाय यः स्वपिति bhujnggvishessm| नवपल्लवसमकरया श्रियोर्मिपङ्क्त्या च सेवितः स्म्क्र्या॥ अस्यार्थः- गवि जले य: स्वपिति शेते तस्मै नमः, किं कृत्वा स्वपिति? शेषं शेषाख्यं भुजङ्गविशेषं व्युपधाय उपधानं कृत्वा गेण्डुकं कृत्वा इत्य्र्थ्ः। कमिव स्व्भुज्मिव्। किम्भूतः सन् शेते इत्याह - नवपल्लवेति । श्रिया सेवित:, किम्भूतया श्रिया? नवपल्लवसमौ करौ यस्यास्तया, ऊर्मिपङ्क्त्या च सेवित:, किम्भूतया? मकरैर्जन्तुविशेषैः सह वर्तते तयेत्यर्थः । तथा च क्षीरस्वामी गोत्रशब्दस्य व्युत्पादनेऽप्याह-गोर्जलात् त्रायते इति गोत्र, तेनैव सिद्धं गाम्मन्यः इति ? सत्यम् , द्वितीयास्थितिरेव नास्ति "कर्तृकर्मणोः कृति नित्यम्" (2 / 4 / 41) इति षष्ठीविषयत्वात् । पञ्जिकानिदर्शनं दृष्टान्तोऽत्र किमिव किसलयमिवेति दन्त्यसकारवानयमिति 'किसलयैः सलयैः' इति रघुयमकात् । करणमिति । क्रियते उच्चार्यते यत् तत् करणं शब्द इत्यर्थः । करोतिरिहोच्चारणे वर्तते चौरङ्कारमाक्रोशतीत्यादिवत् । 1. ननु श्रियम्मन्यः इत्यादौ पूर्वेण ह्रस्व: कथं न स्यादित्याः-अत्रेति। 2. नन्वस्य परत्वाद् अन्तरङ्गत्वात् प्राग् ह्रस्व: स्यादिति मनसिकृत्याह-नन्वित्यादि । 3. अलुक्समासवादिनो मते ।
Page #85
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 47 यद् वा इति इत्यस्य करणम् उपादानं हेतो निमित्तसप्तमी । परत्वादिति व्य्स्तेनान्व्य्ः। तथा च 'न तु ह्रस्वत्वमिति शब्दान्तरस्य विधिः नित्यो भवितुमर्हति' (vyA0 परि0 77) इत्याः-प्र्त्वादिति। ननु कथमेतद् यावताऽन्तरङ्गत्वाद् तथाप्यमि सति निमित्ताभावानिवर्तते, एतच्चावश्यं कर्तव्यं कथमन्यथा 'श्रियम्मन्यः' इत्यत्र इयादेश: प्राग् ह्रस्वत्वे सति भविष्यति इत्याह-कथमन्यथेति । निमित्ताभावेनेत्यर्थः । तर्हि 'अनात्' इत्यास्ताम् , किं व्यापकवचनेनेत्याह - किञ्चेति । अथ स्थितौ दीर्घस्येति नानुवर्तते, अनात इत्यकरणादिति वाच्यम् । इदानीं वत्करणे तस्यानुवृत्तौ कुतः 'श्रियम्मन्यः' इत्यत्र प्रसङ्गः? सत्यम् । इदानीं कार्यि निमित्तं कार्यम् इत्यस्य व्यतिक्रमबलादिति सिद्धान्तो दास्यते, अतोऽदोष: / कश्चिद् आह - तदा प्रत्ययग्रहणमनर्थकम् अन्वच्चेति क्रिय्ताम्। न च वाच्यम् अन्वच्चेति कृते अम्शब्दोच्चारितकार्यस्य प्राप्तिर्दीर्घानुवर्तनात् 'गाम्मन्यः' इत्यस्य सूत्रस्योदाहरणमेव न सिध्यति । यस्मात् प्रत्ययग्रहणादेव दीर्घानुवृत्तिर्न भविष्यति । ननु 'नदिम्मन्यः' इत्यादौ दीर्घानुवृत्तिरपि अम्शसौ इत्यमशब्दोच्चारितस्य सम्भवाद् एकश्चासौ स्वरश्चेति कर्मधारयो विधीयते । तदन्तविशेषणं करिष्यति एकः स्वरोऽन्तभूतो यस्य व्यञ्जनान्तस्य प्रसङ्गः ? सत्यं सुखार्थम् । / 876 / [समीक्षा] 'गाम्मन्यः, नावम्मन्य:, नरम्मन्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ शब्द के अन्त में अपेक्षित अमागम का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "इच एकाचोऽम्प्रत्ययवच्च" (a0 6 / 3 / 68) / पाणिनीय 'इच्' प्रत्याहार में आने वाले वर्गों की कातन्त्रकार ने 'नामी' संज्ञा की है । अत: प्रायः उभयत्र समानता है। [विशेष वचन] 1. यथा लोके धनुश्चक्रं चानयेति धनुःसान्निध्यात् प्रहरणे चक्रे प्रत्ययः ___ (du0 त्ती0)| 2. सान्निध्यं पुनरिह सादृश्यमेव, तच्च रूपम् (vi0 pa0) / 3. वाररुचा:-नामिन इति षष्ठीनिर्देशात् प्रत्ययवद्भावेन चादेशाभावाद् आगम एवानुपघातात् (vi0 pa0) / 4. जलवाचिनो गोशब्दस्य बहुवचनत्वात् । अथैकवचनान्तो जलवाची गोशब्दोऽपि दृश्यते (ka0 c0)| 5. तथा च क्षीरस्वामी गोत्रशब्दस्य व्युत्पादनेऽप्याह - गोर्जलात् त्रायते इति ____ गोत्रम् (ka0 c0)| 6. सत्यं सुखार्थम् (ka0 ca0) / [रूपसिद्धि] 1. नाव्म्म्न्य्ः। नौ + मन् + खश् + सि । 'नौ' शब्द के उपपद में रहने पर 'मन ज्ञाने' (3 / 113) धातु से खश् प्रत्यय, यन् - विकरण, प्रकृत सूत्र से 'नौ' के बाद अमागम-प्रत्ययवद्भाव, आव् - आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
Page #86
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 2. न्र्म्म्न्य्ः। नृ + मन् + खश् + सि । 'नृ' शब्द के उपपद में रहने पर 'मन्' धातु से खश् प्रत्यय, यन् - विकरण, अमागम, ऋकार को अर्, लिङ्गसंज्ञा तथा विभक्तिकार्य । 3. shriymmnyH| श्री + मन् + खश् + सि । 'श्री' शब्द के उपपद में रहने पर मन् धातु से खश् प्रत्यय आदि प्रक्रिया पूर्ववत् । 4. gaammnyH। go + man + khaz + si / 'go' zabda ke upapada में रहने पर मन् धातु से खश् प्रत्यय आदि प्रक्रिया पूर्ववत् ॥ 876 / 877. ह्रस्वारुषोर्मोऽन्तः [4 / 1 / 22] [सूत्रार्थ खानुबन्ध प्रत्ययान्त धातु के परे रहते अव्ययभिन्न ह्रस्वान्त उपपद तथा 'अरुष्' शब्द के अन्त में मकारागम होता है । / 877 / [du0 vR0] उपपदस्यानव्ययस्य ह्रस्वान्तस्यारुषश्च मकारोऽन्तो भवति खानुबन्धप्रत्ययान्ते धातौ परे । नाडिन्धमः, अङ्गमेजपः, जनमेजयः, अरुन्तुद्ः। "संयोगादेधुंटः" (2 / 3 / 55) iti slopH| anavyayasyeti kim ? सुकरः कटः ॥ 877 / [du0 TI0] ह्रस्वा0 / म इत्यकार उच्चार्न्नार्थ्ः। नाडिन्धमः इति । "नाडीकरमुष्टिपाणिनासिकासु ध्मश्च" (4 / 3 / 32) इति खश् । 'अङ्गमेजयः' इति "एजे: खश्" (4 / 3 / 30) / अरुन्तुदः इति । "विध्वरुस्तिलेषु तुदः" (4 / 3 / 33) इति खश् ॥ 877) [vi0 pa0] ह्रस्वा0 / नाडिन्धमः इत्यादि । "नाडीकरमुष्टिपाणिनासिकासु ध्मश्च, एजेः खश् , विध्वरुस्तिलेषु तुदः" (4 / 3 / 32, 30, 33) इत्येतैर्यथायोगं सर्वत्र खश् । सुकर इति खल् । / 877 / [ka0 ca0] ____ ह्रर 0 नाम्येकस्वरयो नुवृत्तिह्रस्वस्य समाननिविष्टत्वेन विशेष्याभावाद् "वदेः खः ...प शयोः" (4 / 3 / 39) इति वचनाच्चाधिकृतेऽन्तग्रहणं मुखार्थं तदा 'अरुन्तुदः' इति कथं सकारलोपः, 'असिद्धं बहिरङ्गम्0' (kA0 परि0 33) इति न्यायात् ? सत्यम् , अत्र नाश्रीयते असिद्धवद्भाव: / / 877 / [समीक्षा] 'अरुन्तुदः, जनमेजय:' आदि शब्दरूपों के सिद्धयर्थ उपपद के अन्त में अपेक्षित मकार का विधान दोनों व्याकरणों में आगम के रूप में किया गया है । पाणिनि का सूत्र है - "अरुर्दिषदजन्तस्य मुम्' (a0 6 / 3 / 67) / अत: प्राय: उभयत्र समानता ही है।
Page #87
--------------------------------------------------------------------------
________________ 49 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [विशेष वचन] 1. 'म' इत्यकार उच्चारणार्थ: (du0 TI0) / 2. अन्तग्रहणं सुखार्थम् (ka0 ca0) / 3. अत्र नाश्रीयते असिद्धवद्भावः (ka0 ca0) / [रूपसिद्धि] 1. नाद्दिन्ध्म्ः। नाडी + ध्मा + खश् + सि । नाडी धमति । 'नाडी' शब्द के उपपद में रहने पर 'ध्मा शब्दाग्निस यो गयोः' (1 / 266) धातु से "नाडीकरमुष्टिपाणिनासिकासु ध्यश्च' (4 / 3 / 32) सूत्र द्वारा खश्, अन् विकरण "ध्यो धम:'' (3 / 6 / 72) से ध्मा को 'धम' आदेश, ह्रस्व, मकारागम, अनुस्वार, पञ्चमवर्णादेश तथा विभक्तिकार्य । 2. अन्ग्ग्मेज्य्ः। अङ्ग + एजि + खश् + सि । अङ्गमेजयते । 'अङ्ग' शब्द के उपपद में रहने पर इन्प्रत्ययान्त 'एन कम्पने' (1970) धातु से खश् प्रत्यय आदि कार्य पूर्ववत् । 3. ज्ञ्मेज्य्ः। जन + एजि + खश् + सि । जनमेजयते । 'जन' शब्द के उपपद में रहने पर 'एजि' धातु से खश् प्रत्यय आदि कार्य पूर्ववत् । 4. aruntudH। arus + tud + khaz + si / arustudati / 'arus' zabda ke upapada में रहने पर 'तुद व्यथने' (5 / 1) धातु से खश् प्रत्यय आदि कार्य पूर्ववत् । / 877 / 878. सत्यागदास्तूनां कारे [4 / 1 / 23] [सूत्रार्थ 'कार' शब्द के परे रहते उपपद में वर्तमान 'सत्य-अगद-अस्तु' शब्दों के अन्त में मकारागम होता है । / 878 / [du0 vR0] सत्यादीनां कारशब्दे परे मोऽन्तो भवति । सत्यं करोतीति सत्यङ्कारः, एवम् अगदङ्कारः, अस्तुङ्कारः । उपोच्चारिपदानामपि कारे घञन्तेऽपीच्छन्ति । सत्यस्य कार: स्त्य्न्ग्कार्ः। एवमन्यत्रापि मकारवर्णागमो दृश्यते - लोकम्प्रीण:, भ्राष्ट्रमिन्धः, अग्निमिन्धः, भद्रकरणम्, उष्णङ्करणम् , मध्यन्दिनम् , श्यैनम्पाता, तैलम्पाता क्रीडा । / 878 / [du0 TI0] स्त्या0| उपोच्चारीत्यादि । नात्र सप्तम्युक्तानामेवोपपदत्वम् उपोच्चारिपदानामपीति असप्तम्युक्तानामपीति व्याख्यानात् । परैस्तु घान्ते एवाद्रियते । सत्यङ्कारः स्म्य्क्र्न्न्म्। अगदङ्कारो निर्विस्सीक्र्न्न्म्। अस्तुङ्कारः प्र्तिज्ञ्याक्र्न्न्म्। अन्यत्र तु 'सत्यकार:, अगदकार:, अस्तुकार:' इति भ्वित्व्य्म्। रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते किमनया विचारण्येति । अन्यत्रापीत्यादि |प्रीन्न्न्ण् प्रीणः लोकस्य प्रीण: लोकम्प्रीण:
Page #88
--------------------------------------------------------------------------
________________ 50 kAtantravyAkaraNam ityrthH| evam indhnmindhH| bhraassttrsyendhH| agnerindhH| dinaikadeze दिनशब्दः, मध्यं च तद् दिनं चेति। श्येनस्येव तिलस्येव पातो यस्यां क्रीद्दायाम्। श्येनतिलयोः पाते स्वार्थिकाणन्ते कर्तरि कृत्याः। या भविष्यति धेनुः सा धेनुम्भ्व्योच्य्ते। भक्षं कारयति भक्षङ्कारः, संस्कृतभक्षणयोग्य: pshurucyte॥878| [vi0 pa0] सत्या0 / उपोच्चारीत्यादि । न केवलं सप्तम्युक्तानामेवोपादानम् , किन्तर्हि उपोच्चारिणामपि कारशब्दस्य स्मीपोच्चारिन्नाम्पि। अतोऽसप्तम्युक्तानामपीत्याह - कारे घान्तेऽपीति । केवलमणन्त इत्यर्थः । अन्यत्रापीति । प्रीणनं प्रीणः, इन्धनमिन्धः इति इनन्तादल । लोकस्य प्रीण:, भ्राष्ट्रस्येन्ध इत्यादि विग्रहः । मध्यं च तद् दिनं चेति मध्यन्दिनम् । दिनैकदेशे दिनशब्द इति कर्मधारयः । श्येनस्येव तिलस्येव पातो यस्यां क्रीडायामिति विगृह्य एवमादेराकृतिगणत्वात् स्वार्थिकाण्प्रत्ययान्ते पातशब्दे श्येनतिलयोर्मकारागमः, नदादेराकृतिगणत्वाद् अणन्तादपि स्त्रियामीप्रत्ययो न भवति । ननु वर्णागमो वर्णविपर्ययश्चेत्यादिन्यायेन यथैते सिद्धास्तथा सत्यङ्कारादयो भविष्यन्ति, किमनेनेति न देश्यम् उपलक्षणस्य सुखार्थत्वादिति । / 878 / [ka0 ca0] सत्या0 / एषामुपपदानामिति सम्बन्धात् कारशब्दोऽणन्त एवोपस्थितः, कथं घजन्त: स्यादित्याह - उपोच्चारीति । पृणप्रीणयोर्लोकस्येति परसूत्रमित्याह - अन्य्त्रेति। तथा इन्धेऽग्निभ्रास्स्त्त्र्योः। करणे भ्द्रोस्स्न्न्योः। 'धेनुम्भव्या, मध्यन्दिनम्, अनभ्यासमित्य:' पाताण्णे श्येनतिलयोः । / 878 / [समीक्षा] _ 'सत्यङ्कारः, अगदङ्कारः, अस्तुङ्कारः' शब्दरूपों के सिद्ध्यर्थ सत्यादि उपपदों के बाद अपेक्षित मकार का विधान आगम के रूप में दोनों व्याकरणों में किया गया है। पाणिनि का मुमागमविधायक सूत्र है - "कारे सत्यागदस्य" (a0 6 / 3 / 70) / 'अस्तु' शब्द का पाठ वार्त्तिक में किया गया है - "अस्तुसत्यागदस्य कार इति वक्तव्यम्" / अत: प्राय: उभयत्र समानता ही है । [विशेष वचन] 1. सत्यङ्कारः समयकरणम् , अगदकारो निर्विषीकरणम् , अस्तुङ्कारः प्रतिज्ञाकरणम् (du0 त्ती0)| 2. रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते (du0 सी) / 3. संस्कृतभक्षणयोग्यः पशुरुच्यते (du0 TI0) /
Page #89
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [रूपसिद्धि] 1. स्त्य्न्ग्कार्ः। सत्य + कृ + अण् + सि। सत्यं करोति सत्यस्य कारो वा। 'सत्य' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से "कर्मण्यण्' (4 / 3 / 1) सूत्र द्वारा 'अण्' प्रत्यय, वृद्धि आर्,प्रकृत सूत्र से मकारागम, अनुस्वार, पञ्चम वर्णादेश, लिङ्गसंज्ञा तथा विभ्क्तिकार्य्। 2. अग्द्न्ग्कार्ः। अगद + कृ + अण् + सि। अगदं करोति अगदस्य कारो वा। 'अगद' शब्द के उपपद में रहने पर 'कृ' धातु से अण् प्रत्यय आदि कार्य पूर्व्व्त्। 3. अस्तुन्ग्कार्ः। अस्तु + कृ + अण् + सि। अस्तु क्रोति। 'अस्तु' शब्द के उपपद में रहने पर 'कृ' धातु से अण् प्रत्यय आदि कार्य पूर्व्व्त्॥878। 879. गिलेऽगिलस्य [4 / 1 / 24] [सूत्रार्थ 'गिल' शब्द के परे रहते पूर्ववर्ती 'गिल' शब्द से भित्र शब्द के अन्त में मकारागम होता है । / 879 / [du0 vR0] गिलादन्यस्य गिलशब्दे परे मोऽन्तो भवति । गिरते: क: प्रत्ययः । तिमेर्गिल: तिमिङ्गिलः । एवं रिपुङ्गिलः । अगिलस्येति किम् ? गिलगिल: / 'तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः' / / 879 / [du0 TI0] गिले0 / एकारादकारलोपे सति तुल्येऽपि निर्देशेऽगिलस्येति नञ् स्म्भाव्य्ते। बहूदाहरणसम्भवादगिलस्येति त्द्न्त्विधिः। केवलस्य व्यपदेशिवद्भावात् प्र्तिस्सेध्ः॥879। [vi0 pa0] गिले0 / गिरते: कप्रत्यय इति । नाम्युपधेत्यादिनेत्यर्थः । 'वा स्वरे" (3 / 6 / 99) इति लत्वम् । अत्रापि तदन्तविधिना गिलान्तस्येति वेदितव्यम् । केवलस्यापि व्यपदेशिवद्भावादित्याह - तिमिङ्गिलेत्यादि । तिमिङ्गिलस्य गिल: तिमिन्ग्गिल्गिल्ः। 'अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः' इति पूर्वार्द्धम् । / 879 / [ka0 ca0] गिले0 / शतयोजनविस्तृत इत्येव पाठः, न विस्तर इति । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इति शासनादर्थासम्भवात् । 'राघवः' इति सविसर्गपाठे मत्स्यान्तरं मत्स्यस्य विशेषणं तगिलो राघव इत्यर्थः । निर्विसर्गपाठे तु सम्बोधनम् । / 879 /
Page #90
--------------------------------------------------------------------------
________________ 52 कातन्त्रव्याकरणम् [समीक्षा] 'तिमिङ्गिलः' आदि प्रयोगों के सिद्धयर्थ 'तिमि' उपपद के अन्त में मकारागम का विधान दोनों ही व्याकरणों में किया गया है । पाणिनीय व्याकरण में मुमागमविधायक वार्त्तिक सूत्र हैं - "गिलेऽगिलस्य मुम् वक्तव्यः, गिलगिले चेति वक्तव्यम्' (a0 6।3।70-vaa0) / इस प्रकार प्राय: उभयत्र समानता है । [विशेष वचन] 1. केवलस्य व्यपदेशिवद्भावात् प्रतिषेधः (du0 TI0) / 2. अत्रापि तदन्तविधिना गिलान्तस्येति वेदितव्यम् , केवलस्यापि व्यपदेशिवद्भावात् (vi0 pa0) / [रूपसिद्धि] 1. तिमिङ्गिलः । तिमि + मकारागम + गिल + सि । तिमेर्गिल: / 'तिमि' के उपपद में रहने पर 'गृ निगरणे' (5 / 22) धातु से "नाम्युपधप्रीकृगृज्ञां कः' (4 / 2 / 51) सूत्र द्वारा 'क' प्रत्यय, k-अनुबन्ध का प्रयोगाभाव, अगुण, "ऋदन्तस्येरगुणे'' (3 / 5 / 42) से ऋ को इर् आदेश, "वा स्वरे'' (3 / 6 / 99) से रकार को लकार, प्रकृत सूत्र से मकारागम, अनुस्वार, पञ्चम वर्णादेश तथा विभक्तिकार्य । / 2. रिपुन्ग्गिल्ः। रिपु + मकारागम + गिल + सि । रिपोर्गिल: / 'रिपु' शब्द के उपपद में रहने पर 'गृ' धातु से क-प्रत्यय आदि कार्य पूर्ववत् । / 879 / 880. उपसर्गादसुदुल् लभेः प्राग् भात् खल्घञोः [4 / 1 / 25] [सूत्रार्थ 'खल् - घञ्' प्रत्ययों के परे रहते 'सु-दुर्' उपसर्गों से भिन्न उपसर्ग से परवर्ती 'लभ्' धातु में भकार से पूर्व मकारागम होता है । / 880 / [du0 vR0] उपसर्गात् परस्य लभेर्भात् प्राङ् मकारागमो भवति खल्-घोः परतः, न तु सुदुआम्। ईषत्प्रलम्भः, सुप्रलम्भः, दुष्प्रलम्भः । घत्रि च - प्रलम्भः, विप्रलम्भः । उपसर्गादेवेति नियमात् - ईषल्लभः, लाभो वर्तते । असुदुर्व्यामिति किम् ? सुलभः, दुर्लभः । केवलाभ्यामेवेष्यते । तेन अतिसुलम्भः, अतिदुर्लम्भः । कथम् अतिसुलभः, अतिदुर्लभः ? पश्चादतिना समास: / / 880 / / [du0 TI0] upa0 / नकारागमे मकारागमे च रूपाभेदात् "रभिलभोः" (3 / 5 / 34, इत्यादिना 'सिद्धे विधिरारभ्यमाणो नियमाय भवति' (kA0 परि0 59) / उपसर्गादेव खल्घञोर्नान्यपूर्वस्य
Page #91
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः केवलस्य चेत्याह-उपसर्गादेवेत्यादि । खल्घओरेवेति लभेरेव । न च विपरीतनियम: "प्रलम्भने गृधिवच्योः " (3 / 2 / 42-66) इति "प्रोपाभ्यामारम्भे'' (3 / 2 / 42-37) इति रुचादौ पाठात् 'बिद्ल लाभे' (5 / 9) इति निर्देशाच्च । असुदुर्व्यामित्यादि घजि प्रत्युदाहर्तव्यम् । 'सुलाभ:' इति सुशब्दोऽत्राधिकार्थो न त्वकृच्छ्रार्थः । यथा सुषिक्तं भवता किन्तवात्रेति । दुर्लाभः । दुरत्र निन्दार्थो न कृच्छ्रार्थः । यथा दुष्पुरुषो दुर्ब्राह्मण इति । केवलाभ्यामेवेष्यते इति सुदुर्थ्यां सह सन्निपातेनोपसर्गः सुदुर्ध्या पूर्वं प्रयुज्यते परो वा । तत्र प्रस्लम्भः इति नैव प्रयोगोऽभिधीयते प्रारम्भविशिष्टाया: क्रियायाः सौकर्य दौष्कर्यं वा वक्तव्यम् । अत्रार्थप्रतिपत्त्यनुसारेण पूर्वं प्रेण सम्बन्धः, पश्चात् सुदुर्ध्याम् , एवं क्रमः । इदन्तर्हि सुप्रलम्भ इति 'असुदुआम् ' इति पञ्चमी । प्रेण व्यवहितत्वान्न प्रतिषेध इत्याह - अतिसूलम्भ इति । अथ स्वभावात् तत्र सौकर्यविशिष्टस्य पूजाभिसम्बन्ध: / पूजायां चान्य एवार्थः प्रक्रान्त: / ननु भोः परवादिन् ! तव कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाबाधया प्राप्त्यभावादतिसूलभ इति भवितव्यम् । यदा तर्हि नातिक्रमणं न पूजा सुदुरोरप्युपसर्गत्वे प्राप्तिरिति । केवलाभ्यामेवेति वक्तव्यम्, भाष्यकारमतमेतत् । वाक्यकारस्तु नैनं प्र्योग्माद्रिय्ते। अर्थविशेषाभावाद् यदाप्यतिरुपसर्गः सुशब्दः कर्मप्रवचनीयस्तदा निमित्ताभावादसत्यां प्राप्तौ अतिसुलभः इति भवितव्यम् । यदाऽप्यतिशब्द: कर्मप्रवचनीयसंज्ञकसुशब्द: उपसर्गसंज्ञकस्तदा नानुपसर्गे उपसर्गस्य केवलत्वं जातिभेदाद् विहन्तीति केवल एवायं प्रतिषेधे सति अतिसुलभ इति भवितव्यम् । वाक्यकारः पठति - सुदुरोः प्रतिषेधोऽल्विधिषत्वणत्वेषु तस्याविशेषेण सुदुरोरुपसर्गसंज्ञाप्रतिषेधात् पूजायां च नमा भवितव्यम् । भाष्यकारस्तु पूजाया अन्यत्र नुमं प्रतिजानीते । वाक्यकारमतमेव सूत्रकारस्य मतं लक्ष्यते । असुदुर्व्यामिति नेयं तृतीया । केवलाभ्यामेवेति वक्तव्यम्, इदं तु न देशनीयम् , कथं सुदुर्लभः । न चात्र केवल: सुशब्दो नापि दुःशब्दः । अथासमुदितयोः कैवल्यमाश्रीयते प्रत्येकं प्रयोगे प्रतिषेधो न स्यात् - सुलभो दुर्लभ इति । एवन्तर्हि अन्यस्य निवृत्त्यर्थे केवलग्रहणे समुदितयोः प्रत्येकं च प्रतिषेधनिवृत्त्यर्थम् । यथा देवदत्तयज्ञदत्ताभ्यामिह केवलाभ्यां न प्रवेष्टव्यमिति । अन्यं विष्णुमित्रादिमन्तरेण प्रत्येकं समुदितौ च न प्रतिषेध्याविति । / 880 / [vi0 pa0] upa0 / अथ किमर्थमिदं "रभिलभोरविकरणपरोक्षयोः" (3 / 5 / 34) इत्यनेन नकारागमेऽपि विशेषाभावात् सिद्धमेवेत्याह - उपसर्गादेवेति । तेनान्यपूर्वस्य केवलस्य लभेर्न भवतीति । खल्घञोरेवेति न विपरीतनियमः । "प्रलम्भने गृधिवञ्च्योः" (3 / 2 / 42-63) इति रुचादिगणे युट्प्रत्ययेऽपि दर्शनात् । नापि लभेरेवेति नियम: "प्रोपाभ्यामारम्भे'' (3 / 2 / 42-37) इति रभेरपि दर्शनात् 'विद्ल लाभे' (5 / 9) इति नागमस्यादर्शनाच्चेति । / 880 /
Page #92
--------------------------------------------------------------------------
________________ 54 कातन्त्रव्याकरणम् [ka0 ca0] उपसर्गात् । अथ प्राग्ग्रहणं किमर्थम् , भादिति पूर्वदिग्योगलक्षणा पञ्चमी, न परदिग्योगलक्षणा भाद्ग्रहणबलात् । अन्यथा भाद्ग्रहणमनर्थकम् ? सत्यं सुखार्थ्म्। प्रागिति स्थिते भाद्ग्रहणमपि तथैव । अथ भाद्ग्रहणाभावे धातोः प्राक् कथं न स्यात्। नैवम् , खल्घञोर्निमित्तयोर्व्यवधानाद् वचनादेकवर्णव्यवधानमाश्रीयते, न त्व्नेकेनेति। लभे दिति कृते उभयमपि सुखार्थ्म्। अथास्य वचनस्याभावे 'सुलभः, दुर्लभः' इत्यत्र रभिलभोरविकरणपरोक्षयोरिति नकारागमः कथं न स्यात् ? सत्यम् , यद्येतदर्थमेव वचनं तदा 'पुरन्दरः' इत्यनन्तरं न सुदुर्थ्यां लभेः प्राग् भात् खल्घोरिति कुर्यात् । अर्थाद् रभिलभोरित्यनेन प्राप्तस्य नस्य निषेधः । केवलाभ्यामिति तर्हि कथं सुदुर्लभ इति सुशब्देन सह सम्बन्धाद् दुःशब्देन केवलः, अथ समुदितयोः केवलत्वमाश्रीयते, न तु प्रत्येकेन समुदायेन च । यथा देवदत्तयज्ञदत्ताभ्यां केवलाभ्यामिह न प्रवेष्टव्यम् इत्युक्ते विष्णमित्रादिमन्तरेण प्रत्येकेन समदायेन च प्रविश्यते इति, तद्वदत्रापि । pshcaadtineti| अथार्थभेदोऽतिशब्दस्य प्राक्सम्बन्धे धातोरर्थस्यातिशयत्वं प्रतीयते । पश्चात् संबन्धे तु द्रव्यस्यातिशयत्वमिति भेदः? सत्यम् , यदा 'अतिसुलभः' इति भावे खल् । तदैवमुक्तं यदा कर्मणि खल् तदोपसर्गस्य प्रतिरूपकोऽयमिति सिद्धान्त ऊह्य्ः। यद् वा ह्रस्वारुषोर्मुट् इति कृतेऽत्रागमे उदनुबन्ध इत्यनेन पूर्वमेव भविष्यति । 'विद्ल लाभे' (5 / 9) इति पञ्जिका उपसर्गाल्लभेरेवेति नियमाद् व्यावृत्तिरपि उपसर्गादेव, केवलस्य तु रभिलभोरित्यनेन नकारः केन निवार्यते इति भावः । / 880 / [समीक्षा 'ईषत्प्रलम्भः, सुप्रलम्भः, दुष्प्रलम्भः' इत्यादि शब्दरूपों के सिद्धयर्थ 'लभ' धातु में भकार से पूर्व अपेक्षित मकार का विधान दोनों व्याकरणों में किया गया है। पाणिनि नुमागम, अनुस्वार तथा परसवर्ण करते हैं, परन्तु कातन्त्रकार ने मकारागम किया है । पाणिनि के सूत्र हैं - "उपसर्गात् खल्घञोः, न सुदुर्ध्या केवलाभ्याम्'' (a0 7 / 1 / 67, 68) / कातन्त्रकार ने मकारागम-एकसूत्रविधान से अर्थावबोध में सरलता दिखाई है, जबकि नुमागम-द्विसूत्रविधान से पाणिनि की प्रक्रिया में दुरूहता प्रतीत होती है । [विशेष वचन] 1. नकारागमे मकारागमे च रूपाभेदात् (du0 TI0) / 2. केवलाभ्यामेवेति वक्तव्यम्, भाष्यकारमतमेतत् (du0 TI0) / 3. वाक्यकारस्तु नैनं प्रयोगमाद्रियते (du0 TI0) / 4. भाष्यकारस्तु पूजाया अन्यत्र नुमं प्रतिजानीते । वाक्यकारमतमेव सूत्रकारस्य मतं लक्ष्यते (du0 TI0) /
Page #93
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [रूपसिद्धि] 1. ईषत्प्रलम्भः । ईषत् + प्र + लभ् + खल् + सि । 'ईषत् - प्र' के में रहने पर 'डु लभष् प्राप्तौ' (1 / 472) धातु से " ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल्" (4 / 5 / 102) सूत्र द्वारा खल् प्रत्यय, 'kh - l' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से मकारागम, लिङ्गसंज्ञा तथा विभक्तिकार्य । धातु 2. सुप्रलम्भः । सु + प्र + लभ् + खल् + सि । 'सु- प्र' उपपदों के रहने पर 'लभ्' धातु से खल् प्रत्यय, मकारागम तथा विभक्तिकार्य । 3. दुष्प्रलम्भः । दुस् + प्र + लभ् + खल् + सि । 'दुस् - प्र' उपपदों के रहने पर 'लभ्' धातु खल् प्रत्यय आदि प्रक्रिया पूर्ववत् । 4. प्रलम्भः प्र + लभ् + घञ् + सि । 'प्र' उपसर्गपूर्वक 'लभ्' धातु से "अकर्तरि च कारके संज्ञायाम्" (4।5।4) से घञ् प्रत्यय, मकारागम तथा अन्य प्रक्रिया पूर्ववत् । 5. विप्रलम्भः । वि + प्र + से घञ् प्रत्यय आदि कार्य पूर्ववत् ॥ 880 | 55 लभ् + घञ् + सि । 'वि-प्र' उपसर्गपूर्वक 'लभ्' 881. आङो यि [4 / 1 / 26] [सूत्रार्थ] यकारादि प्रत्यय के परे रहते 'आङ्' उपसर्ग से परवर्ती लभ्-धातुघटित भकार से पूर्व मकारागम होता है । 881 / [du0 vR0] आङः परस्य लभेर्भात् प्राङ् मकारागमो भवति यकारादौ प्रत्यये परे । आलम्भ्या गौः । / 881 / [du0 TI0 ] आङः । आङ्पूर्वस्य लभेर्यकारादावप्राप्ते आरभ्यते ॥ 881 | [समीक्षा] 'आलम्भ्या गौः, आलम्भ्या बडवा' इत्यादि शब्दरूपों के सिद्ध्यर्थ लभ्- धातु में भकार से पूर्व अपेक्षित मकारविधान दोनों व्याकरणों में किया गया है । पाणिनि का नुमागमविधायक सूत्र है - " आङो यि' (a0 7 1 / 65 ) | ( नुमागम - अनुस्वारपरसवर्ण' विधान के कारण पाणिनीय प्रक्रिया में दुरूहता परिलक्षित होती है, जबकि मकारागम से कातन्त्रीय प्रक्रिया में सरलता । [रूपसिद्धि] 1. आलम्भ्या गौः । आ + लभ् + य + आ + सि । AG-उपसर्गपूर्वक 'डु लभष् प्राप्तौ' (1 / 472) धातु से "शकिसहिपवर्गान्ताच्च' (4 / 2 / 11) से 'य' प्रत्यय,
Page #94
--------------------------------------------------------------------------
________________ 56 कातन्त्रव्याकरणम् प्रकृत सूत्र से मकारागम, स्त्रीलिङ्ग में "स्त्रियामादा'' (2 / 4 / 49) से A-प्रत्यय, समानदीर्घ-आकारलोप तथा विभक्तिकार्य । / 881 / 882. उपात् प्रशंसायाम् [4 / 1 / 27] [सूत्रार्थ] प्रशंसा अर्थ गम्यमान होने पर यकारादि प्रत्यय के परे रहते उप-उपसर्ग से परवर्ती 'लम्' धातुघटित भकार से पूर्व मकारागम होता है । / 882 / [du0 vR0] उपात् परस्य लभेर्भात् प्राङ् मकारागमो भवति ये परे प्रशंसायां ग्म्य्मानायाम्। उपलम्भ्यानि ध्नानि। prshNsniiyaaniityrthH| प्रशंसायामिति किम्? उपलब्धुं शक्यम् उपलभ्यं ध्न्म्। कथमालभ्य, उपलभ्यते? लभेर्यकार इति vishessnnaat॥882| [du0 TI0] धातोः प्रत्ययमात्रस्य च प्रशंसायां वृत्त्यभावात् समुदायविशेषणं ज्ञेयम् , प्रशंसायां गम्यमानायामित्यर्थः । कर्मणः कर्तुर्वा प्रशंसा, अन्येभ्योऽलभ्यानि तस्मादवश्यमुपलभ्यानि भवतो धनानीति कर्म प्रशस्यते । भवतो धनान्युपलभ्यानि, कर्तार: प्रशस्यन्ते । यादृकशब्दतो लक्षणमहंतीति "शकि च कृत्याः" (4 / 5 / 109) इत्यादि। उपलब्धुम् इत्यादि । अथवा उपलभ्यमिति, प्राप्यमित्यर्थः । कथमित्यादि । लभिमाश्रित्योत्पन्नो यकार: "शकिसहिपवर्गान्ताच्च" (4 / 2 / 11) इति विहित इत्य्र्थ्ः। श्रुतत्वाल्लभेरेवेति । भादिति सम्बन्धात् तेन यणि न भवतीत्यर्थः । यबादेशे च न भवति 'आलभ्य चाम्बुतृषितम्' इति समासाश्रयत्वात् । अन्यः 'आङो न यि' इति पठति । लभेर्भात् प्राङ् नकारागम इत्यर्थः । यकारेऽविशेषे प्राप्नोति, अस्तु । अनिदनुबन्धानामगुणेऽनुषङ्गलोपो भवति, यदि शास्त्रं शस्त्रमित्यकरणं मन्यते । लोपशास्त्रमस्तीति लोपेन भवितव्यम् । तस्मादकरणमेव न्याय्यम् , विधानस्य कृतार्थ्त्वात्। अनुषङ्गलोपोऽपि नाशक्यते "वा कृति रात्रेः'' (4 / 1 / 28) इत्यत्र मकारः स्मर्यते । अन्य आह - मण्डूकगतिव्यवस्थितवाधिकाराद् गुणिन्येव ये । स्तुताविति न कृतम् , पर्यायशब्दत्वात् ॥ 882 / [vi0 pa0] उपात्0 / "समासे भाविन्यनत्रः क्त्वो यप्, सार्वधातुके यण्" (4 / 6 / 55; 3 / 2 / 31) चानेन प्राप्नोतीत्याह - कथमिति । कः पुनर्लभेर्यकार: ? य: पवर्गान्तद्वारेण "शकिसहिपवर्गान्ताच्च" (4 / 2 / 11) इत्यनेन विहित इत्यर्थः । / 882 / [ka0 ca0] उपात्0 / अत्र द्वयोः कर्तृकर्मणोः प्रशंसायां भवति, कर्तुर्यथा देवदत्तेनैवोपलभ्यं धनं नान्येन । तेनोपलभ्यमुपादेयम् । / 882 /
Page #95
--------------------------------------------------------------------------
________________ 57 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [समीक्षा 'उपलम्भ्यानि धनानि, उपलम्भ्या भवता विद्या' इत्यादि शब्दरूपों के सिद्ध्यर्थ लभूधातुवर्ती भकार से पूर्व अपेक्षित मकारविधान दोनों व्याकरणों में किया गया है । पाणिनि का नुमागमविधायक सूत्र है - "उपात् प्रशंसायाम्' (a0 7 / 1 / 66) / सामान्यतया पाणिनीय प्रक्रिया में दुरूहता तथा कातन्त्रीय प्रक्रिया में सरलता प्रतीत होती है । [रूपसिद्धि] 1. उपलम्भ्यानि ध्नानि। उप + लभ् + य + जस् । 'उप' उपसर्गपूर्वक 'ड लभष् प्राप्तौ' (1 / 472) धातु से "शकिसहिपवर्गान्ताच्च'' (4 / 2 / 11) सूत्र द्वारा 'य' प्रत्यय, प्रकृत सूत्र से मकारागम तथा विभक्तिकार्य । / 882 / 883. वा कृति रात्रेः [4 / 1 / 28] [सूत्रार्थ] कृत्प्रत्ययान्त धातु के परे रहते 'रात्रि' शब्द के अन्त में मकारागम होता है विकल्प से । / 883 / [du0 vR0] कृदन्ते धातौ परे रात्रेर्मोऽन्तो भवति वा । रात्रिञ्चरः, रात्रिचरः । रात्रिमट:, रात्र्य्त्त्ः। पचादित्वादच् । रात्रिम्मन्य इति नित्यम्, उपपदाश्रयत्वात् । / 883 / [du0TI0] वा कृति0| कृतीति सामान्यवचनात् स्मास्मात्रे। रात्रौ चरतीति रात्रिच्र्ः। "चरेष्टः" (4 / 3 / 19) / अटतीत्यटः, रात्रावट: राज्य्त्त्ः। रात्रिम्मन्य: इत्यादि अप्राप्ते तावदियं विभाषा, प्राप्तेऽपि कथन्न भवतीति ? स्त्य्म्। सोपपदविधिना निरुपपदविधिर्बाध्यते इत्य्र्थ्ः। अन्य आह - 'पूर्वपरयोः परविधिर्बलवान्' (पुरु0 परि0 pA0 39) इति परशब्दस्येष्टवाचित्वात् पूर्व एव भ्व्तीति॥883। [vi0 pa0] वा कृति0 / रात्रौ चरतीति "चरेष्टः" (4 / 3 / 19) / अटतीत्यटः, रात्रावट इति वाक्यम् । रात्रिम्मन्य इति । सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति न्यायात् परोऽप्ययं विकल्पे "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) इत्यनेन बाध्यते इत्यर्थः ॥ 883 / [समीक्षा] 'रात्रिञ्चर:, रात्रिमट:' इत्यादि शब्दों के सिद्ध्यर्थ 'रात्रि' शब्द के अन्त में मकारविधान दोनों ही शाब्दिक आचार्यों ने किया है । पाणिनि का ममागमविधायक सूत्र है - "रात्रे: कृति विभाषा'' (a0 6 / 3 / 72) / पाणिनीय मुमागम तथा तदर्थ परिभाषासूत्र "मिदचोऽन्त्यात् पर:'' (a0 1 / 1 / 47) की अपेक्षा कातन्त्रीय एक ही सूत्र द्वारा मकार का रात्रि-शब्द के अन्त में विधान करना सरलता का परिचायक है।
Page #96
--------------------------------------------------------------------------
________________ 58 कातन्त्रव्याकरणम् [विशेष वचन] 1. रात्रिम्मन्य इति नित्यम् उपपदाश्रयत्वात् (du0 vR0) / 2. सोपपदविधिना निरुपपदविधिर्बाध्यते (du0 TI0, vi0 pa0) / 3. परशब्दस्येष्टवाचित्वात् पूर्व एव भवतीति (du0 TI0) / [रूपसिद्धि] 1. रात्रिञ्चरः, रात्रिच्र्;| रात्रि + चर + ट + सि । रात्रौ चरति । 'रात्रि' शब्द के उपपद में रहने पर "चरेष्टः'' (4 / 3 / 19) सूत्र द्वारा 'ट' प्रत्यय, 'T' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से वैकल्पिक मकारागम, अनुस्वार, पञ्चम वर्णादश तथा विभक्तिकार्य । 2. रात्रिमटः, रात्र्य्त्त्ः। रात्रि + अट् + अच् + सि । अटतीत्यट: / 'अट गतो' (1 / 102) धातु से "अच् पचादिभ्यश्च'' (4 / 2 / 48) सूत्र द्वारा अच् प्र्त्य्य्। रात्रौ अट: / प्रकृत सूत्र से वैकल्पिक मकारागम तथा विभक्तिकार्य । मकारागम के अभाव में "इवर्णो यमसवणे न च परो लोप्य:'' (1 / 2 / 8) से इकार को यकारादेश । / 883 / 884. पुरन्दरवाचंयमसर्वंसहद्विषन्तपाश्च [4 / 1 / 29] [सूत्राथे] 'पुरन्दर - वाचंयम - सर्वंसह - द्विषन्तप' इन चार शब्दों की अण्प्रत्ययान्त निपातन से सिद्धि होती है । / 884 / [du0 vR0] एतेऽणप्रत्ययान्ता निपात्यन्ते । पुरं दारयतीति पुरन्दरः शक्रः । वाचं यच्छतीति वाचंयमो व्रत एव । सर्वं सहते srvNshH। द्विषं तापयतीति dvissntpH। यल्लक्षणेनानुत्पन्न तत् सर्वं निपातनात् सिद्धम् । भगं दारयतीति भगन्दरो रोगो रूढित एव । / 884 / [du0 TI0] पुर0 / यदित्यादि । दारेह्रस्वत्वं न्वागमः, वाचस्त्वमागमः, य्मेर्प्युप्धादीर्घाभाव्ः। व्रत एव, व्रतविषय एव धात्वर्थः । सर्वस्य न्वागमः सहेरुपधादीर्घाभावश्च । द्विषः शन्तृङो नागमो nlopshc। तकारस्य तु "संयोगादेधुंटः' (2 / 3 / / 55) लोपोऽस्त्येव, तापेश्च ह्रस्वोऽणि ॥884 / [vi0pa0] पुरन्दर0 / एषां स्त्रीत्वसम्भवे स्त्रियामादैव कर्मण्यणन्तादपीत्यर्थः । / 884 / [ka0 ca0] पुर0 / ननु 'पुरन्दरः' इत्यादौ मकारागमः क्रियते इत्यादिकं कार्यं कथं लभ्यत इत्याह - यल्लक्षणेनेत्यादि । एषां स्त्रीत्व इति पञ्जिका, तर्हि कथं पुरन्दरस्य स्त्री
Page #97
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः पुरन्दरीति ? सत्यम् । अणन्तद्वारा प्राप्तस्यैव निषेधः । यथा सर्वसहा वसुमतीति । पुंयोगात्तु स्यादेव ईप्रत्ययः । / 884 / [समीक्षा] 'पुरन्दर-वाचंयम' इत्यादि शब्दों के सिद्धयर्थ मकारागम की व्यवस्था दोनों ही व्याकरणों में निपातन से की गई है । पाणिनि के सूत्र हैं - "अरुषिदजन्तस्य मुम् , वाचंयमपुरन्दरौ च" (a0 6 / 3 / 67, 69) / कातन्त्रकार ने एक ही सूत्र में चारों शब्दों का पाठ करके लाघव उपस्थित किया है , जबकि पाणिनि के अनुसार उक्त चार शब्दों की सिद्धि दो सूत्रों द्वारा करके गौरव का आश्रय लिया गया है । [विशेष वचन] 1. यल्लक्षणेनानुत्पन्नं तत् सर्वं निपातनात् सिद्धम् (du0 vR0) / [रूपसिद्धि] 1. purndrH। pura + dR + in + aN + si / पुरं दारयति । 'पुर' शब्द के उपपद में रहने पर 'दृ विदारणे' (8 / 19) धातु से "कर्मण्यण्" (4 / 3 / 1) सूत्र द्वारा 'अण' प्रत्यय, नकारागम, दारि को ह्रस्व, इन का लोप तथा विभक्तिकार्य । 2. vaacNymH। vAc + yam + aN + si / वाचं यच्छति । 'वाच्' के उपपद में रहने पर 'यम उपरमे' (1 / 158) धातु से अण् प्रत्यय, अमागम, यम् की उपधा को दीर्घाभाव तथा विभक्तिकार्य । 3. srvNshH। सर्व + सः + अण् + सि । सर्वं सहते । 'सर्व' शब्द के उपपद में रहने पर 'षह मर्षणे' (1 / 560) धातु से अण् प्रत्यय, मकारागम, सह की उपधा को दीर्घाभाव, अनुस्वार तथा विभक्तिकार्य । 4. dvissntpH। द्विष् + तापि + अण् + सि । द्विषं द्विषन्तं वा तापयति । 'द्विष्' शब्द के उपपद में रहने पर इन्-प्रत्ययान्त 'तापि' धातु से अण् प्रत्यय, नकारागम, नलोप, "संयोगादेधुंट:' (2 / 3 / 55) से तकारलोप, तापि को ह्रस्व, इन्लोप तथा विभक्तिकार्य । / 884 / / 885. धातोस्तोऽन्तः पानुबन्धे [4 / 1 / 30] [सूत्रार्थ पकारानुबन्ध वाले कृत्संज्ञक प्रत्यय के परे रहते ह्रस्वान्त धातु के अन्त में तकारागम होता है । / 885 / [du0 vR0] "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) इत्यतो ह्र्स्मोऽनुव्र्त्ते। ह्रस्वान्तस्य धातो: पानुबन्धे कृति परे तोऽन्तो भ्व्ति। अग्निचित् , सोमसुत् , प्रकृत्य, इत्व्र्ः। धातोरिति
Page #98
--------------------------------------------------------------------------
________________ 60 कातन्त्रव्याकरणम् किम्? उपपदस्य मा भूत् - ग्रामणी:, सेनानि कुल्म्। वृत्र्ह्भ्यामिति। 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इति । ह्रस्वान्तस्येति किम् ? आनीय, आपूय्। कथम् उपेत्य? साधनायत्तत्वात् क्रियायाः प्र्त्य्य्कार्य्मेव्। अन्तग्रहणं सुखार्थम् । / 885 / [du0 TI0] धातोः । एकविभक्तियुक्तानां क्वचिदेकदेशोऽप्यनुवर्तते इत्याह-ह्रस्वेत्यादि । इत्वर इति "सृजीण्नशां क्वरप्' (4 / 4 / 48) / धातोरित्यादि । पानुबन्धान्ते धातौ प्रस्तुतस्योपपदस्य ह्रस्वान्तस्य मा भूदित्यर्थः, सेनानीत्यादि । पदान्तरापेक्षो नपुंसके ह्रस्वो बहिरङ्गस्तथा लिङ्गान्तनकारस्य व्यञ्जनादौ लोप इति "धातोस्तोऽन्तः पानुबन्धे' (4 / 1 / 30) अन्तरङ्गः । तथा ग्रामणीपत्र इत्यत्रास्त्रीकृतस्यापि ह्रस्व उत्तरपदापेक्ष: / कथमित्यादि । 'पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण' (सीर0 परि0 128) इति न्यायः पक्ष इत्युक्त एव । तस्माद् भाविनि समासे यबादेशे सति तोऽन्त: पश्चादुपसर्गस्य "अवर्ण इवणे e" (1 / 2 / 2) भ्क्तीत्य्र्थ्ः। उपसर्गस्तु दूरीकृत्य धातो: पश्चात् साधनेन योगः इति कार्य्सिद्ध्य्र्थ्म्भ्युप्ग्म्य्ते। अथवा अस्मिन्नपि पक्षे 'वार्णात् प्राकृतं बलीयः' (kA0 परि0 81) इत्यभ्युपगम्यते । ननु यथा "वा कृति रात्रेः" (4 / 1 / 28) इत्यत्रान्तग्रहणं स्मृतम् , तथेहापि स्मर्यते, नैवम् । उपपदव्यवच्छेदतो धातोरादेशोऽपि सम्भाव्यते इत्याह - इहान्तेत्यादि । तत्र raatrishbdsyopoccaaripdtvaaduppdtvmsti| अन्य आह - भूतपूर्वह्रस्वार्थमपि प्रयोजयतीति । / 885 / [vi0 pa0] धातो: / "चेरग्नौ, सोमे सुञः" (4 / 3 / 86, 85) इति क्विप् । प्र्कृत्येति। क्त्वो यप् । इत्वर इति । "सृजीण्नशां क्वरप्' (4 / 4 / 48) / सेनानीत्यादि । तकारागमः प्रकृतिभक्तत्वादन्तरङ्गः । स्वरो ह्रस्वश्च पदान्तरापेक्षया नपुंसके भवन् बहिरङ्गः । तथा लिङ्गान्तनकारस्य लोपोऽपि । अतस्तकारागमे कर्तव्ये ह्रस्वो नलोपश्चासिद्ध एवेति भावः । कथमिति । उपपूर्व iN ktveti sthite वार्णो विधिरन्तरङ्ग इति "अवर्ण इवणे e'' (1 / 2 / 2) / एत्वमन्तरङ्गं यबादेशश्च बहिरङ्गः, समासाश्रयत्वात् । अत: 'अन्तरङ्गबहिरङ्गयोरन्तरङ्गविधिर्बलवान्' इति पूर्वमेत्वे ह्रस्वाभावात् कथन्तकारागम इति पूर्वपक्षार्थः । साध्नेत्यादि। परिहारस्यायमर्थः स्यादेव प्रागेत्वं यदि धातोः पूर्वम् उपसर्गेण सम्बन्ध: स्यात् । केवलं स एव न विद्यते कथम् ? उच्यते - क्रियाभावो हि धातुः, क्रिया च साध्यरूपा । यच्च साध्यं तच्च साधनायतं भवतीति । अत: क्रियाभिधायी धातुः पूर्वं साधनेनैव सम्बध्यते पश्चादुपसर्गेण । यस्माद् उपसर्गा हि विशेषका भवन्तीति । ते च साधनतो लब्धात्मभावां क्रियां विशेष्टमर्हन्ति, नान्यथा । न हि स्वयमनिष्पन्नस्य विशेषाकाक्षा भवतीति । पश्चादुपसर्गेण सम्बन्धः । साधनेन सम्बध्यमानो धातुस्तदभिधायिना प्रत्ययेन
Page #99
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः संबध्यते इति । तदीयमेव कार्य यबादिलक्षणं भाविनि समासे स्यात् । तत्र च यपि कृते तकारागमोऽपि तत्कार्यत्वात् पूर्वमेव प्रवर्तते । तत एत्वमिति न दोषः । "ह्रस्वारुषोर्मोऽन्तः'' (4 / 1 / 22) इत्यत एवान्तरणं स्मरिष्यति । यथा "वा कृति रात्रेः" (4 / 1 / 28) इत्याह-अन्तेति । / 885 / [का ca0] धातोः । तकार एवात्र विधेयो न स्वरसहितः सर्वत्रागमस्यैकवर्णत्वदर्शनात् । "ह्रस्वारुषोर्मोऽन्तः'' (4 / 1 / 22) इत्यनेन 'उपेत्य' इत्यादयः सिद्धा इति व्र्रुचिः। स्वमतेऽत्र युक्तिर्वक्ष्यते । अत्रान्तग्रहणं सुखार्थ्म्। अथ पकारः स्थितिमान् नास्तीति। अर्थात् पानुबन्धो गम्यते किमनुबन्धग्रहणेन ? सत्यम् , 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0 परि0 46) इति व्यभिचारार्थम्, तेन क्विबादिषु व्यनुबन्धकेष्वपि अग्निचिदित्यादयः सिद्धाः । अथ तथापि न क्रियताम् , पीति सामान्यनिर्देशात् सामान्येनैव पानुबन्धग्रहणं भविष्यति, क्विबादीनां पकारवैयर्थ्यात् ? सत्यम् , तदा सुखार्थ्म्नुब्न्ध्ग्र्ह्न्न्म्। अथ धातुग्रहणं किमर्थम्, पानुबन्धप्रत्ययो धातुरेव सम्भवति, अर्थाद् धातुरेवानुमीयते? सत्यम्, उपपदप्रस्तावात् पानुबन्धप्रत्ययान्ते धातौ परे उपपदस्य तकारोऽन्त इति सूत्रार्थे ग्रामणीत्यत्र क्विबन्ते धातौ ग्रामशब्दस्योपपदस्य तोऽन्तः स्यात्। न च वक्तव्यम् अर्थायातेन धातुना इष्टनिर्वाहः, उपपदस्य प्रस्तुतत्वेनान्यार्थबाधस्य सम्भवाद् इत्याह - धातोरिति किमिति । सेनानीत्यादि। नपुंसकलक्षणह्रस्वत्वे लिङ्गान्तलक्षणलोपे च कृते ह्रस्वान्तधातुरिति तकारागम: स्याद् इत्याशङ्कार्थः । ननु कथमत्र धातुत्वं स्याद् एरुत्पन्नत्वात् , न च धातो: स्याद्युत्पत्ति: ? सत्यम्, "आधातोरघुट्स्वरे" (2 / 2 / 55) इति ज्ञापकात् क्विबन्तो धातुत्वं न जहाति, जहाति वा भूतपूर्वस्तदुपचारः पर्यवसितार्थ इति कुल्च्न्द्र्ः। तथा च धातुसूत्रे लिङ्गाख्या धातुभिन्ना धातव इति टीकाकृतो वचनम् । क्विबन्ता इत्यत्रान्तपदं धातुत्वं प्रति समीपार्थम् अवयवार्थ च । तदयमर्थः क्विप्समीपभूतानां प्रकृतयो धातुत्वं न जहति, क्विबवयवास्तु धातुत्वं जहति । तेषां कर्तृवाचकत्वेन धातुत्वास्म्भ्वात्। इत्थं धातुत्वे सति लुप्तस्य क्विप: प्रत्ययलोपपलक्षणमिति परत्वावस्थितौ पूर्वपक्षः संगच्छते । पञ्जिका-पदान्तरेति । अयमाशयः-सेनानीयवलूशब्दौ शब्दान्तरनिरपेक्षौ पुंस्येव वर्तेते, स्त्रीनपुंसकयोस्तु शब्दान्तरसन्निधानादेव । अत: शब्दान्तरापेक्षया स्यादेवेति। 'पूर्वं निपातोपपदोपसर्गः सम्बन्धमासादयतीह धातुः । पश्चात्तु कादिभिरेव कारकैर्वदन्ति केचित्त्वपरे विपश्चितः । / इति मतं दूषयन्नाह - यदीति । क्वचिद् धातोरुपसर्गेण प्राक् सम्बन्धपक्ष एव सिद्धान्तो भवति । अन्यथा आत्मनेपदविषये परस्मैपदमेव स्यात् ? स्त्य्म्। वचनबलादेव 1. धातुः सम्बन्धमायाति पूर्वं कादिकार्कैः। उपसर्गादिभिः पश्चादिति kaishcinigdyte॥ (वं भा0)|
Page #100
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 62 धातोः प्रागुपसर्गसम्बन्धोऽत्र । यद् वा उपसर्गसम्बन्धो भविष्यतीति कृत्वा प्रसक्तावात्मनेपदमेव प्रवर्तते ॥885। [समीक्षा] 'अग्निचित्, सोमसुत्, उपस्तुत्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ ह्रस्वान्त धातु के बाद तकारविधान दोनों ही व्याकरणों में किया गया है । पाणिनि का तुगागमविधायक सूत्र है - "ह्रस्वस्य पिति कृति तुक्" (a0 6 / 1 / 71) | कित् आगम तदर्थ योजनानिर्धारक सूत्र बनाकर पाणिनि ने गौरव दिखाया है, जबकि कातन्त्र में तकारागम को धातु के अन्त में एक ही सूत्र द्वारा निर्धारित कर लाघव सूचित किया गया है । इत् - अनुबन्धसंज्ञाओं का प्रयोग अपने अपने व्याकरण की व्यवस्था के अनुसार किया गया है। -- [विशेष वचन ] 1. साधनायत्तत्वात् क्रियायाः (du0 vR0 ) | 2. अन्तग्रहणं सुखार्थम् (du0 vR0; ka0 ca0 ) / 3. एकविभक्तियुक्तानां क्वचिद् एकदेशोऽप्यनुवर्तते (du0 TI0 ) / 4. उपसर्गा हि विशेषका भवन्ति । ते च साधनतो लब्धात्मभावां क्रियां विशेष्टुमर्हन्ति ( vi0 pa0 ) / 5. अन्तग्रहणं भूतपूर्वह्रस्वप्रतिपत्त्यर्थम् (ka0 ca0 ) / 6. सुखार्थमनुबन्धग्रहणम् (ka0 ca0 ) / 7. क्विबन्तो धातुत्वं न जहाति, जहाति वा भूतपूर्वस्तदुपचारः पर्यवसितार्थ इति कुलचन्द्र: (ka0 ca0) / 8. क्विप्समीपभूतानां प्रकृतयो धातुत्वं न जहति क्विबवयवास्तु धातुत्वं " जहति (ka0 ca0 ) / [रूपसिद्धि] : 1. अग्निचित् । अग्नि + चि + तकारागम + क्विप् + सि । अग्निं चितवान् । 'अग्नि' के उपपद में रहने पर 'चिञ् चयने' ( 4/5 ) धातु से "क्विप् च" (4 / 3 / 68) सूत्र द्वारा 'क्विप् प्रत्यय, प्रकृत सूत्र से तकारागम, "वेर्लोपोऽपृक्तस्य" (4 / 1 / 34) से 'वि' का लोप तथा विभक्तिकार्य । 2. सोमसुत् । सोम + सु + तकारागम + क्विप् + सि । 'सोम' उपपदपूर्वक 'षुञ् अभिषवे' (4 / 1) धातु से क्विप् प्रत्यय, तकारागम, 'वि' का लोप तथा विभक्तिकार्य । 3. प्रकृत्य । प्र + कृ + क्त्वा-यप् + सि । 'प्र' उपसर्गपूर्वक 'डुं कृञ् करणे' (7/7) धातु से " एककर्तृकयोः पूर्वकाले" (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय, "समासे भाविन्यनञः क्त्वो यप्" (4 / 6 / 55) से क्त्वा को यप् आदेश, पकारानुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से तकारागम तथा विभक्तिकार्य ।
Page #101
--------------------------------------------------------------------------
________________ caturthe kRtpratyayAdhyAye prathamaH siddhipAdaH 4. itvrH| iN + तकारागम + क्वरप् + सि । 'इण गतौ' (2 / 13) धातु से "सृजीणनशां क्वरप्' (4 / 4 / 48) सूत्र द्वारा 'क्वरप्' प्रत्यय, 'k-p' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से तकारागम तथा विभक्तिकार्य । / 885 / 886. ओदउद्भ्यां कृद् यः स्वरवत् [4 / 1 / 31] [सूत्रार्थ] 'ओ-औ' से परवर्ती यकारादि कृत् प्रत्यय को स्वरवद्भाव होता है । / 886 / [du0 vR0] ओदउद्भ्यां पर: कृद् यः स्वरवद् भवति । लव्यम् , अवश्यलाव्यम् । ओदउद्भ्यामिति किम् ? चेयम् । कृद् य इति किम् ? उपोयते, प्रौयत । इह कृद्ग्रहणादन्यत्र सामान्यमवगम्यते । / 886 / / [du0 TI0] ओदौ0 / अवादेशार्थमिदं वचनमिति । लव्यमिति । "स्वराद् यः" (4 / 2 / 10) / अवश्यलाव्यम् इति। "उवर्णादावश्यके" (4 / 2 / 37) इति घ्यण् । कृद्ग्रहणं किमर्थमित्याहउपोयते, प्रौयत इति । यजादित्वाद् वेबः सम्प्रसारणे उवणे ओत्वे सत्यपि धात्वधिकारे 'परनिमित्तादेशः पूर्वस्मिन् स एव' (kA0 परि0 44) इति धातोरोकारो भवति vypdeshidbhaavaat| तथा "स्वरादीनां वृद्धिरादेः" (3 / 8 / 17) इति "ओकारे औ औकारे च" (1 / 2 / 7) इति कृते। इहेत्यादि। न प्रकरणं गम्यते इत्य्र्थ्ः॥886। [vi0 pa0] ओदौ0 / लव्यमिति । "स्वराद् यः" (4 / 2 / 10) / avshylaavymiti| "उवर्णादावश्यके" (4 / 2 / 37) इति घ्यण् । समासेऽवश्यम: कृत्ये लुग् इति अवश्यमो मलोपः । इह स्वरवद्भावाद् "o अव् , औ आव्' (1 / 2 / 14, 15) भवति । उपोयते, प्रौयत इति । यजादित्वाद् यणि वेञः सम्प्रसारणे एकत्र "उवणे o" (1 / 2 / 3) / अन्यत्र ह्यस्तनीविभक्तौ "स्वरादीनां वृद्धिरादेः" (3 / 8 / 17) इति कृते "ओकारे औ औकारे च" (1 / 27) इति प्रवर्तते । न चात्र वक्तव्यम्धात्वधिकारः प्रवर्तते, परलोपे चेह धातोविलुप्तत्वात् कथं प्राप्तिरिति । यस्मात् 'परनिमित्तादेशः पूर्वस्मिन् स एव' (kA0 परि0 44) इति धातुरेव । ननु तथापि प्रकरणादेव कृद् यकारो लभ्यते, किं कृद्ग्रहणेनेत्याह - इहेत्यादि । तेन 'दुयूषति' इत्यादौ "च्छ्वोः शूटौ पञ्चमे च" (4 / 1 / 56) इत्यादिवचनेन सामान्येनैव सिद्धमिति भावः ॥ 886 / [समीक्षा] 'लव्यम् , अवश्यलाव्यम्' इत्यादि शब्दरूपों के सिद्धयर्थ 'ओ-औ' को ऽअवाव् ' आदेश आवश्यक होते हैं, जो परवर्ती स्वर वर्ण के विना सम्भव नहीं हैं। पाणिनि
Page #102
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ने साक्षात् वान्तादेश का विधान करके तथा कातन्त्रकार ने वकागदि प्रत्यय को स्वरवद्भाव करके इस आवश्यकता की पूर्ति की है । पाणिनि का सूत्र है - "धातोस्तन्निमित्तस्यैव'' (a0 6 / 180) / अतः प्रायः समानता ही है । [रूपसिद्धि] 1. ल्व्य्म्। लू - य - सि । 'तृञ् छेदने (8 / 9) धातु से ऽस्वराद् यः" (4 / 2 / 10) सूत्र द्वारा 'य' प्रत्यय, प्रवृत सूत्र से उसका स्वरवद भाव, "नाम्यन्तयोर्धात्विकरणयार्गणः'' (3 / 7 | 1 ) से ऊकार को गण, "o अव ' ( 2 10128) से अवादेश तथा विभक्तिकार्य । 2. avshylaavym| अवश्य - लू - घ्यण - सि । 'अवश्य' शब्द के उपपद में रहने पर 'लूञ् छेदने' (8 / 9) धातु से "उवर्णादावश्यके' (4 / 2 / 37) सूत्र द्वारा 'घ्यण' प्रत्यय, 'gh -ण' अनुबन्धों का प्रयोगाभाव, 'य' का स्वरवद्भाव, आव आदेश तथा विभक्तिकार्य । / 886 / 887. जिक्ष्योः शक्ये [4 / 1 / 32] [सूत्रार्थ 'जि-क्षि' धातुओं से विहित यकारादि कृत्संज्ञक प्रत्यय का स्वरवद्भाव होता है । / 887 / [du0 vR0] जिक्ष्योः शक्येऽर्थे विहितः कृद् यः स्वरवद् भवति । जेतुं शक्यं जय्यम्, क्षेतुं शक्यं क्षय्यम् । शक्य इति किम् ? जेयम् . क्षेयम् । जिक्ष्योरिति किम् ? चेतुं शक्यः चेयः । / 887 / [du0 TI0] जिक्ष्योः । "क्षिष हिंसायाम' (8 / 30) इत्यपि शकनं शक्यं शक्तो ग्म्य्मानायामित्येके। तेन भावेऽपि जय्यं वटुना । / 887 / [vi0 pa0] ji0 . "शकि च कृत्याः' (4 / 5 / 109) इत्यनेन यो विहितः स इत्यर्थः । / 887 [ka0 ca0] ji0 / 'शक्ये' इति नाभिधेये सप्तमी । शक्ये गम्यमाने इत्यर्थः । तेन कर्मण्यपि भवति । शक्तावभिधेयायामित्युक्ते भाव एव स्यात् । / 887 / [समीक्षा] 'क्षय्यम् , जय्यम्' इत्यादि शब्दरूपों के सिद्धयर्थ अयादेश का विधान दोनों ही व्याकरणों में किया गया है । पाणिनीय व्याकरण में साक्षात् निपातनविधि से
Page #103
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः अयादेश का विधान है, जबकि कातन्त्रव्याकरण में स्वरवद्भाव करके इस अपेक्षा की पूर्ति की गई है । अत: प्राय: उभयत्र समानता ही है । पाणिनि का सूत्र है - "क्षय्यजय्यौ शक्यार्थे' (a06।1।81) / [रूपसिद्धि] 1. जय्यम् । जि + य + सि । जेतुं शक्यम् । 'जि जये' (1 / 191) धातु से शक्यार्थविवक्षा में "शकि च कृत्याः ' (4 / 5 / 109) से 'य' प्रत्यय, गुण, स्वरवद्भाव, प्रकृत सूत्र से एकार को अयादेश तथा विभक्तिकार्य । 2. क्षय्यम् । क्षि + य + सि । क्षेतुं शक्यम् । 'क्षिष् हिंसायाम्' (8 / 30) धातु से 'य' 'प्रत्यय, गुण, स्वरवद्भाव, अयादेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विभक्तिकार्य । / 887 / 888. क्रीजस्तदर्थे [4 / 1 / 33] [सूत्रार्थ 'क्रीज्' धातु से परवर्ती द्रव्यविनिमय अर्थ में वर्तमान कृत्सञ्ज्ञक यकारादि प्रत्यय को स्वरवद्भाव होता है । / 888 / [du0 vR0] तस्यार्थो द्रव्यविनिमयः, क्रीञः परस्तदर्थे वर्तमान: कृद् यः स्वरवद् भवति । क्रय्या गौः । कश्चित् क्रेष्यतीति कृत्वा हट्टेऽवतारिता गौरित्यर्थः । तदर्थ इति किम् ? क्रेयं मे धान्यम् । नास्ति क्रय्यम् , न प्रसारितमित्यर्थः ॥ 888 / [du0 TI0] क्रीज: / क्रय्या इत्यत्र प्रत्ययार्थः प्रधानं प्रकृत्यर्थोऽपि विशेषणम् , तदित्यनेन कस्य निर्देशो न्याय्य: ? प्रधानस्य चेत् , प्रत्ययार्थस्य प्रकृत्यर्थविशिष्टस्य यदि प्रधानत्वं निर्दिश्यते, न किञ्चिदुक्तं भवतीति । क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः शब्दस्तस्मिस्तदर्थे, न च क्रय्यानुवृत्तौ शब्दे क्रय्यशब्दस्य वृत्तिः सम्भवति, न हि शब्दे शब्दो वर्तते । न च स एवार्थस्तदर्थ इति तदर्थग्रहणमनर्थकमवश्यमेव हि क्रय्यशब्दः स्वस्मिन्नर्थे वर्तते, तस्मात् प्रधानार्थनिर्देशे तच्छब्दस्यानर्थक्याद् गुणभूतस्य प्रकृत्यर्थस्य सम्बन्धोऽर्थादिति मत्वा चतुर्थीमाहुरन्ये । तस्मै इदं तदर्थं तस्मै क्रयाय यदुपन्यस्तं द्रव्यं तत् तदर्थं तस्मिन् वर्तमान: कृद् यः स्वरवदिति च गरीयः । प्रकृतिप्रत्यययो क्यभेदनिर्देशात् तच्छब्दः पूर्ववस्तुपरामर्शीति प्रकृतिमाह, तस्य क्रीओऽर्थो द्रव्यविनिमयः, तदर्थे वर्तमान: क्रयविशिष्टे कर्मणि वर्तमान: कृद् य इत्यर्थः । क्रयायोपन्यस्तो विनिमयार्थं विक्रीयते य: स क्रय्यः । तदर्थ इत्यादि । क्रेयं मे धान्यं क्रेतव्यं ग्रहीतव्यम् = स्वीकर्तव्यम् । नास्तीत्क्स्स्दि। न च तदस्ति यत् तत् क्रयार्थमुपन्यस्तं
Page #104
--------------------------------------------------------------------------
________________ 66 कातन्त्रव्याकरणम् धान्यमप्रसारितत्वाद् हट्टे, ततः किं स्वीकरिष्यति किं क्रेतव्यमित्यर्थः । अन्ये पुनराहुःक्रीणातिरयमनुपसर्गपूर्व: शुद्धश्च तस्यार्थ इति क्रय्या गौः, विक्रेया इत्यर्थः । क्रेयं मे धान्यं नास्ति विक्रेयं तद् यद् विक्रीयते इत्यर्थः । अपरे पुनराहुः - क्रीजस्तदर्थे इति भावमात्रनिर्देशाद् भावि क्रय्यमिति । / 888 / [vi0 pa0] क्रीञः । इह कर्मणि यप्रत्ययस्य विधानात् प्रत्ययार्थः कर्मणि विद्यते, प्रकृत्यर्थश्च द्रव्यविनिमय:, क्रीणातेस्तत्र पठितत्वात् । तत्र विशिष्टो हि प्रत्यया शब्देनोच्यते । यदाह - 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (kA0 vR0 1 / 2 / 56) इति। यदि च प्रधानत्वात् तच्छब्देन प्रत्ययार्थों निर्दिश्यते, तदायमर्थो भविष्यति - स क्रेयोऽर्थो यस्य यस्य शब्दस्य स तदर्थः शब्दः, तस्मिन्नभिधेये कृद् यः स्वरवद् भ्व्ति। अयं तु न युज्यते पक्षः, न हि क्रय्यार्थशब्देऽभिधेये यप्रत्ययस्य विधिरस्तीति कर्मणि तस्य विधानात्। न च तदन्तात् क्रय्यशब्दात् क्रय्यार्थस्य प्रतीतिरस्ति, शब्दस्य shbdaantraarthaanupptteH| अथ स चासावर्थश्चेति तदर्थ इति कर्मधारयः? एवमपि तदर्थग्रहणमनर्थकं स्यात्, व्य्व्च्छेद्याभावात्। अवश्यमेव हि क्रीणातेरुत्पन्नो यप्रत्ययस्तस्मिन्नर्थे कर्मणि वर्तते तत्र तस्य विधानात्। तर्हि प्रकृत्यर्थः कथ्यताम्? यदाह यासिकाः - तस्मै इदं तदर्थम्, तस्मै विनिमयाय यदुपन्यस्तं द्रव्यं तत् त्द्र्थ्म्। तस्मिन् कर्मणि वर्तमाने य: कृद् य: स्वरवद् भवति? सत्यम् , अयमपि गरीयान् पक्ष इति। तच्छब्दस्य पूर्ववस्तुपरामर्शित्वात् प्रकृतिमेव व्क्तुम्र्ह्तीति। अत: षष्ठीसमासोऽयमित्याह - त्स्येति। तस्य क्रीओऽर्थो द्रव्यविनिमयः परिवतों व्यतिहार: क्रय इत्य्र्थान्त्र्म्। एतदुक्तं भवति - क्रियाविशिष्टेऽर्थे कर्मणि वर्तमान: कृद् य: स्वरवद् भ्व्ति। क्रेयं मे धान्य्मिति। मम धान्यं क्रेतव्यं गृहीतव्यम् = स्वीकर्तव्यम् । नास्ति क्रय्यमिति न तदस्ति क्र्य्य्म्। यत् क्रयार्थमुपन्यस्तं धान्यम् अप्रसारितत्वाद् ह्त्त्त्ते। ततः किं क्रीयते इत्य्र्थ्ः॥888। [ka0 ca0] क्रीज: / तच्छब्देनात्र किमुच्यते प्रकृत्यर्थ: प्रत्ययार्थो वा ? तत्र न तावत् प्र्त्य्योऽस्म्भ्वात्। प्रत्ययार्थ: पञ्जीकृतैव विचार्यते, तथा प्रकृतिः प्रत्ययश्च वृत्ताविष्ट इति पदं विनिमयस्थानोपलक्षणार्थम्, तदर्थ इति । क्रेयं क्रेतव्यमित्यर्थः क्रय्यं नास्ति कुत इति हेतुगर्भविशेषणमाह - न प्र्सारित्मिति। अतः क्रय्यं नास्तीत्यर्थ: / तथा च अमरेण सहैकवाक्यता अस्य - 'क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके' इत्य्म्र्ः। ननु ईदृशो विशेषः कथं लभ्यते - क्रेयं मे धान्यमित्यत्रापि योग्यतामादाय विनिमयो धात्वर्थोऽस्त्येव । ततश्च प्रसारितमप्रसारितमिति कुतोऽयं विशेषग्रहः ? सत्यम् । तदर्थग्रहणादेव विशेषोऽवगम्यते । तेनायमर्थः- तदर्थग्रहणादेव यदा फलोपधायकविनिमयार्थो विशेषो
Page #105
--------------------------------------------------------------------------
________________ 67 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः विवक्ष्यते, तदैव भवतु, तेन न योग्यतायाम् । अन्यथा यदि सामान्येन भविष्यति तदा निरर्थकमेव तदर्थग्रहणम् । धातोः स्वत एव विनिमये वर्तमानत्वाद् व्यवच्छेद्याभावादिति पञ्जिका । अथ किमर्थमिदमुक्तम् , तदर्थग्रहणाभावेऽपि कथन्न स्यात् । तस्मादेतद् - व्यावत्त्यर्थमेव तदर्थग्रहणमिति । नैवमत्र पक्षे तदर्थग्रहणस्थितावपि सामान्येन कर्मणि भावे च भविष्यति । अन्यथा यदि कर्मण्येव तदा 'क्रीञः कर्मणि' इति कुर्यात् , किं व्यापकवचनेन? तस्माद् भावस्यापि प्रत्ययार्थत्वात् तत्रापि स्यात् । / अथ तथापि तदर्थग्रहणस्य व्यावृत्तिरस्ति, फलोपधायककर्मादायैव स्यादिति । अन्यथा 'क्रेयं मे धान्यम्' इत्यत्रापि योग्यतायां कथन स्यात् ? सत्यम् , इदानीं तदर्थग्रहणाभावे गौणमुख्यन्यायोऽत्र शरणम् । विनिमयो हि फलोपधायकत्वे मुख्यत्वेन सम्भवति । योग्यतायां तु गौणत्वेनेति हृदयम् । कर्मणीति । ननु कथमिदं निश्चितम् , भावेऽपि कथन स्यात् ? सत्यम् । तदर्थग्रहणोपरि अयमपि भारो देय इति हेमः । तच्छब्देनेति । स क्रय्योऽर्थो यस्य स चासावर्थश्चेति पक्षद्वय इति शेषः । अथ कर्मधारयपक्षे तदर्थस्य व्यावृत्तिर्नास्तीति कथमुक्तं पञ्जिकायां भावेऽसम्भवात् । अन्यथा भावेऽपि कथन्न स्यादित्याह - यदि चेति । तदर्थ इति भावार्थेऽभिधेय एव वर्तमानेऽपि य: प्रत्ययः कर्मण्येव स्वरवद् भवति, इष्टत्वादित्यर्थः । / 888 / [समीक्षा] 'क्रय्यो गौः, क्रय्य: कम्बलः, क्रय्या गौः' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित अयादेश का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का निपातन से अयादेशविधायक सूत्र है - "क्रय्यस्तदर्थे' (a0 6 / 182) / तदनुसार पाणिनीय व्याकरण में साक्षात् अयादेश का विधान करके तथा कातन्त्र में मकारादि प्रत्यय का स्वरवद्भाव करके आवश्यकता की पूर्ति की गई है । अत: प्राय: उभयत्र समानता है । [विशेष वचन] 1. क्रय्या गौः। कश्चित् क्रेष्यतीति कृत्वा हट्टेऽवतारिता गौरित्यर्थः (du0 vR0)| 2. क्रेयं मे धान्यम् । क्रेतव्यं ग्रहीतव्यं स्वीकर्तव्यम् (du0 TI0) / 3. विनिमयो हि फलोपधायकत्वे मुख्यत्वेन सम्भवति, योग्यतायां तु गौणत्वेनेति हृदयम् (ka0 c0)| [रूपसिद्धि 1. क्रय्या गौः । क्री + य + आ + सि । 'डु क्रीञ् द्रव्यविनिमये' (8 / 1) धातु से द्रव्यविनिमय अर्थ की विवक्षा में "स्वराद् यः' (4 / 2 / 10) सूत्र द्वारा 'य' प्रत्यय, धातुघटित ईकार को गुण, प्रकृत सूत्र से स्वरवद्भाव, एकार को अयादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानदीर्घ तथा विभक्तिकार्य । / 888 /
Page #106
--------------------------------------------------------------------------
________________ 68 * कातन्त्रव्याकरणम् 889. वेर्लोपोऽपृक्तस्य [4 !1 / 34] [ सूत्रार्थ ] कृत्सञ्ज्ञक तथा अपृक्तसंज्ञक 'वि' (v) का लोप होता है । 889 / [du0 vR0 ] घृतं वेः कृत्संज्ञकस्यापृक्तस्य वर्णान्तरेणासंयुक्तस्य लोपो भवति । क्विप् स्पृशतीति घृतस्पृक् । विण् - अर्धभाक् । विच्- कीलालपाः । कृत इति किम् ? उपेयिवांसमाचष्टे उपेयिवयतीति क्विप् - उपेयिव् उपेयिवौ । अपृक्तस्येति किम् ? क्विबादीनां विशेषकराननुबन्धानुत्सृज्य इकारोपलक्षितस्य वमात्रस्य लोपार्थम् । तेनेह न स्यात् - जागृविः । "कृगृजागृभ्यः क्विः" ॥ 889 / [du0 TI0 ] वेः । 'पृची सम्पर्के' (2 / 53) / पृच्यते स्मेति पृक्तः । क्विबादीनां यथानुवर्तते तथा लिङ्गसञ्ज्ञायामुक्तमेव । अथवा यद्यपि अन्वयव्यतिरेकाभ्यां प्रत्ययार्थो विधीयते, तौ तु क्विबादीनां न सम्भवतो रूपस्यादृष्टत्वात्, तथापि प्र्त्य्य्त्व्प्र्त्य्भिज्ञ्यानाद्र्थ्व्त्ता। शास्त्रव्यवहाराद्धि प्रकृतिप्रत्ययादिकल्पना तदर्थव्यवहारादेव विकल्पयिष्यत इति । अन्येषां प्रत्ययानां कर्तृवाच्य इति दर्शनात् क्विबादीनामेव कर्तृवाचित्वम् ॥889। , [vi0 pa0 ] 11 वेः । कृत्संज्ञकस्येत्यत्र प्रकरणमाश्रयणीयमित्यर्थः । घृतस्पृगिति । "स्पृशोऽनुदके" (4 / 3 / 70) इति क्विप् । कृत इत्यादि । उपपूर्व iN, kvansu, dvirvacanam / "अर्तीण्घसैक 0 (4 / 6 / 76) इत्यादिना इट्, "दीर्घ इणः " ( 3 / 3 / 17) इत्यादिनाऽभ्यासे दीर्घः । "इणश्च" (3 / 4 / 59) इति यत्वम् । धात्वर्थे इनि कृते "इनि लिङ्गस्या 0 ' (3 / 2 / 12) इत्यादिनाऽन्त्यस्वरादिलोपः इति । " ते धातवः " ( 3 / 2 / 16) इति धातुत्वमिति प्रत्युदाह्रियते ॥ 889 | " [ka0 ca0 ] वेः । वेरिति इकार उच्चारणार्थः, वकारमात्रस्य लोपः । अथ कथमिति चेत्, वेरेव लोपः कथन्न स्यात्, तदा 'जागृविः' इत्यत्रापि लोपः स्यात् । नैवम्, अपृक्तग्रहणबलाद् अयं च वकारोऽपृक्तो न भवति, इकारेण सस्वरत्वात् । अथ विशब्द एवान्यवर्णेन संपृक्तोऽवगम्यते, तदसम्भवादनुचितमिदम् । अतः "कृगृजागृभ्यः क्विः" इत्यनेन विहितस्य वेरिकारस्तदुपलक्षणं न भविष्यति, क्विबादीनामेव भविष्यतीत्यर्थे किं प्रमाणम् ? सत्यम् । "अशन्तृव्योः" (4 / 1 / 8) इति निर्देशात् । तथापि यदि वेरिकारोऽप्यनुबन्धः स्यात् तदा यथा शन्तृङः शकारानुबन्ध: पठ्यते, तथा वेरपि पठ्यतामिति । तस्माद् उकारपाठाद् इकारपाठाद् वा नायमनुबन्धः क्विबादीनान्तु कारणाभावात् तदर्थमेव इंकारकरणम् । अथ क्विबादीनां वकार एव क्रियताम्, तथा इदं वचनं च ? सत्यम् । वकारकरणं 'कण्डूः,
Page #107
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः लोलः' इत्यत्र क्विपो लोपे वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचिदिति "य्वोर्व्यञ्जनेऽये" (4 / 1 / 35) इति लोपार्थम् । अन्यथा इकारादीनामनुबन्धानामप्रयोगित्वाद् व्यञ्जनाभावात् कथं प्रत्ययलोपलक्षणेऽपि लोपः । यद् वा यदि वकारो न दातव्यस्तदा प्रत्ययाभावोऽनर्थक: स्यादिति । / 889 / [समीक्षा] 'घृतस्पृक्, अर्धभाक्, कीलालपाः' इत्यादि शब्दों में 'क्विप् - विण् - विच्' प्रत्ययघटित 'वि' के लोप का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "वेरपृक्तस्य' (a0 6 / 1 / 67) / अत: उभयत्र समानता है । [विशेष वचन] 1. प्रत्ययत्वप्रत्यभिज्ञानादर्थवत्ता, शास्त्रव्यवहाराद्धि प्रकृतिप्रत्ययादिकल्पना (du0 त्ती0)| 2. कृत्संज्ञकस्येत्यत्र प्रकरणमाश्रयणीयमित्यर्थः (vi0 pa0) / 3. वेरिति इकार उच्चारणार्थः, वकारमात्रस्य लोपः (ka0 ca0) / [रूपसिद्धि 1. घृतस्पृक् । घृत + स्पृश् + क्विप् + सि । घृतं स्पृशति । 'घृत' शब्द के उपपद में रहने पर 'स्पृश् संस्पर्श' (5 / 54) धातु से "क्विप् च" (4 / 3 / 68) सूत्र द्वारा 'क्विप्' प्रत्यय, 'k-i-p' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से '' का लोप, लिङ्गसंज्ञा, सिप्रत्यय, "छशोश्च' (3 / 6 / 60) से z को ए , "षढो: क: से' (3 / 8 / 4) से S को k तथा "व्यञ्जनाद् दिस्योः" (3 / 6 / 47) से 'सि' प्रत्यय का लोप । 2. अर्द्धभाक् । अर्द्ध + भज् + विण् + सि । अर्द्धं भजते । 'अर्द्ध' शब्द के उपपद में रहने पर 'भज सेवायाम्' (1 / 604) धातु से "भजो विण्' (4 / 3 / 59) सूत्र द्वारा 'विण्' प्रत्यय, "अस्योपधाया दी? वृद्धि मिनामिनिचट्सु" (3 / 6 / 5) से उपधादीर्घ, प्रकृतसूत्र से 'वि' का लोप, लिङ्गसंज्ञा, सि-प्रत्यय, "चवर्गस्य किरसवणे" (3 / 6 / 55) से j को g , "पदान्ते धुटां प्रथमः" (3 / 8 / 1) से g को k तथा सिप्रत्यय का लोप्। 3. कीलालपाः । कीलाल + पा + विच् + सि । कीलालं पिबति । 'कीलाल' शब्द के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से "आतो मन् - क्वनिप् - वनिप् - विचः' (4 / 3 / 66) से 'विच्' प्रत्यय, c - अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'वि' का लोप, लिङ्गसंज्ञा, सि-प्रत्यय तथा "रसकारयोर्विसृष्टः' (3 / 8 / 2) से सकार को विसर्गादेश । / 889 /
Page #108
--------------------------------------------------------------------------
________________ 70 कातन्त्रव्याकरणम् 890. य्वोर्व्यञ्जनेऽये [4 / 1 / 35] [सूत्रार्थ कृत्संज्ञक यकारवर्जित व्यञ्जनादि प्रत्यय के परे रहते धातुगत यकार-वकार का लोप होता है । / 890 / [du0 vR0] यकारवकारयोः कृति व्यञ्जने परे यकारवर्जिते लोपो भवति । 'नयी' (1 / 411) - नूतः, नूतवान् । दिदिवान् , सिषिवान् । व्यञ्जन इति किम् ? क्ष्मायिता, देविता । अय इति किम् ? प्रन्य्य, प्रदीव्य । कथं कण्डू:, लोलू: ? वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचित् । लब्धा, लब्धुम् इति ओष्ठ्योऽयं बकारः ॥ 890 / [du0 TI0] वोः । दिदिवान् , सिषिवान् । भाषायामपि क्वन्सुः । परस्त्वाह-छान्दसोऽयं लोप इति । कण्डूयञ् धात्वन्तरमेव । लोलूयः, चेक्रीयितान्त: / अस्य च लोपे कृते स्वरादेशस्य स्थानिवद्भावो नास्ति । लुगविधित्वानित्यत्वात् क्विबादीनां लोपे सति 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (vyA0परि0 pA0 96) इति प्रत्ययलोपलक्षणं नास्ति, व्यञ्जनं च वर्ण इत्याह - वर्ण इत्यादि । अस्याः परिभाषाया लक्ष्यानुरोधादनित्यत्वाभ्युपगम इत्यर्थः । / 890 / [vi0 pa0] य्वोः । कथमिति । कण्डूयञ् धात्वन्तरम् , 'लोलूयः' इति चेक्रीयितान्तात् क्विप्। अस्य च लोपे स्वरादेशस्य स्थानिवद्भावो नास्ति । लुगविधौ "न पदान्त0" (kA0 परि0 10) इत्यादिना स्थानिवद्भावप्रतिषेधात् । ननु तथापि नित्यत्वात् क्विपो लोपे व्यञ्जनस्याभावात् कथं यकारलोप:? na ceha prtyyloplkssnnmuppdyte| व्यञ्जने हि वर्णलोपोऽयमिति 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (vyA0 परि0 pA0 96) इति प्रतिषेधाद् इत्याह - व्र्न्नेत्यादि। क्व्चिदिति। लक्ष्यानुरोधादस्या: परिभाषाया अनित्यत्वमति भाव्ः। ओष्ठ्योऽयं बकार इति सूत्रे दन्त्योष्ठ्यो निर्दिष्ट इति भाव्ः॥890। [ka0 च.] वोः । कथमित्यादि । ननु अन्तरङ्गत्वात् प्रागेव लोपो भविष्यति, नैवम् । अन्तरङ्गेण लोपो न बाध्यते इति "विरामव्यञ्जनादिषु' (2 / 3 / 44) इत्यत्र विरामग्रहणेन ज्ञापितमिति कश्चित् । तदसत् । विरामग्रहणस्य फलं तत्रैव drshitm। वस्तुतस्तु अन्तरङ्गत्वाद् यलोपो भवतु तथापि क्विपो लोपे निमित्ताभावानिव्र्त्ते। पुनः प्रत्ययलोपलक्षणप्राप्तिपक्षो वृत्तौ वर्णित इति पञ्जिकायामपि । लब्धेति भकारस्थाने जातो बकारः स्थानिवदोष्ठ्य इत्यर्थः । / 890 /
Page #109
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 71 [समीक्षा] 'नूतः, दिदिवान् , सिषिवान्' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत 'यकारवकार' के लोप का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है-"लोपो व्योर्वलि'' (a0 6 / 1 / 66) / अत: उभयत्र समानता ही है । [विशेष वचन 1. वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचित् (du0 vR0) / 2. दिदिवान् , सिषिवान् । भाषायामपि क्वन्सुः । परस्त्वाह - छान्दसोऽयं लोप: (du0 त्ती0)| 3. अस्याः परिभाषाया लक्ष्यानुरोधादनित्यत्वाभ्युपगम इत्यर्थः (du0 TI0) / 4. न्यायो हि स्थविरदण्डवत् क्वचिदाद्रियते क्वचिन्नाद्रियते (vaM0 bhA0) / [रूपसिद्धि] 1. नूतः । क्रूयी + क्त + सि । 'क्रूयी शब्दे' (1 / 411) धातु से "निष्ठा" (4 / 3 / 93) सूत्र द्वारा 'क्त' प्रत्यय, k - अनुबन्ध का प्रयोगाभाव, "न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः" (4 / 6 / 90) से अनिट् , प्रकृत सूत्र से व्लोप तथा विभक्तिकार्य । 2. नूत्वान्। क्रूयी + क्तवन्तु + सि। 'क्रूयी शब्दे' (1 / 411) धातु से "निष्ठा' (4 / 3 / 93) सूत्र द्वारा क्तवन्तु प्रत्यय, वकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ, तलोप तथा सि-लोप्। ___3. दिदिवान्। दिव् + क्वन्सु + सि। "दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (3 / 1) धातु से "क्वन्सुकानौ परोक्षावच्च" (4 / 4 / 1) सूत्र द्वारा 'क्वन्सु' प्रत्यय 'k-u' अनुबन्धों का प्रयोगाभाव, द्वित्व, अभ्यासकार्य, प्रकृत सूत्र से वकारलोप तथा विभ्क्तिकार्य्। ___4. सिस्सिवान्। सिव् + क्वन्सु + सि। 'षिवु तन्तुसन्ताने' (3 / 2) धातु से क्वन्सु प्रत्यय आदि कार्य पूर्ववत् ॥ 890 / 891. निष्ठेटीनः [4 / 1 / 36] [सूत्रार्थ] निष्ठासंज्ञक प्रत्यय तथा इडागम ke pare rahate in pratyaya kA lopa होता है॥891। [du0 vR0] निष्ठायामिटि परे इनो लोपो भ्व्ति। हारितः, हारित्वान्। लक्षितः, ल्क्स्सित्वान्। इटीति किम् ? संज्ञपितः pshuH। "इवन्तर्द्ध0" (3 / 7 / 33) इत्यादिना सनि वेट - वेटामेकस्वरस्मृत्या संज्ञपित इडस्ति ते। पाचिते प्रागिनो लोप एकस्वरान्न चेट् प्चेः॥891।
Page #110
--------------------------------------------------------------------------
________________ 72 कातन्त्रव्याकरणम् [du0 TI0] निस्स्त्थे0| निष्ठायामिट निस्स्त्थेत्त्। विषयसप्तमीयम् । सम्बन्धे षष्ठी वा समस्यते इति इन इति शब्दसाम्याद्धेतुविहितस्य स्वार्थिकस्य च लोप इत्याह-हारित इत्यादि। इनन्तं सर्वमनेकस्वरम् इत्यनिड् निष्ठायां नास्तीत्याः-इत्तीत्यादि। येषामिड विभाषया तेषां निष्ठायां नित्यम् इटप्रतिषेध इति । अनिड् निष्ठायामपि कारितलोप: स्याद् इतीग्रहणम्, नैवम्, "न डीश्वीदनुबन्धवेटाम्'' (4 / 6 / 90) इति प्रतिषेधे "अर्तीणघसैकस्वराताम् इड्वन्सौ'' इत्यत: एकविभक्तियुक्तमप्येकस्वरग्रहणं स्मर्यते, ज्ञपिरनेकस्वर इतीनो लोपे कृते इडेवात्र श्रूयते इति तर्हि 'पाचितः' इति न सिध्यति । कारितलोपश्चेट प्राप्नोति। ततः परत्वान्नित्यत्वाच्च कारितलोपे एकदेशविकृतस्यानन्यवद्भावात् पचिरेवात्र गृह्य्ते। तत: "पचिवचि0" (3 / 7 / 18) इत्यादिना इटप्रतिषेधोऽनिट निष्ठायां कारितलो पश्च स्याद् इति shlokenaah-व्त्तामित्यादि। किञ्च दान्तशान्तपूर्णदन्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ता वा निपात्य्न्ते। तत्रेटपक्षे कारितलोपे कृते इट् श्रूयते ज्ञप्तो ज्ञपित इति। यद्येवं "कारितस्यानामिड् विकरणे" (3 / 6 / 44) इत्यत्रेड्ग्रहणं न कर्तव्यम्, निष्ठायामेवेट नान्यस्मिन् प्रत्यये इटीति निय्मात्। विपरीतनियमो नास्ति इट्येव निष्ठायां नानीइति। इनन्तस्य सेटो निष्ठायाः सम्भवात्? सत्यम्, भित्रकर्तृत्वात् तत्रेड्ग्रहणं कृत्मिति॥891॥ [vi0 pa0] निस्स्त्थे0| इनन्तस्यानेकस्वरत्वान्नानिट निष्ठा काचिद्स्ति। ततः किमिद्द्ग्र्ह्न्नेनेत्याहित्तीत्यादि। इहानिटि निष्ठायां मा भूदिति। अनिट्त्वमेवाह-"इवन्तर्द्ध0" (3 / 7 / 33) इत्यादिना सनि वेट्त्वात् "न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः" (4 / 6 / 90) इति वचनानिष्ठायामित्यनिटप्रतिषेध इति। तदयुक्तम्, "अर्तीणघसैकस्वराताम्" (4 / 6 / 76) इत्यतः एकस्वराधिकारस्मरणान्न डीश्वीत्यादावेकस्वराणामेव वेटामिटप्रतिषेधात् 'संज्ञपित:' इत्यत्र इडस्त्येव । इनन्तो हि ज्ञपिरनेकस्वर इत्येषापि सेडेव निस्स्त्था। यदपि ज्ञप्त इति "दान्तशान्त0' (4 / 6 / 10) इत्यादिनिपातनादनिट्यपि निष्ठायामिनो लोपेन भ्वित्व्य्मेवेत्य्न्र्थ्क्मिद्द्ग्र्ह्न्न्म्। नानर्थकम् इटि कृते लोपे यथा स्याद् अकृते मा भूदित्येत्द्र्थ्म्|अन्य्था 'पाचितः' इत्यत्र नित्यत्वात् प्रागिनो लोपे सति एकदेशविकृतस्यानन्यवद्भावात् स एवायं पचिरे कस्वर इति "पचिवचि.'' (3 / 7 / 18) इत्यादिना इटप्रतिषेधः स्यात्। एतदेव shlokenaahvettaamityaadi| ते इति। तव सिद्धान्तवादिन इत्य्र्थ्ः। चकारोऽवधारणे नैवेत्य्र्थ्ः। ननु वचनबलादेव इति कृते लोपो भविष्यति, अन्यथा "कारितस्यानामिड्विकरणे" (3 / 6 / 44) इत्यनेनैव सिद्ध्त्वात्। तदयुक्तम्, तेन हि लोपोक्ताविडागम एव नित्यगे - तु लोप इति। सति अनामिविकरणे इति प्र्तिस्सेधात्। ततो यथा कार्रायतंबादी नित्यत्वादिः पूर्वं स्यात् - बारित इत्यादाव्पीति। कथम्
Page #111
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः अकृते इटि तेन सिध्येत्, अनेन तु लोपवचनेन लोपस्य कृताकृतप्रसङ्गित्वमिति नित्यत्वादकृत एवेटि लोपोऽयं स्यादितीड्ग्रहणमिति स्थित्म्॥891। [ka0 ca0] निस्स्त्थे0| निष्ठायामिट निष्ठेट निष्ठाविषय इत्य्र्थ्ः। न तु निष्ठायां परत इति परसप्तमी, असार्वधातुकस्यावयवत्वेन विधानात्। न तु तस्मिन् परत इड् विधीय्ते। निष्ठाया इट् निष्ठेट् इति षष्ठीसमासपक्षे देश्यमेव नास्ति। वररुचिमते इन इति सामान्यनिर्देशादस्त्यर्थे विहितस्येनोऽपि लोप: स्यात्। यथा दण्डीवाचरति इत्यायिलोपे द्न्न्द्दित्वान्। स्वमते तु आयिलोपदर्शनं नाद्रियते इति नेदमुदाहरणम्, किन्तु हेतुविहितस्वार्थविहितानामविहितानां त्र्यान्नामुदाह्र्न्न्मुचित्मिति। तत्राद्ययोवृत्तावुदाहरणम्, अन्त्यस्य तु बोद्ध्व्य्म्। यथा दण्डमकरोद् दण्डितवान् इति। इटीति किमिति। तथाऽनिटि निष्ठायामनेन तावन्न भवति इनो लोप: कारितस्येत्यादिना कथन स्यात्? नैव्म्। अस्य व्यावृत्तिबलात् पूर्वेण प्राप्तोऽपि लोपो बाध्य्ते। वेत्तामित्यादि। तथा 'आगमादेशयोरागमो विधिर्बलवान्' (kA0 परि0 40) इति न्यायाद इड वा प्राग भवति ततो लोप इति चेत् कारितलोपे एव नित्यत्वादग्रतो भ्विस्स्य्ति। अथ आगमेन- नित्यं कारितलोपो बाधिष्यते? नैव्म्। नित्यानित्ययोरिति ब्लाब्ल्म्। आगमादेशयोरिति तु परिभाषा, ततश्च बलाबलेन परिभाषा बाध्यते, न तु परिभाषया बलाबलमिति न दोस्स्ः। अथ 'संज्ञपित:' इत्यत्रापि प्राग् इनो लोपे दूषणम्, तथा 'पाचितः' इत्यत्र तत् कथं तद् विहाय पाचितः इति दर्शितम्? स्त्य्म्। यद्यत्र प्राक् कारितलोपे ज्ञप्त इति स्यात् तदा "दान्तशान्त0" (4 / 6 / 10) इत्यादिना विकल्पेन ज्ञप्तनिपातनमनर्थकमनेनैव नित्यं सिद्ध्त्वात्। तस्मात् तेन विकल्पेन निपात्न्ब्लात्। नात्र कारितलोपे इट: प्रागिति। यद् वा इड्ग्रहणस्य बहु प्रत्युदाहरणं दर्शितम्, अन्यथा संज्ञपित इत्यत्रैव वेड्ग्रहणस्य प्रयोजनमेतत् शिष्यभ्रान्तिः स्यात्। अथ तथापि 'पाचितः' इत्यत्रापि न दूस्स्न्न्म्। इटोऽपि विद्यमानत्वात् कृताकृतप्रसङ्गित्वेन न वाच्य्म्। इनो लोपे एकस्वरत्वात् "पचिवचि0" (3 / 7 / 18) इत्यादिना प्रतिषेधात् कथमिटो नित्यता, तत्र विहितविशेषणबलान्नात्र "पचिवचि0" (3 / 7 / 18) इत्यादिना इट: प्र्तिस्सेध्ः। इदं तु इनन्तात् पचेर्विहितमसार्वधातुकमिति? स्त्य्म्। "वसतिघसेः सात्" (3 / 7 / 29) इत्यत्र घसेरुपादानाद् व्यञ्जनान्तधातोर्विहितविशेषणं नास्तीति। अन्यथा अदेः स्थाने घसेर्विधानाद् अदद्वारेणैव विहितविशेषणमाश्रित्य निषेधो भविष्यति किं घस्पाठेन? अत एव 'जग्धः, जग्धवान्' इत्यत्र सन्निपातेत्यादिना सिद्धान्तान्तरं दत्तमिति, यदि सादृश्यात् सर्वादेशे विहितविशेषणं नास्तीत्यनया प्रणाल्या घस्ग्रहणं ज्ञापकमित्युच्यते तदा संज्ञपित इत्यत्र फलमिड्ग्रहणस्य बोध्य्म्। अत्रापि "दान्तशान्त0" (4 / 6 / 10) इत्यादिना निपातनसामर्थ्यमित्युच्यते तदा सुखार्थ्म्। पञ्जिका इटि कृते इति। तेन अत एवेड्ग्रहणान्नित्यमपि लोपं बाधित्वा iT
Page #112
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् प्राक् प्र्व्र्त्ते। ekdeshsyeti। अथ ekdeshsyeti। ekdeshvikRtsyaannyvdbhaavaat| स एवायं पचिरनेकस्वर इत्यर्थे सति इट् स्यादिति कथं नोच्यते? स्त्य्म्। असिद्धवद्भावेऽनन्यद्भाव: प्र्युज्य्ते। अत्र तु मतान्तरेणापि पाचिरूपानिट सिद्धः सूत्रे pA~cirUpasya प्त्थित्त्वात्। किञ्च अनन्यवद्भावेनानेकस्वरत्वं नानीयते, किन्तर्हि इन्न्त्धातुत्व्म्। यद् वा नास्वशब्दोक्तत्वादिति निषेधात् पचिवचीत्यादि स्वशब्दोक्तं भ्व्ति॥ सिद्धान्तवादिन इति। ननु पूर्वपक्षवादिन इत्येव वक्तुमुचितम्, सिद्धान्तस्य वक्ष्यमाणत्वात्? स्त्य्म्। वेटामित्यादिना ग्रन्थेन संज्ञपित इत्यत्र दूषणं नास्तीत्येतादृश इत्य्र्थ्ः। तेन हीत्यादि। ननु कथम् इडागमस्य नित्यत्वम्, कृताकृत्प्र्स्न्ग्गित्वाभावात्। नहि कारितलोपे इट: सम्भवोऽस्ति, "पचिवचि0" (3 / 7 / 18) इत्यादिना विहितविशेषणाभावेनेटप्रतिषेधादित्युक्तमेव, नैव्म्। नित्य इति आवश्यक इत्यर्थः, अबाधित इति याव्त्। कुतश्चेद् उच्यते - 'आगमादेशयोरागमविधिर्बलवान्' (kA0 परि0 40) इति न्यायात्। अथ लोपस्य कृताकृतप्रसङ्गित्वेन नित्यत्वबलादावश्यकत्वमिति वाच्य्मित्याः-न्न्विति। ननु लोपोऽबाधित इत्य्र्थ्ः। कुतोऽबाधित इति चेत् कृताकृतप्रसङ्गित्वाभावात् तदेव नास्तीति कुत इत्याह- इटि स्तीति। अथ "कारितस्यानामिविकरणे" (3 / 6 / 44) इत्यत्र इड्ग्रहणं न क्रियताम्, निष्ठायामिटीन इति पृथक् पदं कुर्यात् तथा च तेन सिद्धे इदं सूत्रं नियमार्थं भ्विस्स्य्ति। निष्ठायामेव इटि लोपो नान्यस्मिन्निटीति? स्त्य्म्। निष्ठायामिट्येवेति विपरीतनियमः कथन स्यात्|हेमेनापि व्याख्यातं वैय्र्थ्य्म्। अथ भिन्नपदनिर्देशबलान विप्रीत्निय्माव्स्र्ः। अन्यथा "निष्ठेटीनः" (4 / 1 / 36) इति कुर्यात्। यद् वा निष्ठायामिट्येवेति नियमे व्यावृत्तिरपि नास्ति। तथाहि-निष्ठायां भवन्निट्येव, न तु केव्लायामिति। न हि केवलनिष्ठायाः सम्भवोऽस्ति, तत् किमुक्तं हेमेनेति। अथ निष्ठायामिटीन एव नान्य्स्य्। दरिद्रित इत्यत्राकारलोपो न स्याद् इति विपरीतनियमो हेमस्याभिमत इत्य्र्थ्ः। नैवं निष्ठायामेव इटीति नियमे उपस्थितमादाय विधिव्यावृत्तिसम्भवेऽनुपस्थितकल्पने गौर्वाप्त्तेः। तस्माद् भित्रकर्तकत्वादि ग्रहणमिति टीकाकारवचनमेन साधी यः? स्त्य्म्। प्र्थ्म्क्क्स्सायामुक्त्म्॥891। [समीक्षा 'कारित:, हारितवान्, लक्षितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ सेट् निष्ठासंज्ञक प्रत्ययों के परे रहते णिच-इन् प्रत्ययों का लोप दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है- "निष्ठायां सेटि" (a06।4।52)| यह ज्ञातव्य है कि पाणिनीय णिच् प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है, तदनुसार सूत्रों में उनका पाठ मिलता है। अत: उभयत्र समानता है। [विशेष वचन] 1. भिन्नकर्तृकर्तृकत्वात् तत्रेड्ग्रहणं कृतम् (du0 त्ती0)|
Page #113
--------------------------------------------------------------------------
________________ 75 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 2. तव सिद्धान्तवादिन इत्य्र्थ्ः। चकारोऽवधारणे नैवेत्यर्थ:(vi0 p0)| 3. वररुचिमते इन इति सामान्यनिर्देशात् (ka0 c0)| 4. निपातनसामर्थ्यमित्युच्यते तदा सुखार्थम् (ka0 c0)| 5. असिद्धवद्भावेऽनन्यवद्भावः प्रयुज्यते (ka0 c0)| 6. भित्रपदनिर्देशबलान विपरीतनियमावसर: (ka0 c0)| 7. विपरीतनियमो हेमस्याभिमत इत्यर्थः (ka0 c0)| 8. तस्माद् भिन्नकर्तृकत्वादिड्ग्रहणमिति टीकाकारवचनमेव साधीय: (ka0 c0)| [रूपसिद्धि 1. हारित्ः। ह + इन् + क्त + सि। 'हृञ् हरणे'' (1 / 596) धातु से इन् प्रत्यय, ऋकार को वृद्धिः, 'हारि' की धातुसंज्ञा, क्त-प्रत्यय, इडागम, प्रकृत सूत्र se in kA lopa तथा विभ्क्तिकार्य्। 2. हारित्वान्। ह + इन् + क्तवन्तु + सि। 'ह' धातु से इन्, वृद्धि, धातुसंज्ञा, क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया प्रायः पूर्ववत् । 3. lkssitH। lakS + in + kta + si| 'लक्ष दर्शनाङ्कयोः' (9 / 6) धातु से इन् प्रत्यय आदि पूर्ववत् । 4. ल्क्स्सित्वान्। लक्ष् + इन् + क्तवन्तु + सि। 'लक्ष्' धातु से इन् प्रत्यय, इडागम, क्तवन्तु-प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्॥891॥ 892. नाल्विष्ण्वाय्यान्तेत्नुषु [4 / 1 / 37] [सूत्रार्थ 'आलु-इष्णु-आय्य-अन्त-इत्नु' इन प्रत्ययों ke pare rahate in-pratyaya kA lopa नहीं होता है॥892। [du0 vR0] 'आलु-इष्णु-आय्य-अन्त-इत्नु' एषु परत: इनो लोपो न भ्व्ति। स्पृहयालुः, पारयिष्णुः, स्पृह्याय्य्ः। "श्रिदृक्षिस्पृहिग्रहिभ्य आय्य्ः'| गण्डिमण्डिजिनन्दिभ्यो झ्न्। स्त्न्यित्नुः। स्तनिकृषिघुषिगदिमदिभ्य इन इत्नुः (u0 suu01|29)॥892| [du0 TI0] नाल्वि0| "कारितस्यानामिड् विकरणे" (3 / 6 / 44) इत्यनेन प्राप्तस्य लोपस्यायं प्र्तिस्सेध्ः। एके तु इत्नुप्रत्ययं कृत्वेनन्तादिडस्तीत्तुं न पठन्ति, ततः प्रक्रियागौरवमिति इत्नुः प्रत्ययान्तरम् । स्पृहयालुरिति, "दयिपति0' इत्यादिनालुः। पार्यिस्स्न्नुरिति। इनन्ताद् "भ्राज्यलम्0" (4 / 4 / 16) इत्यादिना इस्स्न्नुच्॥892। 1. स्पृहेराय्य: (u0 sU0 2 / 69) / 2. गण्डिमण्डिभ्यां झ्ः। जीविशिवसिभासिवहिनन्दिहिसाधिभ्यश्च (u0 सू, 3 / 15-16) /
Page #114
--------------------------------------------------------------------------
________________ 76 कातन्त्रव्याकरणम् [vi0pa0] नाल्वि0| दयिपतीत्यादिना आलुः। "भ्राज्यलंकृञ्' (4 / 4 / 16) इत्यादिना इस्स्न्नुच्॥892। [ka0 ca0] नाल्वि0| ननु वक्ष्यमाणमय्ग्रहणमिहैव क्रियताम्, एषु परत: इन् भवति इत्युक्ते सिद्धं सत् साध्यम्, किं नयाठेन? यद् वा कारितस्यानामिविकरणाल्विष्ण्वाय्यान्तेनिष्विति तत्रैव क्रियताम्, उभयथापि नञ् न युक्त इति? सत्यम्, सुखार्थो न्यात्थ्ः। अथ इत्नुग्रहणं किमर्थम् उणादिसूत्रेण नुप्रत्यय इति क्रिय्ताम्। ततो व्यञ्जनादित्वादिटि सति अनामिड्विकरण इति प्रतिषेधात् कारितलोपाभावे सिद्धं स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यादिति॥892। [समीक्षा] 'स्पृहयालुः, मण्डयन्तः, स्तनयित्नुः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में Nic - in ke lopa kA निषेध किया गया है। पाणिनि ने लोप का निषेध न करके 'णि' के स्थान में अयादेश किया है, जबकि कातन्त्र के अनुसार साक्षात् इन्लोप का निषेध होने से इकार को गुण-अयादेश होकर उक्त शब्दरूप सिद्ध होते हैं। पाणिनि का सूत्र है- "अयामन्ताल्वाय्येल्विष्णुषु" (a06।4।55)| अतः प्रायः उभयत्र समानता है। [विशेष वचन] 1. प्रक्रियागौरवमिति इत्नुः प्रत्ययान्तरम् (du0 त्ती0)| 2. सुखार्थो नपाठः (k0c0)| 3. स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यात् (ka0 c0)| [रूपसिद्धि] . , 1. स्पृह्यालुः। स्पृः + इन् + आलु + सि। 'स्पृह ईप्सायाम्' (9 / 189) धातु से इन् प्रत्यय, आलु, प्रकृत सूत्र से इन् - लोप का निषेध, गुण, अयादेश तथा विभ्क्तिकार्य्। 2. पार्यिस्स्न्नुः। पृ + इन् + इष्णु + सि। 'पृ पालनपूरणयोः' (8 / 18) धातु से इन् प्रत्यय, इष्णु, इन्लोप का निषेध, गुण, अयादेश तथा विभ्क्तिकार्य्। 3. स्पृह्याय्य्ः। स्पृः + इन् + आय्य + सि। 'स्पृः' धातु से इन्, आय्य प्रत्यय, इन्-लोप का निषेध, गुण, अयादेश तथा vibhktikaary। 4. gnnddyntH| gaND + in + jha - anta + si| 'गडि वदनैकदेशे' (1 / 131) धातु से इन्, झ, jh को अन्त्, इन्लोप का अभाव, गुण, अयादेश तथा विभ्क्तिकार्य्।
Page #115
--------------------------------------------------------------------------
________________ caturthe kRtpratyayAdhyAye prathamaH siddhipAdaH 77 5. mnnddyntH| maND + in + jha + anta + si| 'मडि भूषायाम्' (1 / 103) धातु से इन्, झ-अन्त आदेश, इन् - लोपाभाव, गुण, अयादेश तथा विभ्क्तिकार्य्। 6. स्त्न्यित्नुः। stan + in + itnu + si| 'stana devazabde' (9 / 180) धात् से इन्, इत्नुप्रत्यय, इन्लोप का निषेध, गुण, अयादेश तथा विभ्क्तिकार्य्॥892। 893. लघुपूर्वोऽय् यपि [4 / 1 / 38] [सूत्रार्थ जिसके पूर्व में लघुसंज्ञक वर्ण हो, ऐसे इन् के स्थान में 'अय्' आदेश होता है 'यप' आदेश के परे र्ह्ते॥893। [du0 vR0] लघुपूर्व इन अय् भवति यपि परे, व्च्नादेक्व्र्न्न्व्य्व्धानेऽपि। प्रशमय्य, विग्न्न्य्य्। लघुपूर्व इति किम् ? सम्प्रधार्य gtH। Apa: parasya vA vaktavyam / prApayya gataH, prApya gtH| iGAdezasya lAkSaNikatvAd adhyApya gtH||893| [du0 TI0] lghu0| laghu: pUrvo yasyAditi vigrhH| पूर्वग्रहणं भूतपूर्वगतिनिरासार्थम् । अन्यथा लघोरित्युच्यमाने किमेकेन वर्णेन व्यवधानमाथीयते, ततो लघो: पर इन् इति भूतपूर्वगतिरिति स्ण्दिह्येत्। तत्र भूतपूर्वगतौ अस्य च लोपे सत्येव स्यात्। विगणय्य, प्रबेभिद्य गत इत्यादौ यद्येवम् अत इत्युच्येत्। न ह्यकारमन्तरेण भूतपूर्वगति: स्म्भ्व्ति। तथैवं तर्हि सन्देहः लघुपूर्वाद् अय् यपीति पठन्ति एके। धातुर्यों लघुः स एव पूर्वो यस्माद् वर्णादिति वर्णश्चार्थाद् व्यञ्जनम् । लघुपूर्वाद् व्यञ्जनात् परस्येनोऽयादेश इत्य्र्थ्ः। आप इत्यादि। वक्तव्यं व्याख्येयम् । "वा कृति रात्रेः" (4 / 1 / 28) इत्यतो वाग्रहणमिह मण्डूकप्लुत्या वर्तते, तच्च भुलार्थ्मित्य्र्थ्ः। ingaadeshsyetyaadi| "स्मिजिक्रीडामिनि" (3 / 4 / 24) इत्यात्त्वे "अर्तिही." (3 / 6 / 22) इत्यादिना व्काराग्म्ः। अर्थत: 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (kA0परि014) इति रूपसादृश्याद् विभाषा प्राप्नोति। तस्माद् "आप्नोतेः" (3 / 3 / 40) इति वक्तव्यं नेत्याः-इद्देत्यादि। 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' (kA0 परि0 75) प्रत्यक्षविशिष्टस्य ग्रहणं नानुमेय्रूप्स्य्। प्रत्यक्षानुमेययोः प्रत्यक्षं बलीय: स्यात् । सकृत्प्रतिपत्तौ लब्धविषयं शास्त्रं त्रिषु कालेषु दृष्टिवशात्र प्र्व्र्त्ते। अथवा एके इच्छन्ति, अपरे नेच्छन्ति, तन्मतमिह प्र्मान्न्मिति। ननु पूर्वसूत्रेऽयग्रहणमेवास्तां तच्च कारितलोपापवादो भविष्यति ? सत्यम्, नत्र्ग्रहणं प्र्तिप्त्तिगौर्व्निरासार्थ्मिति॥893। [vi0pa0] ल्घु0| व्च्नादिति। न ह्यनन्तरो लघुः पूर्वः सम्भवतीति, अर्थाद् एकेन वर्णेन व्य्व्धानादित्य्र्थ्ः। ननु वचनप्रामाण्यात् किमेकेन वर्णेन व्यवहितो लघुराश्रीयते उत
Page #116
--------------------------------------------------------------------------
________________ 78 कातन्त्रव्याकरणम् भूतपूर्वगत्यनन्तर इति? भूतपूर्वगत्याश्रयणे विगणय्य इत्यादिष्वेव स्यात्, धातोरदन्तत्वाद् इह नान्तरो लघु: पूर्वमासीदिति न प्रशमय्येत्यादौ, सत्यम् । नेह भूतपूर्वगतिराश्रीयते, पूर्वग्रहणात् । अन्यथा लघोरित्युक्ते 'पञ्चम्या निर्दिष्टे परस्य' (kA0 परि022) इति भ्विस्स्य्ति। तत्र च लघोः साक्षात् परत्वं न सम्भवतीति भूतपूर्वगतिराश्रीयते, किं पूर्वग्रहणेनेति भाव्ः। आप इत्यादि। वक्तव्यं व्याख्येयम् । "वा कृति रात्रेः" (4 / 1 / 28) इत्यतो वाग्रहणादियमिष्टसिद्धिरिति भाव्ः। तर्हि "स्मिजिक्रीडामिनि0" (3 / 4 / 24) इत्यात्त्वे "अर्तिह्री0" (3 / 6 / 22) इत्यादिना पान्तत्वे सति इङोऽपि प्राप्नोति। तस्माद् आप्नोते: परस्य वेति वक्तुमुचितम्? तदयुक्तम् इत्याः-ingaadeshsyetyaadi||893| [ka0 ca0] ल्घु0| सस्वरोऽप्यय एव पाठः, न तु यकारमात्रम्, सूत्रस्य वैय्र्थ्याप्त्तेः। अथ यकारद्वये सति भेदाद् वचनं चरितार्थम् । नैवम्, संयुक्तसजातीयानां भेदो नास्तीति प्न्य्जिका। पूर्व्ग्र्ह्न्नादिति। अथ पूर्वग्रहणं तथापि न क्रियतां लघुग्रहणादेव भूतपूर्वगतिनिरासो भ्विस्स्य्ति। अन्यथा यदि भूतपूर्वगतिः स्यात् तदा अत इति कुर्यात्। नच विगणय्य इत्यादौ अकारमन्तरेणान्यो लघुरस्ति भूतपूर्व इति सत्यम् । अत इति कृते कुतः सम्मोहः किं भूत्पूर्वाद्त्ः। ततश्च वचनादेकेन वर्णेन व्यवधानता स्म्भ्व्ति। ततश्च पूर्वादिति सिध्येत् तथा नात्र्। यतोऽत्र पक्षे वचनादेकवर्णव्यवधानेऽकारमात्रात् प्राप्तिर्लघुग्रहणे तु 'अ-i-u-R-ल' वर्णादिति महति भेदे कथमुक्तार्थता लघुग्रहणस्य, येन सन्देहोच्छेदो भ्विस्स्य्ति॥893। [समीक्षा 'प्रशमय्य, विगणय्य, प्रबेभिदय्य' इत्यादि शब्दरूपों ke siddhyartha Nic - in ko अयादेश का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ल्यपि लघुपूर्वात्' (a0 6 / 4 / 56) / पाणिनीय णिच् प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है, तदनुसार यहा~ इसे अयादेश का स्थानी समझना चाहिए। इस प्रकार उभयत्र समानता ही है । [विशेष वचन] 1. इङादेशस्य लाक्षणिकत्वाद् अध्याप्य गतः (du0 vR0)| 2. पूर्वग्रहणं भूतपूर्वगतिनिरासार्थम् (du0 त्ती0)| / 3. प्रत्यक्षानुमेययोः प्रत्यक्षं बलीय: स्यात् (du0 त्ती0)| . 4. एके इच्छन्ति अपरे नेच्छन्ति, तन्मतमिह प्रमाणम् (du0 त्ती0)| 5. नग्रहणं प्रतिपत्तिगौरवनिरासार्थम् (du0 त्ती0)| 6. नेह भूतपूर्वगतिराश्रीयते पूर्वग्रहणात् (vi0 p0)| 7. वाग्रहणादियमिष्टसिद्धिरिति भावः (vi0 p0)|
Page #117
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 79 [रूपसिद्धि] 1. prshmyy। प्र + शम् + इन् + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक 'शम् उपरामे' (3 / 42) धातु से "एककर्तृकयोः पूर्वकाले'' (4 / 6 / 3) सूत्रद्वारा क्त्वा प्रत्यय, उपधावृद्धि, समास, क्त्वा ko yap Adeza, hrasva, in ko ay तथा विभ्क्तिकार्य्। 2. विग्न्न्य्य्। वि+गण + इन् + क्त्वा-यप् + सि। 'वि' उपसर्गपूर्वक 'गण संख्याने' (9 / 176) धातु से क्त्वा प्रत्यय, "अस्य च लोपः' (3 / 6 / 46) से अकारलोप, समास में क्त्वा को यप् आदेश, प्रकृत सूत्र से इकार को अय् तथा विभ्क्तिकार्य्॥893। 894. मीनात्यादिदादीनामा [4 / 1 / 39] [सूत्रार्थ 'मीञ्-मिञ्-दीङ्-दा-मा-गा-पा-स्था-सा-हा' 'धातुओं के अन्तिम वर्ण को यप् परे रहते आकारादेश होता है॥894। [du0 vR0] मीनाति-मिनोति-दीङां दा-मा-गायति-पिबति-स्थास्यति-जहातीनां च यपि परे आकारो भ्व्ति। मीञ्-प्रमाय, डु मिञ्-निमाय, diing-updaay। दामादीनामीत्वबाधनार्थमेव प्रदाय, प्र्धाय्। मेङ् माङ् वा-प्र्माय्। प्रगाय, प्रपाय, प्र्स्थाय्। सोअव्साय्। ओ हाक्-अव्हाय्॥894। [du0 TI0] मीना0| मीनात्यादयश्च दादयश्चेति द्वन्द्वे गमकत्वादल्पस्वरस्यापि प्र्निपात्ः। अथ प्रत्येकमादिग्रहणं किमर्थम् - मीनातिश्च दाश्च मीनातिदौ, तौ आदी येषामिति द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धो भविष्यति? सत्यम, मीनातिश्च दादयश्चेति स्म्भाव्येति। मिजादिदादीनामिति सिद्धे मीनातिग्रहणं स्वरूपपरिग्रहार्थम् । मीनातिशब्द आदिर्येस्सामित्य्र्थ्ः। तेन धातुगणो न गृह्यते, तत्साहचर्याद् दादयो धातुगणा न गृह्यन्ते किन्तर्हि सौत्रा इत्याः-मीनातिमिनोतीत्यादि॥894। [vi0 pa0] मीनात्यादि। मीङादिदांदीनामिति सिद्धे यन्मीनातिग्रहणं तत् स्व्रूप्प्रिग्र्हार्थ्म्। मीनातिशब्द आदिर्येषामिति vigrhH। tena धातुगणो न गृह्यते किन्तर्हि सौत्र्ः। अत्र हि मीनातिशब्दस्यादौ विद्यमानत्वात् तत्सहचरिता दादयोऽपि सूत्रपठिता एव गृह्यन्ते इत्याः-मीनातीत्यादि॥894। [ka0 ca0] मीनाति0| अथ प्रत्येकम् आदिग्रहणं किमर्थम् 'द्वन्द्वात् परं श्रूयमाणशब्दः प्रत्येकमभिसम्बध्यते' (hai0 परि0 137) इति न्यायाद् उभयत्राभिसम्बन्धे साध्यसिद्धि
Page #118
--------------------------------------------------------------------------
________________ 80 कातन्त्रव्याकरणम् रिति? सत्यम्, इदमेवादिद्वयं ज्ञापयति-त्रापि द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धस्य व्यभिचारोऽप्यस्ति, तेन "वनतितनोति0' (4 / 1 / 59) इत्यादिसूत्रे आदिशब्दस्तनोतिना सम्बध्यते न व्न्तिनेति। तेन "दामागायति0" (3 / 4 / 29) इत्यत्र व्यञ्जनादावपि इति कृतेऽत्र दादिग्रहणं न कृतं स्यादिति॥894। [समीक्षा] 'प्रमाता, प्रमाय, निमाय, उपदाय, प्रस्थाय, अवहाय' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'मी' आदि धातुओं के अन्तिम वर्ण को आकारादेश किया गया है। पाणिनि का सूत्र है-"मीनातिमिनोतिदीङ ल्यपि च" (a0 6 / 150) / अत: प्रायः उभयत्र समानता है। [विशेष वचन] 1. मीनातिग्रहणं स्वरूपपरिग्रहार्थम् (du0 त्ती0,dr0-vi0p0)| 2. इदमेवादिद्वयं ज्ञापयति-कुत्रापि द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धस्य व्यभिचारोऽप्यस्ति (ka0 c0)| [रूपसिद्धि] 1. प्र्माय्। प्र + मी + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक 'मीञ् हिंसायाम्' (87) धातु से "एककर्तृकयोः पूर्वकाले' (4 / 6 / 3) सूत्र द्वारा क्त्वा प्रत्यय, "समासे भाविन्यनञः क्त्वो यप्'' (4 / 6 / 55) से क्त्वा को यप् आदेश, प्रकृत सूत्र से ईकार को आकार तथा विभ्क्तिकार्य्। 2-11. निमाय्। नि + मिञ् + क्त्ता-यप् + सि। उप्दाय्। उप + दी + क्त्वाय्प्+सि। प्र्दाय्। प्र्दा+क्त्वा-य्प्-सि। प्र्धाय्। प्र + धा + क्त्वा-यप् + सि। प्र्माय्। प्र + मेङ्, माङ् क्त्वा-यप् - सि। प्र्गाय्। प्र + गइ + क्त्वा-यप् + सि। प्र्पाय्। प्र + पा + क्त्वा यप् + सि। प्र्स्थाय्। प्र + स्था + क्त्वा-यप् + सि। अव्साय्। अव + सो + क्त्वा-यप् + सि। अव्हाय्। अव + हा + क्त्वा-यप् + सि॥894। 895. क्षेर्दीर्घः [4 / 1 / 40] [सूआर्थ] यप् प्रत्यय के परे रहते 'क्षि' धातु को दीर्घादेश होता है॥895। [du0 vR0] क्षेर्दी? भवति यपि प्रे। प्रक्षीय, उप्क्स्सीय्। कथं प्रक्षित्य gtH। 'क्षिष हिंसायाम्' (8 / 30) इति लाक्स्स्न्निक्त्वात्॥895। [du0 TI0] क्स्सेः। क्थ्मित्यादि। श्रुतपाणेस्तु षानुबन्धस्यापि क्षेर्ग्रहणम् । एवम् उत्तरत्र सूत्रेऽपि व्याख्येयम् । क्षेरीरिति सिद्धे दीर्घग्रहणस्य फलं vkssyti॥895।
Page #119
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [vi0pa0] क्स्सेः। लाक्स्स्न्निक्त्वादिति। "षानुबन्धभिदादिभ्यस्त्वङ्' (4 / 5 / 82) इति वचनात् । "योऽनुबन्धोऽप्रयोगी" (3 / 8 / 39) इति लक्षणत: षकारस्य व्यपाये क्षिरूपस्य विद्य्मान्त्वाल्लाक्स्स्न्निक्त्व्मित्य्र्थ्ः॥895। [ka0 ca0] क्स्सेः। लाक्स्स्न्निक्त्वादिति। ननु कथमुक्तम् अनुबन्धकलाक्षणिकत्वस्य ग्र्ह्न्नात्। तथा च ज्ञापकम्-"ऋतोऽवृबृञः' (3 / 7 / 16) इति वृन्ग्-वृन्य्व्र्ज्ञ्म्। अत एव 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का परि0 48) इति नादृतम् ? स्त्य्म्। अभ्युप्ग्म्वादोऽय्म्॥895। [समीक्षा] 'प्रक्षीय, उपक्षीय' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'क्षि' धातुघटित इकार को ईकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "क्षियः'' (a0 6 / 4 / 59) / अत: उभयत्र समानता है। [विशेष वचन] 1. क्षेरीरिति सिद्धे दीर्घग्रहणस्य फलं वक्ष्यति (du0 त्ती0)| 2. अभ्युपगमवादोऽयम् (ka0 ca0) [रूपसिद्धि] 1. प्र्क्स्सीय्। प्र + क्षि + क्त्वा-यप् + सि! 'प्र' उपसर्गपूर्वक 'क्षि निवासगत्योः' (5 / 17) धातु से क्त्वा प्रत्यय, समास में क्त्वा को यप् आदेश, प्रकृत सूत्र से इकार को दीर्घ तथा विभ्क्तिकार्य्। 2. उप्क्स्सीय्। उप + क्षि + क्त्वा-यप् + सि। प्रक्रिया पूर्ववत् । / 895 / 896. निष्ठायां च [4 / 1 / 41] [सूत्रार्थ] निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते 'क्षि' धातुघटित इकार को दीर्घादेश होता है॥896। [du0 vR0] क्षर्दी। भवति निष्ठायां c। प्रक्षीणः, प्रक्षीणवान् । प्रीयतेऽस्मिन्निति प्रक्षीणमिदं छात्र्स्य्। दीर्घ इति स्ज्ञ्यापूर्व्क्त्वाद्नित्यार्थ्म्। तेन भावकर्मणोर्न स्यात्। प्रक्षितमनेन, प्रक्षितश्छात्रो भ्व्ता। तथा आक्रोशदैन्ययोश्च वा। क्षितायुः. क्स्सीन्नायुः। दैन्ये चक्षितकः, क्स्सान्न्क्:| क्षितोऽयम्, क्षीणोऽयं तपम्वी. क्धिन्न्योरेवात्रापि॥896।
Page #120
--------------------------------------------------------------------------
________________ 82 कातन्त्रव्याकरणम् [du0 TI0] निस्स्त्था0| आक्रोशदैन्ययोश्च वेति aakroshdainyyorgmymaanyorityaarthH| क्धिक्र्न्न्योरेवात्रापीति। भावे-क्षितं त्प्स्विन्ः। क्षितं जाल्म्स्य्। क्षितस्तपस्वी, क्षितो जाल्म इति क्र्म्न्नि। क्षे वकर्मणोः क्तो नास्ति भाषायामिति श्रुतपालः (न्नि:)| क्त्वोरिति कृते द्विवचनात् क्तवन्त्वोः क्तस्यानर्थकस्यापि ग्रहणं स्यादेव, किन्तु प्रतिपत्तिरियं ग्रीय्सीति॥896। ., [vi0 pa0] निस्स्त्था0| दीर्घ इत्यादि। क्षेरीरिति सिद्धे यत पर्वसत्रे दीर्घग्रहणं तदिहार्थमित्यर्थ: "क्षितकः, क्षीणकः' इति अनुकम्पायां क्प्र्त्य्य्ः। कधिकरणयोरेवात्रापीति भावकर्मणोर्न स्यादिति स्म्ब्न्ध्ः। यथा -क्षितं जाल्मस्य, क्षितं तपस्विनः' इति भावे, प्रक्षितस्तपसा तापस इति क्र्म्न्नि॥896। [ka0 ca0] 'निष्ठा0 / अथ क्षेर्दीघों निष्ठायां चेत्येकयोगे सिध्यति किं भिन्नयोगेन, चानुकृष्टत्वाद् . उत्तरत्र यपोऽनवृत्तिन भविष्यति? सत्यम, स्प्स्स्त्तार्थ्म्। अन्यथा निष्ठया सह चकारस्य सम्बन्धे तत्सम्बन्धत्वाद् गौणत्वानिष्ठानुवृत्तिर्न स्यादिति shngkyet॥896। - ' [समीक्षा] 'प्रक्षीणः, प्रक्षीणम्' इत्यादि शब्दरूपों के सिद्धयर्थ भाव-कर्म से भिन्न अर्थों में क्त-क्तवन्तु प्रत्ययों के विहित होने पर 'क्षि' धातु का दीर्घविधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है-"निष्ठायामण्यदर्थे" (a06।4।60)| अत: उभयत्र प्राय: समानता है। [विशेष वचन] 1.. दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम् (du0 vR0)| / 2. क्षेविकर्मणोः क्तो नास्ति भाषायामिति श्रुतपाल: (न्नि:-du0त्ती0)| 3. सत्यम्, 'स्पष्टार्थम् (ka0 c0)| [रूपसिद्धि] 1. प्र्क्स्सीन्न्ः। प्र + क्षि + क्त्-n+सि। 'प्र' उपसर्गपूर्वक 'क्षि निवासगत्योः' (5 / 17) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से दीर्घ, "क्षेर्दीर्घात्" (4 / 6 / 106) से तकार को नकार, "रघुवर्णेभ्यो नो णमनन्त्यः' (2 / 4 / 48) से नकार को णकार तथा विभक्तिकार्य 2. प्रक्षीणवान् । प्र्क्स्सिक्त्व्न्तु+सि। 'प्र' उपसर्गपूर्वक 'क्षि' धातु से क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्॥ 3. प्रक्षीणमिदं chaatrsy। pr+kssikt-n+si| 'pra' उपसर्गपूर्वक 'क्षि' धातु से क्त-प्रत्यय आदि प्रक्रिया puurvvt॥896।
Page #121
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः : 897. स्फायः स्फी [4 / 1 / 42] [सूत्रार्थ) निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते 'स्फायी वृद्धौ' (1 / 413) धातु को 'स्फी' आदेश होता है॥897। [du0 vR0] स्फाय: स्फीरादेशो निस्स्त्थामात्रे। स्फीतः, स्फीत्वान्। 'स्फायी' इतीदनुबन्धबलादादेशोऽयमनित्य इति। स्फात:, स्फात्वान्। इहेट प्र्तिस्सिध्य्ते॥897। [du0 TI0] स्फा0| स्फायीत्यादि। 'स्फायी ओ प्यायी वृद्धौ' (3 / 413) / यदि पुनरयमादेशो नित्यः स्यादीदनुबन्धो व्यर्थ: स्यात्। आदेशे कृते "इवर्णादश्विबिडीशीङः" (3 / 7 / 14) इत्यादिना प्रतिषेधो भ्विस्स्य्ति। स्फात इति। "न डीश्वीदनुबन्ध0" (4 / 6 / 90) इतीप्रतिषेधः "य्वोर्व्यञ्जनेऽये" (4 / 1 / 35) iti ylopH||897| [vi0 pa0] sphaay:| sphaayiityaadi| Idanubandho hi "na डीश्वीदनुबन्ध0" (4 / 6 / 90) इत्यादि निष्ठायामिटप्रतिषेधार्थः क्रियते, यदि चादेशोऽयं नित्य: स्यात् तदा "इवर्णादश्विबिडीशीङः" (3 / 7 / 14) इत्यनेन प्रतिषेधः सिद्ध इत्यनर्थकमीदनुबन्धकरणं स्यात्। ननु कथमिदमनर्थकम्? तत्र हि इवर्णादिति विहितविशेषणा पञ्चम्युक्ता, इह न तु यकारान्ताद् विहितेति। नैवम्, इहापि निष्ठायामिति विषयसप्तम्याश्रयणादादेशे सति इवर्णाद् विधिरस्तीति मन्यते इति न दोस्स्ः। "वोर्व्यञ्जनेऽये" (4 / 1 / 35) इति य्लोप्:॥897। '. [ka0 ca0] स्फाय्ः। विस्स्य्स्प्त्म्येति। अत्र विषयसप्तम्या: किं प्रमाणं चेद् उच्यते-स्फीति दीर्घकरणम्, अन्यथा ह्रस्वे सति इडागमे कृते सिद्धं दीर्घत्वम्, किमत्र दीर्घ्पात्थेनेति॥897। [समीक्षा] 'स्फीत:, स्फीतवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में निष्ठासंज्ञक प्रत्ययों के परे रहते 'स्फायी' धातु को 'स्फी' आदेश किया गया है। पाणिनि का सूत्र है-"स्फाय: स्फी निष्ठायाम्' (a0 6 / 1 / 22) / अत: उभयत्र समानता है। [विशेष वचन] 1. स्फायीतीदनुबन्धबलादादेशोऽयमनित्यः (du0 vR0)| 2. यदि पुनरयमादेशो नित्यः स्याद् ईदनुबन्धो व्यर्थ: स्यात् (du0 TI0 ) /
Page #122
--------------------------------------------------------------------------
________________ 84 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. स्फीत्ः। स्फायी+क्त्+सि। 'स्फायी वृद्धौ' (1 / 413) धातु से 'क्त' प्रत्यय, स्फायी को 'स्फी' आदेश तथा विभ्क्तिकार्य्। 2. स्फीत्वान्। स्फायी + क्तवन्तु + सि। 'स्फायी' धातु से 'क्तवन्तु' प्रत्यय, 'स्फी' आदेश तथा विभ्क्तिकार्य्॥897। 898. प्यायः पीः स्वाङ्गे [4 / 1 / 43] [सूत्रार्थ] निष्ठासज्ञक प्रत्यय के परे रहते स्वाङ्ग अर्थ में वर्तमान प्यायी धातु को 'पी' आदेश होता है॥898। [du0 vR0] स्वमङ्गं स्वान्ग्ग्म्। स्वाङ्गे वर्तमानस्य प्यायतेर्निष्ठायां पीर्भ्व्ति। पीनं मुखम्, पीन्व्न्मुख्म्। स्वाङ्ग इति किम्? प्यान: स्वेदः, प्याना बुद्धिः, प्यानं मुखं शालायाः, प्यानः shothH। कथं पीनो बाहू रथ्यायां पतित:, पीनं मुखं प्रतिमाया:? स्यादेव अद्रवं मूर्तिमत् स्वाङ्गं प्रान्निस्थ्म्विकार्ज्म्। अतत्स्थं तत्र दृष्टं च तेन चेत् तत् त्थायुत्म्॥ पीनाङ्गयोगात् पीनो व्त्तुरिति। कथं पीन: श्लेष्मा, पीनो वायुरिति? उप्मानात्। आपीनोऽन्धुः, आपीन्मूध्ः। आन्गोऽन्धूध्सोरेव्॥898। [du0 TI0] प्याय्ः। भाष्ये तु स्वाङ्गमचिन्तितम्, प्यायिरनुपसर्ग आयूर्व आङन्तोपसर्गसमुदायपूर्वो वा प्रसज्यते इति। आङोऽन्धूधसोरेवार्थयोरित्यर्थस्तेनाप्यानावंसौ, आप्याना अन्ग्गुल्य्ः। अन्धुव्रण ऊधस एव प्र्याय्ः। पीनोऽन्धुः, पीनमूध इति भ्व्त्येव्। उभयतो niymshcessyte। समापूर्वमाश्रित्य आङ्पूर्वस्यैवान्धूधसो न्योपसर्गपूर्वस्य प्राप्यान्मूध्ः। नैयासिकानां च मतम्-शुद्धस्येव प्याय: प्रयोग इति। इहाङोऽन्धूधसोरिति नाद्रियते इतीयमेवाभिधानव्यवस्था न्याय्येति॥898। [vi0 pa0] प्याय्ः। "ल्वाद्योदनुबन्धाच्च" (4 / 6 / 104) इति निष्ठातकारस्य न्कार्ः। किन्तत् स्वान्ग्ग्मित्याः-अद्र्व्मित्यादि। दर्शितानि प्र्त्युदाह्र्न्नानि। तत्र अद्रवमिति किम्? प्यान: स्वेद्ः। मूर्तिमदिति किम्? प्याना बुद्धिः। मूर्तिः काठिन्यं तद् बुद्ध्र्नास्तीत्य्र्थ्ः। प्राणिस्थमिति किम्? प्यानं मुखं shaalaayaaH। अविकारजमिति किम्? प्यान: shoth:| कथन्तर्हि पीनो बाहू रथ्यायां पतितः, पीनं मुखं प्रतिमाया:? न हीदं प्रान्निस्थ्मित्याह्स्यादेवेति। अस्यापि स्वान्ग्ग्त्वादित्य्भिप्राय्ः। त्देवाः-अत्त्स्थ्मित्यादि। तत्र प्राणिनि पुरा दृष्टं न चेदानी तत्स्थं यत् तदपि स्वान्ग्ग्म्। यथा पीनो बाहू रथ्यायां पतित:
Page #123
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः इति । तेन चेत् तत् तथायुतम् इति । तेन प्राणिस्थेन स्वाङ्गेन यदि तथा युतं तथा सम्मितं तत्सदृशं स्यात् तदपि स्वान्ग्ग्म्। यथा पीनं मुखं प्रतिमाया इति । कथन्तर्हि पीनो वटुरिति ? समुदायेन प्राणी कथ्यते इत्याह- पीनाङ्गयोगादिति । यथा दण्डयोगाद् दण्ड्यः पुरुष इति भावः । श्लेष्मणो द्रवरूपत्वाद् वायोश्चामूर्तिमत्त्वात् कथमित्याह- कथं पीनम् इत्यादि । यथा 'सिंहो माणवकः' इत्युपमानाद् व्यवहारस्तद्वदयमपीत्यर्थः । आपीनोऽन्धुरित्यादि। अन्धूधसोरेवेति किम् ? आप्यानावंसौ, आप्याना अङ्गुल्यः । एतस्मिन्नियमे ऽपीनोऽन्धुः, पीनमूधः' इति भवत्येव । आङ एवान्धूधसोरित्यपि नियम इष्यते । तत्र च प्यायिरयमनुपसर्ग आङुपसर्गपूर्वश्च आङन्तोपसर्गसमुदायपूर्वस्य वाऽत्र प्रयोग इति । आङ एवेति नियमेन आङन्तोपसर्गसमुदायपूर्वस्य निवृत्तिः, तद् यथा आङ एवेति किम्? प्राप्यानोऽन्धुः, प्राप्यानमूध इति । तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्ध्मिति॥898। 85 [ka0 ca0] " प्याय्ः। स्वशब्द आत्मीयपर्यायः । स्वमात्मीयमित्यर्थः । अत आह- स्वमङ्गमित्यादि । यद् वा आत्मपर्यायः स्वशब्दः, स्वस्यात्मनोऽङ्गमिति । अयं तु योगार्थो दर्शितः । वस्तुतस्तु स्वाङ्गशब्दस्य रूढत्वादुत्तरकालेऽन्य एवार्थः प्रतीयते । रूढो योगापहारित्वात् । यथा मण्डं पिबतीति मण्डपः इत्यर्थे मण्डपशब्दो व्युत्पादितः पश्चाद् गृहे वर्तते ruuddhshbdtvaat| तदेवायं वक्ष्यति - स्वाङ्गमिति किम् ? अद्रवं मूर्त्तिमदिति । पारिभाषिकस्वाङ्गस्य विधिव्यावृत्ती क्रमेणोक्तवानिति । पीनो बाहुरित्यादि । अतत्स्थं तत्र दृस्स्त्त्मित्य्स्योदाह्र्न्न्म्। पीनं मुखं प्रतिमाया इति, तेन चेत् तथायुतम् इत्यस्योदाहरणम् । अत एव कथमिति पाठोऽशुद्ध एव वृत्तौ, पञ्जिकायां कथमित्यनेनाशङ्कितत्वाच्च, अद्रवं द्रवद्रव्यं यन्न भवति तत् स्वाङ्गम् इत्युक्ते बुद्धेरपि तथोक्तत्वात् तस्यां प्रवर्तमानस्यापि स्यादित्याह्मूर्तिम्दिति। पूर्वं मूर्तिमदिति पदमद्रवमित्यस्य vishessnnm। अथ प्राणिस्थमित्युक्ते पीनो बाहुर्देवदत्तस्य रथ्यायां पतित इतीदानीं प्राणिस्थत्वाभावान्न स्यादित्याह - अतत्स्थं तत्र दृष्टमिति । तर्हि पीनं मुखं प्रतिमाया इति प्राणिस्थत्वाभावात् कथं स्वाङ्गं स्याद् इत्याहतेनेति । अप्राणिनामप्यङ्गं यदि प्राणिस्थेनाङ्गेन सदृशं भवति । पीनः श्लेष्मा इत्यन्त्रायमाशयः पीनं मुखमित्यद्रवमूर्तिमत्त्वेन पदं निष्पाद्यं पश्चाद् यथा मुखं पीनं तथा श्लेष्मापि पीनोऽद्र्व्त्वात्। यथा मूर्तिमन्मुखं पीनं वायुरपि तथा पीनः । आप्यानावंसौ आप्यानान्यङ्गानि इत्यत्र स्वाङ्गत्वात् कथमादेशो न स्यात् । तस्मात् तन्निवृत्त्यर्थ माङो ऽन्धूधसोरेवेति नियमो वाच्य इत्याह- आपीन इति । अथोधसोऽविकारजत्वात् सिद्धे नियमो युक्तः, अन्धुपदार्थस्याविकारजत्वात् स्वाङ्गत्वाभावे कुतो नियम इति न वाच्यम् । ऊधस एव नियमः, अन्धोर्विधिरिति तस्मिन्नियमे पीनोऽन्धुरिति पञ्जिकाकृतस्य नियमपक्षस्यैव घटनात्? स्त्य्म्। अन्धुशब्देन
Page #124
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् व्रण uudhshcocyte। तत्र ऊधसि वाच्ये एवानेन नियमः कृत्ः। अन्यथा अन्धुव्रण ऊधस एव वा पर्याय इति यदुक्तं टीकायाम्, तदन्धुशब्देन किमुच्यते इति पृच्छायां वस्तुतस्तु ऊधोवाचकस्यान्धुशब्दस्यैव ग्रहणमिति प्न्य्जिका। तस्मिनित्याङः परस्य भवन अन्धधसोरभिधेययोरेव भवति, नान्यस्मिन्नभिधेये इति नियमात् केवलस्य पुनः प्रायोनास्ति व्यावृत्तिरिति भाव्ः। तर्हि व्यावृत्तेरभावाद् यथा केवलस्य न स्यात् तथा आङ एवेति नियमस्यान्योपसर्गव्यावृत्तौ चरितार्थत्वात् प्राप्यानोऽन्धुरित्यत्राङो विद्यमानत्वात् कथं न स्यादित्याह-तत्र चेति। एतेनाडं विहाय केवलान्योपसर्गपूर्वस्य प्यायः प्रयोगो नास्ति, येन व्यावृत्त्यर्थम् आङ एवेति नियम इति वाच्यम्, किन्तु आङ एवेति नियमेन. केवलादाङ एव न त्वन्यसम्बन्धाद् इति गृह्य्ते। व्क्त्व्य्स्यानाद्र्कार्न्न्माः-त्दिद्ण्मिति॥898। [समीक्षा] 'पीनं मुखम्, पीनौ बाहू, आपीनमूधः' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'प्यायी' धात को 'पी' आदेश दोनों शाब्दिक आचार्यों ने किया है। पाणिनि का सूत्र hai"pyAya: पी:" (a0 6 / 1 / 28) / अत: प्राय: उभयत्र समानता है। [विशेष वचन] 1. भाष्ये तु स्वाङ्गमचिन्तितम् (du0 त्ती0)| 2. नैयासिकानां च मतं शुद्धस्यैव प्यायः प्रयोग इति (du0 त्ती0)| 3. तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्धमिति (vi0 p0)| 4. अयं तु योगार्थो drshitH। वस्तुतस्तु स्वाङ्गशब्दस्य रूढत्वादुत्तरकाले अन्य एवार्थ: प्रतीयते (ka0 c0)| 5. वस्तुतस्तु ऊधोवाचकस्यान्धुशब्दस्यैव ग्रहणम् (ka0 c0)| [रूपसिद्धि] 1. पीनं मुख्म्। प्यायी+क्त्+सि। 'प्यायी वृद्धौ' (1 / 413) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से 'प्यायी' को 'पी' आदेश, "ल्वाद्योदनुबन्धाच्च' (4 / 6 / 104) से निष्ठा तकार को नकारादेश तथा विभ्क्तिकार्य्॥898। 899. शृतं पाके [4 / 1 / 44] [सूत्रार्थ] पाक अर्थ विवक्षित होने पर 'श्रा' तथा 'श्रपि' धातु से 'शृतम्' शब्द निपातन द्वारा सिद्ध होता है॥899। [du0 vR0] श्रातः श्रपयतेश्च शृतमिति निपात्यते पाकेऽर्थे। क्षीरहविषोरे व निपात्न्स्येस्स्त्त्विस्स्य्त्वात्|shRtN क्षीरम्, शृतं ह्विः। अन्यहेतौ न स्यात्-क्षीरं श्रपितं देवदत्तेन य्ज्ञ्य्द्त्तेनेति। क्षीरहविषोरेवेति किम्? श्राणा यवागूः, श्रपिता य्वागूः॥899।
Page #125
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [du0 TI0] shRtm| श्रातिरदादिषु, श्रायतिर्वादिषु, मानुबन्धप्रतिपत्त्यर्थं घटादौ 'श्रा पाके' श्रायतिरयं कर्मकर्तृविषयो dRshyte। यथा पुरोडाश: श्रायतीति, पच्यते इत्य्र्थ्ः। स च पच्यमानकर्तृको न पत्तृकर्तृकः, कर्मकर्तृविषयेण पचिना यथा समानार्थस्तथा shraatirpiiti। पतृविषयौ पच्यमानकर्तृको श्रातिश्रायती इति, तत्र यौ पच्यमानकर्तृको श्रातिश्रायती ताभ्यामिन्युत्पन्ने पक्तृकर्तृकत्वं प्रतीयते-अपयति वटुः पुरोडाशम्, श्राति वटुः पुरोडाशम्, पचतीति ग्म्य्ते। तावेतौ श्रातिश्रपयती समानार्थों भ्व्त्ः। तद् यथा कर्मकर्तृविषयात् पचेः पच्यमानकर्तृकाद् विक्लित्तिमात्राद् इन्युत्पन्ने पचेः पाचयतेश्च समानार्थतेत्याहश्रातेः shrpyteshceti। तत्र श्राते: पच्यमानकर्तृकस्य पत्तृकर्तृकस्यापि ग्रहणम्,श्रपयतिस्तु पतृकर्तृक एव गृह्य्ते। शृतं क्षीरम्, स्वयमेव शृतं क्षीरं देव्द्त्तेनेत्य्र्थ्ः। अन्य्हेतावित्यादि। अन्यश्चासौ हेतुश्चेति अन्य्हेतुर्द्वितीय्हेतुरित्य्र्थ्ः। श्रातिरिह पक्तृकर्तृको न पच्यमानकर्तृक इत्य्र्थ्ः। तस्माद् बाह्ययोः प्रेषणाध्येषणयोरिन्, तस्मात् श्रापयतेहेतुकर्तृकानिष्ठायां शृतम् इत्येतत् क्षीरहविषोरपि न भ्व्तीत्य्र्थ्ः। केचिच्चुरादिष्वपि 'श्रा पाके' इति पठन्ति, तेषां श्रपे: शृतम् अन्यत्र हेतोरिति वचनम् । श्राणा य्वागूरित्य्भिधीय्ते॥899। [vi0 pa0] shRtm| 'श्रा पाके' (2 / 29) इत्यदादौ, 'त्रै पाके' (1 / 260) इति भ्वादौ। मानुबन्धसज्ञार्थं च श्राते: श्रायतेश्च कृतात्वस्य 'श्रा पाके' (11524) इति पुनर्घटादौ पात्थ्ः। सूत्रे विशेषानुपादानादिनन्तस्य केवलस्य च निपात इत्याह-श्रातः shRpyteshceti। श्रातेरित्यनिनन्तस्य श्राधातोरुपलक्षणं श्रायतेरपीत्यर्थः, न त्वादादिक्स्यैवेति। ननु कथं श्रपयतेरित्युक्तम्? इह हि श्राधातोरादादिकत्वाद् भौवादिकत्वाद् वा हेत्वर्थे एवेन् संभवति न तु हेत्विनन्तस्यायं निपात इष्यते, यदाह भाष्यकार:- 'श्रपेः शृतमन्यत्र हेतोः' इति। न चायमन्यैरिव चुरादौ भवद्भिः पठ्यते, येन स्वार्थिकेनन्तादेतदपपद्यते इति नैष दोस्स्ः। श्रातिश्रायती हि धातू देवदत्तादिपतृकर्तृको तथा कर्मकर्तृविषयौ पच्यमानतण्डुलादिकर्तृको च dRshyte। यथा 'ओदनं श्राति श्रायति वा देव्द्त्त्ः'| प्च्तीत्य्र्थ्ः। श्रात्योदन: स्वयमेव श्रायति वा। पच्यते ओदनः स्व्य्मेवेत्य्र्थ्ः। तत्र यौ पच्यमानतण्डुलादिकर्तृको ताभ्यामिन्युत्पन्ने पत्तृकर्तृकत्वं प्र्तीय्ते। यथा श्रपयति वटुः पुरोडाशं श्राति श्रायति वा, पुरोडाशं पचतीत्यर्थों ग्म्य्ते। तथा च सतीनन्तस्यानिनन्तस्य च स्मानार्थ्त्व्म्। यथा कर्मकर्तृविषयत्वात् पच्यमानतण्डुलकर्तृकाद् विक्लित्तिमात्रार्थात् पचेरिन्प्रत्यये सतीनन्तस्य केवलस्य च समानार्थत्वमिति noktdossprsnggH| कारितान्तस्यापि हेत्व्र्थाप्र्तीतेरिति। तत्रानिनन्तः पच्यमानकर्तृकः पक्तृकर्तृकश्च गृह्यते, इनन्तस्तु पक्तकर्तृक इत्येव गृह्य्ते। यथा शृतं क्षीरं स्वयमेवेति पच्यमानकर्तृकस्य, शृतं क्षीरं देव्द्त्तेनेति। पक्तकर्तृकस्य shrpyterpyevmiti|
Page #126
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् अन्यहेतौ न स्यादिति। अन्यश्चासौ हेतश्चेति अन्यहेतुस्तस्मिन्, पक्तः सकाशाद अन्यस्मिन् पाचयितरि हेतावित्य्र्थ्ः। कदा चासावन्यहेतुर्भवति? यदा पत्तृकर्तृकादिन् विधीय्ते। यथा श्राति स्म श्रायति स्म वा क्षीरं देवदत्तः सोऽन्येन प्रयुज्यते स्मेति। यदापि पच्यमानकर्तृकादिनि विहिते पक्तृकर्तृकस्य हेतुत्वे संजाते पुनहेंताविन् विधीयते, तदाप्यन्य एव पाचयिता हेतुः। श्राति स्म श्रायति स्म वा क्षीरं स्वयमेव तद् देवदत्तेन प्रयुज्यते स्मेति हेताविन्, सोऽपि श्रपयन् प्रयुज्यते स्मेति पुन्हेण्ताविनिति। एतदुक्तं भवति यदा पच्यमानकर्तृकाद् विक्लित्तिमात्रादिन् विधीयते तदा पक्तैव हेतुरिति तस्मिन्नेव भवति नान्यस्मिन् बाह्यहेतौ पाचयितरि, निपातनस्येष्टविषयत्वादिति भाव्ः। श्रपितं पाचित्मित्य्र्थ्ः। एतेन श्रपेः शृतमन्यत्र हेतोरिति मतं smrthitm। श्राणा श्रपितेति प्क्तेत्य्र्थ्ः। एक्त्रातोऽन्त्स्थास्ण्युक्तादिति। निष्ठातकारस्य न्कार्ः। अन्यत्र निष्ठायां "निष्ठेटीनः" (4 / 1 / 36) iti kaaritlopH||899| [ka0 ca0] ___ shRtm| अथ कस्य धातोरयं निपातः, सूत्रे prkRtinirdeshaabhaavaat| भूप्रभृतेरपि कथं न स्यात्, नैवम्, तेषां प्च्नार्थाभावात्। तर्हि पचप्रभृते: स्यात्। नैवम्, शृतमिति शकारादिस्तत्साहचर्यात् शकारादेरेवायं प्रयोगनिपात इति। स च 'श्रा पाके (2 / 29) इत्यादादिकः, 'धै पाके' (11524) इति भौवादिकः, द्वयोरेव ग्रहणम्, न तु 'श्रीब् पाके' (8 / 3) इति क्रइयादिक्स्य्। कथमिति चेद् उच्यते- 'भै पाके, श्रा पाके' (11524;2 / 29) इति निरनुबन्धस्य साह्च्र्यात्। यद् वा 'शृतम्' इति लघुयुक्तं तत्साहचर्याद् इनन्तस्यापि यस्य लघुमत्ता विद्यते, तस्यैव ग्र्ह्न्न्म्। सा च श्रीको नास्त्येव्। अथ यदि 'त्रै पाके, श्रा पाके' (1 / 524;2 / 29) इति द्वयोर्ग्रहणं तदा वृत्तौ कथं भौवादिको न दर्शित:? स्त्य्म्। श्रपयतेरिनन्तनिर्देशाद् भौवादिकोऽपि बोध्य इति न दोस्स्ः। अथ पाक इत्युक्ते इनन्तस्य कुत: प्रसङ्गः, तस्य पाचनार्थत्वात्? स्त्य्म्। पाचनायामपि पाकोऽस्त्येव, इन्न्त्स्योभ्यार्थ्त्वात्। ननु परो हि "शृतं पाके" (a06।1।27) इति हेत्विनन्तनिरासार्थं पाके शृतमन्यहेताविति वक्तव्यं विधाय 'श्रा पाके' इति चुरादिपठितत्वादिनन्तस्य तस्य निपातोऽय्मित्याच्स्स्त्ते। भवन्मते चुरादिपाठाद् हेत्विनन्तस्यैव स्यादित्याः-अन्य्हेताविति। अयमर्थः- पाक इति क्रियामानं तच्च ओदननिष्ठमेव, अत ओदनं श्रातीति प्रयोगो भ्वितुम्र्ह्तीति। अत्रापि देवदत्तः ओदनं श्रातीति यथा भवति तस्यायं विचार:यदा पाकार्थानां देवदत्तादीनामधिश्रयणादिक्रियाणां देवदत्तादिनिष्ठत्वात् तत्र देवदत्तादयः कर्तारः 'ओदनादिकं कर्म' अधिश्रयणादीनां व्याप्यत्वात् परसमवेतानांमधिश्रयणादीनां धात्वर्थ: पाक्फ्ल्म्। तथा च धात्वर्थः फलमिति मत्वा आचार्यस्तत्फलमोदनो भजते यतोऽतस्तस्य कर्मत्वम् । तथा च परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वम्, इदानीं विक्लेदना धात्व्र्थ्ः। तत्र विक्लित्तिपक्षे इनि सति तत्रैव प्रतीतिरिति प्रकारभेदमात्रं न व्स्तुभेद्ः।
Page #127
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः पञ्जिका- यदि आदादिकभौवादिकयोर्ग्रहणमुत्तं तत् कथं वृत्तो श्रातेरित्यादादिकस्यैवोक्तमित्याह- shraaterinntsyeti| तथा क्र्म्क्र्तृविस्स्याविति। अथ कर्तपक्षे कर्मवद्भावात् श्रायते ओदन: स्वयमेवेत्येव भवितुमर्हति तत् कथं श्रात्योदन: इत्युक्तम्? स्त्य्म्। वत्करणं स्वाश्रयार्थम्, तेन पक्षे कर्मवद्भावो न भवतीति kshcit। त्न्न्। "शेषात् कर्तरि" (3 / 2 / 42) इत्यनेन शुद्धकर्तर्येव परस्मैपदं विधीय्ते। तथा च तत्रैवोक्तम्-पुनः कर्तरीति किम्? भिद्यते कुसूलः स्व्य्मेवेति। कथम् असिश्छिनत्ति करणकर्तरि? सत्यम्, करणकर्तुरनुक्तत्वात् शेषमस्तीति कर्तृग्रहणाद् अथ शेषेऽपि भवतीति त्त्रैवोक्त्म्। कश्चिद् आह-कर्मकर्तृविषययोरुदाहरणं न दत्तमस्ति, किन्तु श्रायते ओदन: स्वयमेवेति बोध्य्म्। अत्र पक्षे कर्मकर्तृविषयादिति व्याख्याने पञ्जीसङ्गत्यर्थं चार्थो भाव्नीय्ः। कर्मकर्तृविषयाद् व्याप्य्मान्क्र्तृकाच्चेत्य्र्थ्ः। विक्लित्तिमात्रार्थादिति द्वयोरेव vishessnnm। वस्तुतस्तु कर्मकर्तविषयाविति लुप्तोपमा बोध्या। अयमर्थः- कर्मकर्तविषयाविव भवन्तौ पच्यमानकर्तृको श्रातिश्रायती dRshyte। यथा कर्मकर्तरि विक्लित्तिमात्रार्थता तथा पच्यमानकर्तृकत्वेऽपि विक्लित्तिमाश्रित्य सादृश्यम्, एतेन पतृकर्तृकपच्यमानकर्तृकाविति यदुक्तं तद् द्वयमेव साध्य्म्। क्र्म्क्र्तृविस्स्याविति। उपमानतो नाद्यपक्षस्योदाहरणमिति, एतेन शृतं पाके कृतं देश्यमित्यादि बालप्रलपितं कर्मकर्तृपक्षस्य पच्यमानकर्तृपक्षस्य च विक्लित्तिमात्रार्थत्वेन समानार्थतां प्र्तिपाद्य्त्राः-त्त्रेत्यादि। विक्लित्तिमात्रार्थेन स्याद् इनन्तस्य च धात्वन्तरेण समानार्थतां प्र्तिपाद्य्त्राः-क्र्म्क्र्तृविस्स्यावित्यादि। अत्र लुप्तोप्मा। अयमर्थः- कर्मकर्तृविषयाविव विक्लित्तिमात्रार्थात् पच्यमानकर्तृकादिति न केवलस्येति विक्लेदनार्थस्येति shess:| हेत्व्र्थाप्र्तीतेरिति। ननु कथमिदमुक्तं हेताविनो विधानात् कुतो हेत्वर्थाप्रतीतिरिति? स्त्य्म्। हेत्वर्थाप्रतीतेरित्यस्य कोऽर्थ्ः। बाह्य्हेत्व्र्थाप्र्तीतेरित्य्र्थ्ः। बहूनां सम्भवे कुत्र कस्य ग्रहणमिति vishissyte। तत्रानिनन्त इति। अन्ये तु परमते स्वार्थिके सति यस्य कर्तत्वं त्म्पेक्स्स्यान्य्त्व्मित्य्र्थ्ः। प्र्त्य्योत्प्त्तिक्वाक्य्माः-shraatishcetyaadi| विवृणोति त्दुक्त्मिति। अथ बाह्यहेतौ न स्यादिति किमत्र प्र्मान्न्मित्याः-निपात्न्स्येति। क्षीरहविषोरिति वृत्तिः। क्षीरं दुग्धं जलं च-'नीरक्षीराम्बुशम्बरम्' इति जलपर्यायेऽपि पठितत्वात्, एतेन 'पाके क्षीराज्यपयसां शृतम्' इत्यमरेण shaikvaakytaa। तथा 'शृतं धान्यपटोलयोः' इति वैद्य्के। धान्यपटोलयोः पाके शृतम्, जलं पेय्मित्य्र्थ्ः। तर्हि 'चन्द्रसूर्यग्रहे चैव शृतमन्नं विवर्जयेत्' इति कथं भविष्यति? सत्यम्, ऋस्सिप्र्मान्नात्। हविः shRtm। निष्ठाधिकारादयं निपातो निष्ठायां परत इति बोध्य्म्। तत्र क्तवन्तौ निपात: पच्यमानकर्तृपक्ष एव घ्त्त्ते। यथा शृतं क्षीरं स्व्य्मेव्॥899।
Page #128
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [समीक्षा] 'शृतं क्षीरम्, शृतं हवि:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'श्रा-श्रपि' के स्थान में 'शृ' आदेश निपातन से किया गया है। पाणिनि का सूत्र hai"zRtaM पाके" (a06।1।27)| इस प्रकार प्राय: उभयत्र समानता है। [विशेष वचन] 1. क्षीरहविषोरेव, निपातनस्येष्टविषयत्वात् (du0 vR0; vi0 p0)| 2. केचिच्चुरादिष्वपि श्रा पाके इति पठन्ति (du0 त्ती0)| 3. इनन्तस्य केवलस्य च समानार्थत्वमिति नोक्तदोषप्रसङ्गः (vi0 p0)| 4. पाचनायामपि पाकोऽस्त्येव, इनन्तस्योभयार्थत्वात् (ka0 c0)| 5. धात्वर्थः फ्ल्म्। परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वम् (ka0 c0)| 6. वत्करणं स्वाश्रयार्थम् (ka0 c0)| 7. वस्तुतस्तु कर्मकर्तृविषयाविति लुप्तोपमा बोध्या (ka0 c0)| 8. ऋषिप्रमाणात् (ka0 c0)| 9. निष्ठाधिकारादयं निपातो निष्ठायां परत इति बोध्यम् (ka0 ca0) [रूपसिद्धि] 1. शृतं क्स्सीर्म्। श्रा +.क्त + सि। 'श्रा पाके' (11524;2 / 29) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से 'श्रा' को '' आदेश तथा विभ्क्तिकार्य्। 2. शृतं ह्विः। shrpi+kt+si। in-प्रत्ययान्त 'श्रपि' धातु से क्त-प्रत्यय, 'शृ' आदेश तथा विभ्क्तिकार्य्॥899॥ 900. प्रस्त्यः सम्प्रसारणम् [4 / 1 / 45] [सूत्रार्थ] निष्ठासंज्ञक प्रत्यय के परे रहते 'प्र' उपसर्गपूर्वक 'ष्ट्यै शब्दसंघातयोः' (1 / 257) धातु का सम्प्रसारण होता है॥900। [du0 vR0] प्रपूर्वस्य स्त्यायतेर्निष्ठायां सम्प्रसारणं भ्व्ति। प्रस्तीत:, प्र्स्तीत्वान्। प्रेण स्त्या इति समासात् प्रसंस्तीमः, प्र्स्ण्स्तीम्वान्। अन्तरङ्गत्वात् कृते सम्प्रसारणे मत्वन्तु स्यादेव प्क्स्से॥900। [du0 TI0] प्र्स्त्य्ः। प्रात् प्रस्त्या इति पञ्चमीलक्षणस्तत्पुरुषः इति न्याय्यः प्क्स्स्ः। प्रेन्नेत्यादि। प्रेण युक्तः स्त्या इति तृतीयासमासे व्यवधानेऽपि भ्व्तीत्य्र्थ्ः। म्त्मेत्तैयासिकानाम्। अन्य आह-प्र एव पूर्वो यस्मात् तस्य तथा स्याद् इत्यधिकस्य मा भूदिति। 'सम्प्रस्त्यानः,
Page #129
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सम्प्रस्त्यानवान्' इदमतीव काल्प्निक्म्। प्रपूर्वस्य स्त्यायतेरिति प्रपूर्वग्रहणे सति विप्रतिपद्यते इत्याह-प्रस्त्य इति। "सपरस्वरायाः सम्प्रसारणमन्तस्थायाः' (3 / 4 / 1) इत्यधिकारस्यातिव्यवहितत्वात् सम्प्रसारणमिहोच्यते, अन्यथाऽनन्तरत्वात् शृतं निपातनमिति स्म्भाव्येत्॥900। - [vi0 pa0] प्र्स्त्य्ः। "तद् दीर्घमन्त्यम्" (4 / 1 / 52) इति दीर्घ्ः। प्रेण स्त्या इत्यादि। यदि पुनः प्रात् स्त्या इति पञ्चमीलक्षणस्तत्पुरुषः स्यात् तदा 'पञ्चम्या निर्दिष्टे परस्य' (kA0 परि0 22) इत्यनन्तरस्यैव स्यात्, न smshbdvyvhitsyetyrthH| एतत्तु म्तान्त्र्म्। इह तु पञ्चमीसमास एव न्याय्य इति। प्रसंस्त्यान इत्यस्य मतं व्र्न्न्य्न्ति। इह परत्वाद् आतोऽन्तस्थासंयुक्तादिति निष्ठातकारस्य नकारः कथन स्यादिति न deshym। अन्तरङ्गो हि सम्प्रसारणविधिरिति स एव स्यात्। तत्र कृते "वा प्रस्त्यो मः" (4 / 6 / 112) इत्येतदेव भवतीत्याह- अन्त्र्न्ग्ग्त्वादिति॥900। .. [ka0 ca0] प्र्स्त्य्ः। वररुचिमते तृतीयातत्पुरुष एव प्रमाणम्, प्रात् स्त्य इति अक्र्न्नात्। स्वमते व्यवधानकल्पने गौरवापत्तिरित्युपेक्षित:, भुवादिस्म्म्तेर्भावाच्च्। अथ 'प्रस्तीत:' इत्यत्र परत्वात् सम्प्रसारणात् प्राक् कथम् आतोऽन्तस्थासंयुक्तादित्यादिना नत्वं न स्यादित्याः-अन्त्र्न्ग्ग्त्वादिति। नित्यत्वं तु अन्तरङ्गस्य बोध्यमिति त्त्रोक्त्म्। अस्यान्तरङ्गत्वं प्रकृत्याश्रितत्वाद् अन्तस्थासंयुक्तस्याकारस्य सम्प्रसारणे कृते अन्तस्थाभावान्न भ्व्तीत्य्र्थ्ः। तत् सम्प्रसारणे कृते स्त्याधातोरभावांद "वा प्रस्त्यो मः" (4 / 6 / 112) इत्यनेन मकारोऽपि न स्यादित्याः-म्त्व्न्त्विति। तुशब्दः पुन्र्र्थे। निमित्ताभावान्न्कार्स्ताव्न्न्। भवतु, मत्वं तु पुनः स्यादेव 'एकदेशविकृतस्यानन्यवद्भावात्' (kA0 परि0 1) इति shessH। अत एवानन्यवद्भावादन्तस्थासंयुक्तो नकारः कथं न स्यादिति न वाच्य्म्|n ह्यनन्यवद्भावेऽन्तस्थासंयुक्त आकारो निमित्तमानीयते इति॥900। [समीक्षा] 'प्रस्तीतः, प्रस्तीतवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'स्त्या' धातु को सम्प्रसारण का विधान किया गया है। पाणिनि का सूत्र है-"स्त्यः प्रपूर्वस्य' (a06।1।23)| यहा~ 'ष्ट्यै-स्त्यै' ये दोनों ही धातुए~ ली जाती हैं, ऐकार को आकारादेश हो जाने पर दोनों का ही सम्प्रसारण होता है। अत: यहा~ उभयत्र प्रायः समानता ही है। [विशेष वचन] 1. अन्तरङ्गत्वात् कृते सम्प्रसारणे मत्वं तु स्यादेव पक्षे (du0 vR0)| 2. अन्तरङ्गो हि सम्प्रसारणविधिरिति स एव स्यात् (vi0 p0)|
Page #130
--------------------------------------------------------------------------
________________ 92 कातन्त्रव्याकरणम् 3. वररुचिमते तृतीयातत्पुरुष एव प्रमाणम् (ka0 ca0) 4. स्वमते व्यवधानकल्पने गौरवापत्तिरित्युपेक्षित: (ka0 c0)| [रूपसिद्धि] 1. prstiitH। pr+styaa+kt+si| 'pra' उपसर्गपूर्वक 'ष्ट्यै स्त्यै शब्दसंघातयोः' (1 / 257) धातु से 'क्त' प्रत्यय, "आत्त्वं व्यञ्जनादौ" (2 / 3 / 19) से ऐकार को आकार, "धात्वादेः षः सः' (3 / 8 / 24) से षकार को सकार, प्रकृत सूत्र से 'या' को सम्प्रसारण इकार, "तद् दीर्घमन्त्यम्' (4 / 1 / 52) से इकार को दीर्घ तथा विभ्क्तिकार्य्। 2. प्र्स्तीत्वान्। प्र्+स्त्या+क्त्व्न्तु+सि। 'प्र' उपसर्गपूर्वक 'स्त्या' धातु से क्तवन्तु प्रत्यय, सम्प्रसारणादि अन्य कार्य पूर्व्व्त्॥900। 901. द्रवघनस्पर्शयोः श्यः [4 / 1 / 46] [सूत्रार्थ] निष्ठासंज्ञक प्रत्यय के परे रहते काठिन्य तथा स्पर्श अर्थों की विवक्षा में 'श्या' धातु को सम्प्रसारण होता है॥901। [du0 vR0] द्रवघने स्पर्श चार्थे श्यायतेर्निष्ठायां सम्प्रसारणं भ्व्ति। शीनं घृतम्, शीनवद् घृत्म्। शीतो वायु:| द्रवीभूय घनं कठिनम् इत्य्र्थ्ः। त्वगिन्द्रियग्राह्यो गुणविशेष: स्पर्श इति। द्रवघनस्पर्शयोरिति किम्? संश्यानो vRshcikH। शीतेन संकुचित इत्य्र्थ्ः॥901। [du0 TI0] drv0| द्रवघनश्च स्पर्शश्चेति द्वन्द्वे बहुस्वरस्यापि पूर्वनिपातो ग्म्क्त्वात्। एवं शीनवद् घृत्म्। द्रवीभूय घ्न्मिति। द्रवं च तद् घनं चेति क्र्म्धार्य्ः। आदौ द्रवं पश्चाद् घ्न्मित्य्र्थ्ः। यदा तु घनशब्दो गुणमात्राभिधायी तदा द्रवस्य घन इति षष्ठीसमास:, द्रवावस्थायां काठिन्यं ग्त्मित्य्र्थ्ः॥901। [vi0 pa0] drv0| शीनं घृत्मिति। "श्योऽस्पर्शे' (4 / 6 / 107) इति न्त्व्म्। द्र्वीत्यादि। पूर्वं द्रवं पश्चाद् घ्न्मित्य्र्थ्ः। द्रवं च यद् घनं चेति। छिन्नप्ररूढादिवत् पूर्वकाले क्र्म्धार्य्ः॥901। [ka0 च.] drv0| द्र्वीभूयेति। एतेन द्रवस्य पूर्वकालजन्यत्वं प्र्तिपादित्म्। यथा कर्मभूय कर्ता कर्मकतेंति "पूर्वकालैकसर्वजरत्पुराण." इत्यादिना क्र्म्धार्य्ः॥901।
Page #131
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 93 [समीक्षा] 'शीनं घृतम्, शीतो वायुः' शब्दरूपों के साधनार्थ दोनों ही व्याकरणों में 'श्यैङ्' धातु को सम्प्रसारण किया गया है। पाणिनि का सूत्र है-"द्रवमूर्तिस्पर्शयोः श्यः" (a06।1।24)| अत: उभयत्र समानता है। [विशेष वचन 1. त्वगिन्द्रियग्राह्यो गुणविशेष: स्पर्शः iti (du0 vR0)| 2. drvghnm| Adau द्रवं पश्चाद् घनमित्यर्थः, द्रवावस्थायां काठिन्यं गतमित्यर्थः (du0 त्ती0)| [रूपसिद्धि] 1. शीनं घृत्म्। श्यैङ् + क्त्-n+सि। 'श्यैङ् गतौ' (1 / 459) धातु से 'क्त' प्रत्यय, ऐकार को आकार, प्रकृत सूत्र से सम्प्रसारण, "तद् दीर्घमन्त्यम्" (4 / 1152) से इकार को दीर्घ, "श्योऽस्पर्श" (4 / 6 / 107) से तकार को नकार तथा विभ्क्तिकार्य्। 2. शीनवद् घृत्म्। श्यैङ् + क्त्व्न्तु-n+सि। 'श्यैङ्' धातु से 'क्तवन्तु' प्रत्यय, ऐकार को आकार, प्रकृत सूत्र से सम्प्रसारण, दीर्घ, तकार को नकार तथा विभ्क्तिकार्य्। 3. शीतो वायुः। श्यैङ् + क्त + सि। 'श्यैङ्' धातु से 'क्त' प्रत्यय आदि कार्य प्राय: पूर्व्व्त्॥901। 902. प्रतेश्च [4 / 1 / 47] [सूत्रार्थ] निष्ठासंज्ञक प्रत्यय के परे रहते 'प्रति' उपसर्गपूर्वक 'श्यैङ्' धातु को सम्प्रसारण होता है॥902। [du0 vR0] प्रतिपूर्वस्य श्यायतेर्निष्ठायां सम्प्रसारणं भ्व्ति। प्रतिशीनः, prtishiinvaan। प्रतिपूर्वोऽयं रोग एव व्र्त्ते॥902। [du0 TI0] प्र्तेः। प्रतेरिति पञ्चमीयं न षष्ठी, तेन प्रतिसंश्यान:, प्रतिसंश्यानवान् इति। संश्यानवानित्यत्र न भ्व्ति। प्रतिपूर्व इत्यादि। अद्रवघनस्पर्शार्थोऽयमारम्भ इति भाव्ः॥902। [vi0 pa0] प्र्तेः। इहापि प्रतेरिति पञ्चम्या समा व्यवहिते न भ्व्ति। प्रतिसंश्यान इति। प्र्तीत्यादि। तेन पूर्वेण न सिध्य्तीति॥902।
Page #132
--------------------------------------------------------------------------
________________ 94 कातन्त्रव्याकरणम् [ka0 ca0] प्र्तेः। अथ पूर्वत्रोपसर्गनिर्देशाभावात् प्रतेरपि भविष्यति, किमनेन सूत्रेणेत्याहप्रतिपूर्व इत्यादि। द्रवघनस्पर्शार्थाभावात् पूर्वेण न सिध्यतीति भाव्ः॥902। [समीक्षा] 'प्रतिशीन:, प्रतिशीनवान्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'प्रति' उपसर्गपूर्वक 'श्यैङ्' धातु को सम्प्रसारण किया गया है। पाणिनि का सूत्र hai"pratezca' (a06|1|25)| अत: प्राय: उभयत्र समानता है । [विशेष वचन] 1. प्रतिपूर्वोऽयं रोग एव वर्तते (du0 vR0)| 2. अद्रवधनस्पर्शार्थोऽयमारम्भः (du0TI0, dra0-ka0 c0)| [रूपसिद्धि] 1. prtishiinH। प्रति+श्यैङ् + क्त + सि। 'प्रति' उपसर्मपूर्वक 'श्यैङ् गतौ' (1 / 459) धातु से क्त-प्रत्यय आदि कार्य पूर्व्व्त्। 2. prtishiinvaan| प्रति+श्यैङ्+क्तवन्तु सि। 'प्रति' उपसर्गपूर्वक 'श्यैङ्' धातु से क्तवन्तु-प्रत्यय आदि कार्य पूर्व्व्त्॥902। .. .. 903. वाऽभ्यवाभ्याम् [4 / 1 / 48] [सूत्रार्थ] निष्ठासंज्ञक प्रत्ययों के परे रहते 'अभि-अव' उपसर्गपूर्वक 'श्यैङ्' धातु को वैकल्पिक सम्प्रसारण होता है॥903। [du0 vR0] अभ्यवाभ्यां परस्य श्यायतेर्निष्ठायां भवति वा। अभिशीन:, abhishyaanH। अवशीनं:, avshyaanH। अभिशीनवान्, abhishyaanvaan| अवशीनवान्, avshyaanvaan। उभयत्र विभास्सेय्म्॥903। [du0. tI0] वाऽभ्य0 / उभयत्र विभास्सेय्मिति। द्रवघनस्पर्शयोः प्राप्ते विभाषा, अन्यत्राप्राप्ते विभास्सेत्य्र्थ्ः। तृतीयामाहुरेके। अभ्यवाभ्यां युक्तस्य shyaayteriti। अभिसंशीन:, abhisNshiinvaan| अवसंशीनः, avsNshiinvaan। अन्ये वाऽभ्यवपूर्वस्येति पठित्वा अभ्यवावेव पूर्वी यस्येति प्र्त्युदाह्र्न्ति। 'समभिश्यान:, समवश्यान:' इति द्वयम् अप्र्मान्न्मिति॥903। [ विप vaa0| उभ्य्त्रेति। द्रवघनस्पर्शयोरपीयं परत्वात् प्राप्ते विभाषा, अन्यत्राप्राप्ते विभास्सेत्य्र्थ्ः। अत्रापि पञ्चम्या अभिसंश्यान इत्यादौ न भ्व्ति॥903।
Page #133
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 95 [ka0 ca0] वाऽभ्य्0| अप्राप्तावुदाहरणं वृत्तौ द्त्त्म्। प्राप्तौ तु अभिश्यानं घृतम्, अभिशीनं घृतमिति बोध्य्म्॥903। [समीक्षा] 'अभिशीनम्, अवशीनम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से सम्प्रसारण किया गया है। पाणिनि का सूत्र है-"विभाषाऽभ्यवपूर्वस्य" (a06।1।26)| अत: उभयत्र समानता है। [विशेष वचन] 1. उभयत्र विभाषेयम् (du0 vR0)| 2. द्रवघनस्पर्शयोरपीयं परत्वात् प्राप्ते विभाषा, अन्यत्राप्राप्ते विभाषेत्यर्थः (vi0p0;dr0-du0त्ती0)| [रूपसिद्धि] 1. अभिशीनः, abhishyaanH। अभि+shyaing+क्त्-n+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ् गतौ' (1 / 459) धातु से 'क्त' प्रत्यय, सम्प्रसारण, दीर्घ, तकार को नकार तथा विभ्क्तिकार्य्। सम्प्रसारणाभावपक्ष में 'abhishyaan:'| 2. अवशीनः, avshyaanH। अव + श्यैङ् + क्त्-n+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्त' प्रत्यय आदि कार्य पूर्व्व्त्। 3. अभिशीनवान, abhishyaanvaan| अभि+shyaing+क्त्व्न्तु-n+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्तवन्तु' प्रत्यय, सम्प्रसारण, दीर्घ, नकार, लिङ्गसंज्ञा, सिप्रत्यय, नकारोपधा को दीर्घ, सि-t का लोप्। सम्प्रसारणाभावपक्ष में 'abhishyaanvaan|| 4. अवशीनवान्, avshyaanvaan। अव+श्यैङ्क्त व्न्तु-n+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु. से 'क्तवन्तु' प्रत्यय आदि कार्य पूर्व्व्त्॥903। 904. न वेज्योर्यपि [4 / 1 / 49] [सूत्रार्थ] यप् प्रत्यय के परे रहते 'वेञ्-ज्या' धातुओं को सम्प्रसारण नहीं होता है॥904। [du0 vR0] 'वेञ्-ज्या' इत्येतयोर्यपि परे सम्प्रसारणं न भ्व्ति। प्रवाय, प्र्ज्याय्। एतौ य्जादिग्र्हादी॥904। [du0 TI0] नं ve0| एतावित्यादि। वेओ यण्वद्भावात् प्राप्तं तदादेशोऽपि त्द्व्दिति। jyodhaatoshcaagunntvaadityrthH| वेओऽनात्वनिर्देशो मन्दधियां सुख्प्र्तिप्त्त्य्र्थ्ः। न च 'वा गतिगन्धनयोः' (2 / 17) इत्यस्य प्राप्तिः॥904।
Page #134
--------------------------------------------------------------------------
________________ 26 कातन्त्रव्याकरणम् [ka0 ca0] n0| वाशब्दः कथमत्र नानुवर्तते इति न देश्यम्, न्न्य्ग्र्ह्न्न्ब्लात्। अन्यथा सम्प्रसारणविकल्पेनैव रूपद्वयं सिध्यति किं निषेधस्य विक्ल्पेनेति। वेञोऽनात्वनिर्देश: स्खार्थ्ः। न च 'वा गतिगन्धनयोः' (2 / 17) इत्यस्य व्यावृत्त्यर्थमिति वाच्यम, प्राप्तेर्भावात्। प्राप्तिपूर्वको हि निषेध इति प्र्तिपाद्य्न्नाः-एताविति। यजादिग्रहादिगणे पाठादेतावपि यजादिग्रहादी उच्यते, उपचारादिति भावः, अन्यथा यजादिशब्देन गण एवोच्य्ते॥904। [समीक्षा] . 'प्रवाय, प्रज्याय' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित सम्प्रसारणनिषेध दोनों ही व्याकरणों में किया गया है। पाणिनि के सूत्र हैं-"ल्यपि च, ज्यश्च" (a06।1।41,42)| दो सूत्रसंख्या की दृष्टि से होने वाले पाणिनीय गौरव को छोर्3अकर अन्य समानता ही है। [विशेष वचन] 1. वेञोऽनात्वनिर्देशो मन्दधियां सुखप्रतिपत्त्यर्थ: (du0 TI0; ka0 c0)| [रूपसिद्धि] 1. prvaay। pr+veny+ktvaa-yp+si| 'pra' उपसर्गपूर्वक 'वेञ् तन्तुसन्ताने' (1 / 611) धातु से 'क्त्वा' प्रत्यय, समास में 'यप्' आदेश, "स्वपिवचियजादीनां यणपरोक्षाशी:षु'' (3 / 4 / 3) से प्राप्त सम्प्रसारण का प्रकृत सूत्र से निषेध तथा vibhktikaary। 2. prjyaay| pr+jyaa+ktvaa-yp+si| 'pra' उपसर्गपूर्वक 'ज्या वयोहानौ' (8 / 23) धातु से क्त्वा-यप् तथा प्रकृत सूत्र से सम्प्रसारणनिषेध आदि कार्य पूर्व्व्त्॥904। 905. व्येञश्च [4 / 1 / 50] [सूत्रार्थ यप् प्रत्यय के परे रहते 'व्येञ्' धातु में सम्प्रसारण नहीं होता है॥905। [du0 vR0] व्येञश्च यपि परे सम्प्रसारणं न भ्व्ति। प्रव्याय, उप्व्याय्। य्जादिर्य्म्॥905। [du0 TI0] vye0| योगविभाग उत्त्रार्थ्ः। चकार उक्त्स्मुच्च्य्मात्रे॥905। [समीक्षा] 'प्रव्याय, उपव्याय' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में सम्प्रसारण का निषेध किया गया है। पाणिनि का सूत्र है-"व्यश्च" (a06।1।43)| कातन्त्रीय सूत्र का भी पाठान्तर 'व्यश्च' मिलता है। अत: उभयत्र समानता है।
Page #135
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [विशेष वचन ] 1. योगविभाग उत्त्रार्थ्ः। चकार उक्तसमुच्चयमात्रे (du0 TI0 ) | 97 [रूपसिद्धि] 1. प्र्व्याय्। प्र+व्येञ्+क्त्वा यप् + सि । 'प्र' उपसर्गपूर्वक 'व्येञ् संवरणे' (1 / 612) धातु से 'क्त्वा' प्रत्यय, यप् आदेश, आकार, सम्प्रसारण का निषेध तथा विभ्क्तिकार्य्। 2. उप्व्याय्। उप+व्येञ् + क्त्वा य्प्+सि। 'उप' उपसर्गपूर्वक 'व्येञ्' धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ॥ 905 ॥ 906. संपरिभ्यां वा [4 / 1 / 51] [ सूत्रार्थ] 'यप्' प्रत्यय के परे रहते 'सम् - परि' उपसर्गों से परवर्ती व्येञ् धातु को विकल्प से सम्प्रसारण होता है । / 906 / [du0 vR0 ] सम्परिभ्यां परस्य व्येञः संप्रसारणं भवति वा यपि परे । संव्याय, संवीय । परिव्याय, प्रिवीय्। समो न विभाषेत्यन्ये ॥ 906 / [du0 TI0 ] smp0| सम इत्यादि। पूर्वेण प्रतिषेध एवेत्यर्थः । स्ण्व्याय्। त्द्त्राप्र्मान्न्मिति॥906। [ka0 ca0 ] smp0| नञ् नानुवर्ततेऽत्र प्रयोजनाभावात् । यतः सर्वे विधयो विकल्प्यन्ते न तु निषेध इति, निषेधविकल्पने गौरवापत्तेः । पूर्वेण नित्ये प्राप्ते विक्ल्पार्थोऽय्मार्भ्य्ते। वाग्रहणमन्तरेण नञ् न वर्तते, पूर्वेण सिद्धत्वात् । न च नियमार्थो भविष्यति । उपसर्गान्निषेधो भवन् सम्परिभ्यामेवेति विधिनियमसम्भवे विधिरेव ज्यायानिति । अतः सम्प्रसारणविधौ सति 'संवीय, परिवीय' इत्येव स्यात्, न तु 'संव्याय, परिव्याय' इति । अतो वाशब्देन साध्यं यत् तदुदाहृतम् आदाविति हेमाशयः । / 906 / [समीक्षा] कातन्त्रकार ने 'सम्' तथा 'परि' इन दो उपसर्गों से परवर्ती 'व्येञ्' धातु में वैकल्पिक सम्प्रसारण किया है, कि पाणिनि केवल 'परि' उपसर्ग से ही परवर्ती व्येञ् धातु में वैकल्पिक सम्प्रसारण मानते हैं। पाणिनि का सूत्र है - "विभाषा परेः " (a06।1।44)| 'संवीय' शब्द का प्रयोग उपलब्ध रहने पर कातन्त्रकार का विधान अधिक प्रशस्त कहा जा सकता है। कलापचन्द्र के अनुसार पाणिनीय निषेध - विकल्पविधि को गौरवाधायक ही कहा जाएगा- 'निषेधविकल्पने गौरवापत्तेः' (ka0 ca0 ) /
Page #136
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् विशेष वचन 1.समो न विभाषेत्यन्ये (du0 vR0)| 2. सर्वे विधयो विकल्प्यन्ते (ka0 c0)| [रूपसिद्धि] 1. संवीय, स्ण्व्याय्। सम् + व्यञ् + क्त्वा-यप् + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (19612) धातु से क्त्वा प्रत्यय, यप् आदेश, आकार, प्रकृत सूत्र से वैकल्पिक सम्प्रसारण, दीर्घ तथा विभ्क्तिकार्य्। सम्प्रसारण के अभावपक्ष में - 'संव्याय' shbdruup। 2. परिवीय, प्रिव्याय्। प्रि+व्येन्य्+क्त्वा-य्प्+सि। 'परि' उपसर्गपूर्वक 'व्ये' धातु से क्त्वा प्रत्यय आदि कार्य पूर्व्व्त्॥906। 907. तद् दीर्घमन्त्यम् [4 / 1 / 52] [सूत्रार्थ धातु के अन्त्य में स्थित सम्प्रसारण को दीर्घादेश होता है॥907। [du0 vR0] तत् सम्प्रसारणं दीर्घमापद्यते अन्त्यं चेत्। हूत:, संवीत:, prstiitH। 'मित्रहू:, संवीय' इत्यन्तरङ्गत्वात् तकारागमं बाध्ते। अन्त्य ग्रहणमाख्यातार्थं c। त्द्ग्र्ह्न्न्म्भित्र्बुद्ध्य्र्थ्म्। तेन "सपरस्वरायाः सम्प्रसारणम्" (3 / 4 / 1) सिद्धम् ॥ 907 / [du0 TI0] तद् दीर्घम् । हूतः, संवीत इति। ह्वेञ्व्येओर्यजादित्वात् स्म्प्र्सार्न्न्म्। 'प्रस्तीत:' इति "आतोऽन्तस्थासंयुक्तात्" (4 / 6 / 103) इति नत्वान्नित्यम्, "प्रस्त्यः सम्प्रसारणम्" (4 / 1 / 45) इति। मित्रं हृयतीति kvip mitrhH। संवीय इति। बहिरङ्गस्तकारागम: पानुब्न्ध्प्र्त्य्यापेक्स्स्त्वात्। एतत्प्रकरणस्थं स्म्प्र्सार्न्न्म्न्त्य्मेवेत्याः-अन्त्येत्यादि। अन्त्यग्रहणं मध्यनिवृत्त्यर्थम् , त्च्चाख्यातिक्मेव्। यथा सुप्तः, सुप्यते, सुषुपतुः, उष्यते, उषित इति। त्ग्र्ह्न्न्मित्यादि। अभिना चासौ बुद्धिश्चेति अभिन्नबुद्धिः, सैवार्थ: प्र्योज्ञ्म्। अस्येति। तेनेहान्तस्थायाः सम्प्रसारणमुच्यमानं सपरस्वरायाः भ्व्तीत्य्र्थ्ः। ननु वचनबलाद् भविष्यति, अन्यथा यत्वे को विशेष इति ? सत्यम् , विग्रहीति स्म्भाव्य्ते॥907। [vi0 pa0] तद् दीर्घम् । अन्त्यग्रहणं मध्यनिवृत्त्यर्थम । न चैतत्प्रकरणस्थं सम्प्रसारणं मध्ये स्म्भ्व्तीत्याः-अन्तेत्यादि। चकारः सुखार्थ्मिहापीत्याविर्भाव्य्ति। तेन हूतः, संवीतः, मित्र्हूरिति। हृव्येओर्यजादित्वात् सम्प्रसारणे दीर्घ्त्व्मुप्प्द्य्ते। मित्रं हृयतीति kvip । madhye na bhavati supyate iti suptH| tarhi तद्ग्रहणं किमर्थम् , तदर्थस्य पूर्ववस्तुपरामर्शलक्षणस्यादिभावाद् इत्याः-त्द्ग्र्ह्न्न्मिति। कृदाख्यात्योरेक्बुद्ध्य्र्थ्मित्य्र्थ्ः। तेनेति। अन्यथा
Page #137
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सम्प्रसारणस्यान्तस्थानिमित्तत्वादन्तस्थानिमित्तमात्रस्यैव स्यान्न tu prsvrsmbndhH| nanu वचनबलादेव स्वरेण सह भ्विस्स्य्ति। अन्यथा पुनर्यत्वे वत्वे च को विशेष इति, नैव्म्। विसन्धिरपि स्म्भाव्य्ते॥907। [ka0 ca0] त्द्। अन्ते भवम् अन्त्यम् , दिगादित्वाद् भवार्थे y:| आख्यातार्थ्मिति। अन्यथा एतत्प्रकरणप्रणीतस्यैव सम्प्रसारणस्य दीर्घ: स्यात् , न त्वाख्यातिक्स्य्। तदा 'संवीतः' इत्यादौ आख्यातिकस्य संप्रसारणस्य दी। न स्यात् ? एतस्मिंश्च सति व्यावृत्तिर्प्युप्प्द्य्ते। यथा सुप्यते इति प्न्य्जिका। तर्हि अन्त्यग्रहणेनाख्यातिकसंप्रसारणस्यापि ग्रहणात् तच्छब्दस्य पूर्ववस्तुपरामर्शित्वाभावेऽयुक्तं तस्योपादानमिति न युक्तापेक्स्सा। अथ तद्ग्रहणाभावे दीर्घमन्त्यमिति सूत्रे एतत्प्रकरणप्रणीतस्य संप्रसारणस्य दी। भवतु, न त्वाख्यातिकस्य, अन्त्यत्वाभावात् । तबाह कश्चिद् - इह प्रकरणे दीर्घग्रहणबलाद् इह सम्प्रसारणस्य मध्यस्यापि स्यात्? त्द्युक्त्म्। सूत्रे साक्षाद् अन्त्यग्रहणपाठात् कथं मध्यस्य स्यात् , आख्यातान्त एवास्य विषय इत्याह-दीर्घमन्त्यमिति हेम्ः। 'ऊयते, जीयते' इत्यादावाख्यातिकप्रत्ययस्य दीर्घस्य प्रयोजनम् "नाम्यन्तानाम्0" (3 / 5 / 17) इत्यादिना सिद्धत्वादित्याह-शर्ववर्मेति हेम्ः। "मित्रहः, संवीय' इति वृत्तिः। ननु 'ग्रहीता' इत्यादौ इटो दीर्घो ग्रहेरिति इकारनिर्देशादन्तरङ्गेणागमो बाध्यते इति ज्ञ्यापित्म्स्ति। अन्यथा अन्तरङ्गत्वाद् "हो ढः' (3 / 6 / 56) प्राप्नोति। तस्मिंश्च सति ग्रहस्वरूपं नास्ति इति, तत् कथमत्रोक्तमन्तरङ्गत्वात्तकारागमं बाधते इति? सत्यम् । 'ज्ञापकज्ञापिता विधयो ह्यनित्याः' (kA0परि060) इति कश्चित् । वस्तुतस्तु तत्राप्यन्तरङ्गत्वाद् हो ढ इति कृते पश्चादिटि सति निमित्ताभावाड् ढकारनिवृत्तौ कुतो धातुस्वरूपत्वं व्यभिचरतीति, येन ज्ञापकमिति वाच्यम् ॥ 907 / [समीक्षा 'संवीतः, मित्रहू:, हूतः' इत्यादि शब्दरूपों के सिद्ध्यर्थ सम्प्रसारण को दीर्घविधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- "हलः" (a06।4।2)| अत: उभयत्र समानता ही है । [विशेष वचन] 1. अन्त्यग्रहणमाख्यातार्थं च (du0 vR0)| 2. तद्ग्रहणमभित्रबुद्ध्यर्थम् (du0 vR0)| 3.अन्त्यग्रहणं मध्यनिवृत्त्यर्थम्, तच्चाख्यातिकमेव (du0 त्ती0)| 4. चकार: सुखार्थम् (vi0 p0)|
Page #138
--------------------------------------------------------------------------
________________ 100 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. हूत्ः। हृञ् + क्त + सि। 'ह्वेञ् स्पर्धायां शब्द च' (1 / 613) धातु से "निष्ठा' (4 / 3 / 93) सूत्र द्वारा 'क्त' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, "स्वपिवचियजादीनां यण्परोक्षाशी:षु' (3 / 4 / 3) से एकारसहित वकार को सम्प्रसारणौकार, प्रकृत सूत्र से उकार को दीर्घ तथा vibhktikaary। 2. sNviitH| sam + व्येञ् + क्त + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (1 / 612) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् । 3. prstiitH। pra + ष्ट्यै + क्त + सि। 'प्र' उपसर्गपूर्वक' 'ष्ट्यै स्त्यै शब्दसंघातयो:' (1 / 257) धातु से क्त-प्रत्यय आदि कार्य पूर्व्व्त्। 4. मित्र्हूः। मित्र + हृञ् + क्विप् + सि। मित्रं ह्व्य्ति। 'मित्र' उपपदपूर्वक 'ह्वेञ् स्पर्धायां शब्दे च' (1 / 613) धातु से "क्विप् च" (4 / 3 / 68) सूत्र द्वारा 'क्विप्' प्रत्यय, उसका सर्वापहारी लोप, "स्वपिवचि0' (3 / 4 / 3) इत्यादि से सम्प्रसारणादि कार्य पूर्ववत् । 5. स्ण्वीय्। सम् + व्यञ् + क्त्वा-यप् + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (1 / 612) धातु से क्त्वा-प्रत्यय, उसको समास में 'यप् ' आदेश तथा सम्प्रसारण आदि कार्य पूर्ववत् । / 907 / 908. वः क्वौ [4 / 1 / 53] [सूत्रार्थ) 'वेञ् तन्तुसन्ताने' (1 / 611) धातु से क्विप् प्रत्यय के ही परे रहते सम्प्रसारण को दीर्घादेश होता है॥908। [du0 vR0] वेञः क्वावेव संप्रसारणं दीर्घ्माप्द्य्ते। UH, उवौ, उव्:| क्वाविति किम् ? उत:, उतवान् । / 908 / [du0 TI0] v:| वेज एव क्वाविति न विपरीतनियमो मित्रहूरिति लक्ष्यदर्शनात् । वयं तु वेञः क्वावुदाहरणं न pshyaamH। 'ऊयी तन्तुसन्ताने' (1 / 401) UH ॥ 908 / [vi0 pa0] व्ः। 'सिद्धे सत्यारम्भो नियमार्थः' (kA0 परि0 59), न च वेज एव क्वाविति prtyyniym:| मित्रहूरिति लक्ष्यस्य लोकप्रसिद्धस्यासिद्धिप्रसङ्गादित्याह-वेब: क्वावेवेति॥908।
Page #139
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 101 [समीक्षा 'वेञ् ' धातु के क्विपप्रत्ययान्त रूप 'ऊ:' में दीर्घविधान कातन्त्रकार ने नियमार्थ किया है। अतः पृथक् सूत्र बनाना par3A । पाणिनि के अनुसार यहा~ दीर्घविधान "अन्येषामपि दृश्यते'' (a0 6 / 3 / 137) सूत्र से प्रवृत्त होगा। यद्यपि पृथक् सूत्र बनाने से कातन्त्र का गौरव कहा जा सकता है, परन्तु एक विशेष विधि (नियम) को दिखाने के कारण यह दोषाधायक नहीं है। [विशेष वचन] 1. वेज एव क्वाविति न विपरीतनियम: (du0TI0; vi0 p0)| [रूपसिद्धि] 1. ऊः। वेञ् + क्विप् +सि। 'वेञ् तन्तुसन्ताने' (1 / 611) धातु से 'क्विप्' प्रत्यय, सर्वापहारी लोप, "स्वपिवचि0' (3 / 4 / 3) से सम्प्रसारण, प्रकृत सूत्र से दीर्घ तथा विभ्क्तिकार्य्। 2-3. उवौ, उव्ः। वेञ् + क्विप् + औ, जस् । 'वेञ् ' धातु से क्विप् , सर्वापहारी लोप, सम्प्रसारण, दीर्घ ऊकार को उव् आदेश तथा विभक्तिकार्य । / 908 / 909. ध्याप्योः [4 / 1 / 54] [सूत्रार्थ क्विप् प्रत्यय के परे रहते 'ध्यै-प्यै' धातुओं में प्रवृत्त संप्रसारण को दीर्घ आदेश होता है॥909। [du0 vR0] ध्याप्योः सम्प्रसारणं क्वौ परे दीर्घ्माप्द्य्ते। धीः, आपी:| वचनात् सम्प्रसारणं सिद्धम् । / 909 / [du0 TI0] ध्या0| व्च्नादित्यादि। ध्यायते: प्यायतेर्न केनचित् सम्प्रसारणमुक्तम् , अत इदमेव व्च्न्म्नुमाप्क्मित्य्र्थ्ः। केचिद् इदं न प्त्थ्न्ति। 'लोपस्वरादेशयोः स्वरादेशविधिर्बलवान्' (kA0 परि0 35) इति दधाति-पिबत्योरपीत्वे पश्चात् क्विब्लोप इति। 'कीलालपा:' इति विच dRshyte। तथाहि "पञ्चमोऽच्चातः" इत्यद्भावो नास्ति॥909। [vi0pa0] ध्या0| 'स्मृ ध्यै चिन्तायाम् , प्यैङ् वृद्धौ' (1 / 272, 464) / कथमनयोः स्म्प्र्सार्न्न्मित्याः-व्च्नादिति। न हि अन्यथा दीर्घ उपपद्यते इति भाव्ः॥909। [समीक्षा] 'धी:, आपी:' शब्दरूपों में सम्प्रसारण-दीर्घ करने के लिए यह स्वतन्त्र सूत्र बनाया गया है। पाणिनीय व्याकरण में इस प्रकार का कोई सूत्र नहीं है। "ध्यायते: Aal
Page #140
--------------------------------------------------------------------------
________________ 102 कातन्त्रव्याकरणम् सम्प्रसारणं च" (a03।2।178-vaa0) इस वार्त्तिक सूत्र से ऽधी:' शब्द सिद्ध किया गया है। 'आपी:' की सिद्धि के लिए पाणिनीय व्याकरण में कोई सूत्र-वार्त्तिक उपलब्ध नहीं होता। इस प्रकार यहा~ कातन्त्रीय विशेषता कही जाएगी। [विशेष वचन] 1. वचनात् सम्प्रसारणं सिद्धम् (du0 vR0)| 2. ध्यायतेः प्यायतेन केनचित् सम्प्रसारणमुक्तम् , अत इदमेव वचनमनुमापकम् (du0 त्ती0)| [रूपसिद्धि] 1. धीः। ध्यै + क्विप् + सि। 'ध्यै चिन्तायाम् ' (1 / 272) धातु से "क्विप् च' (4 / 3 / 68) सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, सम्प्रसारण , प्रकृत सूत्र से दीर्घ तथा विभ्क्तिकार्य्। 2. आपीः। आ+प्यै+क्विप्+सि। 'आङ्' उपसर्गपूर्वक 'प्यैङ् वृद्धौ' (1 / 464) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । / 909 / 910. पञ्चमोपधाया धुटि चागुणे [4 / 1 / 55] [सूत्रार्थ वर्गीय पञ्चम वर्णान्त धातु की उपधा को दीर्घादेश होता है, क्विप् तथा अगुण धुडादि प्रत्यय के परे र्ह्ते॥910। [du0 vR0] पञ्चमान्तस्योपधाया दीर्घो भवति क्वौ धुट्यगुणे c। प्रशान्, प्रतान्, शान्त:, शान्तवान्, shaantvaa। धुटीति किम्? अव्म्त्य्। अगुण इति किम् ? ग्न्ता। दीर्घ इति सज्ञापूर्वकत्वात् क्रमः क्त्वाप्रत्यये वा-क्रान्त्वा, क्र्न्त्वा॥910। [du0 TI0] __प्न्य्च्0| धुटि चेति चकारः क्विबधिकारं न विह्न्ति। अथोपधाग्रहणं किमर्थम् पञ्चमान्तस्य धातोर्दीघों भवन्नेकवर्णव्यवधाने एव भविष्यति? स्त्य्म्। पञ्चमान्तस्येति स्थानित्वमपि स्म्भाव्येत्। केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा 'शंशान्तः, तंतान्त:, दंदान्तः' इति क्तादावुदाह्र्न्ति। दीर्घ इत्यादि। केचित् क्रमेर्दीर्घमिच्छन्ति, त्न्म्त्मुच्य्ते॥910। [vi0 pa0] प्न्य्च्0| प्रशान्, प्रतान् इति। "मो नो धातोः" (4 / 6 / 73) इति मकारस्य सस्वरो नकार इति, तत: "अस्य च लोपः" (3 / 6 / 49) iti| avmtyeti| "yapi ca" (4 / 1 / 60) iti pnycmlopH||910|
Page #141
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्विपादः 103 [ka0 ca0] प्न्य्च्0| प्रशान् इत्यत्र लुप्ताकारस्य स्थानिवद्भावात् "लिङ्गान्तनकारस्य" (2 / 3 / 56 ) इति नलोपो भविष्यतीति न वाच्य्म्। "न पदान्त 0" (kA0 परि0 10 ) इत्यादिना लोपविधिं प्रति स्थानिवद्भावो नास्तीति सस्वरनकारकरणाद् एतदर्थमेव सस्वरो नकारः क्रियते । धुटीति किमिति । ननु कथमिदमुक्तम्, अत्र कृतेऽपि चेत्यनाद् भ्विस्स्य्ति। न च वाच्यम्, तत्राधिकारो नास्ति तदर्थ एवात्राधिकारः क्रियते । यतः 'अवमत्य' इति, अतः स्थितिपक्षेऽत्र धुड्ग्रहणाद् यपि दीर्घस्याभावाद् "यपि च " (4 / 1 / 60) इत्यत्रातश्चानुवृत्तिर्नास्ति इदानीं यपि परतोऽदीर्घस्तदा "यपि च " ( 4।1।60 ) इत्यत्रापि आतश्चादित्यनुवर्तिष्यते, ततश्च सिद्धम् अवमत्येति । सत्यम्, तदा 'प्रभण्य, प्रक्रम्य' प्रत्युदाहरणम्, इदं तु तदर्थं क्रियमाणम् एतदपि विषयीकरोतीति न्यायात्। ननु चकारेण क्विपोऽनुकर्षणाच्चानुकृष्टं नोत्तरत्रेति कथमुत्तरत्र प्रवर्तते ? सत्यम्, चकारानुवृत्तिरिति साग्र्ः। यद् वा समुच्चयधर्मान्वितोऽयं चकारस्ततश्च तस्यानुकर्षणात् समुच्चीयमानस्यापि अनुकर्षणं दण्डापूपन्यायादिति कुलचन्द्ररीत्या, न चानुकृष्टत्वं क्विप इति । / 910 / [समीक्षा] 'प्रशान्, प्रतान्, शान्तः शान्तिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में दीर्घविधान किया गया है। पाणिनि का सूत्र है- " अनुनासिकस्य क्विझलोः क्ङिति" (a06 । 4|15 ) | अतः प्रायः उभयत्र समानता है। [विशेष वचन ] 1. दीर्घ इति सञ्ज्ञापूर्वकत्वात् क्रमेः क्त्वाप्रत्यये वा (du0 vR0)| 2. धुटि चेति चकारः क्विबधिकारं न विहन्ति ( du0 त्ती0)| 3. केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा ( du0 TI0 ) | 4. केचित् क्रमेर्दीर्घमिच्छन्ति, तन्मतमुच्यते ( du0 TI0 ) / [रूपसिद्धि] 1. प्रशान् ! प्र+शम्+ क्विप् + सि। 'प्र' उपसर्गपूर्वक 'शमु उपशमे' ( 3 / 42) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, मकार की उपधा को प्रकृत सूत्र से दीर्घ, "मो नो धातो: " (4 / 6 / 73 ) से मकार को नकार तथा विभक्तिकार्य । 2. प्र्तान्। प्र+तनु+क्विप् + सि। 'प्र' उपसर्गपूर्वक 'तनु विस्तारे' (7 / 1) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । 3-4. शान्तः, शान्तवान् । शमु + क्त, क्त्व्न्तु+सि। 'शमु उपशमे' (3 / 42) धातु से 'क्त-क्तवन्तु' प्रत्यय, दीर्घ, m को n तथा विभ्क्तिकार्य्। 5. शान्तिः । शमु + क्ति+सि । 'शमु' धातु से "स्त्रियां क्ति:" (4।5।72) सूत्र द्वारा 'क्ति' प्रत्यय तथा अन्य कार्य puurvvt।
Page #142
--------------------------------------------------------------------------
________________ 104 कातन्त्रव्याकरणम् 6. शान्त्वा । शमु क्त्वा सि । 'शमु' धातु से "एककर्तृकयोः पूर्वकाले" + + (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय तथा अन्य कार्य पूर्ववत् ॥ 910 / 911. च्छ्वोः शूटौ पञ्चमे च [4 / 1 / 56 ] [ सूत्रार्थ] क्विप्, अगुण धुडादि प्रत्यय तथा पञ्चम वर्ण के परे रहते छकार को शकार तथा वकार को UT आदेश होता है । / 911 / [du0 vR0] छकारवकारयोः 'z-UT' इत्येतौ भवतो यथासङ्ख्यम्, , क्वौ धुट्यगुणे पञ्चमे c। विच्छ्-गोविट् । प्रच्छ् - पथिप्राट् । दिव्- अक्षद्यूः । पृष्टः, पृष्ट्वा । द्यूतः द्यूत्वा, दुद्यूषति । विश्न:, प्रश्नः । "सर्वधातुभ्यो मन्' (कात0 u0 4 / 28) स्योमा । अन्तरङ्गत्वाद् य्त्व्मेव्। छस्य द्विः पाठो नैमित्तिकस्याप्यभावो वा । / 911 / [du0 TI0 ] छ्वोः । द्विः पाठ इति । छकारस्य द्विर्भावेऽघोषे प्रथमे सति निर्दिश्यमानस्य snnipaatsyaadeshtvm| अथ वर्णान्तस्य विधिरिति बाधकत्वं नानर्थक्ये वर्णान्तस्य विधिरिति नैतदङ्गीकृतम्, प्रयोजनाभावात् । द्विर्भावग्रहणात् सर्वस्य तर्हि भविष्यति, नैव्म्। द्विर्भावस्य प्रयोजनमस्तीति वाञ्छतेर्मा भूत् । तर्हि वाण्ट्, वांशाविति न सिध्यति ? सत्यम्, यथाभिधानं ज्ञ्येय्म्। नैमित्तिकस्याप्यभावो वेति छकारमात्रमेव पठितव्यम्, यत्र द्विर्भावोऽस्ति तत्र निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति । तथा वाञ्छतेर्वाण्ट्वांशाविति न्यायाद् उत्पुच्छयतेश्च क्विपि उत्पुडिति भ्वित्व्य्मेव्। स्योमेति। '"अन्येभ्योऽपि दृश्यन्ते" (4 / 3 / 67) इति सर्वधातुभ्योऽभिधानान्मन् बहिरङ्गः उपधालक्षणगुणो वर्णाश्रयत्वाद् यत्वमन्तरङ्गमित्यूट् पञ्चमे स्यात् । कथं स्यूत्वा, क्वनिप् । स्योवा, वनिप् । न चायं धुट् तस्मात् परोऽनुनासिकग्रहणं विधत्ते क्वनिब्वनिपोर्वकारोऽनुनासिक इति, तदसत् । छान्दसत्वादनुनासिके धुङ्ग्रहणेऽप्यदोष इति दिवेश्चेक्रीयितलुगन्तस्य ' देदेमि, देदेनि' च भवितव्यं गुणित्वात् । येषां गुणो वर्तते तेषां देद्योति, देद्यवीति । अस्मिन् पक्षे "छशोश्च" (3 / 6 / 60) इत्यत्र छकारग्रहणमनर्थकम्, अनेन शत्वे कृते षत्वं भविष्यति ? सत्यम् । भिन्नकर्तृकत्वान्नैतच्चोद्यमिति, तदसत् चक्रीतिलुगन्तस्य भाषायामप्रयोगादिति । अत्र चागुणाधिकारो वनतितनोत्यादिप्रतिषिद्धेटामित्यत्र प्रतिपत्तव्यः, अन्यथा निवृत्तिः सम्भाव्येत । अथ मण्डूकप्लुतिराश्रीयते, तथापि मन्दमतिबोधनार्थमगुणाधिकार इति । अन्यस्त्वाह-धुट्यगुण इति विशेषणाद् द्युभ्यां द्युभिरित्यत्र ऊडादेशो मा भूदिति प्राप्नोति। अक्षद्यूरित्यादावटो विषयो द्युत्वमित्यादौ " दिव उद् व्यञ्जने" ( 2 / 2 / 25) इत्यस्यैव विषयः, एवमपि धात्वधिकारात् प्रकरणाच्च लिङ्गस्य न भविष्यतीति । / 911 /
Page #143
--------------------------------------------------------------------------
________________ 105 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [vi0 pa0] छ्वो0| "सर्वधातुभ्यो मन्' (कात0 u0 4 / 28) इति। "अन्येभ्योऽपि दृश्यते'' (4 / 3 / 67) इत्यनेनाभिधानात् सर्वधातुभ्यो म्न्नित्य्र्थ्ः। अथ सिवेर्लघूपधत्वाद् ऊट: पूर्वं गुण: कथन स्यात्? इति न deshym। गुणो हि बाह्यप्रत्ययापेक्षत्वाद् बहिरङ्गः, यत्वं तु वार्णत्वादन्तरङ्गम् इत्यूडेवाग्रत: स्यात्, कथमन्यथाऽन्तरङ्गयत्वस्यार्थलाभ इत्याहान्तरङ्गत्वाद् य्त्व्मेवेति। अथवा परत्वानित्यत्वाद् वकारस्य वर्णस्य स्थाने UD भवन् वार्णत्वादन्तरङ्गत्वाच्च प्रागूटि कृते गुणो वा स्याद् इत्याह-अन्तरङ्गत्वाद् य्त्व्मेवेति। न च वक्तव्यमन्तरङ्ग यत्वं प्रति ऊटोऽसिद्धत्वात् कथमेतदित्याह-स्वरानन्तर्येऽसिद्धं बहिरङ्गमन्तरङ्गम् इत्य्स्यानित्य्त्वाभ्युप्ग्मात्। ऊटस्तु नाम्यन्तलक्षणो गुन्न्ः। अथ विच्छप्रभृतीनां छकारस्य स्वरपरत्वाद् द्विर्भावोऽघोषे प्रथमे च वर्णद्वयसन्निपातो वर्तते, ततश्छकारस्य शत्वे सति छकारस्थितिरेव स्यात्? त्द्युक्त्म्। कृतद्विर्भाव एव सूत्रे निर्देश इत्याह-छस्य द्विः पाठ इति। ननु तथापि वर्णान्तस्य विधिरित्यन्तस्यैव स्यान्न समुदायस्य? नैवम्, 'नानर्थक्ये वर्णान्तस्य विधिः' (vyA0 pa0 pA0 62) इत्य्न्ग्गीक्रिस्स्य्ति। यद्येवं कथं वाञ्छतेण्टि-वांशाविति अस्वरपरत्वाद् द्विर्भाव इतीह न स्यात्? सत्यम्, अभिधानात्। अथवा अकृतद्विर्भाव एव पठ्यते यत्र द्विर्भावोऽस्ति t। निमित्ताभावे नैमित्तिकस्याप्यभावो भ्विस्स्य्ति। तथा च सति वाण्ट-वांशाविति न्यायादेव सिध्यतीत्याह-नैमितिकस्याप्यभावो वेति॥911। [ka0 ca0] छ्वोः। अत्रापि चानुकृष्टत्वं प्रति पूर्व्युक्तिर्नुस्र्न्नीयेति। पञ्जिकायां 'चाले भवति कूष्माण्डं वधूमातुर्गले व्यथा' अथैकस्यान्तरङ्गत्वात् कथमन्यस्य प्र्वृत्तिरित्याह्क्थ्म्न्य्थेति। अथ तथापि स्वयमसिद्धः कथं परान् साधयतीति, न चात्मीयलाभे आत्मीया बलवत्ता दृश्यते येनैवमुच्यते इत्याः-अथ्वेति। एतेन ऊटो नित्यत्वमतिरिक्तबलं वकारोऽत्रान्तस्यैव गृह्यते uccaarnnvshaaditi| नैमित्तिक्स्यापीति। अथ यदा पूर्वं द्विर्वचनं तदैव युक्तं परस्मिन् कृते का गति:? सत्यम्, प्रायेण पूर्वत्रैव क्रियते इत्य्भ्युप्ग्मादुक्त्म्॥911। [समीक्षा] 'प्रश्न:, गोविट, अक्षयू:' इत्यादि शब्दों के सिद्ध्यर्थ छकार को शकार तथा वकार को ऊट-ऊठ दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "च्छ्वोः शूडनुनासिके च' (a06।4।19)| अत: उभयत्र समानता है। [विशेष वचन] 1. छान्दसत्वादनुनासिके धुड्ग्रहणेऽप्यदोषः इति (du0 त्ती0)| 2. चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् (du0 त्ती0)|
Page #144
--------------------------------------------------------------------------
________________ 106 कातन्त्रव्याकरणम् 3. तथापि मन्दमतिबोधनार्थमगुणाधिकार इति (du0 त्ती0)| 4. अन्येभ्योऽपि दृश्यन्ते इत्यनेनाभिधानात् सर्वधातुभ्यो मन्नित्यर्थः (vi0 p0)| 5. तथापि स्वयमसिद्धः कथं परान् साधयतीति (ka0 c0)| [रूपसिद्धि] 1. गोवित्त्। गो+विच्छ्+क्विप्+सि। 'गो' शब्द के उपपद में रहने पर 'विच्छ गतौ' (5 / 56) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, छकार को शकार तथा विभ्क्तिकार्य्। 2. प्थिप्रात्त्। प्थि+प्र्च्छ्+क्विप्+सि। पन्थानं पृच्छ्ति। 'पथि' शब्द के उपपद में रहने पर 'प्रच्छ् ज्ञीप्सायाम्' (5 / 49) धातु से क्विप् प्रत्यय आदि कार्य पूर्व्व्त्। "वचिपछि0' इत्यादि से diirghaadesh। 3. अक्स्स्यूः। akss-div+kvip+si| akssairdiivyti| 'अक्ष' के उपपद में रहने पर 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (3 / 1) धातु से क्विप् प्रत्यय, वकार को ऊट तथा अन्य कार्य puurvvt। ___4. pRssttH| prcch+kt+si| 'praccha जीप्सायाम्' (5 / 49) धातु से 'क्त' प्रत्यय, सम्प्रसारण तथा छकार को शकार आदि कार्य पूर्व्व्त्। 5. पृस्स्त्त्वा। प्र्च्छ्+क्त्वा+सि। 'प्रच्छ' धातु से 'क्त्वा' प्रत्यय, सम्प्रसारण तथा छकार को शकार आदि कार्य पूर्व्व्त्। 6. द्यूत्ः। दिव्+क्त्+सि। - 'दिवु' धातु से 'क्त' प्रत्यय, वकार को ऊट तथा अन्य कार्य पूर्व्व्त्। 7. द्यूत्वा। दिव्+क्त्वा+सि। 'दिव्' धातु से 'क्त्वा' प्रत्यय, वकार को ऊट तथा अन्य कार्य puurvvt॥ 8. duyuussti| div+sn+an+ti| 'div' धातु से सन् प्रत्यय, द्विर्वचनादि, वकार को ऊट तथा धातुकार्य्। 9. vishnH। विच्छ+ न्न्ग्+सि। 'विच्छ गतौ' (5 / 56) धातु से "याचिविछिप्रछियजिस्वपिरक्षियतां नङ्" (4 / 5 / 69) सूत्र द्वारा नङ् प्रत्यय, छकार को शकार तथा अन्य कार्य पूर्व्व्त्। 10. prshnH। प्र्च्छ्+n+सि। 'प्रच्छ ज्ञीप्सायाम्' (5 / 49) धातु से नङ् प्रत्यय, छकार को शकार तथा अन्य कार्य puurvvt। 11. syomaa| siv+mn+si| "Sivu तन्तुसन्ताने' (3 / 2) धातु से मन् प्रत्यय, वकार को ऊट, इकार को यकार, गुणादेश तथा विभ्क्तिकार्य्॥911।
Page #145
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 107 912. श्रिव्यविमविज्वरित्वरामुपधया [4 / 1 / 57] [सूत्रार्थ क्विप् प्रत्यय, अगुण धुडादि प्रत्यय अथवा पञ्चम वर्ण के परे रहते श्रिवु-अव्मव-ज्वर तथा त्वर् धातुओं में विद्यमान वकार को उपधा के सहित ऊट आदेश होता है॥912। [du0 vR0] एषामुपधया सह वकारस्योड् भवति क्वौ धुट्यगुणे पञ्चमे c। श्रिवु - श्रूः, श्रुवौ, shruvH। अव् - UH, उवौ, उव्ः। म - मू:, मुवौ, मुव्ः। ज्वर-जू:, जूरौ, जूर्ः। त्वरतूः, तूरौ, तूर्:| श्रूत:, श्रूतवान्, shruutiH। ऊति:, मूति:, जूर्तिः, तूर्तिः। मन् - shromaa। अवतेरन्त्यस्वरादिलोपश्च-ओम् । / 912 / [du0 TI0] shri0| छकार इह स्थानी नास्ति, शकारादेशो नानुव्र्त्ते। गमेः क्विपीति-अग्रे गच्छतीति अग्रेगूः, अग्रेगुवौ। तदिहउणादिकत्वात् । केचित् 'जाजूर्तिः, तातूर्तिः' इत्यादिचेक्रीयित्लुग्न्त्मुदाह्र्न्ति। उपधायाश्चेति प्त्थ्न्त्येके। 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इत्यस्यानित्यत्वाभ्युपगमाद् दीर्घात् परलोपादयोऽपि स्युरेव्। यथा - ---- मिति यत्वं भविष्यति पूर्वसूत्रे तथा च प्रक्रियागौरवं नापि लाघ्व्मिति॥912। [vi0pa0] shrivyvi0| shrometi| "सर्वधातुभ्यो मन् " (कात0 u0 4 / 28) इति मनि गुणे च रूपमिदम् । अवतेरन्त्यस्वरादिलोपश्चेति अवतरुपधया सह वकारस्योट gunnshc। तत: परस्य मन्प्रत्ययस्य अन्भागो ruuddhivshaallupyte||912| [समीक्षा] 'श्रूः, UH, श्रूतः, ऊति:' इत्यादि शब्दरूपों के सिद्ध्यर्थ उपधा-वकार को ऊठ् (ऊट) आदेश दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ज्वरत्वरश्रिव्यविमवामुपधायाश्च' (a0 6 / 4 / 20) / अत: उभयत्र प्राय: समानता ही है। [विशेष वचन] 1. केचित् जाजूर्तिः, तातूर्तिः इत्यादि चेक्रीयितलुगन्तमुदाहरन्ति (du0 त्ती0)| 2. तथा च प्रक्रियागौरवं नापि लाघवमिति (du0 त्ती0)| [रूपसिद्धि] 1-3. श्रूः, श्रुवौ, shruvH। श्रिव् + क्विप् + सि, औ, जस् । "श्रिव्'(?) धातु से क्विप् , सर्वापहारी लोप, इकार-वकार को ऊट तथा विभ्क्तिकार्य्। 4-6. UH, उवौ, उव्ः। अव् + क्विप् + सि, औ, जस् । 'अव पालने' (1 / 202) धातु से क्विप् प्रत्यय तथा अन्य कार्य पूर्ववत् ।
Page #146
--------------------------------------------------------------------------
________________ 108 कातन्त्रव्याकरणम् 7-9. मूः, मुवौ, मुव्ः। मव् + क्विप् + सि, औ, जस् । 'मव बन्धने' (1 / 162) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । / 10-12. जूः, जुवौ, जुव्ः। ज्वर् + क्विप् + सि, औ, जस् । 'ज्वर रोगे' (1 / 501) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । 13-15. तूः, तूरौ, तूर्ः। त्वर् + क्विप् + सि, औ, जस् । 'जि त्वरा सम्भ्रमे' (1 / 500) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । 16-17. श्रूतः, श्रूतवान् । श्रिव् + क्त, क्तवन्तु + सि। 'श्रितु' धातु से क्तक्तवन्तु प्रत्यय, प्रकृत सूत्र से इकार - वकार को ऊट आदेश तथा विभक्तिकार्य । 18-22. श्रुतिः ऊतिः, मृतिः, जूर्तिः, तूर्तिः। श्रिव् , अव, मव, ज्वर , त्वर + क्ति + सि। 'श्रिव् - अव् -मव् - ज्वर् - त्वर्' धातुओं से क्ति - प्रत्यय तथा अन्य कार्य पूर्ववत् । 23. shromaa। श्रिव् + मन् + सि। 'श्रिव् ' धातु से ऽसर्वधातुभ्यो मन् '" (कात0 u0 4 / 28) सूत्र द्वारा औणादिक 'मन्' प्रत्यय, प्रकृत सूत्र से इकार-वकार को ऊट, "नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (3 / 5 / 1) से ऊकार को गुणादेश तथा विभ्क्तिकार्य्। 24. ओम् । अव् + मन् + सि। 'अव पालने' (1 / 202) धातु से 'मन्' प्रत्यय, प्रकृत सूत्र द्वारा अकार-वकार को ऊट, गुण तथा रूढिवश 'मन्' प्रत्यय में 'अन्' भाग का लोप्॥912। 913. राल्लोप्यौ [4 / 1 / 58] [सूत्रार्थ क्विप् प्रत्यय, अगुण धुडादि प्रत्यय तथा पञ्चम वर्ण के परे रहते रेफपरवर्ती छकार तथा वकार का लोप होता है॥913॥ [du0 vR0] रेफात् परौ छकार-वकारौ लोप्यो भवत: क्वौ घट्यगणे पञ्चमे c। मुर्छा-मः, मुरौ, मुर्ः। धुर्वी-धूः, धुरौ, धुर्ः। धूर्तः, धूर्तिः। मूर्त:, मूर्तिः। निष्ठानत्वं नेष्यते । इहागुणपञ्चमानुवृत्तिर्न प्र्योज्य्ति॥913। [du0 TI0] रात्॥ मूर्त इति। 'अपृमूर्च्छि0' इत्यादिनिषेधान्नत्वं न भ्व्तीति। धूर्त इत्यत्र प्राप्नोतीत्याह-निष्ठानत्वं नेष्यते इति रूढिशब्दाः कृदन्ताः, अतो न भ्व्तीत्य्र्थ्ः|य्दा तु विशिष्टार्थो न विवक्ष्यते तदा धूर्णः, धूर्णवानिति नत्वेन भवितव्यम् । इहेत्यादि। पूर्वोक्तया युक्त्याऽगुणाधिकारो न प्र्योज्य्तीत्य्र्थ्ः। "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) इति मन्प्रत्ययो नाभिधीयते इत्य्र्थ्ः॥913। [vi0 pa0] रात्॥ अथ धूर्त इति। "रान्निष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः'' (4 / 6 / 101)
Page #147
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 109 इति निष्ठातकारस्य नकारः कथं न स्यादित्याह-निष्ठानत्वं नेष्यते इति। लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रुढित्वादिति भाव्ः। यदा तु विशिष्टार्थविषयतया न विवक्ष्यते, तदा धूर्णः, धूर्णवानिति नत्वं स्यादेव्। इहेत्यादि। अनन्तरो धडादिर्गणी न सम्भवतीत्यर्थादगण एव गम्यते, तथा 'अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) इति दृशिग्रहणस्य प्रयोगानुसारार्थत्वान्मन्प्रत्ययो नाभिधीयते इति भाव्ः। यत् पुनरुक्तम् अगुणे पञ्चमे चेति, त्द्धिकाराविच्छेदार्थ्मेव्॥913। [ka0 ca0] रात्0| इहेति वृत्तिः। ननु युजेहेंताविनि कृते व्याप्यत्वादगुणपञ्चम्यनुवृत्तिः, द्वितीयैव युक्ता कथं प्रथमा? सत्यम् , 'युज पृच संयमने' (9 / 260) इत्यस्य चौरादिकस्य रूपमिदम्, तेनायमर्थः अगुणपञ्चमानुवृत्तिर्न प्रयोजयति, न प्र्योज्ञ्व्तीत्य्र्थ्ः॥913। [समीक्षा] 'म:, मुरौ, धूः, मूर्तः', इत्यादि शब्दों के सिद्ध्यर्थ रेफ से उत्तरवर्ती छकारवकार का लोप दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र hai"rAllopa:'" (a06|4|21)| अत: उभयत्र समानता ही है। [विशेष वचन] 1. इहागुणपञ्चमानुवृत्तिर्न प्रयोजयति (da0 vR0)| 2. लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रूढित्वादिति भावः (vi0 p0)| [रूपसिद्धि] 1. मूः। मुर्छा + क्विप् + सि|'मुर्छा मोहसमुच्छाययोः' (1 / 58) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, प्रकृत सूत्र से छकारलोप, लिङ्गसंज्ञा, सि प्रत्यय, उसका लोप, "इरुरोरीरूरौ' (2 / 3 / 52) से 'ऊर' आदेश तथा रेफ को visrgaadesh। 2-3. मुरौ, मुर्ः। मुर्छा + क्विप् + औ, जस् । 'मुर्छा' धातु से क्विप् प्रत्यय, सर्वापहारी लोप, छकारलोप तथा विभ्क्तिकार्य्। 4-6. धूः धुरौ, धुर्ः। धुर्वी + क्विप् + सि, औ, जस् । 'धुर्वी हिंसार्थ:' (1 / 194) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । __7-8. धूर्तः, धूर्तिः। धुर्वी + क्त, क्ति + सि। 'धुर्वी' धातु से 'क्त-क्ति' प्रत्यय, वकारलोप, ऊर्-आदेश तथा विभ्क्तिकार्य्। 9-10. मूर्तः, मूर्तिः। मुर्छा + क्त, क्ति + सि। 'मुर्छा' धातु से 'क्त-क्ति' प्रत्यय, छकारलोप, 'ऊर्' आदेश तथा विभ्क्तिकार्य्॥913। 914. वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः [4 / 1 / 59] [सूत्रार्थ] अगुण धुडादि प्रत्यय के परे रहते वन् धातु, तनादिगणपठित धातु तथा जिनसे
Page #148
--------------------------------------------------------------------------
________________ 110 कातन्त्रव्याकरणम् इडागम का निषेध किया गया है- ऐसी धातुओं के पञ्चम वर्ण का लोप होता है एवं यथासम्भव आकार को अकारादेश भी होता है । / 914 / [du0 vR0] J वनतेस्तनोत्यादेः प्रतिषिद्धेश्च पञ्चमो लोप्यो भवति धुट्यगुणे यथासम्भवम् आतश्चाद् भ्व्ति। वन् - वतिः । तनोत्यादि मनु बोधनेपर्यन्तः । तनु-ततः, ततवान् ततिः, त्त्वा। प्रतिषिद्धेटश्च हतः, हतवान् । यतः, यतवान् । ऋणु, घृणु, तृणु' एषां न दीर्घः, संज्ञापूर्वकत्वात् ऋतम्, घृतम्, तृतमिति । पक्षे येषामिडस्ति तेऽप्यनिट उच्य्न्ते॥914। [du0 TI0] vn0| ऋणु इत्यादि। 'पञ्चमोऽच्चात:' इत्यन्वाचयशिष्टोऽयं चकारः । 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम् ' (kA0 परि0 71) इति पञ्चमोपधाया दीर्घत्वे बहिरङ्गः पञ्चमलोपः इत्यद्भाव उच्यते । तिब्निर्देशश्चेक्रीयितलुगन्तनिवृत्त्यर्थः, अभिधानाद् भाषायामपि दृश्यते-वंवान्तः, तंतान्तः । अन्यत्र न भवति - यंयतः, मंमतः, रंरतः, जङ्घतः । अगुण इति किम् ? हन्ता, य्न्ता॥914। [vi0 pa0 ] वनति 0 / 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम्' (kA0 परि0 71 ) इति पञ्चमलोपादन्तरङ्गत्वात् प्राक् 'ऽपञ्चमोपधाया धुटि चागुणे" (4 / 1 / 55) इति दीर्घत्वे सत्याकारस्य स्थितिरेव प्राप्नोतीत्यद्भाव उच्यते । चकारोऽन्वाचयशिष्ट इत्याह-यथासम्भवमातश्चाद् भवति इति। अनिड्ग्रहणादेव सिद्धे प्रतिषिद्धेग्रहणं ज्ञापयति - विकल्पेटोऽप्यनिट इत्याह पक्ष इत्यादि । तेन सण्-प्रत्ययविधौ 'गुहू संवरणे' (1 / 595 ) इत्यूदनुबन्धत्वाद् विकल्पेटोऽप्यनिट्त्वे सति सिद्धम् अघुक्षदिति । मतान्तरमेतत् । अनेन पुनस्तत्र सणं प्रति युक्तिरुक्तैव्। यथा गुहूरनिडेकपक्ष इति । प्रतिषिड्ग्रहणमिह सुखार्थमेव । / 914 / [ka0 ca0 ] व्न्ति0| ननु 'द्वन्द्वात् परं श्रूयमाणः शब्दः प्रत्येकमभिसम्बध्यते' ( है 0 pA0 137) इति न्यायात् 'वनत्यादितनोत्यादि' इति प्रत्येकमादिशब्दसम्बन्धः कथं न स्यात्? सत्यम् । मीनात्यादिसूत्रे आदिद्वयोपादानात् प्रत्येकमभिसम्बन्धोऽर 'स्य व्य्भिच्र्तीत्युक्त्मेव्। यद् वा वनत्यादिग्रहणे प्रतिषिद्धेङ्ग्रहणं भविष्यति तदा प्रतिषिद्धेटामिति व्याप्तिवचनमनर्थकम् । हनमनामित्युक्तेऽप्यभिमतं सिध्यतीति यमादीनां प्रतिषिद्धेटां वनत्यादित्वादेव सिद्धे तस्मात् प्रतिषिद्धेड् ग्रहणात् त्नोतीत्य्नेनैवादिस्म्ब्न्ध्ः। वनतिप्रतिषिद्धेट्तनोत्यादीनामित्यपि न कृतम् - 'विचित्रा हि सूत्रस्य कृति:' इति । वतिरित्येव वृत्तौ पाठः । अणवणरणेत्यादिदण्डकपठितस्य वनेर्ग्रहणात् । 'वतः, वतवान्' इति पाठस्तु अशुद्ध एव दण्डकपठितस्य वनेः क्तेरन्यस्मिन् परतः इटोऽभावात् ।
Page #149
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः विद्यासागरोऽप्याह-वनते: क्तावेवानिडिति न्यास्ः। अथ दण्डकपठितस्य वनेर्ग्रहणे किं मानम् ? 'वनु च नोच्यते' (1 / 518) इत्यस्य घटादिपठितस्य ग्रहणं कथं न स्यात्, अत एव 'वनु-वत:' इत्यादिपाठो दृश्यते क्वचित् पुस्त्कान्त्रे। अस्य तु निष्ठायां वाऽनिट्त्वमस्ति, नैवम् । 'वनु याचने' (7 / 8) / 'वान्तः, वान्तवान् ' इति धातुप्रदीपे उदाहतत्वात् । 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति न्यायेन वनेरग्रहणात् । तस्माद् अस्मन्मतेऽपि 'क्षिष् हिंसायाम्' (8 / 30) इति लाक्षणिकत्वादिति यथोक्तं त्द्व्द्त्रापि। पञ्जिका-आकारस्यापि स्थितिः स्याद् इति। ननु 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (kA0 परि0 27) इति न्यायादेव न भ्विस्स्य्ति। नैवम्, इदमेव ज्ञापयति-क्वचिनिमित्ताभावे नैमित्तिकस्य स्थितिरिति। यथा पितुरभावे पुत्रस्य स्थितिरिति। यद् वा 'लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्' (kA0 परि0 35) इति ज्ञापनान्न भ्विस्स्य्ति। तथा ध्याप्योरित्यत्र टीकायामुक्तम्-तथा चेत्यादि। प्रतिषिद्धेड्ग्रहणं ज्ञापयति-एतेन प्रतिषिद्धेड्ग्रहणाद् टि सर्वथाऽनिटामेवात्र ग्रहणम् । तेन 'शान्त:, शान्तवान्' इति क्विप् , विकल्पेटो ग्रहणमिति न भ्व्ति। अथ यदि स्वमते प्रतिषिद्धेड्ग्रहणं सुखार्थम्, तदा 'शान्तः, शान्तवान्' इत्यत्रानिट्त्वान्न भवति, कथं 'पञ्चमलोपोऽच्चात:' इति। तथा वनतिग्रहणमप्यनर्थकम्, अनिट्त्वादेव क्तौ सिद्धं व्तिरिति। क्तौ पञ्चम्यन्तानां सर्वेषां पञ्चमलोपोऽच्चात: स्यात् "घोषवत्योश्च कृति" (4 / 6 / 80) इत्यनेनानिट्त्वान्नैव दोस्स्ः। तनोत्यादिग्रहणं ज्ञापयति-उदनुबन्धत्वादनिटामत्र न ग्रहणम्, अन्यथा अनिट्त्वादेव सिद्धम्, किं त्नोत्यादिग्र्ह्न्नेन्। तेन 'शान्तः, शान्तवान्' इत्यादौ न दोस्स्ः। यच्चोक्तं वनतिग्रहणमनर्थकमिति, तत्रापीयं सङ्गति:-"घोषवत्योश्च कृति" (4 / 6 / 80) इत्यनिटि सति नान्तानां मध्ये वनतेरेवेति नियमे न दोस्स्ः। युक्तिरुक्कैवेति। यस्मिन् पक्षे इड् नास्ति तस्मिन् बुद्धिमारोप्यानिट इत्येषा युक्तिः॥914। [समीक्षा] 'रतः, रतिः, वतिः, ततिः, यतिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में धात्वन्तवर्ती वर्गीय पञ्चम वर्ण का लोप किया गया है। पाणिनि का सूत्र है-"अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति" (a0 6 / 4 / 37) / अत: उभयत्र समानता ही है। [विशेष वचन] 1. पक्षे येषामिडस्ति, तेऽप्यनिट उच्यन्ते (du0 vR0)| 2. पञ्चमोऽच्चातः इत्यन्वाचयशिष्टोऽयं चकार: (du0 त्ती0)| 3. प्रतिषिद्धेड्ग्रहणम् इह सुखार्थमेव (vi0 pa0;ka0 c0)|
Page #150
--------------------------------------------------------------------------
________________ 112 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. व्तिः। वन् + क्ति + सि। 'वनु च नोच्यते' (1 / 518) धातु से 'क्त' प्रत्यय, "पञ्चमोपधाया धुटि चागुणे'' (4 / 1 / 55) से दीर्घ, प्रकृत सूत्र द्वारा नकारलोप-आकार को अकार तथा विभ्क्तिकार्य्। 2-3. ततः, त्त्वान्। तन् + क्त, क्तवन्तु + सि। 'तनु विस्तारे' (7 / 1) धातु से 'क्त-क्तवन्तु' प्रत्यय, दीर्घ, नलोप-अकार तथा विभ्क्तिकार्य्। 4-5. ततिः, त्त्त्वा। तन् + क्ति, क्त्वा + सि। 'तन्' धात् से 'क्ति-क्त्वा' प्रत्यय, दीर्घ, नलोप-अकारादेश तथा विभ्क्तिकार्य्। 6-7. हतः, ह्त्वान्। हन् + क्त, क्तवन्तु + सि। 'हन हिंसागत्याः' धातु से 'क्तक्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्ववत् । 8-9. यतः, य्त्वान्। यम् + क्त, क्तवन्तु + सि। 'यम उपरमे' (1 / 158) धातु से 'क्त-क्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्व्व्त्। 10-12. ऋतम्, घृतम्, तृत्म्। 'ऋणु गतो' (7 / 4), 'घृणु दीप्तौ' (7 / 6), 'तृणु अदने' (7 / 5) धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा णकारलोप तथा विभ्क्तिकार्य्॥914। 915. यपि च [4 / 1 / 60] [सूत्रार्थ 'यप्' प्रत्यय के परे रहते वन् - तन् इत्यादि तथा प्रतिषिद्धेट् धातुगत पञ्चम वर्ण का लोप होता है॥915। [du0 vR0] वनतेस्तनोत्यादेः प्रतिषिद्धेटश्च यपि परे पञ्चमो lopyo bhvti। van - prvty| tnu-prtty| ssnnu-prsty| han - prhty| man - prmty| एषामिति किम् ? प्र्भ्न्न्य्॥915। [ka0 ca0] य्पि। पूर्वत्र धुड्यपोरिति कृते वा म इत्यत्र धुटोऽप्यनुवृत्तिः स्यात्, ततोऽपि 'यतः, यतवान्' इत्यत्रापि विभाषया धुटि मलोप: स्याद् इत्यत आह-पृथग्योग उत्तरार्थ इति हेम्क्र्ः॥915। [समीक्षा 'आहत्य, प्रमत्य, प्रवत्य' इत्यादि शब्दों के सिद्धयर्थ नलोप का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "वा ल्यपि'' (aM0 6 / 4 / 38) / यहा~ यह ज्ञातव्य है कि पाणिनि ने सामान्यतया नकारान्त-मकारान्त धातुओं में वैकल्पिक लोपनिर्देश किया है, परन्तु व्याख्याकारों के अनुसार यहा~ व्यवस्थित विभाषा माने जाने के कारण केवल मकारान्त धातुओं में ही वैकल्पिक विधान प्रवृत्त होता है तथा नकारान्त धातुओं में नित्य ही नलोप समझना चाहिए। कातन्त्रकार ने
Page #151
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 113 स्पष्टावबोधहेतु दो सूत्र पृथक् पृथक् बनाए हैं। अत: पाणिनीय निर्देश में ज्ञानगौरव तथा कातन्त्र में लाघव स्पष्ट निहित है। [विशेष वचन ] 1. पृथग्योग उत्तरार्थ इति हेमकर : ( ka0 ca0 ) / [रूपसिद्धि] 1. प्र्व्त्य्। प्र + वन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'वनु याचने' (7 / 8) धातु से क्त्वा प्रत्यय, समास में यप् आदेश, प्रकृत सूत्र से नलोप तथा विभ्क्तिकार्य्। तनु + यप् + सि। 'प्र' उपसर्गपूर्वक 'तनु विस्तारे' (7 / 1) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् । 2. प्रतत्य । प्र + 3. प्र्स्त्य्। प्र + षणु + यप् + सि। से क्त्वा प्रत्यय आदि कार्य पूर्ववत् । 'प्र' उपसर्गपूर्वक 'षणु दाने' (72) धातु 4. प्रहत्य । प्र + हन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (2 / 4) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् । 5. प्रमत्य । प्र + मन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'मनु बोधने' (7/9) धातु से क्त्वा प्रत्यय आदि कार्य पूर्ववत् ॥ 915 / 916. वा मः [4 / 1 / 61] [सूत्रार्थ] जिन धातुओं में इडागम का प्रतिषेध किया गया है, ऐसी धातुओं में मकार का लोप विकल्प से प्रवृत्त होता है । / 916 / [du0 vR0 ] प्रतिषिद्धेटां वा मकारो लोप्यो भवति यपि परे । प्राप्ते विभाषा । प्रयत्य, प्रयम्य । प्रणत्य, प्र्न्न्म्य्॥ 916 / [du0 TI0 ] वा म्ः। वनतितनोत्यादेर्मकारो नास्तीत्याह-प्रतिषिद्धेटामिति । प्रतिषिद्धेटो मकारान्तस्य पञ्चमो वा लोप्य इति सूत्रार्थः ॥ 916 / [vi0 pa0 ] vaa0| प्र्तिस्सिद्धेत्तामिति। व्न्तित्नोत्याद्योर्म्कार्स्यास्म्भ्वादित्य्र्थ्ः॥ 916 / [ka0 ca0 ] , vaa0| अम्धातोः पञ्चमस्य लोपो भवतीत्यर्थः कथं न स्यात् नैवम् । सन्धौ यत् क्रियते तदेव प्रमाणम् इति श्रुतस्य मकारस्य लोपो व्याप्तिन्यायाद् वा । ननु प्रणत्येत्यत्र पञ्चमलोपे धातोरेकदेशलुप्तत्वात् कथं तकारागमः " प्रत्ययलुकां चानाम्'' (4।1।4) इति प्रतिषेधात्? सत्यम् । तत्रैकदेशे लुप्तस्यादेशसादृश्ये यत्र धात्वेकदेशे लुप्ते आदेशं प्राप्नोति तत्रैव निषेधः । अत्र तु तकारागम इति कुतस्तस्य विषयः । / 916 /
Page #152
--------------------------------------------------------------------------
________________ 114 कातन्त्रव्याकरणम् [समीक्षा] पूर्ववर्ती सूत्र - संख्या 915 की समीक्षा द्रष्टव्य । [रूपसिद्धि] 1. प्रयत्य, प्रयम्य । प्रयम् + यप् + सि। 'प्र' उपसर्गपूर्वक 'यम उपरमे' (1 / 158) धातु से 'क्त्वा' प्रत्यय, यप् आदेश, प्रकृत सूत्र द्वारा वैकल्पिक मकारलोप, तकारागम तथा विभक्तिकार्य-प्रयत्य । मकारलोपाभावपक्ष में प्रयम्य । + 2. प्रणत्य, प्र्न्न्म्य्। प्र नम् + यप् + सि। 'pra'upasargapUrvaka 'णम प्रहृत्वे शब्दे च' (1 / 159) धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ॥ 916 / 917. न तिकि दीर्घश्च [4 / 1 / 62] [सूत्रार्थ ] 'तिक्' प्रत्यय के परे रहते वन् धातु-तन् इत्यादि धातु तथा प्रतिषिद्धेट् धातुओं में दीर्घादेश-पञ्चम वर्णलोप आदेश नहीं होते हैं । / 917 | [du0 vR0] वनतितनोत्यादेः प्रतिषिद्धेटां तिकि दीर्घो न भवति न च पञ्चमो लोप्यो भवति । व्न्यात्-व्न्तिः। तन्यात् - तन्तिः । यम्यात्-यन्तिः । वध्यात् - हन्तिः । / 917 / [du0 TI0 ] न ti0| पञ्चमलोपप्रतिषेधे "पञ्चमोपधाया धुटि चागुणे" (4।1।55) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते । / 917 / [समीक्षा] 'यन्ति:, तन्तिः, हन्तिः, वन्यात्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में पञ्चमवर्णलोप तथा दीर्घादेश का निषेध किया गया है। पाणिनि का सूत्र है- "न क्तिचि दीर्घश्च' (a06 । 4 | 39) / अतः उभयत्र समानता ही है। [रूपसिद्धि] 1. वन्तिः । वन् + तिक् + सि। 'वन शब्दे' (1 / 146) धातु से आशीर्वाद अर्थ की विवक्षा में "तिक्कृतौ सञ्ज्ञायामाशिषि" सूत्र से 'तिक्' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से नलोप का निषेध तथा विभक्तिकार्य । 2- 4. तन्तिः, यन्तिः, हन्तिः । तन् + तिक् + सि, यम् + तिक् + सि, हन् + तिक् + सि। 'तनु विस्तारे, यम उपरमे, हन् हिंसागत्योः ' ( 7|1; 1 / 158; 2 / 4) धातुओं से तिक् प्रत्यय आदि कार्य पूर्ववत् ॥ 917 / 918. उन्देर्मनि [ 4 / 1 / 63] [सूत्रार्थ 'मन्' प्रत्यय के परे रहते 'उन्दी' धातुघटित पञ्चम वर्ण नकार का लोप होता है॥918।
Page #153
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 115 [du0 vR0] उन्देर्मनि पञ्चमो लोप्यो भ्व्ति। ओद्म, ओद्म्नी॥918! [समीक्षा] 'ओम' शब्दरूप के सिद्ध्यर्थ 'उन्दी' धातुगत नकार के लोप का विधान दोनों व्याकरणों में देखा जाता है। पाणिनि ने नलोप तथा गुण का निर्देश निपातन से किया है, जबकि कातन्त्र में साक्षात् नकारलोप का विधान है। पाणिनि का सूत्र hai"avodaidhaudmaprazrathahimazrathA:' (a06|4|29)| पाणिनीय निपातनविधि की अपेक्षा कातन्त्रीय नलोपविधान अधिक सौकर्याधायक कहा जा सकता है। [रूपसिद्धि 1. ओद्म्। उन्दी + मन् + सि। 'उन्दी क्लेदने' (6 / 16) धात् से "सर्वधातृभ्यो मन्' (कात0 u0 4 / 28) सूत्र द्वारा 'मन्' प्रत्यय, प्रकृत सूत्र से नलोप, गुण तथा विभ्क्तिकार्य्। 2. ओद्म्नी। उन्दी + man + au - npuNsklingg| 'undI' धातु से मन् प्रत्यय, नलोप, लिङ्गसंज्ञा, नपुंसकलिङ्ग में प्रथमाविभक्ति-द्विवचन 'औ' प्रत्यय तथा "औरीम्' (2 / 2 / 9) से औकार को ईकार्॥918॥ 919. घजीन्धेः [4 / 1 / 64] [सूत्रार्थ 'घञ्' प्रत्यय के परे रहते 'ञि इन्धी दीप्तौ' (6 / 22) धातु- घटित नकार का लोप होता है॥919। [du0 vR0] इन्धेर्घजि पञ्चमो लोप्यो भ्व्ति। एध: / / 919 / [समीक्षा "एध:' शब्द के सिद्ध्यर्थ इन्धीधातगत नकार का लोप दोनों ही व्याकरणों में किया गया है। अन्तर यह है कि पाणिनि निपातन से नलोप करके "एध' शब्द सिद्ध करते हैं, जब कि कातन्त्र में इसके लिए स्वतन्त्र सूत्र द्वारा साक्षात् विधान किया गया है। पाणिनि का सूत्र है--अवोदैधौद्मप्रश्रथहिमश्रथाः' (a06।4।29)| अत: पाणिनीय निपातनविधि में गौरव एवं कातन्त्रीय साक्षात् विधान में लाघव स्पष्ट प्रतीत होता है। [रूपसिद्धि] 1. एध्ः। इन्ध् + घञ् + सि। 'त्रि इन्धी दीप्तौ' (6 / 22) धातु से भाव अर्थ में "भावे" (4 / 5 / 3) सूत्र द्वारा 'घञ्' प्रत्यय, प्रकृत सूत्र से नलोप, गुणादेश तथा विभ्क्तिकार्य्॥919। 920. स्यदो जवे [4 / 1 / 65] [सूत्रार्थ] 'घन्' प्रत्यय के परे रहते वेग अर्थ के गम्यमान होने पर 'स्यन्दू' धातु से 'स्यद' रूप निपातनद्वारा दीर्घाभाव होकर सिद्ध होता है॥920।
Page #154
--------------------------------------------------------------------------
________________ 116 कातन्त्रव्याकरणम् [du0 vR0] स्यन्देर्घञि 'स्यदः' इति दीर्घाभावो निपात्यते vege'rthe। sydH| अवोदहिमश्रथप्रश्रथाश्च निपात्यित्व्याः। अवपूर्वस्य उन्दे:-अवोद्ः। हिमपूर्वस्य च श्रन्थ:-हिमश्रथ:, prshrthH॥920| [du0 TI0] syd0| वेगेऽभिधेये इत्य्र्थ्:| वेग इति किम् ? तैलस्यन्दः, घृत्स्य्न्द्ः। हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् । तदिह प्रमाणम्, मतान्तरं वृत्तौ दर्शितमिति भाव्ः॥920। [vi0 pa0] sydH| avoda ityaadi| मतान्तरमिदम् । एते हि छान्दसा इति नैयासिकास्तदिह प्र्मान्न्मिति॥920॥ [ka0 ca0] syd0| दीर्घाभाव इति। ननु 'स्यदः' इति द्वौ निपातनीयौ नलोपो diirghaabhaavshc| नहि घञि नलोपार्थं सूत्रान्तरमस्ति? सत्यम् । दीर्घाभावो मुख्यत्वेन निपात्नीय्ः। 'स्यन्देर्जवे' इत्युक्तेऽपि लोपस्य सिद्धत्वात्, अतो दीर्घाभाव इत्युक्त्म्। यद् वा दीर्घाभावग्रहणेन नलोपमपि उक्तवान् इति। अन्यथा यदि नलोपो नास्ति, तदाऽनपधत्वाद् दीर्घोऽपि नास्ति। कुतस्तस्याभाव इति वक्तुमुचितम् इत्यध्याहारेणान्वय इति केचित् । / 920 / [समीक्षा] 'स्यदः, गोस्यदः, अश्वस्यदः' आदि शब्दरूपों के सिद्ध्यर्थ नलोप दोनों ही व्याकरणों में निपातन से विहित है। पाणिनि का सूत्र है- "स्यदो जवे'' (a06।4।28)| अत: उभयत्र समानता ही है। [विशेष वचन] 1. हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् (du0त्ती0;vi0p0)| [रूपसिद्धि] 1. sydH। syand + घञ् + सि। 'स्यन्दू स्रवणे' (1 / 487) धातु से घञ् प्रत्यय, 'gh - J' अनुबन्धों का प्रयोगाभाव, नलोप, दीर्घाभाव तथा विभ्क्तिकार्य्॥920। 921. रन्जे वकरणयोः [4 / 1 / 66] [सूत्रार्थ) भाव तथा करण अर्थ में विहित 'घञ्' प्रत्यय के परे रहते 'रन्ज रागे' (1 / 605) धातुघटित पञ्चम वर्ण नकार का लोप होता है॥921। [du0 vR0] रन्जे वकरणयोर्विहिते घञि पञ्चमो लोप्यो भ्व्ति। रञ्जनं राग्ः। रज्यतेऽनेनेति राग्ः। भावकरणयोरिति kim ? rajatyasminniti rnggH||921|
Page #155
--------------------------------------------------------------------------
________________ 117 caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [समीक्षा] भाव-करण अर्थ में 'रन्ज्' धातु से 'रागः' शब्द के सिद्धयर्थ नलोप का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "घत्रि च भावकरणयोः" (a06।4।27)| अत: प्राय: उभयत्र समानता ही है। [रूपसिद्धि 1. राग्ः। रन्ज् + घञ् + सि। रञ्जनम्, र्ज्य्तेऽनेन्। 'रन्ज रागे' (1 / 605) धात् से घञ् प्रत्यय, इज्वद्भाव, नलोप "अस्योपधाया दीर्घा वृद्धि मिनामिनिचट्स्' (3 / 6 / 5) से उपधादीर्घ, "चजो: कगौ0" (4 / 6 / 56) से जकार को गकार, लिङ्गसंज्ञा, प्रथमा-एकवचन 'सि' प्रत्यय तथा "रसकारयोर्विसृष्टः' (3 / 8 / 2) से सकार को विसर्ग aadesh॥921। 922. वुष्-घिणिनोश्च [4 / 1 / 67] [सूत्रार्थ 'वुष्' तथा 'घिणिन्' प्रत्यय के परे रहते 'रज्' धातुगत पञ्चम वर्ण नकार का लोप होता है॥922। [dU0 vR0] रन्जेर्तुषि घिणिनि च पञ्चमो लोप्यो भ्व्ति। "शिल्पिनि वुष' (4 / 2 / 61) रजकः, र्ज्की। "युजभज0" (4 / 4 / 22) इत्यादिना घिणिन् - रागी। च्कारोऽनुत्स्मुच्च्यार्थ्ः। तेन युटि च रजनम्, रजनी । / 922 / [du0 TI0] वुस्स्0| रजनम्, र्ज्ञीति। यदा रजनमित्युणादयो व्युत्पत्रा एव गृह्यन्ते, तदा त्वयमुक्तसमुच्चये च्कार्ः॥922। [समीक्षा __'रजकः, रागी' इत्यादि प्रयोगों के सिद्ध्यर्थ दोनों ही व्याकरणों में नलोप की व्यवस्था की गई है। अन्तर यह है कि पाणिनि ने एतदर्थ सूत्र नहीं बनाया है, परन्तु काशिकावृत्तिकार ने तदर्थ दो वार्त्तिक वचन par3हे हैं- "घिनुणि च रञ्जेरुपसंख्यानं कर्तव्यम्, रजकरजनरज:सूपसंख्यानं कर्तव्यम्' (kA0 vR06।4।24-vaa0)| जबकि कातन्त्र में इसका साक्षात् सूत्र द्वारा विधान है। अत: कातन्त्रीय प्रक्रिया में सरलता सन्निहित है। [विशेष वचन] 1. चकारोऽनुक्तसमुच्चयार्थः (du0 vR0)| 2. उणादयो व्युत्पन्ना एव गृह्यन्ते (du0 त्ती0)| [रूपसिद्धि] 1. रजकः, र्ज्की। रन्ज् + वुष् - अक + सि। 'रन्ज रागे' (1 / 605) धातु से "शिल्पिनि वुष्'' (4 / 2 / 61) सूत्र द्वारा 'वुष्' प्रत्यय, 'ष' 'अनुबन्ध का प्रयोगाभाव,
Page #156
--------------------------------------------------------------------------
________________ 118 कातन्त्रव्याकरणम् 'युवुझामनाकान्ताः'' (4 / 6 / 54) से 'वु' को 'अक' आदेश, प्रकृत सूत्र से नकारलोप, 'S' अनुबन्ध नदाद्यर्थ, अत: स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य । 2. रागी। रन्ज् + घिणिन् + सि। 'रन्ज्' धातु से "युजभजभुजट्रिप' (4 / 4 / 22) इत्यादि सूत्र द्वारा 'घिणिन्' प्रत्यय, इज्वद्भाव, नलोप, "अस्योपधाया दीर्घो0' (3 / 6 / 5) से उपधादीर्घ, "चजोः कगौ'' (4 / 6 / 56) से जकार को नकार, लिङ्गसंज्ञा तथा विभ्क्तिकार्य्॥922। 923. बृंहेः स्वरेऽनिटि वा [4 / 1 / 68] [सूत्रार्थ] इडागमभिन्न स्वरादि प्रत्यय के परे रहते 'बृन्ह्' धातु में पञ्चम वर्ण नकार का लोप विकल्प से होता है॥923। [du0 vR0] बृंहः स्वरादावनिटि पञ्चमो लोप्यो भवति वा। बर्हकः, बृण्ह्क्:| बर्हणम्, बर्हति, बृण्ह्ति। अनिटीति किम्? बृंहितव्यम् । स्वर इति किम् ? बृंहेर्मन् dRshyte। परिबंशा, प्रिबृन्न्द्धिः। स्त्रियां क्तिः। कथं बृह्यते, बृह्य्ते। बर्हिता, बृंहिता? येषां मते प्रकृत्यन्तरमस्ति, तेषां मते व्यञ्जनादाविट्यपि स्यात् । / 923 / [du0 TI0] बृह्ः। बृंहतिरयमिदनुबन्धस्तस्य सर्वत्र नकारश्रवणे स्वरादावनिटि पञ्चमलोप आर्भ्य्ते। क्थ्मित्यादि। बृहिरनिदनुबन्धः प्र्कृत्य्न्त्र्मित्य्र्थ्ः। अन्य आह-सत्यपि प्रकृत्यन्तरे त्विनि बृंहयतीति भवितव्यम् । स्वरादौ तु नेष्यते इति भाव्ः। अपरे द्वौ धातू पठन्ति-'बृह बृहि वृद्धौ' (बृहि वृद्धौ, बृहिर् शब्दे च (1 / 247,248), तेषां धातुपारायणेन विरोध्:| तस्मात् सूत्रकारमतमेव न्याय्यम् । तथा च zrutapAlo'pyAha'bRhayatItyetat क्वचिदपि मा भूदित्युप्स्ण्ख्याय्ते'॥923। [vi0 pa0] बृण्हे:| बृहि वृद्धौ (1 / 247) इतीद्नुब्न्ध्ः। क्थ्मित्यादि। अनिदनुबन्धः प्रकृत्यन्तरमस्तीति भाव्ः॥923। [ka0 ca0] बृण्हेः। पञ्जिका-अनिदनुबन्ध इत्यादि। नन्वस्य मते धातुद्वयेन रूपद्वयस्य सिद्धत्वाद् अनर्थकमिदं वचनम् । तत्राह कश्चित् - अस्य मते सूत्रं नास्ति कुतस्तस्याभाव: इति, तत् तुच्छ्म्। सूत्राभावे बर्दा इति प्रयोगो न स्यात् । न च वक्तव्यम् । बृंहेरनिदनुबन्धस्योदाहरणम्, गुरुमत्त्वाभावाद् अप्रत्ययस्यानुपपत्तेस्तस्माद् बृहेरिदनुबन्धस्य तत् सिध्यति, एतच्च वचनमन्तरेण न स्यात् । तथा च वररुचिः
Page #157
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः बृंहबृह्योरमी साध्या बृंहबर्हादयो यदि । तदा सूत्रेण वैयर्थ्यं न बर्हा भावके स्त्रियाम् । / इति । किन्तु अस्य मतेऽनिटीत्यनर्थकं न सूत्रम् । / 923 / [समीक्षा] 119 'बृन्ह्' धातु के शब्दरूप 'बर्हकः, बर्हणम्' आदि के सिद्ध्यर्थ उपधासंज्ञक नकार का लोप करना आवश्यक होता है। इसका कातन्त्रकार तो साक्षात् सूत्रनिर्देश करके सुगमता प्रस्तुत की है, परन्तु पाणिनीय निर्देश साक्षात् रूप में ऐसा प्राप्त नहीं है। "अनिदितां हल उपधायाः क्ङिति' (a06।4।24 ) से नलोप किया जा सकता है, परन्तु उससे नलोप वैकल्पिक नहीं होता हैं, इस विषय में वररुचि श्रुतपाल आचार्य के मत भी प्रस्तुत किए गए हैं। [विशेष वचन ] 1. तस्मात् सूत्रकारमतमेव न्याय्यम् (du0 TI0 ) / 2. तत्राह कश्चित् - अस्य मते सूत्रं नास्ति (ka0 ca0 ) / [रूपसिद्धि] से 1. बर्हकः, बृंहकः । बृन्ह् + वुण् - अक + सि। 'बृहि वृद्धौ' (1 / 247) धातु वुण् प्रत्यय, 'वु' को 'अक' आदेश, नलोप, गुण तथा विभ्क्तिकार्य्। नलोपाभावपक्ष में - 'बृंहकः' शब्दरूप । 2. बर्हणम्, बृण्ह्न्न्म्। बृन्ह् + युट् - अन + सि। 'बृहि' धातु से युट् प्रत्यय, 'अन' आदेश, नलोप, गुण, णत्त्व तथा विभक्तिकार्य । नलोप के अभाव में अनुस्वारबृंहणम् । 3. बर्हति, बृंहति । बृन्ह् + अन् + ति। 'बृहि' धातु से वर्तमाना- प्रथम पुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण, नलोप तथा गुण । नलोपाभावपक्ष में नकार को अनुस्वार - बृंहति । / 923 / 924. यममनतनगमां क्वौ [ 4 / 1 / 69 ] [सूत्रार्थ] 'यम् - मन् - तन् - गम्' इन चार धातुओं में पञ्चम वर्ण नकार-मकार का लोप तथा आकार को अकार होता है 'क्विप्' प्रत्यय के परे रहते ॥ 924 ॥ [du0 vR0 ] एषां धातूनां पञ्चमो लोप्यो भवति आतश्चाद् भवति क्वौ परे । यम् - संयत् । मन् सम्मत् । त्नु-प्रीत्त्। ह्रस्वस्य दीर्घता । गम्ल-जगत् । हनेः सिच्यात्मने दृष्टः सूचनार्थे यमेरपि । विवाहे तु विभाषैव सिजाशिषोर्गमेस्तथा । /
Page #158
--------------------------------------------------------------------------
________________ 120 कातन्त्रव्याकरणम् आहत, उदायत, उपायत, उपायंस्त कन्यां छात्र्ः। samagata, smgNst| sagasISTa, snggNsiisstt||924| [du0 TI0] ym0| अप्राप्ते आरभ्यते व्युत्पत्तिमात्रेऽभिधीयते इति। जनं गच्छतीति ज्ञ्ज्ग्त्। कलिङ्गं गच्छतीति कलिङ्गजगत् । / 924 / [vi0 pa0] ym0| आतश्चाद् bhvtiitydhikaarvshaat| ज्ग्दिति। "द्युतिगमोढे च'' (4 / 4 / 58) इति क्विए, द्विर्वचनं c। तथा कलिङ्गं गच्छतीति कलिङ्गजगदित्यादि व्युत्प्त्तिमात्रेऽप्य्भिधीय्ते। "विवप् च" (4 / 3 / 68) इति क्विए। सर्वत्र पञ्चमलोपे "धातोस्तोऽन्तः पानुबन्थे" (4 / 1 / 30) इति तोऽन्तो भ्व्ति। ह्नेरित्यादि। दृष्टः प्न्य्च्म्लोपोऽभिधानादित्य्र्थ्ः। sijaashissorgmesttheti| अत्राप्यात्मने इति स्म्ब्न्ध्ः। आहत, उदाय्तेति। "आङो यमहनी स्वाङ्गकर्मको च" (3 / 2 / 42-22) इति रुचादित्वादात्म्नेप्द्म्। उपायत, उपायंस्त इति। "उदाहे उपयम्" (3 / 2 / 42-56) इत्यात्म्नेप्द्म्। गमेस्तु "समो गमृच्छिप्रच्छिस्ववेत्थर्त्तिदृशः" (3 / 2 / 42-20) इति। पञ्चमलोपे सति सर्वत्र "हस्काच्यानिटः" (3 / 6 / 52) iti sico lopH||924| [समीक्षा _ 'संयत्, परीतत्, सम्मत्, जगत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अनुनासिकलोप की व्यवस्था दोनों व्याकरणों में की गई है। अन्तर यह है कि पाणिनि ने केवल 'गम्' धातु में ही अनुनासिकलोप हेतु सूत्र बनाया है- "गम: क्वौ" (a06।4।40)| 'गमादीनामिति वक्तव्यम्' इस वार्तिक वचन से अन्य अभीष्ट धातुओं का संग्रह होता है, जबकि कातन्त्र में चारों धातुओं का पाठ साक्षात् सूत्र में ही किया गया है|अत्: कातन्त्रीय प्रक्रिया में सरलता स्पष्टतया प्रतीत होती है। [रूपसिद्धि] 1. स्ण्य्त्। सम् + यम् + क्विप् + सि। 'सम्' उपसर्गपूर्वक 'यम उपरमे' (1 / 158) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, नलोप, तकारागम तथा विभ्क्तिकार्य्। 2. स्ण्म्त्। सम् + मन् + क्विप् + सि। 'सम्' उपसर्गपूर्वक 'मन् ज्ञाने' (3 / 113) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । 3. प्रीत्त्। परि + तन् +क्विप् + सि। 'परि' उपसर्गपूर्वक 'तनु विस्तारे' (7 / 1) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, "पञ्चमोपधाया धुटि चागुणे' (4 / 1 / 55) से अकार को दीर्घ तथा अन्य कार्य पूर्ववत् । 4. jgt। gamla + kvip + si| "gamlu gatau' (1279) धातु से "द्युतिगमोढे च' (4 / 4 / 58) से क्विप् प्रत्यय-द्विवचन तथा अन्य प्रक्रिया पूर्ववत् । / 924 /
Page #159
--------------------------------------------------------------------------
________________ 121 caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 925. विड्वनोरा [4 / 1 / 70] [सूत्रार्थ) 'विट्' तथा 'वन्' प्रत्यय के परे रहते धातुघटित पञ्चम वर्ण के स्थान में आकारादेश होता है॥925। [du0 vR0] विटि वनि च प्रत्यये परे पञ्चमस्याकारो भ्व्ति। वित्त्-अब्जाः। गोषाः, सनोते: स्स्त्व्म्। वनिप्-विजावा, अग्रेगावा। ओण - अवाव्री। "वनो र च" (कात0 परि0स्त्री- pra0, sU0 5) घुन्न्-घ्वावा। क्व्निप्। सानुनासिक्म्प्याकार्मिच्छ्न्ति॥925। [du0 TI0] वित्त्0| इविदिव्योरिदनुबन्धत्वाद् अनुषङ्गत्वे य्वोर्व्यञ्जने वलोपे सति नकारस्यात्वे यावा, द्यावेति। विद्दिति। विट क्रमिगमिखनिसनिजनां क्वनिब्वनिपोर्विशेषकरानुबन्धानुत्सृज्य वन्मात्रमिह गृह्य्ते। सानुनासिक्मित्यादि। अत्र "स्थानेऽन्तरतमः" (kA0 परि0 16) इति परिभाषया अनुनासिक एव प्राप्नोतीति vyktiraashriiyte| जातिरपि सानुनासिकार्थ्म्। पञ्चमेन धातुर्विशिष्यते पञ्चम एवाकारो bhvtiitybhednirdeshe'pydossH||925| [vi0 pa0] वित्त्। 'अब्जाः, गोषाः' इति। अप्सु जायते, गां सनोतीति विगृह्य "विट्क्रमिगमिखनिसनिजनाम्" (4 / 3 / 64) इति वित्त्। स्स्त्व्मिति। त्त्रापिग्र्ह्न्नादित्य्र्थ्ः। व्निबिति। "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) इति विहितयोः क्वनिब्वनिपोरुत्सृष्टानुबन्धयोर्ग्रहणं विज्ञ्याय्ते। अग्रे गच्छतीति व्निप्। अवाव्रीति। 'ओण अपनयने' (1 / 147), व्निप्। णकारस्याकारे ओ अव् । "वनो र च" (कात0 परि0-स्त्री0pra0 sU0 5) इति नदादिदर्शनाद् ईप्रत्ययः, तत्सन्नियोगे च वनो नकारस्य रेफ: सानुनासिकमिति ने केवलं nirnunaasikmpiitypishbdaarthH| कथं "स्थानेऽन्तरतमः" (kA0 परि0 16) इति न्यायेन सानुनासिक एव भवितुमर्हतीति? सत्यम्, इह व्यक्तिराश्रिता यथाश्रुताकारपरिग्रहार्थं निरनुनासिको हि सूत्रे श्रुत इति। जातेरपि परिभाषाया अनुप्रवेशेन सानुनासिकार्थमाश्रीयते इति न दोस्स्ः॥925। [ka0 ca0] वित्त्0| यावेति अन्त्स्थादिपात्थ्ः। कस्यचिन्मतं टीकायाम् इविदिव्योरिदनुबन्धत्वादित्यनयोरेव यावा-द्यावेति साधितत्वाद् वृत्तौ जावेति वादिपाठोऽशुद्ध एवेति। केचित्तु जनधातोर्विजावेति रूपमुक्तम् अभिधानादन्तस्थादिरूपमपि त्तीकायामुक्त्मित्याहुः। ननु "विड्वनोर'' इति ह्रस्व एव क्रियताम्, किं दीर्घ्पात्थेन्। एवमपि 'अब्जाः' इत्यादेः सिद्धत्वात्? सत्यम्, अवावरीति न सिध्य्ति। "वनो र च" (कात0 परि0-स्त्रीप्र0, sU0 5) इति न्दादिसूत्र्म्। अस्यार्थः-वनो नकारस्य repho bhavati ckaaraadiishc| nanu
Page #160
--------------------------------------------------------------------------
________________ 122 कातन्त्रव्याकरणम् 'अब्जा:'-शब्दस्य "आधातोरघुट्स्वरे'' (2 / 2 / 55) इत्याकारलोपो न स्यात्, स्याद वा? अत्राह कश्चित् - लाक्षणिकत्वान्न भ्व्ति। तदसत्, तत्र धातुग्रहणमश्रद्धोपलक्षणम्, श्रद्धाभिन्नाकारस्य लोपो भ्व्तीत्य्र्थ्ः। अथ यदि लाक्षणिकस्य न स्यात् तदा किं श्रद्धाकारवर्जनेन? श्रद्धाकारो हि लाक्षणिक एव्। तथा च परसूत्रम् - "आतो लोपोऽनाप" इति vaartikshriiptii| तस्मादयमेव सिद्धान्तःविटक्रमीत्यत्र DA क्रमीति क्रियताम्, अत्रापि विड्ग्रहणं न क्रिय्ताम्। एतेनैव डानुबन्धत्वेऽन्त्यस्वरादिलोपे सिद्धम् अब्जेति। तस्मात् तत्र विग्रहणं विधाय तस्मिन्ननात्वे आकारस्य प्रयोग: साध्यत्वेन स्थितिमान् प्र्तिपादित्ः। अतो नलोप इति कश्चित् । एतत् सकलं समालोच्य लोप एव स्यादिति ब्रूते तन्नाजीगणत्, असाम्प्रदायिकत्वात् । / 925 / [समीक्षा] 'अब्जाः, गोषाः, विजावा, अग्रेगा:' इत्यादि शब्दरूपों के सिद्ध्यर्थ धात्वन्तवर्ती अनुनासिक को आकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "विड्वनोरनुनासिकस्यात्' (a06।4।41)| अत: उभयत्र समानता ही है। [विशेष वचन] 1. अनुनासिक एव प्राप्नोतीति व्यक्तिराश्रीयते, जातिरपि सानुनासिकार्थम् (da0 त्ती0)| 2. जातेरपि परिभाषाया अनुप्रवेशेन सानुनासिकार्थमाश्रीयते इति न दोष: (vi0 p0)| 3. अभिधानादन्तस्थादिरूपमपि (ka0 c0)| [रूपसिद्धि] 1. अब्जाः । अप् + जन् + विट् + सि। अप्सु जाय्ते। 'अप्' शब्द के उपपद में रहने पर 'जनी प्रादुर्भावे' (3 / 94) धातु से "विट क्रमिगमिखनिसनिजनाम्" (4 / 3 / 64) सूत्र द्वारा 'विट्' प्रत्यय, 'वि' का लोप, प्रकृत सूत्र से नकार को आकार तथा विभ्क्तिकार्य्। 2. गोस्साः। गो + सन् + विट् + सि। गां स्नोति। 'गो' शब्द के उपपद में रहने पर 'षणु दाने' (7 / 2) धातु से 'विट' प्रत्यय, 'वि' का लोप, नकार को आकार, षकार तथा विभ्क्तिकार्य्। 3. विजावा। वि + जन् + वनिप् + सि। 'वि' उपसर्गपूर्वक 'जनी प्रादुर्भावे' (3 / 94) धातु से "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) सूत्र द्वारा 'वनिप्' प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्। 4. अग्रेगावा। अग्रे + गम् + वनिप् + सि। अग्रे ग्च्छ्ति। 'अग्रे' शब्द के उपपद में रहने पर 'वनिप्' प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्। 5. अवाव्री। ओण + वनिप् + I + सि। 'ओण अपनयने' (1 / 147) धातु से 'वनिप्' प्रत्यय, ओ को अव्, णकार को आकार, "वनो र च' (कात0 परि0स्त्रीप्र0, sU0 5) से नकार को रकार, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभ्क्तिकार्य्।
Page #161
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 123 6. घ्वावा। घुण + क्वनिप् + सि। 'घुण घूर्ण भ्रमणे' (11399) धातु से "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) सूत्र द्वारा 'क्वनिप्' प्रत्यय, णकार को आकार, उकार को वकार तथा विभ्क्तिकार्य्॥925। 926. धुटि खनिसनिजनाम् [4 / 1 / 1] [सूत्रार्थ] धुडादि प्रत्यय के परे रहते 'खन् - सन् -जन्' धातुवर्ती पञ्चम वर्ण नकार के स्थान में आकारादेश होता है॥926। [du0 vR0] एषां धुडादौ प्रत्यये परे पञ्चमस्याकारो भ्व्ति। खात:, खाति:| सात:, साति:| जातः, जाति:| सनि c-सिस्सास्ति॥926। [du0 TI0] धूत्ति0| सनि चेति। तत्र षण दान एव सम्भवति "इवन्तर्द्ध" (3 / 7 / 33) इत्यादिना सनि वेट्त्वात् । ख्निज्ञोरिद्द्स्ति। चिखनिषति, जिज्ञिस्स्ति। ये तत्रागुणं स्मरन्ति, तेषां चेक्रीयितलुकि-चंखन्ति, ज्ण्ज्ञ्ति। सनि चेति वक्तव्यं स्यात्। वृत्तिकारस्याभिप्रायेण भाषायामप्यविशेषेण प्रयोगोऽस्ति न भास्स्य्कार्स्य्॥926। [vi0 pa0] धुत्ति0| सनि चेति। इह कृद्ग्रहणादन्यत्र सामान्यमवगम्यते इत्युक्त्त्वादित्य्र्थ्ः। "इवन्तर्द्ध0" (3 / 7 / 33) इत्यादिना पक्षे अनित्त्। इह न भ्व्ति। सिषनिषतीति धुद्दादित्वाभावात्॥926। [समीक्षा] 'जातः, जाति:, सातवान्, खातवान्, सिषासति' इत्यादि शब्दरूपों के सिद्ध्यर्थ धातुघटित नकार को आकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "जनसनखनां सञ्झलोः" (a06।4।42)| यह ज्ञातव्य है कि पाणिनीय झल् प्रत्याहार के लिए कातन्त्र में 'धुट' संज्ञा का व्यवहार किया गया है। अत: सूत्रों में तदनुसार उन शब्दों का प्रयोग द्रष्टव्य है। इस प्रकार उभयत्र समानता ही है। [विशेष वचन] 1. वृत्तिकारस्याभिप्रायेण भाषायामप्यविशेषेण प्रयोगोऽस्ति न भाष्यकारस्य (du0 त्ती0)| [रूपसिद्धि] 1. खात्ः। खन् + क्त + सि। 'खनु अवदारणे' (1 / 584) धातु से 'क्त' प्रत्यय, तकार अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से नकार को आकार, समान दीर्घआकारलोप तथा विभ्क्तिकार्य्।
Page #162
--------------------------------------------------------------------------
________________ 124 कातन्त्रव्याकरणम् 2-3. सात्ः। सन् + क्त + सि। जात्ः। जन् + क्त - सि। 'षण दाने; जनी प्रादुर्भावे' (7 / 2;3 / 94) धातुओं से 'क्त' प्रत्यय आदि कार्य पूर्व्व्त्। 4-6. खातिः। खन् + क्ति + सि। सातिः। षणु + क्ति + सि। जातिः। जन् । क्ति + सि। 'खन् - षणु - जन्' धातुओं से "स्त्रियां क्ति:' (4 / 5 / 72) सूत्र द्वारा 'क्ति' प्रत्यय तथा अन्य कार्य पूर्व्व्त्। 7. सिस्सास्ति। सन् + सन् + अन् + ति। स्निमिच्छ्ति। 'षण दाने' (7 / 2) धात से "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्' (3 / 2 / 4) सूत्र द्वारा 'सन्' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु'' (3 / 3 / 7) से द्वित्व, अभ्यासकार्यादि, प्रकृत सूत्र से णकार को आकार, धातुसंज्ञा, 'ति' प्रत्यय, अन् विकरण तथा "अकारे लोपम्' (2 / 1 / 17) से सन्प्रत्ययस्थ अकार का लोप्॥926। 927. ये वा [4 / 1 / 72] [सूत्रार्थ 'य' प्रत्यय के परे रहते 'खन् -सन् - जन्' धातुओं के नकार को आकारादेश विकल्प से होता है॥927। [du0 vR0] __ एषां पञ्चमस्याकारो भवति वा ये प्रे। प्रखाय, prkhny। prasAya, prsty| प्रजाय, प्र्ज्ञ्य्। एवं खायते, खन्यते, चाखायते, cNkhnyte। "jA जनेर्विकरणे" (31681) नित्यम् - जाय्ते। व्यवस्थितविभाषया घ्यणि ये न स्यात् - सान्यम्, ज्ञ्य्म्। अगुणं स्मरन्ति एके। तनोतेर्यणि वा वक्तव्यम्-तायते, त्न्य्ते॥927/ [du0 TI0] ye0| अप्राप्ते विभास्सा। व्य्व्स्थितेत्यादि। ज्ञ्य्मिति। "जनिवध्योश्च' (3 / 4 / 67) इति ह्र्स्व्ः। अगुणाधिकारं स्मरन्ति एके। 'ये' इति प्रत्ययनिर्देशो न vrnnnirdeshH। तेन 'खन्यात्', इत्यत्रात्वं न भ्व्ति। केचिद् अत्रापि भवतीति प्रतिपद्यन्ते-सायात्, खायात्। तनोतेर्वेत्यादि वक्तव्यम् = व्याख्येयम् । एके नेच्छन्ति, तन्मतमिह प्र्मान्न्मित्य्र्थ्ः। येषां तनोतेरिति सूत्रमस्ति, तेषां निर्देशार्थ एव न चेक्रीयित्लुनिवृत्त्य्र्थ्ः॥927॥ [vi0 pa0] ये। प्र्स्त्येति। "यपि च" (4 / 1 / 60) इति पञ्चभलोपे "धातेस्तोऽन्तः" (4 / 1 / 30) इति तोऽन्त्ः। चंखन्यते इति। "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (3 / 3 / 31) इत्य्नुस्वाराग्म्ः। ज्ञ्य्मिति। "जनिवध्योश्च" (3 / 4 / 67) इति ह्र्स्व्ः। वक्तव्यं व्याख्येय्म्। केचिद् इच्छन्ति केचित्रेच्छन्ति, तदिह प्र्मान्न्मित्य्र्थ्ः॥927। [समीक्षा] 'प्रखाय-प्रखन्य, चाखायते-चंखन्यते' इत्यादि शब्दरूपों के सिद्ध्यर्थ नकार को वैकल्पिक आकारादेश दोनों ही शाब्दिक आचार्यों ने किया है। पाणिनि का सूत्र है - "ये विभाषा' (a06।4।43)| अत: उभयत्र समानता है।
Page #163
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 125 [विशेष वचन ] 1. केचिदिच्छन्ति केचिन्नेच्छन्ति, तदिह प्रमाणमित्यर्थः (vi0 pa0 ) / [रूपसिद्धि] 1. prkhaay-prkhny| pra + khan + yap + si| 'pra' उपसर्गपूर्वक 'खनु अवदारणे' (1 / 584) धातु से 'क्त्वा' प्रत्यय, यबादेश, प्रकृत सूत्र द्वारा वैकल्पिक नकार को आकार तथा विभ्क्तिकार्य्। 2. प्रसाय- प्रसत्य । प्र + सन् + क्त्वा-यप् + सि। 'प्र' उपसर्गपूर्वक ' षणु दाने' (7 / 2) धातु से क्त्वा-यप्, प्रकृत सूत्र से वैकल्पिक नकार को आकार तथा विभ्क्तिकार्य्। - 3. प्रजाय - प्रजन्य प्र जन् + क्त्वा यप् + सि। 'प्र' उपसर्गपूर्वक 'जनी प्रादुर्भावे' (3 / 94) धातु से क्त्वा आदि कार्य पूर्ववत् । 4. खायते - खन्यते । खन् + यण् + ते। 'खनु अवदारणे' (1 / 584) धातु से कर्म अर्थ में आत्मनेपदसंज्ञक 'ते' प्रत्यय, "सार्वधातुके यण्" (3 / 2 / 31 ) से ऽयण् ' प्रत्यय तथा प्रकृत सूत्र से वैकल्पिक नकार को आकार । 5. चाखायते- चंखन्यते । खन् + चेक्रीयित-य+ते । पुनः पुनः खनति । 'खनु' धातु से क्रियासमभिहार अर्थ में " धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" ( 3 / 2 / 14) से 'य' प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से वैकल्पिक नकार को आकार तथा विभ्क्तिकार्य्॥927/ 928. सनस्तिकि वा [ 4 / 1 / 73] [सूत्रार्थ] आशीः अर्थ में होने वाले 'तिक्' प्रत्यय के परे रहते सन्धातुघटित पञ्चम वर्ण नकार को आकारादेश विकल्प से होता है । / 928 / [du0 vR0 ] 'सनोतेस्तिकि परे पञ्चमस्याकारो भवति वा सनुतात्, सातिः, पुनर्वावचनाल्लोपश्च सतिः । / 928 / [du0 TI0] सन0 / सन्तिरिति । "न तिकि दीर्घश्च" (4।1।62 ) इति प्रतिषेधात् "पञ्चमोपधाया धुटि चागुणे" (4 / 1 / 55 ) इति दीर्घो न भवतीति । पुनरित्यादि । "ये वा' (4 / 1 / 72) इत्यतो वाग्रहणमनुवर्तते । यत् पुनर्वाग्रहणं तेन लोपमनुवर्त्य विकल्पयतीति पञ्चमलोपो विभाषया भवतीत्यर्थः । सान्तिरिति । 'षण सम्भक्तौ ' (1 / 155 ) इत्यस्य भवतीति । अन्य आह-- 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति भौवादिकस्यैव ग्रहणम्, रूढित्वाद् यादृशस्यैव व्यवस्था, यथा पूर्वस्मिन् योगे गां सनोति गोषाः, सणोरभिधानम् ॥ 928 / सन्तिः ।
Page #164
--------------------------------------------------------------------------
________________ 126 kAtantravyAkaraNam [vi0 pa0] sn:| snoteriti| 'षणु दाने' (7 / 2), न 'षण सम्भक्तौ' (1 / 155) इति, अनभिधानात् । तथा पूर्वस्मिन् सूत्रे तेन 'षण संभक्तो' (1 / 155) इत्यस्य सान्तिरिति भवत्येव । / 928 ॥ [समीक्षा] 'साति:, सन्ति:, सति:' शब्दरूपों के सिद्ध्यर्थ 'सन्' धातुवर्ती नकार को वैकल्पिक आकारादेश तथा नकारलोप का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है-"सनः क्तिचि लोपश्चास्यान्यतरस्याम्' (a06।4।45)| अत: उभयत्र समानता ही परिलक्षित होती है। [विशेष वचन 1. पुनर्वावचनाल्लोपश्च-सतिः (du0 vR0)| 2. षणु दाने, न षण सम्भक्ताविति, अनभिधानात् (vi0 p0)| [रूपसिद्धि 1. सातिः, सन्तिः, स्तिः। सन् +तिक् + सि। 'षणु दाने (7 / 2) धातु से "तिककृतौ संज्ञायामाशिषि'' से 'तिक्' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से नकार को वैकल्पिक आकार तथा विभ्क्तिकार्य्। पक्ष में--'सन्ति:' shbdruup। पूर्ववर्ती सूत्र "ये वा" (4 / 1172) में 'वा' - पाठ के बाद वर्तमान सूत्र में पुन: 'वा' शब्द का पाठ करने से नकार का लोप भी अभीष्ट है। अत: 'सति:' रूप भी साधु माना जाता है॥928॥ 929. स्फुरिस्फुल्योर्घज्योतः [4 / 1 / 74] [सूत्रार्थ] 'घञ्' प्रत्यय के परे रहते 'स्फुर्-स्फुल्' धातुओं के ओकार को विकल्प से आकारादेश होता है॥929। [du0 vR0] स्फुरि-स्फुल्योर्घञि परे ओत आकारो भवति वा। विस्फारः, विस्फोर्ः। विस्फाल:, विस्फोल्ः॥929। [du0 TI0] sphur0 / anye vaagrhnnmnvrtynti| prsmmtmett| 'उभयोर्विभाषयोर्मध्ये ये विधयस्ते नित्याः' (kA0 परि0 11) इति, नैयासिकानां तु मतमेतत् । / 929 / [समीक्षा] _ 'विस्फार: विस्फाल:' प्रयोगों के सिद्ध्यर्थ दोनों व्याकरणों में ओकार को आकारादेश किया गया है। पाणिनि का सूत्र है- "स्फुरतिस्फुलत्योर्घञि'' (a06।1।47)|
Page #165
--------------------------------------------------------------------------
________________ चतुर्भे कृतात्ययाध्याये प्रथमः सिद्धिपादः 127 यहा~ यह विशेष ध्यातव्य है कि पाणिनि के अनुसार आकारादेश नित्य होता है। अत: 'विस्फारः, विस्फाल:' ही शब्दरूप साधु माने जाते हैं, जबकि कातन्त्रकार के अनुसार आकारादेश विकल्प से होने के कारण 'विस्फोरः, विस्फोल:' भी शब्दरूप सिद्ध होण्गे। इस प्रकार नित्य-विकल्पविधि के कारण दोनों में भिन्नता है। [विशेष वचन] 1. अन्ये वाग्रहणमनुवर्तयन्ति, परसम्मतमेतत् (du0 त्ती0)| 2. उभयोर्विभाषयोर्मध्ये ये वि + धयस्ते नित्या इति, नैयासिकानां तु मतमेतत् (du0 त्ती0)| रूपसिद्धि] ___ 1. विस्फारः, विस्फोर्ः। वि + स्फुर् + घञ् + सि। 'वि' उपसर्गपूर्वक 'स्फुर स्फुरणे' (5 / 102) धातु से भाव अर्थ में "भावे'' (4 / 5 / 3) सूत्र द्वारा घञ् प्रत्यय, 'gh - ' अनुबन्धों का प्रयोगाभाव, "नामिनश्चोपधाया लघो:' (3 / 5 / 2) से उकार को गुण-ओकार, प्रकृत सूत्र द्वारा विकल्प से ओकार को आकार तथा विभ्क्तिकार्य्। 2. विस्फालः, विस्फोल्ः। वि + स्फुल् + घञ् + सि। 'वि' उपसर्गपूर्वक 'स्फुल संचये' (5 / 103) धातु से 'घञ्' प्रत्यय आदि कार्य पूर्ववत् ॥ 929 / 930. इज्जहातेः क्त्वि [4 / 1 / 75] [सूत्रार्थ 'क्त्वा' प्रत्यय के परे रहते 'ओ हाक् त्यागे' (2 / 71) धातुगत आकार को इकारादेश होता है॥930। [du0 vR0] वा न व्र्त्ते। क्त्वाप्रत्यये परे जहातेरिद् भ्व्ति। हित्वा gtH। जहातेरिति किम्? हाङ् - हात्वा॥930। [du0 TI0] i0| इदिति। तकार: सुखोच्चार्न्नार्थ्ः। इज्जहाते: क्तिरित्युक्ते इदादेश इति सम्भाव्यता अविभक्तिनिर्देश उच्यते चेत्, जहातेरन्यस्य धातोरिति shkyte। तिग्निर्देश: पात्थ्सुखार्थ्ः। अन्यथा इकारो हः क्त्वीति सिध्य्ति॥930। [vi0 pa0] इज्झातेः। क्त्वीति सूत्र्त्वादाकार्लोप्ः॥930। [ka0 ca0] ijj0| वा न व्र्त्ते। 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (kA0 परि0 11) इति न्यायात् । स्फुरिस्फुल्योरित्यत्रापि व्य्व्स्थित्वानुव्र्त्ते। क्त्वीति। सूत्रत्वादिति प्न्य्जिका। ननु कथमेतद् यावता "आधातोरघुट्स्वरे' (2 / 2 / 55) इत्यत्र धातुग्रहणमश्रद्धोपलक्षणम् इत्युक्त्म्स्ति। अतस्तेनैव सिद्धम्? स्त्य्म्। धातु
Page #166
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ग्रहणमश्रद्धोपलक्षणमिति यदुक्तं तस्येदं क्त्वीति रूपमेव कारणम् अतः सूत्रत्वादित्युच्यते ॥ 930 ॥ [समीक्षा] 'हित्वा राज्यं वनं गतः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'हा' धातुघटित आकार को इकारादेश तथा पाणिनि ने 'हा' को 'हि' आदेश किया है। सूत्र है- "जहातेश्च क्त्वि' (a0 7 / 4 / 43) / अतः प्रायः उभयत्र समानता है। 128 [विशेष वचन ] 1. इदिति तकारः सुखोच्चारणार्थः (du0 त्ती0)| 2. तिब्निर्देशः पाठसुखार्थ ( du0 TI0 ) / [रूपसिद्धि] 1. हित्वा । ओ हाक् त्यागे + क्त्वा + सि। 'ओ हाक् त्यागे' (2 / 71) धातु से "एककर्तृकयोः पूर्वकाले" (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय, प्रकृत सूत्र से आकार को इकार, 'हित्वा' की लिङ्गसंज्ञा, प्रथमा - एकवचन 'सि' प्रत्यय, 'हित्वा' की अव्यय संज्ञा, अतः "अव्ययाच्च' 8 (21414 ) से 'सि' का लुक् । / 930 / 931. द्यतिस्यतिमास्थां त्यगुणे [4 / 1 / 76 ] [सूत्रार्थ] अगुण तकारादि प्रत्यय के परे रहते 'दो-सो-मा-स्था' धातुओं के अन्तिम वर्ण को इकारादेश होता है । / 931 / [du0 vR0] एषान्तकारादावगुणे इद् भ्व्ति। दो-दितः, दितवान् दितिः, दित्वा। सो-अवसितः, अवसितवान्, अवसितिः । मा मितः, मितवान्, मिति:, मित्वा । स्था-स्थितः, स्थितवान्, स्थितिः, स्थित्वा । अगुण इति किम् ? दाता, साता, माता, स्थाता । तिपा निर्देश: किम् ? धेट् - धीतः, धीतवान् । षणु- सातः, सातवान् ॥ 931 / [du0 TI0 ] द्यति0 / तिब्निर्देशो 'दो अवखण्डने षो अन्तकर्मणि' ( 3 / 22,21) इति प्र्तिप्त्त्य्र्थ्म्। अन्यथा 'दाप् लवने' (2 / 23) इत्यादि दारूप:, सन आत्वे सारूप्ः। अथ 'दो-षो' इत्यविभक्तिकनिर्देश एवास्ताम्, पाठगौरवं स्यात् । मा इति मा-माङ्मेङां सामान्येन ग्रहणम् । द्यतेर्ददादेशस्यापवादः, शेषाणामीत्वस्य । / 931 / - [vi0 pa0 ] द्य्ति0| मा इति। 'मा माने, माङ् माने, मेङ् प्रतिदाने' (2 / 26,,1 / 462) इति सामान्येन ग्र्ह्न्न्म्। तिपेत्यादि । अन्यथा 'दा-मा' इति निर्देशे दासंज्ञकमारूप इति मन्यते । ततो धेटः सनोतेश्च "धुटि खनिसनि0 " (4 / 1 / 71) इत्यादिना कृतात्वस्य
Page #167
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 129 स्यादिति भावः । अथ 'दो- सो' इति निर्दिश्यताम्, तथापि पाठगौरवं स्यादिति तिपा निर्देश: / / 931 / [ka0 ca0] द्य्ति0| तिपा निर्देश इति । अत्र धेट् इति पाठोऽशुद्ध एव । 'दा' इत्युक्ते "स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इति दासंज्ञकस्य ग्रहणेऽपि धेट एव ग्रहणं भविष्यति नान्यस्य, vishessvidhibhiraaghraattvaat| तथाहि - अन्यस्य दासंज्ञकस्य " दद् दोऽधः " ( 4 / 1 / 80 ) इत्यनेन परत्वाद् आदेश इति बाधकः, दधातेस्तु "दधातेर्हिः " (4 / 1 / 78) इति ह्यादेशो बाधकः । ततः परिशिष्टो धेड् विद्यते इति हेमाशयः । अथ पञ्जिकायां किमुक्तं दासंज्ञकस्य ग्रहणम् । टीकायां तु अन्यथेत्यादिना ग्रन्थेन दारूपस्य ग्रहणम् प्रतिपादितम्, त्स्माद्न्योर्विवाद्ः। अथ 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इति न्यायात् सञ्ज्ञासंभवे कथं दारूपस्य ग्रहणमिति त्रिलोचनाशयः । टीकाकारेण दारूपस्य ग्रहणं कथमुक्तं स्यादेव्। यदि संज्ञासम्भवे धेटं विनाऽन्यस्य दासंज्ञकस्य ग्रहणं स्यात् । तथाहि किं "दद् दोऽधः" (4।1।80) इत्यनेन परत्वादस्य दासंज्ञकस्य ददादेश एवास्ति बाधकः । तस्मात् टीकाकारवचनमेव साध्विति लक्ष्यते ? सत्यम् । नासौ पर्यनुयोगः, त्रिलोचनेन वृत्तावपि तिब्निर्देशः किमित्यनेन संज्ञाग्रहणं प्रतिपादितम् । तस्यायमाशयः - दा इत्युक्ते द्वयमुपस्थितम् - सञ्ज्ञारूपं च तत्र 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28 ) इति न्यायात् संज्ञायाः प्राधान्यमवलम्ब्य वृत्तौ व्यावृत्तिरुक्ता, तथापि यदि परिशिष्टो धेडेव विद्यते इति। तदा सञ्ज्ञाग्रहणमनर्थकमित्युच्यते, तदेवाशयवान् TIkAyAmAha'dAp लवने' (2 / 23) इति । अत एव त्रिलोचनोऽपि सम्मत इत्युक्त्वा सन्देहमात्रं प्रतिपादितवानिति । / 931 / [समीक्षा] 'दितः, अवसितः, मितिः स्थितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में धातुओं के अन्तिम वर्ण को इकारादेश किया गया है। पाणिनि का सूत्र है-'"द्यतिस्यतिमास्थामित् ति किति' (a074|40 )| अतः उभयत्र समानता ही है । [विशेष वचन ] 1. तिब्निर्देशो - इति प्रतिपत्त्यर्थम् (du0 TI0 ) | 2. तथापि पाठगौरवं स्यादिति तिपा निर्देश: (vi0 pa0 ) / [रूपसिद्धि] + + 1 14. दितः, अवसितः, मितः स्थितः । दो + क्त सि, अव + सो + क्त + सि, मा + क्त सि, स्था + क्त + सि। 'दो अवखण्डने षोऽन्तकर्मणि, मा माने, ष्ठा गतिनिवृत्तौ' (3 / 22,21; 2 / 26, 1 / 267) धातुओं से 'क्त' प्रत्यय, 'ओ-A' को 'इ' आदेश तथा विभक्तिकार्य ।
Page #168
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 5-8. दितवान्, अवसितवान्, मितवान्, स्थित्वान्। दो-अवसो-मा-स्था + क्तवन्तु + सि। उक्त चार धातुओं से क्तवन्तु प्रत्यय, प्रकृत सूत्र से इकारादेश तथा विभ्क्तिकार्य्। 9-12. दितिः, अवसितिः, मितिः, स्थितिः। दो-अवसो-मा-स्था-क्ति सि। उक्त चार धातुओं से क्ति प्रत्यय, इकारादेश तथा विभ्क्तिकार्य्। 13-15. दित्वा, मित्वा, स्थित्वा। दो-मा-स्था+क्त्वा+सि। 'दो-मा-स्था' धातुओं से क्त्वा प्रत्यय विभ्क्तिकार्य्॥931॥ 932. वा छाशोः [4 / 1 / 77] [सूत्रार्थ अग्ण तकारादि प्रत्यय के परे रहते 'छो-शो' धातओं के अन्तिम वर्ण को इकारादेश विकल्प से होता है॥932। [du0 vR0] छाशोस्तकारादावगुणे इद् भवति वा। अवच्छितः, अवच्छितिः, अवच्छात:, अव्च्छाति:| निशितः, निशितिः, निशात:, nishaati:| शातेव्रते नित्यं व्य्व्स्थित्विभास्स्या। संशितो ब्राह्म्न्न्ः। अन्यथा शिञा सिद्ध एव्॥932। [du0 TI0] vaa0| 'छो छेदने' (3 / 20) / shaaterityaadi| 'शो तनूकरणे' (3 / 19) इत्यस्य व्रतविषय इति भाव्ः। संशितो ब्राह्मणः इति व्र्तीत्य्र्थ्ः। संशिते व्रतम्, व्रतादन्यत्र निपात्:| अन्य्थेत्यादि। यदि व्यवस्थितविभाषा नाद्रियते "शि निशाने' इति धात्वन्तरेणापि सिद्ध्मेवेत्य्र्थ्ः। परस्त्वाह-श्यतेविचनं ना क्तान्तेनैकप्रकृतिना क्तान्तमन्ञ् स्म्स्य्ते। यथा कृताकृतं शातं च तदशितं चेति शाताशितम्, तदसत् । यथाभिधानं समास इत्युक्त्मेव्॥932। [vi0 pa0] vaa0| अन्य्थेति। यदीह व्यवस्थितविभाषा नाद्रियते तदा सर्वत्रैवायं विकल्प इति। इकारपक्षे 'शिञ् निशाने' इत्यनेनैव सिध्यति किं 'शो तनूकरणे' (3 / 19) इत्यस्य विकल्पविधानेनेति भाव्ः॥932। [समीक्षा] निशितम्, निशातम्, अवच्छितम्, अवच्छितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'शो-छो' धातुओं के अन्तिम वर्ण को विकल्प से इकारादेश किया गया है। पाणिनि का सूत्र है- "शाछोरन्यतरस्याम्' (a07।4।49)| अत: उभयत्र समानता ही है।
Page #169
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः 131 [विशेष वचन ] 1. शातेर्व्रते नित्यं व्यवस्थितविभाषया (du0 vR0)| 2. 'शो तनूकरणे' इत्यस्य व्रतविषय इति भावः । संशितो ब्राह्मणः इति व्रतीत्यर्थः (du0 TI0 ) | 3. यदीह व्यवस्थितविभाषा नाद्रियते तदा सर्वत्रैवायं विकल्प: (vi0 pa0 ) / [ रूपसिद्धि] + क्त + 1. अवच्छितः, अवच्छातः । अव + छो सि। 'अव' उपसर्गपूर्वक 'छो छेदने' ( 3 / 20) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक इकारादेश, तकारागम, चकारादेश तथा विभक्तिकार्य । पक्ष में 'अवच्छातः ' / 2. अवच्छितिः, अवच्छाति: / अव + छो+क्ति + सि। 'अव' उपसर्गपूर्वक 'छो छेदने' (3 / 20) धातु से 'क्ति' प्रत्यय तथा प्रकृत सूत्र से वैकल्पिक इकारादेश आदि कार्य पूर्ववत् । 3. निशितः, निशातः । नि + शो + क्त सि। 'नि' उपसर्गपूर्वक 'शो तनूकरणे' (3|19) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् । + 4. निशितिः, निशातिः । नि + शो + क्ति सि। 'नि' उपसर्गपूर्वक 'शो' धातु से 'क्ति' प्रत्यय आदि कार्य पूर्ववत् ॥ 932 / 933. दधातेर्हिः [4 / 1 / 78 ] [सूत्रार्थ] अगुण तकारादि प्रत्यय के परे रहते 'धा' धातु को 'हि' आदेश होता है । / 933 / [du0 vR0] दधातेस्तकारादावगुणे हिर्भवति । हितः, हितवान्, हितिः, हित्वा । दधातेरिति किम् ? धेट्-धीतः, धीतवान् । 'वा' न वर्तते, धात्वन्तरबलात् ॥ 933 / [du0 TI0] दधा0 / 'वा' न वर्तते इति । 'हि गतौ' (4 / 11), अनेकार्थत्वाद् धातूनां विभाषां साध्य्तीत्य्र्थ्ः। 'इष्टतो ह्यधिकार N प्रवृत्तिनिवृत्ती स्याताम्' इति सिद्धे ति निर्देशः सुखार्थः ॥ 933 ॥ [vi0 pa0 ] द्धा0| धात्वन्तरबलादिति । अन्यथा 'हि गतौ' (4|11 ) इत्यनेनानेकार्थत्वाद् धातूनां समानार्थत्वेन विकल्पस्य सिद्धत्वात् किमनेनेति भावः ॥ 933 ॥ [समीक्षा] 'हितः, हितवान्, हित्वा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'धा' धातु को 'हि' आदेश किया गया है। पाणिनि का सूत्र है - " दधातेर्हिः " (a07।4।42) / अतः उभयत्र समानता है । [विशेष वचन ] 1. 'वा' न वर्तते, धात्वन्तरबलात् ( du0 vR0)|
Page #170
--------------------------------------------------------------------------
________________ 132 कातन्त्रव्याकरणम् 2. 'धाञः' इति सिद्धे तिनिर्देशः सुखार्थ: (du0 TI0 ) / [रूपसिद्धि] 1-4. हितः, हितवान्,हितिः, हित्वा। धा - क्त, क्तवन्तु, क्ति, क्त्वा - सि। 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से क्रमशः 'क्त-क्तवन्तु-क्ति-क्त्वा' प्रत्यय, अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र द्वारा 'धा' धातु को 'हि' आदेश तथा विभ्क्तिकार्य्॥933। 934. चरफलोरुदस्य [4 / 1 / 79] [सूत्रार्थ] अगुण तकारादि प्रत्यय के परे रहते 'चर्-फल्' धातुओं की उपधा में विद्यमान अकार को उकारादेश होता है॥934। [du0 vR0] चरफलोरकारस्य तकारादावगुणे उद् भ्व्ति। चूर्त:, चूर्तिः। प्रफुल्त:, प्रफुल्तिः । / 934 / [du0 TI0] cr0| 'फल निष्पत्तौ, दल जि फला विशरणे' (1 / 176,165) इत्यस्यापि ग्रहणम् । नात्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि048) इत्याद्रिय्ते। द्विवचनं च रूप्साम्यात्। चरणं चूर्तिः। "घोषवत्योश्च कृति" (4 / 6 / 80) इतीटप्रतिषेध इति। तथा 'फल निष्पत्तौ' (1 / 176) प्रफुल्तिः, प्रफुल्तः इति। आदनुबन्धत्वाद् vishrnnaarthsyeddbhaavH||934| [vi0 pa0] cr0| चरणं चूर्तिरित्युत्त्वे "नामिनो वोः" (3 / 8 / 14) इत्यादिना दीर्घ्ः। प्रफुल्तः इति। 'दल जि फला विशरणे' (1 / 165) इत्याद्नुब्न्धाच्चेत्त्प्र्तिस्सेध्ः। इह 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति व्च्न्स्यानाद्रात्। प्र्फुल्तिरिति। 'फल निष्पत्तौ' (1 / 176) / स एव वा "घोषवत्योश्च कृति'' (4 / 6 / 80) इत्त्प्र्तिस्सेध्ः॥934। [ka0 ca0] cr0| cr0| 'चर गतौ, चरि रिवि धवि गत्यर्थाः' (चर असंशये 9 / 157;1 / 189) इति द्वयोर्ग्रहणमविशेषात् । चरधातो: त्ते. उदाहरणं नास्तीति इटि सति तकारादित्वाभावाच्चोरितमित्येव भ्व्ति। यत्तु चूर्ण इति पदं दृश्यते, तत् 'चुरी दाहे' (चूरी दाहे 3 / 101) इत्य्स्य्। ईद्नुब्न्ध्त्वात्रिस्स्त्थायामित्त्प्र्तिस्सेध्ः। 'प्रफुल्तः' इति 'दल बि फला विशरणे' (1 / 165) इत्यस्य, 'फल निष्पत्तौ' (1 / 176) इत्यस्य तु फलितमिति तकारपरस्यादेशस्य स्व्रूप्ग्राह्क्त्वात्। कथं चूर्त्तिरित्यस्य दीर्घ इति न देश्यम्, अकुर्छरोरिति वर्जनमकारस्य स्वरूपग्राहकत्वानित्यत्वज्ञापनात्! तेनापि तदा वर्धन्ते त्द्धीति॥934।
Page #171
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 133 133 [समीक्षा] 'चूर्तिः, प्रफुल्तः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'चर् - फल' धातुओं की उपधा में विद्यमान अकार को उकारादेश किया गया है। पाणिनि का सूत्र है- "ति च'' (a0 7 / 4 / 89) / अत: उभयत्र समानता है। [रूपसिद्धि] 1-2. चूर्तः, चूर्तिः। चर् + क्त, क्ति + सि। 'चर गतौ' (9 / 157) धातु से 'क्तक्ति' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से अकार को उकार "नामिनो वो:' (3 / 8 / 14) से उकार को दीर्घ तथा विभ्क्तिकार्य्। 3-4. प्रफुल्तः , प्रफुल्तिः । प्र + फला + क्त, क्ति + सि। 'प्र' उपसर्गपूर्वक 'दल ञि फला विशरणे' (1 / 165) धातु से 'क्त-क्ति' प्रत्यय आदि कार्य पूर्ववत् । / 934 / 935. दद् दोऽध्ः.[4।1।80] [सूत्रार्थ] अगुण तकारादि प्रत्यय के परे रहते दासंज्ञक धातुओं को 'दत्' आदेश होता है, धेट धातु को chodd'kr॥935। [du0 vR0] दासंज्ञकस्य धेड्वर्जितस्य तकारादावगुणे दद् भ्व्ति। दत्तः, दत्तवान्, दत्तिः, द्त्त्वा। दासंज्ञकस्येति किम्? अव्दात्ः। अध इति किम् ? धेट-धीतः, धीत्वान्। दान्ते तस्य नत्वम्, धान्ते धत्वं स्यात्, सन्निपातलक्षणस्य वर्णग्रहणे निमित्तत्वात् । / 935 / [du0 TI0] d0| दधातेर्हिरस्तीत्याह- धेद्दित्यादि। तान्तोऽयमादेशः, आगमादित्याह-दान्त इत्यादि। अगुण इति किम्? दाता॥935। [vi0 pa0] दद् do0| ddhaaterhiraadesho'stiiti| अध इति धेटो वर्जनम् । 'दद् दः' इति निर्देशस्य त्रिधा समानत्वेऽपि तान्तत्वे युक्तिमाह-दान्त इत्यादि। न च वक्तव्यम् - तकारादावयमादेश इति सन्निपातलक्षणो विधिरनिमित्तं तदविघातस्य (kA0 pri039)| वर्णकार्यत्वात् त्स्यैत्देवाः-स्न्निपातेत्यादि। तस्माद् दाद् दस्य चेति निष्ठातकारस्य तकार:, "घढधभेभ्यस्तथो?'धः" (3 / 8 / 3) इति धत्वं स्यात्। न चैव्म्भिधान्म्स्तीति। तस्मात् तान्तोऽयमादेश इति स्थितम् । / 935 / [ka0 ca0] दद् do0| अवदात इति यदा पाठस्तदा 'दाप् लवने' (2 / 23) इत्यस्य रूपम्, अव्च्छिन्न्मित्य्र्थ्ः। यदा तु 'अवदानम्' इति पाठः, स 'दैप शोधने' (1 / 263) इत्यस्य drshitH। अथ ददिति आदेश: तान्त:, थान्त:, दान्तः, धान्तो वा। तत्र थान्ते "अघोषेष्वशिटां प्रथमः" (3 / 8 / 9) इति प्रथमे सति न दोषः इति। तत्राशङ्का
Page #172
--------------------------------------------------------------------------
________________ 134 कातन्त्रव्याकरणम् दान्तधान्तपक्षे दूषणयुक्तिमाह-दान्त इत्यादि वृत्तिः। सिद्धान्तस्तु प्रथमोपस्थितत्वात् तान्त एवोह्यः, वररुचिनापि त्देवोक्त्म्। ननु पाणिनिमते थान्त evaaymaashyH। तान्ते "दस्ति' (a06।3।124) इति सूत्रेण दीर्घः स्यादिति भाग्वृत्तावुक्त्म्। भवन्मते कथम्? नैवम् । पाणिनिमते वीत्तपरीत्तमित्यादिसिद्ध्यर्थं दस्तीति वचनं दीर्घार्थं चेति। स्वमते तदभावात् क्वचिदित्यनेन लक्ष्यदृष्ट्या भ्व्ति। यद् वा दासंज्ञकस्य यस्तकारादिस्तस्मिन्नेव भवति, कतो दादौ प्राप्तिः। अथ दान्तधान्तपक्षेऽपि न दोस्स्ः। धत्वं निष्ठानत्वं च सन्निपातलक्षणत्वादेव न भविष्यति, तत: सर्वपक्षेऽपि न दोषः, सत्यम् । वर्जग्रहणे निमित्तत्वादिति दोष एवास्ति॥935। [समीक्षा] 'दत्तः, दत्तवान् , दत्त्वा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'दा' को 'दत्' (दथ्) आदेश किया गया है। पाणिनि का सूत्र है - "दो दद घोः" (a07।4।46)| पाणिनि 'दथ्' आदेश थकारान्त मानते हैं और वररुचि तकारान्त (द्त्)| यह केवल अपने अपने व्याकरण की प्रक्रिया के अनुसार ही है। अत: उभयत्र प्राय: समानता ही है। यह ज्ञातव्य है कि पाणिनि ने जिन धातुओं की 'घु' संज्ञा की है, उनकी कातन्त्रकार 'दा' संज्ञा करते हैं। अत: तदनुसार 'घो:-द:' शब्दों का प्रयोग सूत्रों में किया गया है। [विशेष वचन] 1. तान्तोऽयमादेशः आगमादित्याह-दान्त इत्यादि (du0 त्ती0)| 2. तस्मात् तान्तोऽयमादेश इति स्थितम् (vi0 p0)| 3. सिद्धान्तस्तु प्रथमोपस्थितत्वात् तान्त एवोह्यः, वररुचिनापि तदेवोक्तम् (ka0 c0)| [रूपसिद्धि] 1. द्त्त्ः। दा + क्त + सि। 'D दाजु दाने' (2 / 84) धात् से "निष्ठा'' (4 / 3 / 93) सूत्र द्वारा 'क्त' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'दा' को 'दत्' आदेश, लिङ्गसंज्ञा तथा विभ्क्तिकार्य्। 2. द्त्त्वान्। दा + क्तवन्तु + सि। 'दा' धातु से 'क्तवन्तु' प्रत्यय, 'दतू' आदेश तथा विभ्क्तिकार्य्। 3. द्त्तिः। दा + क्ति + सि। 'दा' धातु से "स्त्रियां क्तिः" (4 / 5 / 72) सूत्र द्वारा 'क्ति' प्रत्यय तथा विभ्क्तिकार्य्। 4. द्त्त्वा। दा + क्त्वा + सि। 'दा' धातु से "एककर्तृकयोः पूर्वकाले'' (4 / 6 / 3) सूत्र द्वारा 'क्त्वा' प्रत्यय, 'दत्' आदेश, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च' (2 / 4 / 4) से 'सि' प्रत्यय का लुक् । / 935 /
Page #173
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 135 936. स्वरादुपसर्गात् तः [4 / 1 / 81] [सूत्रार्थ] अगण तकारादि प्रत्यय के परे रहते स्वगन्न उपसर्ग के बाद आने वाली धेट्वर्जित 'दा' संज्ञक धातु को 't' आदेश होता है॥936॥ [du0 vR0] उपसगांत स्वरान्तात् परस्य धेड्वर्जितस्य दासंज्ञकन्य तकारो भवति तकागदावगणे प्रत्यये प्रे। प्रत्तम्, नीतम्, परीत्तम् । दस्ति, क्वचित्रामिनो हवल्य दीर्घ्ता। स्वरादिति किम्? निर्दनम्, दुर्द्न्म्। सस्वरोऽस्वरो वाऽयमादेशो न कश्चिद् दोष इति। कथं निदत्तम्, अवदनम्. प्रदनमिति? वादिकर्मणि प्रादिसमासो निपाता वा॥936। ___ [du0 TI0] स्व्रा0| सस्वर इत्यादि। अनेकवर्णः सर्वस्य भवति, अम्वर एकवर्णस्य भ्व्ति। एकवर्णत्वात् takAratraya'pi श्रुतिभेदो नास्तीति भाव्ः। क्थ्मित्यादि। एवम् अन्दनम्, विदत्तम् । केचित् प्रदत्तमित्येतदेवादिकमणीति, शेषास्त्वविशेषा एव्। वादिकर्मणांति विभाषा आदिकर्मणि विहिते दाञ एव मण्डूकप्लुत्या व्यवस्थितवाग्रहणं स्मर्तव्यम् इत्य्र्थ्ः। प्रादिसमासो निपाता वेति वाशब्द: प्रत्येकं प्द्म्भिस्म्व्ध्य्ते। प्रादिसमासो नेति न चोद्यम्, क्रियान्तरोपादानेन सिध्दात तत् क्रियोपदेशेन शब्दविवक्षाभेदो वस्तु पुन्रेक्मिति। रूढिशब्दाश्च कृतो भवन्तीति निपाता वेति उपसर्गप्रतिरूपकाश्च निपाता: प्रयोगतोऽन्सर्तव्यास्तेषाम्पसर्गसंज्ञा नास्तीति भाव्ः। उपसर्गादिति किमर्थम् - दधि दत्तम्, लता दिता॥936। [vi0pa0] स्व्राः। द्स्तीति। दासंज्ञकस्य स्थाने यस्तकारस्तस्मिन्निमित्ते नामिन एव दीर्घ्ः। तत्र क्वचिद्ग्रहणेन लक्ष्यानुरोधस्य सूचित्त्वादित्य्र्थ्ः। सस्वर इत्यादि। ननु सस्वरपक्षेऽनेकवर्णत्वात् समुदायस्य भ्व्ति। ततः अस्य च लोपे तकारद्वयमिति युक्तम् अस्वरपक्षे त्वेकवर्णत्वादन्त्यस्याकारस्य भवति दकारस्य चाघोषे प्रथमे सति तकारत्रयमेव स्यात्। अस्तु, को दोष:? न ह्यत्र shrutibhedo'stiiti| क्थ्मित्यादि। स्वरान्तत्वात् तकारादेशेन भवितव्यमिति भाव्ः। एवं विदत्तम्, अनुद्त्त्मिति। आदिक्र्म्न्नीति। आदिकर्मणि विहिते क्तप्रत्यये दाञ एव विभाषा मण्डूकप्लुत्या वाधिकारादित्य्र्थ्ः। सर्वत्रादिकर्मणि क्त: कर्तरि चेति क्त्प्र्त्य्य्ः। शाकटायनस्तु प्रदत्तमित्येतदेवादिकर्मणि, शेषास्त्वविशिष्टा इति व्याच्स्स्त्ते। पक्षे 'वीत्तम्, अनूत्तम्' इत्यपि भ्व्ति। प्रिहारान्त्र्माः-प्रादीत्यादि। वाशब्द: प्रत्येकमभिसम्बध्यते-प्रादिसमासो निपाता वेति। प्रकृष्टं प्रगतं वा द्त्त्म्। अवगतम् अवहीनं वा दत्तमित्यादि प्रादिस्मास्ः। ननु प्रादेर्गतादिक्रियान्तरोपादानेन तत् सिध्यति, न तु दान्क्रियोपादानेन्। तदेव प्रदत्तमित्यादो विवक्षितमिति कथं नार्थो भिद्यत इति न देश्यम् - रूढिशब्दा हि कृतो भवन्तीति व्युत्पत्त्यन्तरेणापि नार्थान्तरभाज इति न दोस्स्ः। निपाता वेति। नैते उपसर्गाः, किन्तर्हि नत्प्रतिरूपका अन्य एव निपाता इति। नैतेषामुपसर्गव्यपदेशनिबन्धनो विधिरिति॥936।
Page #174
--------------------------------------------------------------------------
________________ 136 कातन्त्रव्याकरणम् [ka0 ca0] स्वरात्0 / अत्र 'दो अवखण्डने ' ( 3 / 22) इत्यस्यापि परत्वाद् विशेषत्वाच्च ग्र्ह्न्न्म्। अत एव टीकायाम् उपसर्गादिति किम् ? लता दिता। 'दो अवखण्डने ' (3 / 22) इत्यस्य व्यावृत्तिर्दर्शितेत्यर्थः । पञ्जिका - ननु प्रादेरिति । तर्हि प्रकृष्टं दत्तम् इत्यत्र दानस्य प्रकर्षे सिद्धम् । नैवम्, अत्रापि दानीयस्य प्रकर्षो न दानस्य, अतोऽर्थभेदः । / 936 / / / इत्याचार्यसुषेणविद्याभूषणकृते कलापचन्द्रे चतुर्थे कृदध्याये प्रथमः सिद्धिपादः समाप्तः । / [समीक्षा] 'प्रत्तम्, अवत्तम्, नीत्तम्, परीत्तम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'दा' को 'तू' आदेश किया गया है। पाणिनि का सूत्र है - "अच उपसर्गात् त:" (a07।4।47)| अत: उभयत्र समानता ही है। पाणिनि जिन वर्णों का बोध 'अच्' प्रत्याहार से कराते हैं, उन वर्णों की कातन्त्रकार ने लोकप्रसिद्ध 'स्वर' संज्ञा की है। तदनुसार ही सूत्रों में शब्दों का व्यवहार हुआ है। [विशेष वचन ] 1. रूढिशब्दाश्च कृतो भवन्ति ( du0 TI0, vi0 p0)| 2. उपसर्गप्रतिरूपकाश्च निपाताः प्रयोगतोऽनुसर्तव्यास्तेषामुपसर्गसञ्ज्ञा नास्तीति भाव: (du0 TI0 ) / 3. तत्र क्वचिद्ग्रहणेन लक्ष्यानुरोधस्य सूचितत्वात् (vi0 pa0 ) / 4. शाकटायनस्तु प्रदत्तमित्येतदेवादिकर्मणि, शेषास्त्वविशिष्टा इति व्याचष्टे (vi0 pa0 ) / [रूपसिद्धि] 1. प्रत्तम् । प्र + से 'क्त' प्रत्यय, प्रकृत सूत्र से 'दा' को 't' आदेश तथा विभ्क्तिकार्य्। 2. नीत्त्म्। नि + दा + क्त + सि। 'नि' उपसर्गपूर्वक 'दा' धातु से 'क्त' प्रत्यय, 'दा' को 't' "ह्रस्वस्य दीर्घता" (2 / 5 / 28) से दीर्घ तथा विभ्क्तिकार्य्। 3. प्रीत्त्म्। परि + दा + क्त + सि। 'परि' उपसर्गपूर्वक 'दा' धातु से 'क्त' प्रत्यय, तकार, दीर्घ तथा विभक्तिकार्य । / 936 / दा + क्त सि। 'प्र' उपसर्गपूर्वक 'डु दाञ् दाने' (2 / 84) धातु
Page #175
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 137 937. यपि चादो जग्धिः [4 / 1 / 82] [सूत्रार्थ अगुण तकारादि प्रत्यय तथा यप् प्रत्यय के परे रहते 'अद्' धातु के स्थान में 'जग्धि' आदेश होता है॥937। [du0 vR0] तकारादावगुणे यपि च परेऽदो ज्ग्धिर्भ्व्ति। जग्द्धः, जग्द्धवान्, जग्द्धिः , जग्द्धा , prajagdhya gtH| kathamantram? "ado'nanne' (4 / 3 / 71) iti jnyaapkaat| अगुण इति किम्? अत्तव्यम्, जगद्धौ सिद्धेऽन्तरङ्गत्वाद् यपि चेति य्दुच्य्ते। ज्ञापयत्यन्तरङ्गाणां यपा भवति बाधनम् ॥इति अन्ये। तेन प्रणम्य, आपृच्छ्य, प्र्दीव्य्। पञ्चमोपधप्रभृतीनां दीर्घादयो न भ्व्न्ति॥937। [du0 TI0] ypi0| इकार उच्चार्न्नार्थ्ः। ज्ग्धावित्यादि। तकारादावगणे जग्ध्यादेशे सिद्धे स्तीत्य्र्थ्ः। यबादेशो हि समासमाश्रित्य भवन् बहिरङ्ग इत्य्र्थ्ः। अन्त्र्न्ग्गान्नामिति। उभयप्राप्तौ कर्मणि षष्ठीयम्, यति कर्तरि तृतीया। बाधनमिति भावे, अन्तरङ्गविधयो यपा बाध्यन्ते इति भाव्ः। तदिह न वक्तव्यम्, भाविनि भविष्यति समासे यपो विधानात्। अथ वाक्यं समासावलम्बनं वृद्धरस्तीति तर्हि तत्र भाविग्रहणमनर्थकं स्यात् । / 937 [vi0 pa0] ___ypi0| अथ किमर्थमिदं यब्ग्रहणम् ? "समासे भाविन्यनञः क्त्वो यप्" (4 / 6 / 55) इत्युभयपदाश्रितं समासमाश्रित्य भवतो बहिरङ्गत्वाद् यपः प्रागेव तकारावस्थायामन्तरङ्गे जग्ध्यादेशे सति प्रजग्ध्येति सिद्ध्मित्याः-ज्ग्धावित्यादि। बहिरङ्गेणापि यपा अन्तरङ्गविधयो बाध्यन्ते इति भाव्ः। अन्यथा जग्धिवत् पञ्चमोपधया धुटि चागुणे "च्छ्वोः शूटौ पञ्चमे च" (4 / 1 / 56) इत्यादिकमपि अन्तरङ्गत्वात् तकारादौ धुटि स्यात्। ततः प्रणम्येत्यादिकं न सिध्यतीति भाव्ः। अन्ये केचिद् इह तु न युक्तमेव, तत्र हि भाविग्रहणमुपदेशयबर्थमिति व्क्स्स्य्ति। ततो भाविनि समासे उपदेशावस्थायामेव क्त्वो यबिति कुतो दीर्घादिप्र्स्न्ग्ग्ः॥937। [समीक्षा 'जग्धः, जग्धवान्, प्रजग्ध्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अद्' धातु को 'जग्धि' आदेश किया गया है। पाणिनि का सूत्र है- "अदो jagdhiya'ptikiti' (a0 2 / 4 / 36) / अत: उभयत्र समानता है। [रूपसिद्धि] 1. जग्द्धः । अद् + क्त + सि। 'अद भक्षणे' (2 / 1) धातु से 'क्त' प्रत्यय, प्रकृत
Page #176
--------------------------------------------------------------------------
________________ 138 कातन्त्रव्याकरणम् सूत्र से 'अद्' धातु को 'जग्धि' आदेश, "धुटां तृतीयश्चतुर्थेषु' (3 / 8 / 8) से धकार को दकार तथा विभ्क्तिकार्य्। 2. ज्ग्द्ध्वान्। अद् + क्तवन्तु + सि। 'अद्' धातु से क्तवन्तु प्रत्यय, जग्धि आदेश, धकार को दकार तथा विभ्क्तिकार्य्। 3. जग्द्धिः । अद् + क्ति + सि। 'अद्' धातु से 'क्ति' प्रत्यय, 'जग्धि' आदेश, धू को d तथा विभ्क्तिकार्य्। "धुटश्च धुटि'' (3 / 6 / 51) से पूर्ववर्ती धकार का लोप हो जाने पर 'जग्धि:' रूप्। 4. जग्ध्वा । अद् + क्त्वा + सि। 'अद्' धातु से 'क्त्वा' प्रत्यय, जग्धि-आदेश, "घढधभेभ्यस्तथो?'ध:'' (3 / 8 / 3) से तकार को धकार, "धुटां तृतीयश्चतुर्थेषु' (3 / 8 / 8) से पूर्ववर्ती धकार को दकार तथा vibhktikaary। 5. prajagdhya gtH| pra + ad + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक 'अद्' धातु से 'क्त्वा' प्रत्यय, समास में क्त्वा को 'यप्' आदेश तथा विभ्क्तिकार्य्॥937। 938. घजलोर्घस्ल [4 / 1 / 83] [सूत्रार्थ 'घ' तथा 'अल्' प्रत्यय के परे रहते 'अद्' धातु को 'घस्ल' आदेश होता है॥938। [du0 vR0] अदेञि अलि च प्रत्यये घ्स्ल्र्भ्व्ति। लकार उच्चार्न्नार्थ्ः। ghaas:| "upasarge'deral" (4 / 5 / 42) vighsH| प्रात्तीति-प्रघसः, अचि व्क्त्व्य्म्॥938 [du0 TI0] ghb0| प्रात्तीत्यादि वक्तव्यं व्याख्येयम् । घसि: प्रकृत्यन्तरमस्तीति अदेरचि प्रयोगो नास्त्य्न्भिधानात्। तदसत्, न हि प्रकृत्यन्तरमस्तीति "वा परोक्षायाम्' (3 / 4180,90) इति prdrshnaat। 'घस्मरः' इति "सदिघसां मरक्' (4 / 4 / 40) इति वचनान्मरविषय इत्युक्त्मेव्। अचि तर्हि नाद्रियते इत्येवायमिह प्र्योग्:| यस्त्वाह-घसे: प्रकृत्यन्तरस्यासर्वविषयतेति सूचनार्थं "वा परोक्षायाम्' (3 / 4 / 80,90) इति व्च्न्म्। तन्मते नायं प्रयोगो ष्यतीति भाव्ः॥938। [vi0 pa0] ghj0| वक्तव्यमिति व्याख्येय्म्। "स्रदिघसां मरक" (4 / 4 / 40) इति वचनाद् घसि: प्र्कृत्य्न्त्र्म्स्ति। तेनेदं सिद्धम् इत्य्र्थ्ः। अदेस्त्वच्यत्ययो नाभिधीय्ते। नन्वसौ घसि: मरविषय एवेत्युक्तम्, तत् कथमचि तस्य प्रसङ्गः इति? तथा च "वा परोक्षायाम्' (3 / 4 / 80,90) इति वचनमुक्तम्, अन्यथा अदिनाऽनेन च घसिना रूपद्वयं सिद्धम्? सत्यम्, एवन्तर्हि नैष प्रयोगोऽभिधीयते इति। वक्तव्यं तु मतान्तरेण drshitm॥938।
Page #177
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 139 [समीक्षा] 'घास:, विघसः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अद्' धातु को 'घस्लू' आदेश किया गया है। पाणिनि का सूत्र है - "घञपोश्च' (a02।4।38)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. घास्ः। अद् + घञ् + सि। 'अद भक्षणे' (2 / 1) धातु से "भावे' (4 / 5 / 3) सूत्र द्वारा 'घञ्' प्रत्यय, 'gh - j' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से 'अद्' को 'घस्ल' आदेश, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचटसु' (3 / 6 / 5) से उपधादीर्घ तथा vibhiktikaary। 2. vighsH| vi + ad - ghas + al + si| 'vi' उपसर्गपूर्वक 'अद्' धातु से "उपसर्गेऽदे:' (4 / 5 / 42) सूत्र द्वारा 'अल्' प्रत्यय, 'घस्ल' आदेश तथा विभ्क्तिकार्य्॥938। 939. क्त - क्तवन्तू निष्ठा [4 / 1 / 84] [सूत्रार्थ] 'क्त' तथा 'क्तवन्तु' प्रत्ययों की निष्ठा संज्ञा होती है॥939। [du0 vR0] क्तक्तवन्तु प्रत्ययौ निष्ठासङ्घको भ्व्त्ः। शब्दस्य नित्यत्वाद् अन्वाख्याने भाविनोनेंतरेतराश्रयदोषः इति। शीर्णः, shiirnnvaan। भिन्नः, भिन्न्वान्। निष्ठाप्रदेशा: - "निष्ठा" (4 / 3 / 93) इत्येव्माद्य्ः। क्त्वा मकारान्तश्च कृत् स्वभावादसङ्ख्य इत्य्व्य्य्मेव्॥939। / / इत्याचार्यदुर्गसिंहप्रणीतायां दौर्गसिंह्यां वृत्तौ चतुर्थे कृदध्याये प्रथमः सिद्धिपादः स्माप्त्ः॥ [du0 TI0] kt0| निरन्वया स्त्रीलिङ्गा पूर्वाचार्यसंज्ञेयं क्तक्तवन्त्वोर्लिङ्गसंख्याभ्यां न युज्यते, स्व्भावात्॥939। ॥इत्याचार्य्दुर्ग्सिण्ह्प्र्न्नीतायां दौर्गसिंह्यां कातन्त्रवृत्तिटीकायां चतुर्थे कृदध्याये प्रथमः सिद्धिपादः smaaptH॥
Page #178
--------------------------------------------------------------------------
________________ 140 कातन्त्रव्याकरणम् [vi0 pa0] क्त्क्त्ः। ननु च संज्ञाविधानमुत्पत्तिमन्तरेण न सिध्य्तीति। न ह्यनुत्पन्नस्य सज्ञा नाम, नाप्युत्पत्तिविधानं सज्ञामन्तरेण शास्त्रे सिध्य्तीति। न हि नामग्राहमुत्पत्तयो भवन्त्यो नामान्तरेण भ्वितुम्र्ह्न्तीति। इतरेतराश्रयदोषानेदं संज्ञाविधानम, नापि निष्ठेत्युत्पत्तिविधानं सिध्य्तीत्याः-shbdsyetyaadi। सिद्धानां सज्ञासज्ञिनामन्वाख्यानमिदं नाधुनिकं क्र्न्न्मित्य्र्थ्ः। 'शीर्णः' इत्यादि। "रानिष्ठातो na0'' (4 / 6 / 101) इत्यादिना "दाद् दस्य च" (4 / 6 / 102) इति च निष्ठातकारस्य नत्वं फुल्मिति॥939॥ / / इत्याचार्यश्रीत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृदध्याये प्रथमः सिद्धिपादः स्माप्त्ः॥ [समीक्षा 'क्त-क्तवन्तु' प्रत्यय भूतकाल में होते हैं, इसके अतिरिक्त 'क्त' प्रत्यय भाव-कर्म अर्थों में तथा 'क्तवन्तु' प्रत्यय भाव-कर्ता अर्थों में उपपन्न होता है। कातन्त्रटीकाकार आचार्य दुर्गसिंह के अनुसार यह संज्ञा पूर्वाचार्यों द्वारा विहित है--'निरन्वया स्त्रीलिङ्गा पूर्वाचार्यसंज्ञेयं क्त-क्तवन्त्वोर्लिङ्गसंख्याभ्यां न युज्यते, स्व्भावात्। काशकृत्स्नव्याकरण में इस संज्ञा के उपलब्ध होने से इसकी प्राचीनता तथा प्रामाणिकता सिद्ध होती है। काशकृत्स्नि तथा पाणिनि ने 'क्तवतु' प्रत्यय नकाररहित माना है, परन्तु कातन्त्रकार नकारघटित प्रत्यय करते हैं, जिससे 'कृतवन्तौ, कृतवन्तः' इत्यादि शब्दरूपों की सिद्धि में लाघव होता है। काशकृत्स्नि तथा पाणिनि का सूत्र है--"क्तक्तवतू निष्ठा' (kA0 dhA0 vyA0,सूत्र 111; a01।1।26)| इसे अन्वर्थसंज्ञा स्वीकार किया जाता है- नितरां तिष्ठतीति निस्स्त्था। छान्दोग्योपनिषद् (7 / 20 / 1) के अनुसार गुरुशुश्रूषा अर्थ में निष्ठा शब्द का प्रयोग हुआ है-"यदा वै निस्तिष्ठत्यथ श्रद्दधाति, नानिस्तिष्ठश्रद्दधाति' (chA0 u0 7 / 20 / 1) / 'निष्ठा गुरुशुश्रूषादिः' (zAM0 भा0)| प्रक्रियासर्वस्वकार नारायणभट्ट ने 'निष्ठा' का अर्थ परिसमाप्ति या भूतकाल माना है, जिसके अनुसार 'क्त-क्तवन्तु' प्रत्यय भूतकाल में ही सम्पन्न होते हैं निष्ठा परिसमाप्तिः स्यात् सा च भूतार्थ्योर्द्व्योः। अर्थः स्यादित्यभेदेन निष्ठाख्यौ प्र्त्य्याव्पि॥ (pra0 sa0 - स्मास्ख्न्न्द्द्)| भूतकाल में निष्ठा का विधान करने वाले पाणिनि तथा सभी प्राणियों का अनुरञ्जन करने वाले जयादित्य को राजतरङ्गिणीकार कल्हण ने समान ही माना है कृतविप्रोपसर्गस्य भूत्निस्स्त्थाविधायिन्ः। श्रीजयापीडदेवस्य पाणिनेश्च kimntrm॥ (rA0 ta0 4 / 637) /
Page #179
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये प्रथमः सिद्धिपादः 141 आचार्य देवनन्दी ने एतदर्थ संक्षिप्त 'त' सञ्ज्ञा की है - "क्तक्तवतू तः" (1 / 1 / 28) / [विशेष वचन] 1. शब्दस्य नित्यत्वात् (du0 vR0)| 2. क्त्वा मकारान्तश्च कृत् स्वभावादसंख्य इत्यव्ययमेव (du0 vR0)| 3. निरन्वया स्त्रीलिङ्गा पूर्वाचार्यसंज्ञेयं क्तक्तवन्त्वोर्लिङ्गसंख्याभ्यां न युज्यते, स्वभावात् (du0 त्ती0)| 4. सिद्धानां सज्ञासचिनामन्वाख्यानमिदं नाधुनिकम् (vi0 p0)| [रूपसिद्धि] 1. shiirnnH। शृ + क्त + सि। 'शृ हिंसायाम्' (8 / 15) धातु से 'क्त' प्रत्यय, "ऋदन्तस्येरगुणे' (3 / 5 / 42) से ऋ को इर्, "नामिनो र्वोरकुर्छरोर्व्यञ्जने' (3 / 8 / 14) से दीर्घ, "रानिष्ठातो na0" (4 / 6 / 101) से तकार को नकार, "रवणेभ्यो नो णम0" (2 / 4 / 48) से नकार को णकार तथा विभ्क्तिकार्य्। 2. शीर्णवान् । शृ + क्तवन्तु + सि। 'शृ' धातु से 'क्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्व्व्त्। 3. भिन्न्ः। भिद् + क्त + सि। 'भिदिर विदारणे' (6 / 2) धातु से 'क्त' प्रत्यय, "दाद् दस्य च" (4 / 6 / 102) से तकार-दकार को नकारादेश तथा अन्य प्रक्रिया पूर्व्व्त्। 4. भिन्न्वान्। भिद् + क्तवन्तु + सि। 'भिद्' धातु से क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया पूर्व्व्त्॥939। ॥इति कृदध्याये चतुर्थे सम्पादकीयसमीक्षात्मकः प्रथमः सिद्धिपादः smaaptH॥
Page #180
--------------------------------------------------------------------------
________________ अथ चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 940. धातोः [4 / 2 / 1] [सूत्रार्थ यहा~ से पञ्चम्यन्त धातु शब्द का अधिकार रहेगा / / 940 / [du0 vR0] धातोरिति पञ्चम्यन्तमनुकृतम् / अविशेषे धातोरित्ययमधिकारो वेदितव्यः / कर्तव्यम्, करणीयम् / धातोरिति किम् ? कुम्भता / कुम्भं करोतीति भावकर्मणोर्न तव्यादयः / "युष्मदि मध्यमः'' (3 / 1 / 6) इति सप्तम्युक्तं नोपपदम् / उत्सर्ग: सिच् सन्विषये न स्यात् / अथ "धातोस्तोऽन्तः पानुबन्थे' (4 / 1 / 30) इत्यतो धातोरित्य्नुव्र्त्ते। तर्हि 'दूधूषति' इत्यूड् न सिध्यति / / 940 / [du0 TI0] धातोः / पञ्चम्यन्तमनुक्रियते इति / पञ्चमी चात्र परदिग्योगलक्षणैव सम्भवति, न तु कारकलक्षणा / "प्रत्ययः परः'' (3 / 2 / 1) इति वचनादनिर्दिष्टत्वात् "क्तोऽधिकरणे च" (4 / 6 / 563) इत्यवधिरस्य परिशेषोऽवशिष्यते, "युवुझामनाकान्ताः' (4 / 6 / 54) इत्यादिषु प्रयोजनाभावात् / अविशेष इति / यत्र विशिष्टा धातवः सन्ति तत्र न प्रयोजयति / यथा "यमिमदिगदां त्वनुपसर्गे" (4 / 2 / 13) इति / धातोरित्यादि / ननु साधने हि तव्यादयोऽभिधीयन्ते, साधनं च क्रियाया भवति, कथं लिङ्गात् तव्यादयः? सत्यम् , स्यादयो हि साधनेऽभिधीयन्ते इति लिङ्गबहिर्भूतां क्रियामधिकृत्य तव्यादयोऽपि लिङ्गात् स्युरिति भावः / ननु लिङ्गाद् विशिष्टाद् विधीयमानाः स्यादयो भविष्यन्ति, नेतदस्ति / अविशेषेणोत्पद्यमानाः स्यादयः कथं बाधका: ? तव्यादयस्तु भावे विधीयमाना बाधका: स्युरिति / तर्हि कुम्भं करोतीति न प्र्त्युदाह्र्त्व्य्म्। तथा कुम्भतेत्यपि भावकर्मणोरित्यत्र भावशब्दः क्रियावचनः "तत्वौ भावे' (2 / 6 / 13) इत्यत्र सामान्यवचनात् कुम्भेन भूयते इत्यर्थे कुम्भतव्यमिति प्रत्युदाहर्तव्यम्, नैवम् / धात्वधिकारेऽस्मिस्तत्र भावशब्द: क्रियावचन:, अन्यथा यथासम्भवं युज्यते, तस्माद् "वाऽसरूपोऽस्त्रियाम्' (4 / 2 / 8) इति प्रत्युदाहरणं घटते / युष्मदीति / उपपदसञ्ज्ञायास्त्वर्थवशाद् विभक्तिविपरिणाम इति वक्ष्यति / धात्वधिकारेऽत्रेति सत्यर्थाद् विषयो धात्वधिकारमन्तरेण न स्याद् अतस्त्वं देवदत्त: पचसीति न प्राप्नोति / देवदत्तस्त्वं पचसीति सर्वदा स्यात् "तत् प्राङ् नाम चेत्' (4 / 2 / 3) इति वचनाद् "वाऽसरूपोऽस्त्रियाम्' (4 / 2 / 8) इत्यनेन च सनोऽपवादविषये सिच् न स्यादित्य्र्थ्ः।
Page #181
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 143 अथेत्यादि । 'धातोस्तोऽन्तः पानुबन्धे'' (4 / 1 / 30) इत्यतो यथासम्बन्धं युज्यते अर्थवशादिति भावः । एवं सत्यस्मिन् धात्वधिकारे यो धुडादिस्तस्मिन्नेव ऊडादेश: स्यान्न तु आख्यातिक इत्यर्थः । तथापि धात्वधिकारो न प्रयोजयति प्रकरणवशाद् धातोरेव तव्यादयः, यतस्तव्यादिविधौ धातुप्रकृतय एव विधीयन्ते । एवं मनसिकृत्य धातोरित्ययमपि वासरूपे कृतसम्बन्धादिति वक्ष्यति "सप्तम्युक्तमुपपदम्" (4 / 2 / 2) इत्यधिकारो भविष्यति ? सत्यम् , प्रतिपत्तिगौरवनिरासार्थ एव धात्वधिकार इति । / 940 / [vi0 pa0] धातोः । पञ्चम्यन्तमनुकृतमिति । एतच्च 'काले' इति सप्तम्यन्तमन्कृतमित्यादिवद् व्याख्येयम् । अविशेष इति । सामान्ये तव्यानीयावित्यादौ । विशेषे तु "यमिमदिगदान्त्वनुपसर्गे" (4 / 2 / 13) इत्यादौ धातुप्रकृतिनिर्देशेऽव्यभिचाराचास्य प्रयोजनमस्तीति भाव्ः। धातोरित्यादि। ननु तव्यादयः प्रत्ययाः साधने विधीयन्ते, न च क्रियामन्तरेण साधनं स्म्भ्व्तीति। साधनार्ह क्रियाभिधायिन एव भविष्यति, किं धात्वधिकारेणेति? युक्तमिदम्, योकपदोपात्तसाध्यसाधनसम्बन्धे निश्चय: स्यात्। न चान्तरेण धात्वधिकारमसौ भ्व्तीति। कुम्भं करोतीत्यादौ पदान्तरोपात्तक्रियामधिकृत्य साधनाभिधायिनो लिङ्गात् तव्यादयः स्युः, यदा साधनविहिताः स्यादय इति । यद्येवम्, एते स्यादयो लिङ्गाद् विशेषविहिता बाधका भवन्तीति कथं तव्यादीनामवसर:? तदयुक्तम् । भावे स्यादीनामविषयत्वात् तव्यादय एव भवितुमर्हन्तीति । तर्हि कुम्भं करोतीति न प्रत्युदाहर्तव्यम् । इह कर्मणि विशेषविहिता द्वितीयैवास्ति बाधिका । किं च कुम्भस्य भावः कुम्भतेत्यपि न प्रत्युदाहरणं युज्यते । "भावकर्मणोः कृत्यक्तखलः " (4 / 6 / 47) इत्यनेन विहितास्तव्यादयस्तत्र भावशब्द: क्रियावचन इति । अत: कुम्भेन भूयते इत्यर्थे कुम्भतव्यमिति प्रत्युदाहरणमुचितम्, तदयुक्तम् । धात्वधिकारेऽस्मिन् सति भावशब्दस्तत्र क्रियावचन इति शक्यते व्क्तुम्। अन्यथा यथासम्भवमेव गम्यते । तस्माद वासरूपन्यायेन "तत्वौ भावे" (2 / 6 / 13) इत्यस्य लिङ्गविधित्वेनापवादस्य विषयत्वेऽपि पक्षे तव्यादिरुत्सर्गविधि: स्यात् । तथा कुम्भं करोतीति द्वितीयाविषये "कर्मण्यण" (4 / 3 / 1) अपीति धात्वधिकारस्य प्रयोजनान्तरमाह - युष्मदीत्यादि । यदुपपदत्वं स्याद् युष्मदस्तदा "तत् प्राङ् नाम चेत्" (4 / 2 / 3) इति वचनात् 'त्वं पचसि' इत्येव स्यात् , 'पचसि त्वम्' इति न स्यात् । सिद्धान्ते पुनरर्थवशाद् विभक्तिविपरिणामेन वक्ष्यति धात्वधिकारेऽत्रेति । तेनाख्याते न प्रसङ्ग इति । किं च धात्वधिकारमन्तरेण "वासरूपोऽस्त्रियाम्" (4 / 2 / 8) इत्यपि वचनमसीमकत्वादाख्यातभपि गच्छेद् इत्याह - उत्सर्ग: सिजिति । अथेति । "धातोस्तोऽन्तः पानुबन्धे" (4 / 5 / 30) इत्यतो धात्वधिकारेणैते दोषा इति । यद्येवमस्मिन् धात्वधिकारे यो धुडादिर्विहितस्तस्मिन्नेव "च्छ्वोः शूटौ पञ्चमे च" (4 / 1 / 56) इति स्यात् , न त्वाख्यातविहित इति । अत: कार्यों धात्वधिकारः इति । / 940 / [ka0 ca0] धातोः। धातोरिति पञ्चम्यन्तानुकरणं गम्यमानेतिशब्देनाभिधीयमाने प्रथमार्थे
Page #182
--------------------------------------------------------------------------
________________ 144 कातन्त्रव्याकरणम् शब्दरूपम्, न तु पदं विभ्क्तेर्भावात्। तच्च प्रकृतिविभक्तयोः समदाये भ्व्ति। नन स्वस्मिन् फलशून्यत्वे सत्युत्तरत्र फलाभिसम्बन्धो ह्य्धिकार्ः। ततोऽधिक्रियमाणत्वात् प्रथमैव युज्य्ते। यथा कृदित्याह - धातोरित्यादि। एतेन पञ्चम्यन्तशब्दरूपमेवानुकृतं न पञ्चम्यन्तो nirdesh:| अयमर्थः - इतिशब्दो द्विविधः - लिङ्गार्थाविर्भावक: pdaarthaavirbhaavkshc| तत्र लिङ्गार्थाविर्भावको यथा ग्वित्य्य्माः। पदार्थाविर्भावको यथा गौरित्याः। 'दशरथ इत्युदाहृतः' इत्यत्र तु पदार्थाविर्भावक इति। धातोरिति पञ्चम्यन्तानुकरणशब्दरूपान्न प्रथमा, गम्यमानेनेतिशब्देन तदर्थस्याभिधानात् , यथा - 'काले' इति। नन् किमर्थं पञ्चम्यन्तानुकरणं प्रथमैवास्ताम् अधिकार्त्वात्। नैवम् , त्व्यानीयावित्यादाव्र्थ्स्याघ्त्त्नात्। अथार्थवशाद् विभक्तिविपरिणामो भविष्यतीति चेद, गौरवापत्ति: स्यात्। काले इत्य्त्राप्येत्दुक्त्म्। अत एव पद्भ्याम् उक्तम् - काल इत्यादिव्दिति। अथ सप्तम्यूक्तमित्यादौ विभक्तिविपरिणामस्तु अवश्यं कर्तव्यः, अर्थवशात् । तत् कथं गौरवापत्तिः, अत: प्रथमैवास्ताम् अधिकारत्वात्? सत्यम्, "सप्तम्युक्तमुपपदम्' (4 / 2 / 2) इत्येकसूत्र एव विभक्तिविपरिणाम: क्र्त्व्य्ः। प्रथमायां तु प्रतिसूत्र इति महदेव गौर्व्म्। नन्वनकरणं धातोरित्यस्यैतत्स्वरूपं shbdruupmrthH। ततस्तव्यानीयावित्यत्र कथमन्वयः? नैवम्, अर्थानुकरणमिदं ततः पञ्चम्यन्तस्य धातोर्योऽयमर्थः सोऽनुकरणस्यापीति अविशेष इति वृत्तिः। ननु कथमेतद् गत्यर्थाकर्मकेत्यादौ विशेषविधानेऽपि अस्याधिकारस्य सम्बन्धात्? न च वाच्यम् , किन्तत्रानेनाधिकारेण 'शयितः' इत्यादौ इटोऽनुपपत्तेः । तत्र हि धातुसंज्ञामाश्रित्य यदसार्वधातुकं तस्मिन्नेवेड् भवतीत्युक्तम् । अत एव 'जुगुप्सते, तितिक्षते, मीमांसते' इत्यादौ न भवति । नैवम् , गत्यर्थाकर्मकेत्यादि न विधिसूत्रम् , किन्तर्हि अर्थनियामकम्, विधिसूत्रं तु "निष्ठा'' (4 / 3 / 93) इति, तत्र धात्व्धिकारोऽस्त्येवेति। __ पञ्जिका - ननु तव्यादय इति। साधने क्र्म्न्नीत्य्र्थ्ः। एतदुक्तं भवति - साधने एते विधीयन्ते, साधनं च क्रियामन्तरेण न सम्भवतीति साध्यसाधनसम्बन्धे (क्रियाकारकसम्बन्धे) सति धातोरुपस्थितत्वात् तस्मादेव भवन्तीति पूर्व्प्क्स्स्ः। ननु भावेऽप्येते विधीयन्ते, तत् कथं न तत्र पूर्वपक्षः कृतः ? सत्यम् , साधन इत्युपलक्षणं भावेऽपि बोद्धव्यम् , तत्र भावेऽयं पक्षः । भावशब्दा: क्रियाभिधायिनो धातोरेव भविष्यन्तीति युक्तमिदमिति उपहासपरोऽयं ग्रन्थः । अयमभिप्रायः-साधनस्य साध्यापेक्षत्वात् साध्यसाधनसम्बन्धे तव्यादयो भविष्यन्तीति, साध्यसाधनसम्बन्धस्तु न केवलमेकपदे, किन्तर्हि पदद्वयेऽपि । यथा कुम्भं करोतीति । अथ एकपदोपात्त एव साध्यसाधनसम्बन्धे भविष्यन्ति पदद्वयोपात्ते न भविष्यन्तीति न निश्चयः, किन्तु धात्वधिकारं विना सामान्येन स्यात् । कम्भतेति । एतदर्थं क्रियमाणं कम्भं करोतीत्यपि विषयीकरोतीत्याह - किञ्चेति । तत्र चेति । एतेनायमर्थः-भावकर्मणोरित्यत्र भावशब्द: क्रियाव्च्न्:| "तत्वौ भावे' (2 / 6 / 13) इत्यत्र तु प्रवृत्तिनिमित्तवचनः कथं तदुभयोर्भावविषये
Page #183
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 145 तव्यादीनामवसरो भिन्नविषयत्वादिति, किन्तु तदेव प्रत्युदाहरणं दातुमुचितम् , यद् भावशब्दस्य क्रियावचने सम्भवति । अथ तदेव किमित्याह - कुम्भ्त्व्य्मिति। ननु भावशब्दस्य क्रियावाचित्वे धातोरेव भवितुमर्हति, कुतोऽयं निश्चय: किन्तु कुम्भशब्दात् कुम्भकर्तृके भावे क्रियायामभिधेयायां सम्भवति को विवाद्:| स्थितौ तु धात्वधिकाराद् भावकर्मणोरित्यनेन धातोः पर एव भ्व्न्तीति। इदानीं नाम्नोऽपि syuriti। atha kumbhatavyamiti kthmuktm| अत्रापि तृतीयैवास्ति बाधिकेति। यथा कुम्भं क्रोतीति। अत्र द्वितीया बाधिका? सत्यम्, तस्माद् वासरूप-इत्यादिवक्ष्यमाणेन ग्रन्थेनास्य पक्षस्य सिद्धान्तः, अधुना तदनाश्रित्यान्यविचार: कृत्ः। अथ तदनाश्रित्य विचारो यद्यग्रतः कर्तव्यस्तदा कुम्भतेत्यत्र तप्रत्यय एवास्ति बाधक इति कुतो भाव्क्र्म्न्नोरित्यादिप्न्ग्क्तेरुद्भाव्नास्म्भ्व्ः। त्द्युक्त्मिति। कुम्भेन भूयते इत्येव युक्तमिति यदुक्तं त्द्युक्त्मित्य्र्थ्ः। किन्तु कुम्भतव्यम्, कुम्भतेति कुम्भं करोतीति च सर्वं युक्त्मित्य्र्थ्ः। एतेन कुम्भतव्यमिति च प्रत्युदाहरणान्तरं बोध्य्म्। अन्यथेति । धात्वधिकारं विनेत्यर्थः । यथासम्भवं प्रवृत्तिनिमित्तवचन: क्रियावचनश्च भावशब्द इत्यर्थः । अथ कुम्भं करोतीत्यत्र द्वितीया बाधिकेति, तथात्रापि "तत्वौ भावे'' इत्येवास्ति बाधक इत्याह - तस्मादिति । अथेत्यादि । हेमस्तत्र "ओदउद्भ्यां कृद् यः स्वरवत्' (4 / 1 / 31) इत्यत्र स्वरवद्ग्रहणं सुखार्थमित्यर्थः । ननु चाशुद्धमेतद् इह कृद्ग्रहणादन्यत्र सामान्यमवगम्यते इत्युक्तम् , तेन "प्रत्ययलुकां चानाम् " (4 / 1 / 4) इत्यत्रापि सामान्यमवगम्यते इदानीं कृद्ग्रहणस्येदमेव फलम् भविष्यति तस्माद् दुष्टमेव हेमोक्तम् । अत्र कश्चित् तत्र सुखार्थमिति तस्य तेन समास: इत्यत्र सुखार्थं धातोरिति सूत्रमिति व्याख्याय हेमोक्तं शुद्धमित्याद्रियते । तथा च तत्रोक्तम् - धातोरित्ययमपि वासरूपे कृत्सम्बन्धादिति । / 940 / [समीक्षा प्रत्यय 4 प्रकार के होते हैं - 1. स्यादि, 2. त्यादि, 3. कृत् तथा 4. त्द्धित्। इनमें से स्यादि (सुप) तथा तद्धित प्रत्यय तो लिङ्ग = प्रातिपदिक से होते हैं, जबकि त्यादि (तिङ्) एवं कृत् प्रत्ययों का विधान धातु से किया गया है । एतदर्थ दोनों ही शाब्दिक आचार्यों ने धातु का अधिकार किया है । पाणिनि का सूत्र है - "धातो:' (a0 3 / 1 / 91) / पाणिनीय व्याकरण में इस धातु के अधिकार में दोनों प्रकार के प्रत्ययों का विधान किया गया है, परन्तु कातन्त्रव्याकरण में त्यादि प्रत्ययों का विधान शर्ववर्मा ने तथा कृत्प्रत्ययों का विधान वररुचि ने किया है । अत: यह अधिकार दो बार नहीं किया गया है । कृत्प्रत्ययों के लिए वररुचि ने धात्वधिकार किया है, परन्त शर्ववर्मा ने त्यादि प्रत्ययों का निर्देश काल के अधिकार में रखा है - "काले' (3 / 1 / 10) / अत: सामान्यतया उभयत्र समानता ही है ।
Page #184
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [विशेष वचन] 1. स्यादयो हि साधनेऽभिधीयन्ते इति लिङ्गबहिर्भूतक्रियामधिकृत्य तव्यादयोऽपि लिङ्गात् स्युरिति भावः (du0 TI0) / 2. भावशब्दः क्रियावचन: (du0 TI0) / 3. प्रकरणवशाद् धातोरेव तव्यादयः (du0 TI0) / 4. प्रतिपत्तिगौरवनिरासार्थ एव धात्वधिकारः (du0 TI0) / 5. पदान्तरोपात्तक्रियामधिकृत्य साधनाभिधायिनो लिङ्गात् तव्यादयः स्युः (vi0 p0)| 6. धातोरिति पञ्चम्यन्तानुकरणम् (ka0 ca0) / 7. स्वस्मिन फलशन्यत्वे सति उत्तरफलाभिसम्बन्धोऽधिकारः (ka0 ca0) / 8. इतिशब्दो द्विविधः - लिङ्गार्थाविर्भावक: पदार्थाविर्भावकश्च (ka0 pa0) / 9. साधने तव्यादयो विधीयन्ते, साधनं च क्रियामन्तरेण न सम्भवति (ka0 c0)| 10. भावकर्मणोरित्यत्र भावशब्द: क्रियावचनः, "तत्वौ भावे'' इत्यत्र तु प्रवृत्तिनिमित्तवचन: (ka0 ca0) / 11. स्वरवद्ग्रहणं सुखार्थम् (ka0 ca0) / [रूपसिद्धि] 1. कर्तव्यम् । कृ + तव्य + सि । 'डु कृञ् करणे' (7/7) धातु से धात्वधिकार में "तव्यानीयौ" (4 / 2 / 9) सूत्र द्वारा 'तव्य' प्रत्यय तथा विभ्क्तिकार्य्। 2. करणीयम् । कृ + अनीय + सि । 'डु कृञ् करणे' (7 / 7) धातु से धात्वधिकार में 'अनीय' प्रत्यय तथा विभक्तिकार्य । / 940 / 941. सप्तम्युक्तमुपपदम् [4 / 2 / 2] [सूत्रार्थ धात्वधिकार में पठित सप्तम्यन्त पद की उपपद संज्ञा होती है ॥ 941 / [du0 vR0] धात्वधिकारेऽत्र सूत्रे सप्तम्या निर्दिष्टमुपपदसंज्ञं भवति । "कर्मण्यण , नाम्नि स्थश्च'' (4 / 3 / 1, 5) इत्येवमादयः । उक्तमिति किम् ? सप्तम्यन्तमात्रे मा भूत् - स्तम्बेरमः, कुरुचरः । / 941 / [du0 TI0] सप्त0 / इह धात्वधिकारे क्वचिदधिकरणसप्तम्य:- "कर्तरि कृतः, भावे, करणाधिकरणयोश्च' (4 / 6 / 46; 5 / 3, 95) इति । क्वचिद् भावसप्तम्यः - "कर्मण्यण, करणेऽतीते यजः, शीङोऽधिकरणे च'' (4 / 3 / 1, 81, 18) / अत्र या अधिकरणसप्तम्यस्तासामन्यत्र प्रयोगात् कार्य प्रति निमित्त्त्व्म्स्न्दिग्ध्म्। यास्तु
Page #185
--------------------------------------------------------------------------
________________ caturthe वृतात्ययाध्याये द्वितीयो धातुपादः 147 भावसप्तम्यस्तत्र सन्देहः - किमेताः कार्यविधानस्योपलक्षणं कर्मणि सति अण् भवति? आहोस्विदुपपदसंज्ञाया लिङ्गमात्रमिति? एकस्मिनिर्देशे उभयथा व्यापार्स्यास्म्भ्वात्। उपपदसंज्ञायाः साक्षाद् उपादानानिमित्तसप्तम्यो ज्ञ्येयाः। आवर्तन्ते वा, अविशेषविधानाद् यत्र कर्मणि सत्यणप्रत्ययस्तदोपपदसंज्ञा भविष्यतीति धातोरित्यर्थवशात् सप्तम्यन्तत्वेन विषय: कथ्यते, प्रत्ययानां बाहुल्यात्। ___ धातोरिति पञ्चमो निर्दिष्टा । कर्मण्यण् इत्यादिभियोगैरेकवाक्यताऽस्य सूत्रस्येति दर्शितम् । तदा कर्मण्यण् इत्यस्य सप्तमीनिर्देशादुपपदसंज्ञा, कर्मणि सत्यण् भवति उभयं सिध्यति अधिकारादप्येतत्सम्भव इति । उपपदसज्ञाधिक्रियते इति । कार्यकालं संज्ञापरिभाषेयं यथोद्देशं संज्ञा परिभाषेति व्याख्यातम् । उक्तमित्यादि । सप्तम्युपपदम् इत्युच्यमाने यदेव सप्तम्यन्तं श्रूयते प्रत्ययलोपलक्षणेन वा, तदेव स्यादिति । उक्तग्रहणे सति सप्तमीग्रहणेन सप्तम्यन्तमुपस्थाप्य प्रत्यासत्तेः शास्त्रदृष्टं न लोकप्रयोगनिपातीति । तत्र च शब्दान्तरस्य प्रवृत्त्यभावादों गृह्यते, यथा "कर्मण्यण्" (4 / 3 / 1) इति कुम्भादिशब्दाः । इह तु 'कर्णेजपः, स्तम्बेरमः' इति "स्तम्बकर्णयो रमिजपोः" (4 / 3 / 16) इत्यस्य सप्तम्यन्तस्य स्तम्बकर्णशब्दौ सप्तम्यन्तावमू इति सप्तम्यन्तग्रहणेन गृह्यते । उपोच्चारि पदम् उपपदम् इति उपोच्चारि इत्युपकारीति गृह्यते क्रियायाश्चोपकारि द्वयमपि सम्भवति वाक्यार्थः पदार्थश्चेति । तत्र वाक्यार्थनिरासार्थं पदेन व्यवच्छिद्यते पदावधौ यदुपकारि क्रियाया एव धात्वनुवृत्त्या धात्वर्थं परिगृह्यते क्रियायाः साध्यसाधनं प्रति नियमाद् योग्यसम्बन्धमेवोपपदसंज्ञं भवतीति । तेन 'पश्य कुम्भम् , करोति घटम्' इत्युपपदसञ्ज्ञा न भवति न्यायप्राप्तान्वर्थता प्रदर्श्यते । कार्यकालपक्षेऽपि सम्बन्ध एव कर्मणीति । तथा तत्रैवोदाहरिष्यामः । उपपदप्रदेशा: "दीर्घस्योपपदस्य" (4 / 1 / 20) इत्येवमादय: / / 941 / [vi0 pa0] ! सप्त0 / अथ सप्तम्युपपदम् इत्यास्ताम् । अर्थात् सप्तम्यन्तमुपपदम् भविष्यतीति किमुक्तग्रहणेन ? तदयुक्तम् , एवं सति प्रयोगे साक्षात् प्रत्ययलोपलक्षणेन च सप्तम्यन्तं तदेवोपपदं स्यात् । यथा:-:'स्तम्बरम:, कुरुचरः' इति । उक्तग्रहणप्रयत्नेन तु यदेव सूत्रे सप्तम्या उक्तं निर्दिष्टं तदेवोपपदं न प्रयोगनिपातीत्याह-उक्तमित्यादि । मात्रग्रहणप्रयत्नेन : कुम्भं करोति कुम्भकारः, कच्छेन पिबतीति कच्छपः इत्यादौ प्रयोगे द्वितीयाद्यन्तस्य न स्यादिति सूच्यते । "स्तम्बकर्णयो रमिजपोः" (4 / 3 / 16) "चरेष्टः' (4 / 3 / 19) iti ac - Tau pratyayau / / 941 /
Page #186
--------------------------------------------------------------------------
________________ 148 कातन्त्रव्याकरणम् [ka0 ca0] सप्तम्युक्तम् । अत्र क्वचिदधिकरणलप्तम्या, यथा "कर्तरि कृतः, भावे करणाधिकरणयोश्च, भावकर्मणोः कृत्यक्तखलाः '' (4 / 6 / 46; 5 / 3, 9, 6 / 47) क्वचिद् भावसप्तम्या "कर्मण्यण , करणेऽतीते यजः, शीङोऽधिकरणे च'' (4 / 3 / 1. 81,18) इत्यादि। तत्र कस्यात्र ग्रहणम्? अधिकरणसप्तम्युक्तग्रहणे "देवदत्तः पाचक:' इत्येव स्यात्, न तु 'पाचको देवदनः' इति "कर्तरि कृत्' इति कर्तृरूपसंज्ञायां प्राग् धातोरेव समास: स्यात् । भावसप्तम्युक्तग्रहणे तु इष्टसिद्धिरेव केवलं तत्र कारणाभाकान्? स्त्य्म्। विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वाद् भावसप्तम्युक्तमेव गृह्यते इति सूत्रे सप्तम्या उक्तं निर्दिष्टं यत् तत् सप्तम्यन्तनिर्दिष्टं प्रयोगे भवतु न भवतु वेति नियमो नास्तीति नग्नङ्करणम् इत्यादावप्युपपदत्वं सिद्ध्म्। अन्यथा साध्यत्वात् प्रयोग एव सप्तम्यन्तता स्यात्। उपोच्चारि पदमुपपदम् इति, किं वा उपकारि पदम् उप्प्द्मिति। तत्राद्यस्य ग्रहणे 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः' इत्यादौ मुरारिप्रयोगे कथं वसतीत्युपपदस्य समीपोच्चारित्वाभावात् तुम्? स्त्य्म्। व्याप्तिन्यायाद् उपकारि पदम् उपपदम् इत्येव उपकारित्वं तु सर्वत्रैव विद्यते इति व्यवधानेऽपि भवति । ननु धातोरित्युक्तं विभक्तिविपरिणामे गौरवं स्यादिति पञ्चम्यन्तानुकरणम् , तत् कथं सप्तम्यन्ततया विपरिणामः क्रिय्ते। सत्यम्, प्रतिसूत्रे विपरिणामे गौरवं स्यात्, इदानीमत्रैवेति । / 941 / [समीक्षा कृत्संज्ञक प्रत्यय धातुओं से विहित हैं, परन्तु कुछ प्रत्यय पदान्तरपूर्वक धातुओं से हों, तदर्थ 'उपपद' संज्ञा दोनों ही व्याकरणों में की गई है । पाणिनि का सूत्र है - "तत्रोपपदं सप्तमीस्थम्' (a0 3 / 1 / 92) / तदनुसार 'कुम्भकार:' में 'कुम्भ' की उपपदसंज्ञा होतो है और उपपद संज्ञा के कारण "उपपदमति' (a0 2 / 2:19) से समास किया जाता है । महासज्ञा होने के कारण इसे अन्वर्थ माना जाता है -- उप=समीपे उच्चारितम् उपकारि पदं वा उपपदम् । अर्थात् धातु के समीप में उच्चरित होने वाले या धातु का उपकार करने वाले पद को उपपद' कहते हैं। अन्वथ होने के कारण 'महान्तं कम्भं करोति' में 'महान्तम्' की उपपद संज्ञा नहीं होती है । इस प्रकार उभयत्र समान्ता ही है। [विशेष] 1. क्रियायाश्चोपकारि द्वयमपि सम्भवति वाक्यार्थः पदार्थश्चेति (du0 TI0) / 2. उपोच्चारि पदमुपपदम् ; किं वा उपकारि पदम् उपपदमिति (क ca0) / 3. व्याप्तिन्यायाद् उपकारिपदम् उपपदग् इत्येव, उपकारित्वं तु सर्वत्रैव विद्यते इति व्यवधानेऽपि भवति (ka0 ca0) /
Page #187
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 4. प्रतिसूत्रे विपरिणामे गौरवं स्यात् (ka0 ca0 ) ॥941| 942. तत् प्राङ् नाम चेत् [ 4 / 2 / 3] 149 [सूत्रार्थ] उपपदसंज्ञक शब्द यदि स्याद्यन्त (नाम) पद हो तो उसका प्रयोग धातु से पूर्व में होता है । / 942 / [du0 vR0 ] तदुपपदं नाम चेद् धातोः प्राग् भवति । कुम्भकारः, ग्रामस्थः । नामेति किम् ? भोक्तुमिच्छति ॥ 942 / [du0 TI0] तत्. / अनन्तरत्वादुपपदमेवावसीयते । तद्ग्रहणं मन्दधियां सुखप्रतिपत्त्यर्थम् । तदा चेद्ग्रहणमपि चेच्छब्दोऽत्राव्ययो यद्यर्थे । शब्दो द्विविधः नित्यः कार्यश्च । तत्र कार्यपक्षे पूर्वनिपात उच्यते । अत्रापि प्रवाहनित्यतास्तीति मनसिकृत्य प्र्त्याख्यास्य्ते। न हि कारकुम्भ इति प्रयोगो दृश्यते, तस्मान्मन्दमतिबोधनाय पूर्वनिपात इति भावः ॥942 / [ka0 ca0 ] तत् । अथ प्रागिति । प्रपूर्वादञ्चे: क्विपि सप्तमीपञ्चमीप्रथमान्ताद् दिग्देशकालवृत्तेरस्तातिः, तस्माद् अञ्चतेर्लुगित्यनेनास्तातेर्लुक्यव्ययात् सेर्लोपो लुकि व्यञ्जनवदित्यनेन व्यञ्जनवत्कार्येऽनुषङ्गलोपे गत्वे कत्वे च प्राक्शब्दोऽयमव्ययः । तद्ग्रहणं च सुखार्थम् ॥ 942 ॥ [समीक्षा] 'कुम्भकारः' में 'कुम्भम्' पद के तथा 'ग्रामस्थ : ' में 'ग्रामे' पद के पूर्वनिपात का विधान आवश्यक न होने पर भी यहा~ जो किया गया है उसे मन्दमति वालों के बोधनार्थ माना जाता है । पाणिनि ने उपपदसंज्ञा का पूर्वनिपात किया है, यदि व्याख्यानबल से उपपद को उपसर्जन भी मान लिया जाए तो पाणिनि की तरह उसके पूर्वनिपात का औचित्य हो सकता है । उपसर्जनसंज्ञक का पूर्वनिपात करने के लिए पाणिनि का सूत्र है "उपसर्जनं पूर्वम्" (a0 2 / 2 / 30 ) / इस प्रकार साक्षात् उपपदसंज्ञक का पाणिनीय व्याकरण में पूर्वनिपात निर्दिष्ट न होने से प्रकृत विधान शर्ववर्मा का विशेष कार्य माना जाता है । [विशेष वचन ] 1. तद्ग्रहणं मन्दधियां सुखप्रतिपत्त्यर्थम् (du0 TI0 ka0ca0 ) / ) --
Page #188
--------------------------------------------------------------------------
________________ 150 कातन्त्रव्याकरणम् 2. शब्दों द्विविध: - नित्यः कार्यश्च । (du0TI0)| 3. मन्दमतिबोधनाय पूर्वनिपात: (du0TI0 ) / [रूपसिद्धि] --- अत्रापि प्रवाहनित्यतास्तीति 1. कुम्भकारः । कुम्भ + अम् + कार + सि । कुम्भं करोति । 'कुम्भम्' के उपपद में रहने पर 'डु कृञ् करणे' (77) धातु से "कर्मण्यण्" (4 / 3 / 1) सूत्र द्वारा 'अण्' प्रत्यय, "सप्तम्युक्तमुपपदम् ' (4 / 2 / 2) से 'कुम्भम्' की उपपद संज्ञा, प्रकृत सूत्र से उसका प्राक् प्रयोग, " अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5) से RR को वृद्धि - आर्, "कर्तृकर्मणोः कृति नित्यम्' (2 / 4 / 41) से कर्म में षष्ठी विभक्ति, षष्ठीतत्पुरुष समास, लिङ्गसंज्ञा तथा विभक्तिकार्य । + 2. ग्रामस्थः । ग्राम + ङि स्था + क + सि । 'ग्रामे' इस सप्तम्यन्त पद के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ ' (1 / 267) धातु से "नाम्नि स्थश्च" (4/3/5) सूत्र द्वारा 'क' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥ 942 ॥ 943. तस्य तेन समास: [4 / 2 / 4 ] [सूत्रार्थ] उपपदसंज्ञक नाम = स्याद्यन्त पद तथा कृत्प्रत्ययान्त धातु के साथ समास होता है । / 943 / [du0 vR0 ] तस्य नामोपपदस्य तेन कृदन्तेन धातुना सह समासो भवति । गोदः, जलजम्, क्रोधजम् । यथा हि प्रादयः क्रियाद्योतका उपसर्गा इति धातोः प्रागेव सिद्धास्तथा ऊर्यादयोऽपि क्रियायोगे कृभ्वस्तिभ्य एव प्राक् सिद्धाः । प्रकृत्य, ऊरीकृत्य, ऊर्रीकृत्य्। तथा शुक्लीकृत्य, पटपटाकृत्य । नाम्नां युक्तार्थत्वात् समासोऽपि सिद्ध एव । यथाभिधानमेते त्रयोऽपि योगाः वक्ष्यमाणाभ्यां सह प्रपञ्चार्था एव । धातोरित्ययमपि वासरूपे कृत्सम्बन्धादिति ॥ 943 ॥ [du0 TI0] तस्य । नाम्नामित्यादि । कुम्भस्य कारः कुम्भकार इति षष्ठीसमासोऽपि भविष्यतीति भावः । तुल्यमेव फलम्, तर्हि वाक्यमपि स्यात् । यथा 'राज्ञः पुरुषः' इति ? सत्यम् । वर्णस्थित्या यत्र विग्रहवाक्यं नास्ति स नित्यसमासः । एवं षष्ठीसमासेऽपि नास्ति वाक्यमित्याह-यथाभिधानमिति । षष्ठीसमासस्तु स्याद्युत्पत्तिप्रतीक्षया बहिरङ्गः प्रक्रियागौरवं जनयतीति वचनमिदमुच्यते । कथं कारको गतः "वुणतुमौ क्रियायां क्रियार्थायाम्" (4/4/69) इति वुण्, ततो गतः इत्युपपदम्, किन्तु क्रियावाचक इत्युदाह्रियते, तदसत् । द्रव्यवाचकत्वाद् गतशब्दस्य तर्हि वुण् गुणीभूतगतक्रियावशाद् यद्येवमुपोच्चारि पदम् उपपदम् इत्यन्वर्थतया
Page #189
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 151 गमेः प्रकृतित्वादुपपदत्वं नास्तीति "वुण्तृचौ' (4 / 2 / 47) इत्यनेन कर्तरि वुण प्र्तिप्त्त्व्य्ः। "कर्तृकर्मणोः कृति'' (2 / 4 / 41) इत्यत्र कृद्गुणीभूतक्रियापेक्षमेव क्र्म्क्र्तृत्व्म्। एवं कारकस्य गतिः, कारकस्य व्रज्योति गत्यादिशब्दा हि सवृत्तम निवृत्तसाधनव्यापारमर्थमाचक्षाणाः कथं क्रियावचनाः, यत्र "स्त्रियां क्तिः" (4 / 5 / 72) भावे व्रज्यजोः क्यप् । द्विविधो भाव:- बाह्यः आभ्यन्तरश्च । आभ्यन्तर: साध्यताक्रमधर्मरूपतायुक्तः, बाह्यस्तु सिध्यतामेव कृतः प्रकाशयति, तच्च द्रव्यकल्पनैवेत्याह - कृदभिहितो भावो द्रव्यवदिति । तस्य ग्रहणं किमर्थम् अनन्तरमुपपदं षष्ठ्यन्ततया सम्पत्स्यते । अथ तेनोपपदेनेत्यपि सम्भाव्येत, का क्षतिः । अर्थाद् धातोरेव भविष्यतीति यत् तद्ग्रहणं तन्मन्दमतिबोधनार्थम् । / 943 / [vi0 pa0] तस्य0 / गोद इति । गां ददातीति "आतोऽनुपसर्गात् कः" (4 / 3 / 4) इह भविष्यत्कृदपेक्षया "कर्तृकर्मणोः कृति नित्यम्' (2 / 4 / 41) इति वचनाद् गोशब्दात् कर्मणि विहितायाः षष्ठ्याः समास इति । नित्यसमासश्चायमिति वाक्यं नास्ति । गां ददातीति वाक्यान्तरेणार्थ: कथ्यते । तथा जले जातं क्रोधाज्जातमिति विगृह्य "सप्तमीपञ्चम्यन्ते जनेर्डः" (4 / 3 / 91) इति डप्रत्ययः । यथा हीत्यादि । एतेन उपसर्गाः प्रादय: क्रियायोगे ते च प्राग् धातोरिति च । यथोपसर्गान् प्रति लक्षणं नोक्तम् । एवमित्युक्तम् - निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे । / तथा ऊर्यादिच्विडाचोऽपि । प्राग्भावं प्रति सूत्रं न वक्तव्यमिति दर्शितम् । इहापि लोकत एव सिद्धत्वादित्यभिप्रायः । नाम्नामित्यादि । कुम्भस्य कारः कुम्भकार इति षष्ठीसमासेनापि सिद्धो भवतीति भावः । यद्येवं वाक्यमपि स्यात् । यथा राज्ञः पुरुष इत्याह-यथेति । अभिधानमिति । कृष्णसर्पादिवन्नित्यसमासः एव भविष्यतीति भाव: / तथोपपदसज्ञापि न कर्तव्या । तन्निबन्धन: पूर्वनिपातोऽप्यनभिधेय इति । द्विविधो हि शब्दः - नित्यः कार्यश्चेति । तत्र कार्यपक्षे पूर्वनिपातोऽभिधीयते, न तु नित्यपक्षे स्व्भाव्सिद्ध्त्वात्। कार्यपक्षेऽपि संसारस्येवानादित्वात् प्रवाहनित्यता । यदाह भर्तृहरिः नित्यत्वे कृतकत्वे वा येषामादिर्न विद्य्ते। प्राणिनामिव सा चैषा व्यवस्था नित्य्तोच्य्ते॥ (vA0 pa0 1428) इति । न च कारकुम्भ इति प्रवाही शब्दो लोके प्रयुज्यते इति । परावपि योगावनर्थकाविति, तथा यथाभिधानं समासस्याभिहितत्वाद् 'रामो जामदग्न्यः' इत्यादिवदव्ययकृदन्तेनामन्तवर्जितेन समासो न भविष्यति, तृतीयादीनां च पक्षे वाक्यमपि भविष्यतीत्याह-एते त्रयोऽपि योगा वक्ष्यामाणाभ्यां सह प्रपञ्चा इति । किञ्च धात्वधिकारोऽपीह न प्रयोजयति । नन्वस्य प्रयोजनत्रयमुक्तं तत् कथं स्यात्? उच्यते, न तावल्लिङ्गादयो वक्ष्यमाणेषु हि प्रायेण धातुप्रकृतय
Page #190
--------------------------------------------------------------------------
________________ 152 कातन्त्रव्याकरणम् एव श्रूयन्ते इति धातुप्रकरणत्वात् कुतो लिङ्गाद् विधिः । यच्च युष्मदीत्युक्तं तदुपपदसंज्ञाप्रत्याख्यानेनैव निरस्तावकाशं न दोषमावहतीति । अथ "वा' सरूपोऽस्त्रियाम्" (4 / 2 / 8) इत्यस्य विद्यमानत्वादुपसर्गः सिच् सविषये न स्यादिति चेन्नैवम्, वाऽसरूपविधौ कृत्सम्बन्धः करिष्यते, तत्प्रकरणत्वाद् इत्येतदेवाह - धातोरित्ययमपीति ॥ 943 / [ka0 ca0] तस्य0 / तेन समास इत्युक्तेऽर्थादुपपदस्य भविष्यति, किं तस्येत्यनेन चेत् ? सुखार्थम् । यद् वा उभयमपि सुखार्थम्, समास इत्युक्तेऽन्तरङ्गत्वादुपपदस्येति गम्यते, उपपदलाभे च कृदन्तधातुरुपस्थित एव । तथा हीति । साधने दृष्टान्तोऽयम् । यथा प्राद उपसर्गा इति धातोः प्रागेव सिद्धाः । उप समीपे धातोः समीपे सृज्यते इत्यन्वर्थबलाद् धातोः प्रागेव सिद्धाः इत्यर्थः । अथ धातोः प्रागेव सिद्धत्वे कुतो निश्चयः कृतः, अन्यस्मात् प्राक् कथं न स्युरिति क्रियाद्योतका इति व्यस्तेनान्वयः । तथेति । यथा सूत्राभावात् प्रादीनामुपसर्गत्वाद् धातोः प्राङ् निपातः, तथा सूत्राभावाद् ऊर्यादीनामपीति भावः । पञ्जिका - कर्तृकर्मणोरिति । कृतीति विषयसप्तमीस्वीकारादित्यर्थः । ननु भविष्यत्कृदपेक्षया षष्ठीसमासेन किं द्वितीयासमास एवास्ताम् विशेषाभावात् ? सत्यम् । असमासे दोषः । यथा कटस्य कारक इति । अन्यथा प्रथमं द्वितीयायां सत्यां प्रवृत्तस्य निवृत्तेरभावात् कटं कारक इत्येव स्यात् । तस्मात् कर्तृकर्मणोरित्यादिसूत्रस्य वैयर्थ्यात् कृतीति विषयसप्तमी परिकल्प्यते ॥ 943 / [समीक्षा] 'कुम्भकारः, गोदः, जलजम्' इत्यादि शब्दों के सिद्ध्यर्थ उपपदसंज्ञक 'कुम्भम्, गाम्, जले' इत्यादि शब्दों का 'कार-द-ज' इत्यादि कृत्प्रत्ययान्त धातुओं का समासविधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है "उपपदमतिङ्" (a0 2 / 2 / 19 ) / अत: उभयत्र समानता ही है । [विशेष वचन ] , - 1. प्रादयः क्रियाद्योतका : उपसर्गा: (du0 vR0 ) | 2. नाम्नां युक्तार्थत्वात् समासोऽपि सिद्ध एव (du0 vR0) / 3. वर्णस्थित्या यत्र विग्रहवाक्यं नास्ति स नित्यसमास: ( du0 TI0 ) / 4. द्विविधो भावः बाह्य आभ्यन्तरश्च (du0 TI0 ) / 5. अर्थाद् धातोरेव भविष्यतीति यत्तद्ग्रहणं तन्मन्दमतिबोधनार्थम् (du0 TI0 ) / 6. अभिधानमिति । कृष्णसर्पादिवन्नित्यसमास एव भविष्यतीति भाव: (vi0 pa0 ) / 7. द्विविधो हि शब्दः नित्यः कार्यश्चेति (vi0 pa0 ) / - - 8. किं तस्येत्यनेन चेत् सुखार्थम् । यद् वा उभयमपि सुखार्थम् (ka0 c0)| 9. उप समीपे धातोः समीपे सृज्यते इत्यन्वर्थबलाद् धातोः प्रागेव सिद्धा इत्यर्थः (ka0 ca0 ) |
Page #191
--------------------------------------------------------------------------
________________ 153 caturthe कृत्प्रत्ययाध्यागे द्वितीयो धातुपादः 153 [रूपसिद्धिः] 1. गोदः । गो + दा + क + सि । गां ददाति । 'गाम्' के उपपद में रहने पर 'डु दाञ् दाने' (2 / 84) धातु से "आतोऽनुपसर्गात् कः' (4 / 3 / 4) सूत्र द्वारा 'क' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, "आलोपोऽसार्वधातुके' (3 / 4 / 27) से धातुघटित आकार का लोप, प्रकृत सूत्र से समास, "तत्स्था लोप्या विभक्तयः" (2 / 5 / 2) से 'अम्' द्वितीया विभक्ति का लोप, लिङ्गसञ्ज्ञा तथा विभक्तिकार्य । 2. जलजम् । जल + जन् + ड + सि । जले जातम् । 'जले' के उपपद में रहने पर 'जनी प्रादुर्भावे' (3 / 94) धातु से "सप्तमीपञ्चम्यन्ते जनेर्ड:' (4 / 3 / 91) सूत्र द्वारा 'ड' प्रत्यय, 'D' अनुबन्ध का प्रयोगाभाव तथा अन्य कार्य प्राय: पूर्ववत् । 3. क्रोधजम् । क्रोध + जन् + ड + सि । क्रोधाज्जातम् । 'क्रोधात्' के उपपद में रहने पर 'जन्' धातु से 'ड' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । / 943 / 944. नाव्ययेनानमा [4 / 2 / 5] [सूत्रार्थ] उपपदसंज्ञक नाम पद का अमन्तवर्जित अव्ययकृदन्त के साथ समास तथा प्राग्भाव नहीं होता है । / 944 / [du0 vR0] तस्य नामोपपदस्याव्ययकृदन्तेनामन्तवर्जितेन प्राग्भावसमासौ न भवतः । कृत्वा अलम् , अलं कृत्वा । भोक्तुं कालः, कालो भोक्तुम् । तस्येति किम् ? प्र्कृत्य्। अनमेति किम् ? निमूलकाषं कषति । / 944 / [du0 TI0] नाव्य0 / अव्ययश्चासौ कृच्चेति, स एवान्तो यस्य समुदायस्येति भावः । अव्ययकृदन्तेन युक्तस्योपपदस्य प्राग्भावो न भवति, अर्थाद् धातोरिति । अव्ययकृदन्तेन समासो न भवतीत्यर्थः । अमन्तेन तु प्राग्भाव: समासश्च भवत्येव व्यवहितस्यापि प्राग्भावस्य प्रतिषेधो नग्रहणाद् अन्यथा 'अव्ययेनामा' इति विदध्यात् । "तस्य तेन समासः" (4 / 2 / 4) इत्यनेनैव सिद्धत्वानियमार्थ भविष्यति अव्ययेनामैव समास इति। न च विपरीतनियमः - अव्ययेनैवामेति व्यावृत्तेरभावाद् दुःखशयमिति "शीङोऽधिकरणे च" (4 / 3 / 18) इत्यच्प्रत्ययः, सि: "अकारादसम्बुद्धौ मुश्च" (2 / 2 / 7) इति। अनव्ययेनामा समासो निवर्त्यते । तदसत् , यावदेव विभक्तिलोप उपपद्यते तावदेव "तस्य तेन समासः" (4 / 2 / 4) अन्तरङ्गत्वादर्थवद्ग्रहणेनानर्थक्यस्येति व्च्नाच्च्। तथा 'कृत्वालं मां विजेतुं जगदपि च शिशौ' इति । कथन्तर्हि "विभाषाग्रेप्रथमपूर्वेषु" (4 / 6 / 6) - अग्रेभोजनम् , प्रथमेभोजनमिति ? सत्यम् । 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' इति नास्ति स्मास्ः। यदि तु आभीक्ष्ण्ये एवार्थे णम् विधीयते, प्राप्ते विभाषैवेति पक्षे निवृत्तिश्च
Page #192
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 154 क्रियते, तदा नाग्रे-इत्यादयः प्रत्ययोत्पत्तिनिमित्तमिति नास्त्युपपदसञ्ज्ञा, तत्र नोपपदसमासप्राप्तिरिति अप्राप्ते विभाषापक्षेऽभिधानाश्रयणमित्यर्थः । यद्येवम् - "अलंखल्वोः प्रतिषेधयोः क्त्वा वा' (4 / 6 / 1) इत्यत्र षष्ठी व्याख्याय्ते। अलंखल्वोः सम्बन्धाद् धातोरिति "कालसमयवेलाशक्त्यर्थेषु च ' (4 / 5 / 107 ) इत्यत्र षष्ठी निर्दिश्यते, किमनेन ? सत्यम्, प्रतिपत्तिरियं गरीयसीति । अन्य आह - अस्मादेव सूत्रान्नञा निर्दिष्टमिति विज्ञायते, तेनाग्रे - आदिषु णमादिसमासो न भवतीति ॥ 944 / [vi0 pa0 ] नाव्यये0 / इहानन्तरः समास एव निषिध्यते न प्राग्भाव इति न देश्यम्, न्न्य्ग्र्ह्न्नात्। अन्यथा 'अव्ययेनामा' इति कुर्यात् । पूर्वेण समासे सिद्धे पुनर्वचनं नियमार्थम्, अमैवाव्ययेन समासो नान्येन । न चाव्ययेनैवामिति विपरीतनियमः सम्भाव्यते, कृत्स्वनव्ययस्यामोऽसम्भवेन व्यावृत्तेरभावादित्याह - प्राग्भावसमासौ न भवत इति । भोक्तुं काल इति । "कालसमयवेलाशक्त्यर्थेषु च ' (4 / 5 / 107) इति तुम् । निमूलकाषमिति । "निमूलसमूलयोः कषः " (4 / 6 / 16) इति णम् ॥144। [समीक्षा] 'निमूलकाषं कषति, समूलकाषं कषति' इत्यादि प्रयोगों के सिद्ध्यर्थ समासविधान अपेक्षित है तथा 'भोक्तुं कालः, अलं कृत्वा' इत्यादि में समासनिषेध । इसकी व्यवस्था दोनों ही व्याकरणों में की गई है, परन्तु अन्तर यह है कि कातन्त्रकार ने उपपदसंज्ञक स्याद्यन्तपद का अमन्तवर्जित अव्ययकृदन्त के साथ समास-निषेध करके उक्त कार्य सम्पन्न किए हैं, जब कि पाणिनि ने उपपद का अमन्त अव्यय कृदन्त के साथ समासविधान करके ये कार्य स्वीकार किए हैं । पाणिनि का सूत्र है - "अमैवाव्ययेन" (a0 2220 ) | यह निषेध-विधान अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र प्राय: समानता है । [विशेष वचन ] 1. न च विपरीतनियमः अव्ययेनैवामेति, व्यावृत्तेरभावात् (du0 TI0 ) / 2. अप्राप्ते विभाषापक्षेऽभिधानाश्रयणमित्यर्थ (du0 TI0) / 3. प्रतिपत्तिरियं गरीयसीति ( du0 TI0 ) / 4. पूर्वेण समासे सिद्धे पुनर्वचनं नियमार्थम् (vi0 pa0 ) | [रूपसिद्धि] 1. कृत्वा अलम्, अलं कृत्वा । यहा~ प्रकृत सूत्र द्वारा अव्यय - कृदन्त पद 'कृत्वा' का
Page #193
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 155 'अलम्' उपपद के साथ समास नहीं होता है, जिसके फलस्वरूप प्राग्भाव तथा यप् आदेश प्रवृत्त नहीं हुआ है। 2. भोक्तुं कालः, कालो भोक्तुम् । समस्त प्रक्रिया पूर्ववत् समझनी चाहिए । / 944 / 945. तृतीयादीनां वा [4 / 2 / 6] [सूत्रार्थ] तृतीयादि उपपदों का अमन्त अव्ययकृदन्त पद के साथ विकल्प से समास तथा प्राग्भाव प्रवृत्त होता है । / 945 / [du0 vR0] ___"तृतीयायामुपदंशेः" (4 / 6 / 31) इत्यारभ्य यान्युपपदानि तानि तृतीयादीनि, तेषाममन्तेनापि प्राग्भावे समासो भवति वा । मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुन्ग्क्ते। भ्रष्ट्रादपकर्षम् , भ्राष्ट्रापकर्ष धाना भक्षयति । तृतीयादीनामिति किम् ? समों भोक्तुम् । / 945 / [vi0 50] तृतीया0 / अमन्तेनापीति । तत्र प्रकरणे णमो विधानाद् अनमेति प्रतिषेधो नानुवर्तते इति भावः । प्राग्भावे समास इति । वाशब्दोऽत्र भित्रक्रमे समासो वेति । अनन्तरः समासो विकल्प्यते, व्यवहितस्तु प्राग्भावो नित्य इत्यर्थ: / मूलकेनेत्यादि । "तृतीयायामुपदंशेः" (4 / 6 / 31) इति न्न्म्। भ्राष्ट्रादपकर्षमिति । "अपादाने परीप्सायाम्' (4 / 6 / 35) इति णम् । सगों भोक्तुमिति । "कालसमयवेलाशक्तयर्थेषु च" (4 / 5 / 107) इति तुम् ॥ 945 / [ka0 ca0] तृतीया0 / तृतीयादीनामिति किमिति। वेति कृतेऽमन्तवर्जितेनाव्ययेनान्तरङ्गत्वात् समासविकल्प: स्यादिति हेम्ः। इदं न चारु, स्वोदाहरणसिद्धिपूर्वकं हि प्रत्युदाहरणम्, तस्मान्मा वेति क्रियताम् इत्येव व्यावृत्तेरर्थः इति साग्र्ः। मा म्कार्व्न्नेनाव्य्येनेत्य्र्थ्ः। तदा तुम्प्रयोगेऽपि पूर्वेण पूर्वभावनिषेधेऽनेन प्राक् समासविकल्प: स्यात् । / 945 / [समीक्षा] 'मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशं भुङ्क्ते । भ्राष्ट्रापकर्ष धाना भक्षयति, भ्राष्ट्रादपकर्षम्' इत्यादि शब्दरूपों में वैकल्पिक समास दोनों ही व्याकरणों के अनुसार प्रवृत्त होता है । पाणिनि का सूत्र है - "तृतीयाप्रभृतीन्यन्यतरस्याम्' (a0 2 / 2 / 21) / अतः उभयत्र समानता ही है । [रूपसिद्धि] 1. मूलकोपदंशं भुङ्क्ते, muulkenopdNshm| प्रकृत सूत्र द्वारा यहा~ 'मूलकेन' इस तृतीयान्त उपपद के साथ अमन्त 'उपदंशम्' पद का समास तथा उपपद का प्राग्भाव । समास की वैकल्पिक प्रवृत्ति के कारण दो रूप दिए गए हैं ।
Page #194
--------------------------------------------------------------------------
________________ 156 कातन्त्रव्याकरणम् 2. भ्राष्ट्रापकर्ष धाना भक्षयति, भ्राष्ट्रादपकर्षम् । यहा~ भी प्रकृत सूत्र द्वारा 'भ्राष्ट्रात्' इस उपपद के साथ वैकल्पिक समास तथा प्राग्भाव । उपपदसंज्ञा होने के बाद पहले उसका प्राग्भाव प्रवृत्त होता है, इसके अनन्तर वैकल्पिक समास । / 945 / 946. कृत् [4 / 2 / 7] [सूत्रार्थ यहा~ से 'कृत्' का अधिकार प्रारम्भ होता है । इसके अनन्तर धातुविहित प्रत्ययों की 'कृत्' संज्ञा होती है । फलत: यह सूत्र सज्ञाधिकारसूत्र है = अधिकार होने के साथ सज्ञासूत्र भी है । / 946 / [du0 vR0] अधिकारोऽयं साध्यैरैव सम्बध्यते, प्र्थ्मान्त्त्वात्। तेन वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञका वेदितव्याः । कर्तरि कृत: - पाचकः, पक्ता । एवमन्येऽपि । / 946 / [ka0 ca0] कृत् । अधिकारो द्विविधः - स्वार्थ: परार्थश्च । अयं तु केवलं परार्थाधिकारो लिङ्गार्थस्य साध्यत्वात् साध्यशब्दो न प्रथमान्त एवोच्यते । अत एव साध्यविभक्तिः प्रथमा, सिद्धविभक्तिस्तु द्वितीयादिरिति । / 946 / [समीक्षा] धातु से होने वाले त्यादिवर्जित प्रत्ययों की कृत् संज्ञा दोनों व्याकरणों में की गई है । कातन्त्रकार ने अधिकारपूर्वव, यह संज्ञा की है, जब कि पाणिनीय व्याकरण में इसे अधिकार न मानकर केवल सज्ञा ही घोषित किया गया है । उनका सूत्र है - "कृदतिङ्' (a0 3 / 1 / 93) / 'अर्थप्रतीतिं करोति' इस व्युत्पत्ति के आधार पर 'कृत्' संज्ञा को अन्वर्थ माना जाता है । कृत्यसंज्ञक 'तव्य-अनीय' आदि प्रत्ययों को भी छत्रिन्याय से 'कृत्' स्वीकार कर लिया जाता है । प्रक्रियासर्वस्वकार नारायणभट्ट ने इस विषय में कहा भी है - कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते । छत्रिन्यायात् कृतस्ते स्युरेवं कृत्यसमाख्यया । / (pra0 sa0 - sa0 खं0, pR0 89) / प्राचीन आचार्यों ने इस सञ्ज्ञा को स्वीकार किया है - गोभिलगृह्यसूत्र - कृतं नाम दद्यात् (2 / 8 / 14) / निरुक्त - अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते-दमूना: क्षेत्रसाधा इति (2 / 2) / गोपथब्राह्मण - कृदन्तमर्थवत् प्रातिपदिकम् (1 / 1 / 26) /
Page #195
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः काशकृत्स्नधातुव्याख्यान - बृहद्देवता - क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् (1 / 45) / भूते भव्ये वर्तमाने भावे कर्तरि क्र्म्न्नि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबाद्य्ः॥ स्वरवद् यः कृत् । ऋ ईर् यनि कृति च (sU0 45, 71, 85) / वाजसनेयिप्रातिशाख्य तिङ्कृत्तद्धितचतुष्टयसमासाः शब्दमयम् (1 / 27) / अथर्ववेदप्रातिशाख्य - कृदन्ते द्र्युपसर्गे । कृद्न्तेऽन्य्व्र्न्नान्ताच्च्। ड्यन्ताद् वा सुर्न लुप्यते कृदन्ताद् वा (1 / 1 / 10; 2 / 3 / 8; 3 / 2 / 4)| अर्वाचीन आचार्यों ने भी इस संज्ञा का प्रयोग किया है - घ्याद्यतिङ् कृत् (1 / 1 / 43) / शाकटायनव्याकरण हैमशब्दानुशासन - आतुमोऽत्यादिः कृत् ( 5 । 1|1) | कृद् धोः क भावे (सूत्र 965) / मुग्धबोधव्याकरण अग्निपुराण शब्दशक्तिप्रकाशिका 1 - - कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि (358 / 1) / प्रत्ययोऽसौ चतुर्विधः (कारिका 9) / 'एष च प्रत्ययः सुप्-तिङ् कृत् तद्धितभेदाच्चतुर्विध:' ( रामभद्री टीका ) | - - 157 गृह्यसूत्रों में कृत्प्रत्ययान्त नाम की विशेष प्रशंसा की गई है "दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्याद् घोषवदाद्यन्तरन्तस्थम् अवृद्धं त्रिपुरुषानीकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितम्" (ma0 bhA0- पस्पशाह्निक, pR0 29) / [विशेष वचन ] 1. अधिकारो द्विविधः स्वार्थः परार्थश्च (ka0 ca0 ) / 2. अत एव साध्यविभक्तिः प्रथमा, सिद्धविभक्तिस्तु द्वितीयादिः (ka0 ca0 ) / [रूपसिद्धि] 1. पाचकः । पच् + वुण् + सि । पचति । 'डु पचष् पाके' (1 / 603) धातु से "वुण्तृचौ" (4 / 2 / 47) सूत्र द्वारा 'वुण्' प्रत्यय, 'N' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से उसकी कृत् सञ्ज्ञा, "युवुझामनाकान्ताः" (4 / 6 / 54 ) से 'वु' को 'अक' आदेश, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5 ) से उपधादीर्घ, 'पाचक' की लिङ्गसञ्ज्ञा, सि-प्रत्यय, तथा "रेफसोर्विसर्जनीयः" (2 / 3 / 63) से सकार को विसर्गादेश । 2. पक्ता । पच् + तृच् + सि । पचति । 'डुपचष् पाके' (1 / 603) धातु से "वुणचौ" (4 / 2 / 47) सूत्र द्वारा 'तृच्' प्रत्यय, उसकी प्रकृत सूत्र से कृत्संज्ञा, चकार -
Page #196
--------------------------------------------------------------------------
________________ 158 कातन्त्रव्याकरणम् को ककार, लिङ्गसंज्ञा, सि-प्रत्यय तथा "A सौ सिलोपश्च'' (2 / 1 / 64) से ऋकार को आकार-सिलोप । / 946 / 947. वाऽसरूपोऽस्त्रियाम् [4 / 2 / 8] [सूत्रार्थ स्त्र्यधिकारविहित प्रत्ययों को छोर्3अकर असमानरूप कृत्प्रत्यय विकल्प से बाधक होते हैं । / 947 / [du0 vR0] न विद्यते समानं रूपं यस्येति विग्रहः । स्त्र्यधिकारविहितं प्रत्ययं वर्जयित्वा असरूप: कृत्प्रत्ययो वा बाधको भवति विकल्पितेऽपवादेऽपि बाधनं तदवस्थितम् । उत्सर्गे न च लाभस्तद् बाधकत्वं विकल्प्यते । / स्वराद् योऽपवादस्तद्विषये तव्यानीयौ - चेयम् , चेतव्यम् , चयनीयम् । एवं "नन्द्यादेर्युः" (4 / 2 / 49) - नन्दनः, नन्दकः, नन्दयिता । एवमन्येऽपि । असरूप इति किम् ? घ्यणि यो न स्यात् - कार्यम् । कविषयेऽण् न स्यात् - गोद्ः। "अनुबन्धोऽप्रयोगी" (3 / 8 / 31) इति सारूप्यमेव । अस्त्रियामिति किम् ? चिकीर्षा, क्तिर्न स्यात् । तथा ईशना, श्रन्थना । युरेव । वाशब्दो व्यवस्थावाचीति - क्त-युट्तुम्-खलर्थेषु वासरूपविधिर्नास्तीति । / 947 / [du0 TI0] वास0 / अपवादबाधितस्योत्सर्गस्यापवादविषये समावेशार्थं वचनम् । नन्वत्र, वचनेऽप्यस्मिन्निदं न सिध्यति किमस्योत्सर्गेण वा सम्बन्धः, अपवादेन वा द्वाभ्यां तत्र पूर्वपक्षे वाशब्देन विकल्पार्थेन भावाभावयोरुपस्थापितयोरस्यायमर्थ: स्यात् । उपसगों वाऽसरूपोऽस्त्रियां पक्षे न भवतीति, अपवादस्य तस्मिन् विषये नित्यं प्रवृत्तिः स्यात् तेन सहास्य सम्बन्धात् । अस्य द्वितीयेऽप्यसरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति । एवमप्युत्सर्गस्यापवादविषया प्रवृत्तिरलभ्या, उत्सर्गो ह्यपवादविषयं परिहरतीत्यप्रत्ययिकायाः प्रकृतेः श्रवणं युज्यते । अथापवादस्याभावपक्षेऽन्तरेण प्राप्तमन्यद्वचनमुत्सर्गो भविष्यति, प्रतिबन्धकाभावादिति । तदुच्यते, कार्यबाधायामेव न तु शास्त्राबाधायां कार्यबाधाविधायकशास्त्रम् (तदपवादेन बाध्यमानं शास्त्रम्) तद्विषयकवर्जनेनैव प्र्व्र्त्ते। तस्मिन् प्रवृत्ते पश्चाद् अपवादेऽप्रवृत्तिमभिभवत्यपि तद्विषये उत्सर्गस्य प्रवृत्तिः सामान्यशास्त्रस्य तद्विषयकत्वात् कार्यबाधापि न युक्ता । शास्त्रं हि निवर्तकं कार्याणां तत्राबाधिते शास्त्रे कार्य बाध्यते इति नैतदनुरूपम् । प्रदीपोच्छेदे हि तत्प्रभोच्छिद्यते अस्मादपवादे विकल्प्यमाने पुनरुत्सर्गस्य प्रवृत्तिरयुक्ता ।
Page #197
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः तृतीयेऽप्युत्सर्गेऽपवादेऽप्यस्त्रियां वा भवतीति । एवमप्युत्सर्गस्यापवादविषये न प्रवृत्तिः, पूर्वोक्तादेव हेतोरिति । तृतीयस्तु पक्षः पूर्वपक्षयोरन्तर्भावान्मन्दमतिबोधनार्थ उच्यते । एवं चोद्यमुद्दिश्याह - असरूप इत्यादि । किमुक्तम् असरूपस्य बाधकेनैव सम्बन्धो न विकल्पेनेत्यर्थः । बाधकत्वस्य वावचनादिति वक्तव्यम्, इतरथा हि स एव सन्देहः, किं बाधकस्योत्पत्तिर्वावचनाद् आहोस्विद् बाधकत्वस्य वावचनादिति वक्तव्यम् । बाधकत्वयोगाद्धि बाधको भविष्यति, तत्रार्थाद् धर्मिविकल्पादेव धर्मविकल्पः सिध्यतीति वाऽसरूपोऽपवाद इत्युक्ते किं बाधते आहोस्विद् उत्पद्यते इत्याशङ्कायामुत्पत्तौ दोषदर्शनाद् बाधक इत्याकाङ्क्षाविच्छेदं करोति । बाधकत्वं च नानुत्पन्नस्य सम्भवतीति । यद्येवं 'भ्राशभ्लाश' इत्यादौ वावचनमस्ति इत्यन्विकरणः पक्षे न स्यात् ? सत्यम्, नैतद् वक्तव्यम् इह भौवादिका धातवः पक्षे सन्तीत्यङ्गीकृतम् । वक्तव्यवादिनां तु मतेऽन्स्थाने यनादेशः, पक्षेऽन्विकरणस्तिष्ठति । एवं दुहदिहलिहगुहामात्मने वतवर्गे सिचः पक्षे सण्णादिश्यते व्यवस्थितविभाषाबलादेव व्यक्तेराश्रयणाद् वा यावन्ति लक्ष्याणि तावन्ति लक्षणानीत्यदोषः 159 क्विपोऽसरूपत्वाद् ग्रामणीरिति नित्यं स्याद् ग्रामणाय इति न स्यात् । द्वयोश्च रूपवतोः सारूप्यमसारूप्यं वा उपदेश आश्रीयते, शास्त्रविधायकमपवादस्य शास्त्रमेव प्रत्यासन्नं न प्रयोग इति । प्रत्यक्षं खल्वपि शास्त्रम्, अनुमेयः प्रयोगः । अन्तरङ्गं च शास्त्रं बहिरङ्गः प्रयोगः इति कविषयेऽपि स्यात् " ह्वावामश्च" (4 / 3 / 2) इत्यनित्यम् भविष्यति ? सत्यम्, प्रत्यय इत्यन्वर्थसंज्ञा, न तेऽनुबन्धा अर्थप्रत्ययाः नान्तरङ्गम्, किन्तर्हि कार्यार्था एवेत्याह कविषय इत्यादि। अथवा 'नानुबन्धकृतमसारूप्यम्' ( vyA0 परि0 13) असरूपग्रहणस्य निर्वत्र्त्य एवान्यथास्तीति । - अस्त्रियामित्युक्ते कथं स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वाऽयमर्थो ल्भ्य्ते। 'स्त्रियामभिधेयायामिति तु न युज्यते, तर्हि स्त्रियां यद् वर्तते लिङ्गमभिधानभावेनेति निश्चितमपि । 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (kA0 vR0 1/2/56 ) इति प्रत्यय एव विवक्षावशात् सन्निहितस्त्रीत्वमभिधेयेनाश्रयतीति पक्षः, तदा 'लव्या, लवितव्या' इति यविषये तव्यो न स्यात् 'व्याख्यानतो विशेषार्थप्रतिपत्तेर्नहि सन्देहादलक्षणम्' (kA0 परि0 65) / विधिर्वाधिकारो वा । तत्र विधिपक्षमाश्रित्याह - व्यवस्थितेत्यादि । क्युविषये नपुंसके भावे घञ् न भवति, इच्छार्थेषु तुम् । इच्छार्थेषु च सप्तमीपञ्चम्याविति समानार्थत्वं प्रयोगतश्चेति वचनात् । ईषत्पान : इति । "ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्" (4।5।102) न भ्व्ति। अधिकारपक्षेऽपि परिमाणज्ञापनार्थं भ्व्ति। अस्त्रियामिति अधिकाराद् वासरूपो भवतीत्यधिकार एव्। एवमपि 'आस्यते भोक्तुं वटुना' इत्यासेः पूर्वकालत्वं गम्यते इति भावे क्त्वापि प्राप्नोति । एवम्प्रकारेऽपि व्यवस्थितविभाषैव सिध्यति ॥ 947 ॥ 1. स्त्रियामित्यधिकृत्य विहितः प्रत्ययोऽपि स्त्रीत्युपचारात् स्त्रीप्रत्ययेषु न वासरूप इत्यर्थः । कथमेवं न विज्ञायते स्त्रियामिति स्त्रीशब्दाद् यः प्रत्ययो विहितः स इह स्त्रीशब्दवाच्यः । एवं विज्ञायमाने कर्मव्यतीहारे णच् स्त्रियां क्तिरिति णज्विषये क्तिर्न स्यात् व्यवक्रोशी, व्यवक्रुष्टिरिति ।
Page #198
--------------------------------------------------------------------------
________________ 160 कातन्त्रव्याकरणम् [vi0 pa0] वास0 / स्त्रियामधिकृत्य विहितः प्रत्ययोऽपि स्त्रीत्युपचाराद् इत्याह - स्त्र्यधिकारविहितं प्रत्ययं वर्जयित्वेति । स्त्रीप्रत्ययेषु न वास्रूप्विधिरित्य्र्थ्ः। अथैवं कथमिह न ज्ञायते अस्त्रियामिति स्त्रीसंशब्दनाद् यः प्रत्ययो विहितः सः स्त्री तत्र न वासरूपविधिरिति । नैवम् ,एवं सति "कर्मव्यतीहारे णच स्त्रियाम् ' (4 / 5 / 40) इत्यस्य णचोऽपवादस्य विषये स्त्रियां क्तिरुत्सर्गो न स्यादिति । ततश्च व्यवक्रोशीत्येवं स्यान्न व्यवष्टिरिति स्त्रियां वर्तमानाद् धातोर्न वासरूपविधिरित्यपि वाक्यार्थो न युज्यते |य्था स्त्रियां वर्तमानाल्लिङ्गाद् आप्रत्यय इति, धातुर्हि क्रियाभिधायी स कथं वर्तितुमुत्सहते |य्त्तु स्त्रियामिति विशेषणं तद् विवक्षावशात् प्रत्यय एव सन्निहितः स्त्रीत्वमभिधेयत्वेनोपादत्ते इति, प्रत्ययद्वारकमेव प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति। तर्हि स्त्रियामभिधेयायां य: प्रत्ययोऽसरूपस्तत्र न वासरूपविधिरित्यस्तु वाक्यार्थः? नैवम् ,तदा लव्या, लवितव्येति अभिधेया स्त्रीति यविषये तव्यो न स्यात् । न चेष्टार्थमुपादीयमानं शास्त्रमनिष्टाय परिकल्पते इति युक्तम् ,व्याख्यानतश्च विशेषार्थस्य प्रतिपत्तयो भवन्तोति न दोस्स्ः। अथापवादबाधितस्योत्सर्गस्यापवादविषये पक्षे समावेशार्थमिदं वचनम् । तत्तु कथमिति चिन्त्यते-किमपवादोऽनेन विकल्प्यते उत्सगों वा? अपवादस्य बाधकत्वं वा? तत्राहो पक्षेऽसरूपोऽपवादो वा भवतीत्युक्तेऽपवादस्योत्पत्ति: पक्षे विहिता भवति ,बाधकत्वं पुनरस्य प्क्स्सान्त्रेऽप्य्क्स्सुन्न्न्न्मेव्। न तत्रोत्सर्गः प्रवर्तितुमर्हति । यदि नाम स्वविषयेऽपवादः पक्षे भ्व्ति। उत्सर्गस्तु तद्विषयपरिहारेण प्रवर्तमानः पक्षान्तरे कथं भवति उत्सर्गस्तु तद् विषयपरिहारेण प्रवर्तमानः पक्षान्तरे कथं स्याद् इत्यप्रत्ययिकायाः प्रकृतेः श्रवणं स्यात्। अथापवादस्याभावपक्षे प्रतिबन्धकाभावादुत्सों भविष्यतीति चेद् ,अयुक्तमेतत् । यदि कार्यबाधेयं स्यात्र त्वसौ कार्यस्य विधायकं शास्त्रम् ,तत्राबाधिते शास्त्रे कथं कार्यं बाधते इति । नेदमनुरूपम् ,न खलु प्रदीपोच्छेदनमन्तरेण तत्प्रभोच्छित्तिमुपलभामहे, तस्माच्छास्त्रबाधेयम् । ततश्चापवादशास्त्रेण स्वविषयं स्वीकुर्वता बाध्यमानमुत्सर्गशास्त्रं तद्विषयपरिहारेणैव व्यवतिष्ठते |त्था च सति न कार्यसिद्धिः, तन्मूलस्यैव शास्त्रस्य तदविषय-परिहारेणैव व्यवतिष्ठते । तथा च सति न कार्यसिद्धिः,तन्मूलस्यैव शास्त्रस्य निमूलकाषं कषितत्वादिति न विकल्पितेऽपवादे फलमस्ति,बाधनस्य तदवस्थितत्वादिति भाव्ः॥ द्वितीयेऽपि उत्सर्गोऽसरूपोऽस्त्रियां वा भवतीत्युत्ते न लाभोऽस्ति, अपवादेन हि प्रतिबन्धकाभागातं स्वविणयं नित्यम् अधितिष्ठता नोत्सर्गसमावेशोऽनुकूल्यते । तृतीयस्तु न्याय्य इति सूत्रार्थे दर्शितम् । असरूप: कृत्प्रत्ययो वा बाधको भवतीति अपवादस्यासेंरूपस्य बाधकत्वं वा भवतीति विकल्पेन बाध्यते इति यावत् । बाधकत्वं च धर्मो धर्मिणमन्तरेण नोपपद्यते इति तत्र पक्षेऽपवादस्योत्पत्तिर्भाव्यते । पक्षान्तरे चाविद्यमानबाधकत्वादुत्सर्गस्तद्
Page #199
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 161 " विषयमनुप्रविशतीति । सकलमालोक्य श्लोकेनाह विकल्पित इत्यादि । वाशब्द इति । "नपुंसके भावे क्तः, युट् च' (4।5।93, 94 ) 'हसितम्, हसनम्' एतयोर्विषये ऽभावे" (4।5।3) इति घञ् न भवति । इच्छार्थेष्वेककर्तृकेषु तुम् इच्छति भोक्तुम् । अस्य विषये सप्तमीपञ्चम्याविच्छार्थकधातुप्रयोगे विध्यादिषु प्रार्थनद्वारेण विहिते । यथा - 'इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवान् एतौ न भवतः । तथा "आद्भ्यो य्वदरिद्रातेः'' (4 / 5 / 104) - ईषत्पान:, सुपान इति खलर्थस्य योर्विषये "ईषदुः su0 " (4 / 5 / 102) इत्यादिना खल् न भवति ॥ 947 / - - , [ka0 ca0 ] 44 I वाऽस0 / ननु रूपमाकृतिस्तेन सह वर्तते इति सरूपः, न सरूपोऽसरूपः इत्यनतिक्रमतः कथं प्रवर्तनमित्याह - न विद्यते इत्यादि । रूपादौ वेति समानस्य सभावः । यथा समान इति । ननु सरूप इति कथं नार्थः, नञ्लोपे किं प्रमाणम् ? सत्यम् । अस्त्रियामित्यकारादिस्तत्साहचर्यान्नञ् प्रतिपत्तव्यः इति हेमः । कश्चिद् Aha'kRvRSimRjAM वा" (4 / 2 / 29) इति वाग्रहणान्नञ् प्रतिपत्तव्य इति, अन्यथा '"वाऽसरूपोऽस्त्रियाम्" (4 / 2 / 8) इत्यनेन क्यप्सरूपस्य विषये पक्षे घ्यण् भविष्यति, तथा '"स्वनहसोर्वा" (4 / 5 / 46) इति वाग्रहणमपि व्यर्थम् । अल्घञोः समानंरूपत्वादनेनैव विकल्पः सिद्धः, तथा "वा ज्वलादिदुनीभुवो णः " (4/2/55 ) इति वाग्रहणं व्यर्थम्, अचा तुल्यत्वात् । तन्न, नियमार्थं वाग्रहणं भविष्यति कृत्यादीनां मध्ये एषां क्यबेव वा भविष्यति नान्य:, तेन समानरूपत्वात् प्राप्तो यः प्रत्ययोऽनेन व्यावृत्यते, तथा स्वनहसोरेव अल् भविष्यति नान्येषाम् तेनान्येषां प्राप्तस्य घञो व्यावृत्तिः । तथा "वा ज्वलादि 0 " (4 / 2 / 55 ) इत्यत्रापि नियमः कर्तृविहितानां मध्येऽस्यैव विकल्प: ? सत्यम्, विधिनियमसम्भवे विधेरेव बलवत्त्वाद् असरूप एवेति स्त्रीशब्देनात्र स्त्र्यधिकारविहितः प्रत्यय उच्यते, उपचारात् । उपचारमाह उपचारे क्वचित् स्वलिङ्गसङ्ख्यावस्थितिरिति न्यायान्न लिङ्गत्यागः । ननु असरूपकृत्प्रत्ययः किंविशिष्टः अस्त्री स्त्र्यधिकारविहितप्रत्ययाद् भिन्न इति विशेषणत्वात् प्रथमैव युज्यते कथं सप्तमी ? सत्यम्, निर्धारणे सप्तमीयं स्त्र्यधिकारविहितप्रत्ययमध्ये योऽसरूपः सः बाधको भविष्यतीत्यर्थः । वृत्तौ स्त्र्यधिकारविहितं वर्जयित्वेति निर्गलितार्थ उक्तः । पञ्जिकायामुपचारादिति । ईदृश उपचारः कथन स्यादित्याह - अथेति । स्त्रीसंशब्दनात् सूत्रे स्त्रीशब्दोल्लेखान्न व्यवक्रुष्टिरिति । अथ न भवतु का क्षतिः, नहि दूषणमेव हेतु:, स्त्रीसंशब्दनेऽस्य पक्षस्य स्त्रियामभिधेयायामिति पक्षस्य च सिद्धान्तः एकदैव न चेष्टार्थमुपादीयमानं शास्त्रम् इत्यनेन पश्चाद्ग्रन्थेन वक्ष्यते । धातुर्हति पञ्जी । ननु यदि धातुः स्त्रियां न वर्तते, तत् कथं '"स्त्रियां क्तिः" (4|5/72 ) इत्यादौ स्त्रियामिति धातुविषये बलमित्याह यत्त्विति । - 1 --
Page #200
--------------------------------------------------------------------------
________________ 162 कातन्त्रव्याकरणम् यत्तु स्त्रियामिति विशेषणं तत् प्रत्ययद्वारकमेवेति वक्ष्यमाणेनान्वयः । कथं प्रत्ययद्वारकमित्याह - प्रत्यय एव सन्निहित इति । अथ प्रत्यय एव स्त्रीत्वमभिधेयत्वेनोपात्तस्तत् कथमित्याह - vivkssaavshaaditi| धातुविशेषणासम्भवे कर्ता प्रत्ययविशेषणमेव विवक्ष्यते इति भावः । ननु प्रकृतेः स्त्रियां वृत्त्यभावे प्रत्ययस्य कथन्तदभिधेयता । तथाहि स्त्रियां वर्तते लिङ्गम् , तस्माल्लिङ्गात् तदभिधायक आप्रत्यय इत्याह - प्रकृतीति । एतेन प्रकृतिविशेषणतया स्त्रीत्वमुपादत्ते । यद् वा स्त्रियामित्यस्य प्रत्ययद्वारकविशेषणं घटते । प्रकृतीति व्यावृत्त्यभावेऽपि प्रकृतेः स्त्रियामिति vishessnnm। लव्या, लवितव्येति । ननु तव्यादयो हि कर्मणो वाऽभिधीयन्ते, न त स्त्रियां न पदान्तरसम्बन्धात् स्त्रीरूप कर्मण्येव प्रत्यय इति वाच्यम् । यत: कृत्तद्धितसमासाख्याते: सामान्याभिधायिभिर्विशेषाणामनभिधानमिति सामान्ये कर्मण्येव प्रत्ययः इति ? सत्यम्, अत्रापि स्त्रीसामान्येनैव प्रत्ययः, न तु विशेषस्त्र्यव्यक्तावभिधेयायामिति । अथास्त्वेवम्, का क्षतिरिति स्त्रीसंशब्दनपक्षस्याभिधेयपक्षस्य चैकमेव सिद्धान्तमाह - न चेति । इष्टाश्रयणं कष्टमित्याह - व्याख्यान इति । 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्भविष्यति न हि सन्देहादलक्षणम्' (kA0 परि0 65) इति परिभाषेव कारणमिति कुल्च्न्द्र्ः। __ पञ्जिकासम्प्रदायस्तु व्याख्यानं चैतत् "कर्मव्यतीहारे णच स्त्रियाम्" (4 / 5 / 40) इत्यत्र स्त्रीपदमनर्थकम् , "स्त्रियां क्तिः" (4 / 5 / 72) इत्यनन्तरपाठेनैव सिद्धेः । स्थितौ हि स्त्रियामिति वर्जनं न स्याद् इति "स्त्रियां क्तिः" (4 / 5 / 72) इत्यस्मात् प्रकरणात् पृथक् पठ्यते । यद् वा "भावे पचिगापास्थाभ्यः" (4 / 5 / 74) इति वचनमनर्थकं वाऽसरूपन्यायेनैव "षानुबन्धभिदादिभ्यस्त्वङ्" (4 / 5 / 82) "आतश्चोपसर्गे" (4 / 5 / 84) इत्यस्यापि विषये "स्त्रियां क्तिः" (4 / 5 / 72) इत्यनेनैव सिद्धः । कश्चिद् आह - अनचीति कुर्यातन्न चान्य: स्त्रीसंशब्दनविहितोऽस्ति येन स्त्रियामिति पदम् । अथ क्तिरपि स्त्रीसंशब्दनाद विहितेति चेद अपवादविषये उत्सर्गस्यापि समावेशार्थमिदं वचनम् । अत: क्तौ न वासरूपविधिः,उत्सर्गत्वात् । ननु क्तिरपि अपवादो भवति भाव इति घञपेक्षया । ततश्च क्तिविषये 'पाकः' इति घञ् कथन स्यात् |अथाधिकार्प्क्स्से कथमेवं न स्यात् क्तौ स्त्यधिकारविहितत्वाभावात् पूर्वदृष्टस्योत्तरत्र सम्बन्धो आधिकारः,नैवम् स्त्रियामधिकृत्य इत्यधिकारः सम्बन्धः |य्था ब्राह्मणानामत्राधिकारः,स च सम्बन्ध: साक्षादनुमितत्वेन वा न दोस्स्ः। तर्हि कर्मव्यतीहारे इत्यत्रापि स्त्रीशब्दोऽस्ति,तत्रापि वर्जनं स्यात् । नैवम्, स्त्रियामिति पृथगुपादानान्न दोस्स्ः। अन्यथा "स्त्रियां क्तिः" (4 / 5 / 72) इत्यनन्तरं कर्मव्यतीहारे णजिति कुर्यात् । बाधकत्वमिति विषय इत्य्र्थ्ः। __नामाभ्युपगमे अप्रत्ययिकाया इति यद्यपि नापवादं प्रयुञ्जीतेति,तथाप्यनिष्टकल्पना स्यात् 'अपवादविषयं परिहत्योत्सर्गो हि प्रवर्तते' इति न्यायादित्यर्थः । ननु युक्तिमूलिकेयं परिभाषा, यक्तिः पुनरेषा अपवादेनोत्सर्गबाधा द्विधा सम्भवति-कार्यस्य शास्त्रस्य च । तत्र शास्त्रबाधापक्षे "स्वराद् यः" (4 / 2 / 10) इत्यपवादेन यप्रत्ययेन "तव्यानीयौ " (4 / 2 / 9) इत्युत्सर्गशास्त्रं बाधितम् ,अतोऽनयोरिय: एव नास्ति, अपवादप्रवृत्तिपक्षेऽपि
Page #201
--------------------------------------------------------------------------
________________ caturthe वृतात्ययाध्याये द्वितीयो धातुपादः विषयो नास्तीति कथं प्र्व्र्तिस्स्य्ते। अपवादविषयोऽस्ति, उत्सर्गस्य विषयो नास्ति यत इति तत्रैवोच्यते 'अपवादविषयं परिहृत्योत्सर्गः प्रवर्तते' (kA0 परि055) इति प्रिभास्सा। यद्यपवादिनः कार्यस्य तदाऽपवादप्रवृत्तिपक्षे विषयोऽस्तीति कथं न वर्तिष्यते, प्रतिबन्धकबाधकाभावादिति पूर्वोक्तकार्यस्यापवादस्य बाधामाश्रित्य दूस्स्य्न्नाः-अथेति। अत्र पक्षे बाधकविकल्पः इति न दोस्स्ः। किन्तु यदि कार्यस्य बाधा अवलम्ब्यते इत्याह-युक्तमेतदिति । अथ कथं नावलम्ब्यते शास्त्रबाधैव भवति न कार्यस्येति । कः शपथ इत्याह-कार्यस्येति । एतेन हेतच्छेदे पुषव्यापारो हेव साध्य इति भाव्ः। असो कार्य्बाधेत्य्र्थ्ः। नेदमनुरूपम् । न योग्य्मित्य्र्थ्ः। यद्येवम् ,असरूपकृत्प्रत्ययस्य बाधकत्वं वा भवत्येवेति विशेषणमुचितम् ? सत्यम् ,असरूपकृत्प्रत्ययबाधको भवर्तीति तात्प्र्यार्थ्क्थ्न्म्। तथाहि बाधकत्वेऽपि विकल्पिते बाधकसूत्रमेव प्रवर्तते । पक्षे तत्प्रवर्तने कार्यमपि प्रवर्तते इति तात्पर्य विवृणोति अपवादेति । नपुंसक इति । ननु क्तयुटो: सामान्येन निषेधाद् गत्यर्थेत्यादिना विहितस्य क्तप्रत्ययस्य विषये गमः तिर्न स्यात, तथा "करणाधिकरणयोश्च' (4 / 595) इति युड्विषये 'स्नानीयं चूर्णम्' इति "कृत्ययुटोऽन्यत्रापि" इति वचनादनीयो न स्यात् ? नैवम् , कृत्ययुटो: संनिहितपाठात् सन्निहितपाठयोर्नपुंसके तो युट चेत्यनयोर्भावविहितयोरेवं ग्रहणं स्यात् । अन्यथा 'क्तयुटतुम्' इत्यादि पठितं स्यात्, तस्माद् भावविहितयोरेव ग्रहणम्, तर्हि करणाधिकरणयोहेयम् इति हेमोक्तिः कथं सङ्गच्छते ? स्त्य्म्। अत्र शिरश्चालनेन नजा न भवति, अपि तु भवत्येव । ननु 'चेतव्यम्, चयनीयम्' इति किमर्थमुदाहतम्, वचनबलादेव तव्यानीयौ भविष्यतः, अन्यथा स्वराद् योऽस्ति बाधकः, "व्यञ्जनाच्च" (4 / 5 / 99) इति घ्यणि कुत्र तव्यानीयाविति वचनस्यावकाशः ? सत्यम्, हन्तेर्भाव घ्यण न दृश्यते इति वक्ष्यते, तत्रास्ति सूत्रस्य चरितार्थता । ___इच्छामि भुञ्जीतेति । ननु आख्यातिक: कर्तरि, तुम् भावे, भिन्नविषयत्वात् कथं बाध्यबाधकभाव: ? नैवम् । 'आख्यातं क्रियाप्रधानम्' इत्याख्यातमपि भावनाख्यम् भावमाह । कर्तरि परस्मैपदमिति । कर्तृशब्दो धर्मपरः, कर्तृत्वे प्र्स्मैप्द्मित्य्र्थ्ः। कर्तृत्वं च भावनाश्रयत्वम्, तच्च भावनैवेति बाध्यबाधकभावो घटत एव । यद् वा इच्छामि भुज्यतां भवतेति भावे बोध्य्म्। पञ्जिकायां तु भवितारमन्तरेण भावो न सम्भवतीति, भावेऽपि कर्ता प्रतीयते इति न्यायात् तदर्थं क्रियमाणं कर्तारमपि विषयीकरोतीति दर्शितम् । तर्हि सप्तमीपञ्चम्यौ किम्भूते इच्छार्थधातुप्रयोगे विध्यादिषु प्रार्थनद्वारेण विहिते न भवत: इत्यर्थः । कुत्र न भवत: इत्याह- यथेति । / 947 / [समीक्षा] समग्र व्याकरण की रचना उत्सर्ग-अपवाद के रूप में हुई है । अर्थात् पहले किसी सामान्य विधि को प्रस्तुत किया जाता है, फिर उसमें अपवाद के रूप में विशेष विधियों
Page #202
--------------------------------------------------------------------------
________________ 164 कातन्त्रव्याकरणम् को दिखाया जाता है । सामान्य विधिया~ अपवाद या विशेष विधियों को छोर्3अकर ही प्रवृत्त होती हैं । अर्थात् अपवाद के प्रवृत्त होने पर उत्सर्ग प्रवृत्त नहीं होता । परन्तु धात्वधिकार में दोनों ही विधियों की प्रवृत्ति अभीष्ट होती है, अत: अपवाद को विकल्प से बाधक कहने की आवश्यकता है - इसका निर्वाह दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "वाऽसरूपोऽस्त्रियाम्" (a03।1।94)| अत: उभयत्र समानता है । [विशेष वचन] 1. वाशब्दो व्यवस्थावाचीति क्त-युट्-तुम्-खलर्थेषु वाऽसरूपविधिर्नास्तीति (du070)| 2. व्यवस्थितविभाषाबलादेव व्यक्तेराश्रयणाद् वा यावन्ति लक्ष्याणि भवन्ति __ तावन्ति लक्षणानि (du0TI0) / 3. प्रत्ययद्वारकमेव प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः (vi0p0;dr0-du0त्ती0)| 4. न चेष्टार्थमुपादीयमानं शास्त्रमनिष्टाय पस्किल्पते इति युक्तम् (vi0pa0) / 5. इष्टाश्रयणं कष्टमित्याह - (k0,c0)| 6. आख्यातं क्रियाप्रधानमित्याख्यातमपि भावनाख्यं भावमाह (ka0ca0) / [रूपसिद्धि] 1. चेयम् । चि+ य + सि । चेतव्यम् । चि+ तव्य + सि । च्य्नीय्म्। चि + अनीय + सि। "स्वराद् यः' (4 / 2 / 10) सूत्र द्वारा 'य' प्रत्यय, गुण तथा विभ्क्तिकार्य्। अपवाद के अभाव में "तव्यानीयौ' (4 / 2 / 9) से 'तव्य' तथा 'अनीय' प्रत्यय भी प्रकृत होते हैं । तदनुसार 'चेयम्, चेतव्यम्, चयनीयम्' ये तीनों रूप साधु माने जाते 2. नन्दनः । नन्द् + यु + सि । नन्दकः । नन्द् + वुण + सि । नन्दयिता । नन्द् + तृच् + सि । 'टु नदि समृद्धौं' (125) धातु से अपवादंरूप "नन्द्यादेयुः" (4 / 2 / 49) सूत्र द्वारा 'यु' प्रत्यय, नकारागम, 'यु' को 'अन' आदेश तथा विभक्तिकार्य । प्रकृत सूत्र की व्यवस्था के अनुसार उत्सर्गरूप 'वण' तथा 'तृच्' प्रत्यय भी होंगे, जिनके फलस्वरूप 'नन्दक:-नन्दयिता' प्रयोगों का भी साधुत्व उपपन्न होगा ॥947/ 948. तव्यानीयौ [4 / 2 / 9] [सूत्रार्थ धातु के अनन्तर कृत्संज्ञक 'तव्य' तथा 'अनीय' प्रत्यय होते हैं ॥ 948 / [du0 vR0] धातोः परौ तव्यानीयौ कृत्सज्ञकौ भवत: / कर्तव्यम्, करणीयम् । कृत्यत्वाद् भावे कर्मणि च स्यात् । केलिमः कर्मकर्तरीष्यते-भिदेलिमाः माषा:, प्चेलिमास्त्न्न्द्दुलाः। वास्तव्य इति। वसे: कर्तरि तव्यो दीर्घश्च रूढित्वात् । / 948 /
Page #203
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः [du0 TI0 ] तव्या0 / कृत्सञ्ज्ञकावित्यधिकारसम्बन्धाविर्भावार्थं मन्दधियां सुखप्रतिप्रत्त्यर्थम्, एवं सर्वत्र प्रतिपत्तव्यम् । कर्तव्यमित्यादि । सकर्मकस्यापि करोतेरविवक्षितकर्मत्वाद् भावे तव्यादिप्रत्ययान्तस्य नपुंसकत्वम्, कर्मणि वाच्यलिङ्गत्वम् । तव्यादेरविशिष्टसम्बन्धान्नपुंसकत्वमुदाहरणभेदेन, वृत्तौ भेदश्च दर्शित इति । केलिम इत्यादि । धातोरिति सम्बन्धः । भिद्यन्ते माषाः स्वयमेवेति कृत्यसंज्ञायां न प्रयोजनम्, अभिधानमेवेदृशमिति । अन्य आह- गुणाभिधानमेतत् तस्यान्वाख्यानं क्रियाकारकसम्बन्धोपायेन शक्य: पक्तुम् पचेलिमा माषा भवता भवतो वेति कर्तृत्वविवक्षया तृतीया, सम्बन्धविवक्षया षष्ठी कृत्यत्वात् कर्मणि च स्याद् इत्यभिधानात् सिद्धिरिति भावः । वास्तव्य इत्यादि । वसतीति वास्तव्यः, वास्तुशब्दो वा नाम वास्तुनि भवो वा वास्तव्य इति दिगादिपाठाद् यः इति तद्धितव्युत्पत्तिवादीत्याह । वास्तव्यं वटुनेति भावेऽकर्मकत्वात् ॥ 948 ॥ [vi0 pa0 ] तव्या0 / केलिम इत्यादि । भिद्यन्ते स्वयमेव । एवं पच्यन्ते स्वयमेव, तदेतन्न वक्तव्यम्, अभिधानमेवेदृशम् । न च कृत्यसंज्ञायां प्रयोजनमस्तीति भावः ॥ 948 [ka0 ca0] तव्या0 / अनीय एव न त्वनीयः कर्मप्रवचनीय इति निर्देशादिति हेमः । वृत्तौ कृत्सञ्ज्ञकाविति यदुक्तं तत् कृदधिकारस्योत्तरत्राविर्भावार्थं न तु कृत्संज्ञायाः प्रयोजनमस्तीति "ते कृत्याः " ( 4 / 2 / 46 ) इति विशेषसञ्ज्ञया भावकर्मणोर्विधानाद् अकर्मकस्यापि धातोरविवक्षितिकर्मत्वाद् भावे तव्यानीयावित्युदाहृतं कर्तव्यमिति । तव्यादिप्रत्ययान्ताद् भावे नपुंसकमेकवचनं च कर्मणि वाच्यलिङ्गत्वाद् द्विवचनादिकं च । तर्हि कथं 'पाकौ, पाका:' इति भावे पुंल्लिङ्गं द्विवचनादिकं च ? सत्यम् । 'कृदभिहितो भावो द्रव्यवत् प्रकाशते' ( vyA0pa0 pA0 111 ) इति न्यायाद् घञादौ द्विवचनादिकम् । तथा चोक्तम् 1 क्रियायाः साध्यतावस्था सिद्धता च प्रकीर्तिता । 1 165 ---- सिद्धता द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्विधिम् । / इत्यादि । घञादौ द्विवचनादिकं पुंस्त्वं तु स्वभावात् । यद् वा नपुंसकं युटैवाघ्रातं स्त्रीलिङ्गं च "स्त्रियां क्तिः " ( 4/5/72 ) इति क्तिना, पुंस्त्वमस्य सकर्मकादकर्मकत्वविवक्षायां भावे प्रत्यये आख्याते पश्चात् कर्मानुसन्धानं नास्ति 'भावाख्यातं धौव्यात्' इति नियमात्, कृति तु धात्वर्थकृता व्याप्तिरस्ति पश्चात् कर्मानुसन्धानमस्ति । यथा कां दिशं मया गन्तव्यमिति । ननु परमते केलिमस्य कृत्यसंज्ञया भावे विधानम्, तथा " अवश्यमः कृत्ये " मस्य लोप इति अवश्यपचेलिमा भवति । स्वमते कथम् ? सत्यम्, 'अवश्यपचेलिमाः' इत्यत्र वर्णनाशः, न च 'अवश्यमः कृत्ये' इत्यादि सूत्रमस्ति रूढ इत्युक्ते वा कोऽत्र दोषः ॥ 948 / - -
Page #204
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [समीक्षा] भाव तथा कर्म अर्थ में 'कर्तव्यम्, करणीयम्, एधितव्यम्, एधनीयम्' आदि शब्दरूपों के सिद्ध्यर्थ 'तव्य-अनीय' प्रत्ययों की आवश्यकता होती है । इनका विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - "तव्यत्तव्यानीयरः" (a03।1।96) / यह ज्ञातव्य है कि तित् स्वर के विधानार्थ पाणिनि ने दो प्रत्यय किए हैं - 'तव्यत्' तथा 'तव्य' / पाणिनीय व्याकरण के अनुसार 'तव्यत्' प्रत्ययान्त शब्द में "तित् स्वरितम्' (a06।1।185) से स्वरित स्वर प्रवृत्त होता है, 'तव्य' प्रत्ययान्त में नहीं । फलतः पाणिनि को तीन प्रत्यय करने par3अते हैं, जब कि स्वरितविधान की आवश्यकता न होने से कातन्त्र में दो ही प्रत्यय किए गए हैं । चन्द्रगोमी ने चान्द्रव्याकरण में स्वरितविधान आवश्यक होने पर भी केवल 'तव्य' ही प्रत्यय करके उसमें स्वरित स्वर का विधान विकल्प से निर्धारित किया है। [विशेष वचन] 1. वास्तव्य इति वसे: कर्तरि तव्यो दीर्घश्च रूढित्वात् (du0 vR0)| 2. कृत्संज्ञकावित्यधिकारसम्बन्धाविर्भावार्थं मन्दधियां सुखप्रतिपत्त्यर्थम् __ (du0 त्ती0)| 3. वृत्तौ कृत्सङ्घकाविति यदुक्तं तत् कृदधिकारस्योत्तरत्राविर्भावार्थम् (ka0 c0)| 4. कृदभिहितो भावो द्रव्यवत् प्रकाशते (ka0 ca0) / [रूपसिद्धि] 1. कर्तव्यम् । कृ + तव्य + सि । 'डु कृञ् करणे' (77) धातु से प्रकृत सूत्र द्वारा 'तव्य' प्रत्यय, 'ऋ' को गुण तथा विभक्तिकार्य । 2. करणीयम् । कृ + अनीय + सि । 'कृ' धातु से प्रकृत सूत्र द्वारा 'अनीय' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । / 948 / / 949. स्वराद् यः [4 / 2 / 10] [सूत्रार्थ स्वर वर्णान्त धातु से 'य' प्रत्यय होता है । / 949 / [du0 vR0] स्वरान्ताद् धातोर्यो भवति । चेयम्, भव्यम् । स्वरादिति सुखार्थमेव । / 949 / [du0 TI0] स्व्रा0| ननु ऋवर्णव्यञ्जनान्ताद् घ्यणं वक्ष्यति, पारिशेष्यात् स्वरान्ताद् यप्रत्यय उत्सर्गो भ्विस्स्य्तीत्याः-स्व्रादिति। भूतपूर्वस्वरान्तप्रतिपत्त्यर्थं वा। लव्यमिति । द्विविधः संस्कारः शब्दानां बुद्ध्या वचनेन च । तत्र धातुमुच्चार्य सन्निहितं निमित्तं बुद्ध्या
Page #205
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 167 यत्प्रत्ययं परत्वेनाश्रित्य गुणः स्वरवद्भावादेशश्च क्रियते, इदानीमुत्पत्त्यपेक्षायां घ्यणः संनिहितं निमित्तमिति घ्यणेव न स्यात् । यद्येवं वाच्यमिति भूतपूर्वस्वरान्ततया यः प्राप्नोति " वचोऽशब्दे" (4/6/61) इति कत्वप्रतिषेधो 'वच भाषण' (2 / 30) इत्यस्य स्यात् ? नैवम् । एकदेशविकृतस्यानन्यवद्भावाद् भूतपूर्वगतिरिह शास्त्रे परिज्ञायते, स्थानिवद्भावे च सर्वत्रात्मनोऽन्यत्वं वर्णविधौ च स्थानिवद्भावाभावश्चावश्यमेव प्रतिपत्तव्यः । अन्यथा तव्यादिष्वपि स्थानिनां व्यञ्जनान्तत्वाद् घ्यणेव स्यादिति भव्यम्, प्रचेयम्, आख्येयमिति ॥ 949 / [vi0 pa0 ] 1 स्वरात्0 / स्वरादिति । ऋवर्णव्यञ्जनान्ताद् घ्यणाघ्रातत्वादिति भावः । / 949 / [ka0 ca0] स्वरात् 0 / ननु स्वरग्रहणं किमर्थम्, ऋवर्णव्यञ्जनान्ताद् घ्यणेवास्ति बाधकः, स्वरादेव भविष्यति । न च तदन्तार्थं स्वरग्रहणम्, अर्थायातस्वरग्रहणेन तस्य सिद्धेः । अथ भूतपूर्वस्वरप्रतिपत्त्यर्थम् तेन भव्यमिति सिद्धम् । अन्यथा शास्त्रे बुद्धिप्रवृत्त्या कार्याणि क्रियन्ते इति बुद्धिप्रवृत्तिपक्षे प्रत्ययात् प्राग् गुणे कृते व्यञ्जनान्तत्वात् कथं भव्यमिति यः प्रत्यय इति वररुचिः । अत्रापि तदेव व्क्स्स्य्ति। नैवम्, तदा वाच्यमिति न सिध्यति '"ब्रुवो वचिः" ( 3 / 4 / 88) इति वच्यादेशो मा भूत्, पूर्वस्वरान्तत्वादिति यप्रत्यय एव भविष्यति " वचोऽशब्दे" (4 / 6 / 61 ) इति ज्ञापकान्नात्र यप्रत्यय इति । तेन हि घ्यण्परे कथं कत्वं निषिध्येत । अतो युक्तमेवैतत् 'वच भाषणे' (2 / 30) इत्यस्य चरितार्थत्वात् कथं ज्ञापक इति । तस्माद् वररुचिमतमसाधु इत्याह-- स्व्रादिति। ननु हन्तेर्भावे घ्यण् न दृश्यते इति वक्ष्यति, तदा तस्माद् यः कथन्न स्यात् ? नैवम्, यथा घ्यण् न दृश्यते अभिधानात् तथा योऽपीति वक्ष्यते ॥ 949 ॥ [समीक्षा] 'गेयम्, चेयम्, भव्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित 'य' प्रत्यय का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि ने तित् स्वर के विधानार्थ तकार अनुबन्ध की योजना 'य' के साथ की है तथा स्वर वर्णों के अवबोधार्थ 'अच्' प्रत्याहार का प्रयोग । उनका सूत्र है " अचो यत्" (a0 3 / 1 / 97) | अतः उभयत्र समानता है । - [विशेष वचन ] 1. स्वरादिति सुखार्थमेव (du0 vR0 ) / 2. द्विविधः संस्कारः शब्दानां बुद्ध्या वचनेन च (du0TI0) / 3. अथ भूतपूर्वस्वरप्रतिपत्त्यर्थम् तेन भव्यमिति सिद्धम् (ka0 ca0) | 4. तस्माद् वररुचिमतमसाधु (ka0 ca0 ) /
Page #206
--------------------------------------------------------------------------
________________ 168 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. चेयम् । चि+ य + सि । 'चिञ् चयने' (4 / 5) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (3 / 5 / 1) से धातुघटित इकार को गुण, लिङ्गसंज्ञा, सि-प्रत्यय, "अकारादसम्बुद्धौ मुश्च'' (2 / 2 / 7) से 'मु' का आगम तथा सि-प्रत्यय का लोप । 2. भ्व्य्म्। भू + य + सि । 'भू सत्तायाम्' (1 / 1) धातु से 'य' प्रत्यय आदि कार्य पूर्ववत् । / 949 / 950. शकिसहिपवर्गान्ताच्च [4 / 2 / 11] [सूत्रार्थ 'शक्ल शक्तौ' (4 / 15), 'वह मर्षणे' (1 / 560) तथा पवर्गान्त धातुओं से 'य' प्रत्यय होता है । / 950 / [du0 vR0] शकिसहिपवर्गान्ताच्च धातोर्यो भवति । शक्यम्, सह्यम्, जप्यम, लभ्यम् । / 950 / [du0 TI0] शकि0 / व्यञ्जनान्तत्वाद् घ्यणि प्राप्ते वचनम् । अन्तग्रहणं स्पष्टार्थम्, तथा योगविभागोऽपीति ॥950 / [ka0 ca0] शकि0 / अकारोपधेति हेमः । अयमाशयः- इकाराद्युपधादीनां घ्यणि ये वा गुण एवास्ति विशेषः । कथमेतत्, तिपः धातोः कुटादित्वाद् ये सति तिप्यमिति गुणाभावो घ्यणि च गुणः इति फलमस्ति, तस्मान्न चारु हेमोक्तमिति । अत्राह कश्चित्शकिसहिभ्यामकारोपधाभ्यां साहचर्यात् पवर्गान्तादपि अकारोपधादेव प्रत्यय: ॥ 950 / [समीक्षा 'शक्यम्, सह्यम्, जप्यम्, लभ्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'य' प्रत्यय (यत् ) किया गया है । पाणिनि के दो सूत्र हैं - "पोरदुपधात्, शकिसहोश्च' (a0 3 / 1 / 98,99) / दो सूत्रों के कारण पाणिनीय व्याकरण में गौरव कहा जा सकता है, परन्तु प्रकृति-प्रत्यय की दृष्टि से उभयत्र समानता है । [विशेष वचन] 1. अन्तग्रहणं स्पष्टार्थम्, तथा योगविभागोऽपीति (du0 TI0) / 2. तस्मान्न चारु हेमोक्तम् (ka0 ca0) / [रूपसिद्धि] 1. शक्यम् । शक् + य + सि । 'शक्ल शक्तौ' (4 / 15) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य ।
Page #207
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीय बानुपादः 169 2. सह्यम् । सः + य + सि । 'षह मर्षणे' (1 / 560) धातु से 'य' प्रत्यय आदि प्रक्रिया पूर्ववत् । + य + सि । 'जप मानसे च' (1 / 135) धातु से 'य' 3. जप्यम् । जप् T प्रत्यय आदि कार्य पूर्ववत् । 4. लभ्यम् । लभ् + य + सि । 'डु लभष् प्राप्तौ ' (1 / 472) धातु I सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य ॥ 950 951. आत्खनोरिच्च [4 / 1 / 12] से प्रकृत [सूत्रार्थ] आकारान्त धातु तथा 'खनु अवदारणे' (1 / 584) धातु से 'य' प्रत्यय होता है एवं इन धातुओं के अन्तिम वर्ण के स्थान में इकारादेश भी होता है । / 951 श [du0 vR0] आकारान्ताद् धातोः खनेश्च यो भवति, अनयोरन्तस्य चेकारो भवति । देयम्, धेयम्, खेयम् । अत एत्वे 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इत्यनित्येयम् । / 951 / [du0 TI0] आत्. / कथं खेयमिति । इकारस्य गुणे कृते अवर्णस्यैकारे ऐत्वेन भवितव्यम्, स्त्य्म्। 'स्वरादेशः परनिमित्तिकः पूर्वविधिं प्रति स्थानिवत्' (kA0 परि0 9) इत्येत्वमेव । अथवा 'वार्णात् प्राकृतं बलीयः' (kA0 परि0 81 ) इति नाश्रीयते इति मनसिकृत्याह अत एत्वे इत्यादि । अन्तरङ्गः " अवर्ण इवर्णे e" (1 / 2 / 2), बहिरङ्ग इकारो यप्रत्ययसंनियुक्तत्वात् ॥ 951| [vi0 pa0 ] aat0| अथ खनेर्नकारस्येत्वे सति "अवर्ण इवर्णे e" (1 / 2 / 2) कथं प्रवर्तते? 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इति नकार एव दृश्यते इत्याह- अत एत्व इत्यादि । तर्हि 'वार्णात् प्राकृतं बलीयः' (kA0 परि0 81 ) इति प्रकृतिकार्ये गुणे सत्यैत्वेन भवितव्यम् । कथं खेयमिति ? सत्यम्, तथापि 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्' (kA0 परि0 9) इति इकार एव दृश्यते इत्येत्वं न विरुध्यते इति ॥ 951 / [ka0 ca0 ] आत् । इच्चेति पाठोऽयुक्त इति हेमः । इदं तु यथाकथञ्चिदुक्तम्, विवरणे तु सर्वत्र शब्दान्तरेणैवार्थः कथ्यते । यथा "इदुदग्निः" (2 / 1 / 8) इत्यत्र इकारोकारश्चाग्निरिति, तस्मान्नायं नियमः । वस्तुतस्तु तपरस्य स्वरूपग्राहकत्वाद् 'देयम्' इत्यादौ गुणे न स्यात्।
Page #208
--------------------------------------------------------------------------
________________ 170 कातन्त्रव्याकरणम् यथा "अत् त्वरादीनां च" (3 / 3 / 37) इत्युक्तम्, तर्हि इश्चेति कृते सान्तशङ्का कथन स्यात् ? नैवम्, सन्धेया इति ज्ञापकात् । तर्हि इश्चेति कृतेऽपि सन्धेया इति गणस्य ज्ञापकम् ? सत्यम्, तदा नास्ति क्षतिः, उभयथा स्वरादेश: इत्यादि प्न्य्जी। यत: सिद्धवद्भावस्य नित्यता तदा स्थानिवद्भावस्या नित्यत्वमेव ? स्त्य्म्। न चासिद्धवदभावस्याप्यन्तपक्षे सिद्धान्तोऽयं कल्प्यते, किन्तु 'वार्णात् प्राकृतं बलीयः' (kA0 परि0 81) इति पूर्वपक्ष एवेत्यदोषः । यत्रासिद्धवद्भावस्य नित्यता तत्र स्थानिव्द्भाव्स्यापि। यथा "सिद्धो वर्णसमाम्नायः'' (1 / 1 / 1) / धुभ्यामिति । / 951 / [समीक्षा] 'देयम्, धेयम्, खेयम्' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने एक ही सूत्र द्वारा 'य' प्रत्यय तथा 'आ-n' को 'इ' आदेश करके लाघव प्रस्तुत किया है, जबकि पाणिनि ने 'देयम्- धेयम्' के सिद्धयर्थ "अचो यत्' (a0 3 / 1 / 97) से यत् प्रत्यय एवं "ईद् यति' (a0 6 / 4 / 65) से आकार को ईकारादेश करके गौरव को ही सूचित किया है । खेयम्' के सिद्ध्यर्थ 'ई च खन:' (a0 3 / 1 / 111) द्वारा क्यप् प्रत्यय तथा ईकारादेश का स्वतन्त्र विधान किया है, जिससे उनका अतिशय गौरव ही कहा जायेगा । [रूपसिद्धि] 1. देय्म्। दा + य + सि । 'डु दाञ् दाने' (2 / 84) धातु से 'य' प्रत्यय, आकार को इकार, "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से इकार को गुण एकार, 'देय' की लिङ्गसंज्ञा, सि-प्रत्यय, "अकारादसम्बुद्धौ मुश्च'' (2 / 2 / 7) से 'मु' आगम तथा 'सि' प्रत्यय का लोप । 2. धेय्म्। धा + य + सि । 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से 'य' प्रत्यय आदि कार्य पूर्ववत् । 3. खेय्म्। खन् + य + सि । 'खनु अवदारणे' (11584) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय-नकार को इकारादेश, "अवर्ण इवणे e' से खकारोत्तरवर्ती अकार को एकार-इकार का लोप तथा विभक्तिकार्य ॥ 951 / 952. यमिमदिगदां त्वनुपसर्गे [4 / 2 / 13] [सूत्रार्थ] उपसर्ग- रहित 'यम उपरमे' (1 / 158), 'मदी हर्षे' (3 / 48) तथा 'गद व्यक्तायां वाचि' (1 / 13) धातु से 'य' प्रत्यय होता है । / 952 / [du0 vR0] एषामुपसर्गाभावे तु यो भवति । यम्यम्, मद्यम्, गद्यम् । अनुपसर्ग इति किम्? प्रयाम्यम्, प्रमाद्यम्, प्रगाद्यम् । यमो नियमार्थं वचनम् । / 952 /
Page #209
--------------------------------------------------------------------------
________________ caturthe कृतात्यायाध्याये द्वितीयो धातुपादः 171 [du0 TI0] यमि0 / घ्यणि प्राप्ते समीपलक्षणेयं षष्ठी । "प्रत्ययः परः' (3 / 2 / 1) इति वचनात् पर एव । तुशब्द: उक्तसमुच्चयमात्रे । उपसर्गस्याभावोऽनुपसर्ग इत्यव्ययीभावो वा तृतीयासप्तम्योः सम्भवात् । न तु नोपसर्गोऽनुपसर्गः इति तत्पुरुषः, तदा उपसर्गादन्यस्मिन्निति भवति । नायुक्तस्यापि गमकत्वाद् नसमास इति क्ल्प्नेय्म्। न च नास्त्युपसों येषाम् इति बहुव्रीहिस्तदा षष्ठीबहुवचनम्, सामानाधिकरण्यात् प्रयुज्यते सूत्रत्वाद् आम्स्थाने न्गिरित्य्युक्त्म्। यम इत्यादि। पवर्गान्तत्वेन सिद्धेऽनुपसर्ग एव यथा स्यादिति । / 952 / [vi0pa0] यमि0 |प्व्र्गान्त्त्वात् सिद्धमित्याह-यमो नियमार्थमिति । अनुपसर्ग एव यथा स्यादित्यभिप्राय: / / 952 / / [ka0 ca0] यमि0 / उपसर्गस्याभावोऽनुपसर्गः |अथ् नोपसर्गोऽनुपसर्गस्तस्मिन्नित्यर्थ: कथन स्याद् उपसर्गादन्यस्मिन्नुपपदे स्यात् ? नैवम् , निरुपपदप्रस्तावान्मुख्यत्वाच्च नञोऽत्र प्रसज्यार्थस्य ग्रहणम् ,नाम्नीत्यकरणादिति दुर्गादित्य्ः। अन उपसर्गादिति किमिति। नायं खण्डनपरो ग्रन्थः, किन्त्वनुपसर्गस्य क्व व्यावृत्तिरित्य्र्थ्ः। खण्डनपरे हि यमः पाठो व्यर्थ: स्यात् प्रकृतिनियमस्य प्राधान्यादिति हेम्ः। प्राधान्यं च पुनः श्रुतस्यैव धातोर्व्यावृत्तेरसम्भवात् ,अश्रुतकल्पनेऽनौचित्यात् । / 952 / [समीक्षा] 'यम्यम् ,मद्यम् ,गद्यम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'य' (यत्) प्रत्यय किया गया है। पाणिनि का सूत्र है- "गदमदचरयमश्चानुपसर्गे (a03।1।100) / अत: उभयत्र समानता ही है । [विशेष वचन] 1.यमो नियमार्थ वचनम् (du070)| 2.तुशब्द: उक्तसमुच्चयमात्रे (du0त्ती0)| 3.प्राधान्यं च पुनः श्रुतस्यैव धातोर्व्यावृत्तेरसम्भवात् ,अश्रुतकल्पनेऽनौचित्यात् (k0c0)| [रूपसिद्धि] 1.य्म्य्म्। यम् + य+सि । 'यम उपरमे' (1 / 158) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य । 2-3. म्द्य्म्। मद् +य+सि । ग्द्य्म्। गद् +य+सि । 'मदी हर्षे' (3 / 48) तथा गद व्यक्तायां वाचि'(1|1 3) धातु से 'य' प्रत्यय तथा विभ्क्तिकार्य्॥952।
Page #210
--------------------------------------------------------------------------
________________ 172 कातन्त्रव्याकरणम् 953. चरेराङि चागुरौ [4 / 2 / 14] [सूत्रार्थ] उपसर्गरहित 'चर गत्यर्थः' (1 / 189) धातु से 'य' प्रत्यय होता है। 'आङ्' उपसर्गपूर्वक भी 'चर' धातु से 'य' प्रत्यय होगा-गुरु अर्थ को chodd'kr॥953। [du0vR0] अनुपसर्गे चरेयो भवति आङि चागुरावर्थे । चर्यम् ,आचर्यो deshH। आमति किम् ? अभिचार्यम् । अगुराविति किम् ? आचार्यों गुरुः॥953। [du0TI0] च्रे। चकारेण वाक्यद्वयावगतिः । ननु सत्यपि चकारे कथमेकवाक्यं न स्यात् चरेरनुपसर्गे आङि अगुरावर्थेऽनुपसर्गे इति वचनादाङ्पूर्वस्य न प्राप्नोतीति? सत्यम् ,आङि च चरेरगुरावित्यकरणात् न च केवलस्य चरेर्गुरुत्वमभिधेयं स्यात् । / 953 / [vi0pa0] चरेः । इह वाक्यद्वयं चकाराद् विज्ञेयम् । अथानुपसर्ग इति वचनाद् आपूर्वस्य न प्राप्नोतीति । अनुपसर्गे आङि चरेरगुरावर्थे इत्येकमेव वाक्यं कथन स्यात्? तदयुक्तम् , एवं सति "आङि च चरेरगुरौं' इति कुर्यात् । न चैवं कृतम् , अतश्चरेरित्येकं सूत्रम् ,आङि चागुराविति द्वितीयम् । न च केवलस्य चरेर्गुरुरभिधेयोऽस्तीति, येनागुरावित्येकवाक्ये विशेषणं स्यात् । / 953 / [समीक्षा] 'चर्यम् ' शब्दरूप सिद्ध करने के लिए दोनों व्याकरणों में 'य' (यत् ) प्रत्यय । का विधान किया गया है । कातन्त्रकार ने एतदर्थ स्वतन्त्र सूत्र बनाया है, जबकि पाणिनि ने 'गद-मद-यम' धातुओं के साथ ही इसका पाठ किया है । उनका सूत्र hai"gadamadacarayamazcAnupasarge' (a03|1|100) / परन्तु 'आङ्' उपसर्गपूर्वक 'चर्' धातु से यत् प्रत्यय के विधानार्थ वार्तिककार को वार्तिक सूत्र बनाना par3अता है- "चरेराङि चागुरौ' (kA0vR0 3।1।100-vaa0)| इस प्रकार कातन्त्रीय विधान प्रशस्त कहा जाएगा । [रूपसिद्धि] 1.crym। car+ya si / 'cara गत्यर्थः' (1 / 189) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य । / 953 / / 954. पण्यावधवर्या विक्रेयगानिरोधेषु [4 / 2 / 15] [सूत्रार्थ] 'विक्रेय' अर्थ में 'पण्य' शब्द, गी' अर्थ में 'अवद्य' शब्द तथा 'अनिरोध' अर्थ में 'वर्या' शब्द निपातन से सिद्ध होता है ॥ 954 /
Page #211
--------------------------------------------------------------------------
________________ 173 caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 173 [du0 vR0] पण्यमिति निपात्यते विक्रेयेऽर्थे । पण्यं vikreyadravyam । paannymnyt| नपूर्वस्य वदे:-अवयम् इति निपात्यते garyo'rthe । anudymnyt| नाम्नि वद: क्यप् च (4 / 2 / 20) / वृडो वर्या इत्यनिरोधे गम्यमाने । वर्या अन्या । स्त्रीलिङ्गनिर्देशादिति मतम्-वार्या ऋत्विज्ः॥954। [du0 TI0] प्न्न्य्0| 'पण व्यवहारे' (1 / 401)- पणनीयम् ,पण्यम् |पान्न्य्म्न्य्दिति विक्रेयात् stotavyamityarthe ghynn| avadyamiti na वदनीयम्, कुत्सित्त्वादित्य्र्थ्ः। अनुद्यमन्यदिति गर्हितत्वाद् वृङ: संभक्तार्थतया मैत्रीकरणार्थ इत्यविरोधविषयो भ्व्ति। शतेन वर्या स्त्री,सम्भक्तव्या मैत्रीक्र्त्व्येत्य्र्थ्ः। वृञः पुनरावरणार्थवृत्तित्वात् प्रतिबन्धे वृत्तिरिति अनिरोधेऽप्रतिबन्धे प्रसराविघात इति यावत् । वृत्या अन्येति निरोधनीया "वृदृजुषी0" (4 / 2 / 23) इत्यादिना क्यप् । स्त्रीत्यादि मतं म्तान्त्र्मेत्त्। ऋत्विजां यजनद्रव्यविभागकरणेनानिरोधो गम्यते, पुमांसो ह्यमी नात्र निपात्न्म्। सूत्रकारस्य मंतेन 'वर्या ऋत्विजः' इति भवितव्यम् । अन्यथा निःसन्देहार्थं वर्यापण्यावद्यानीति विदध्यात् । तथा च वर्यं प्रधानमुत्तमं विदुरित्यभिधाने भाष्येऽपि नास्ति vishessH॥954। [vi0pa0] पण्या0 / वयेति । वृङ् सम्भक्तौ' (8151) / सम्भक्तिश्च मैत्रीकरणमित्यनिरोधो ऽगम्यते । यथा 'शतेन वर्या, सहस्त्रेण व्र्या'| सम्भक्तव्या मैत्रीक्र्त्व्येत्य्र्थ्ः। वृत्या अन्येति। या निरोध्नीया। वृञ् आव्र्न्ने। अत्रावरणार्थवृत्तितया निरोधो गम्यते "वृदजुषीणशासुस्तुगुहां क्यप् " (4 / 2 / 23) स्त्रीत्यादि । ऋत्विजां य्ज्ञ्क्र्माधिग्त्द्र्व्य्स्ण्विभाग्क्र्न्नेऽनिरोधोऽप्र्तिब्न्ध्ः। स्वातन्त्र्यानभिघातोऽस्त्येव, केवलम् एते पुरुषा इति नात्र निपातनम् । मतमिति म्तान्त्र्मेत्त्। सूत्रकारस्य तु मते भवितव्यमेव निपात्न्म्। वर्या ऋत्वज इति । स्त्रीलिङ्गनिर्देशेन हि "वर्यापण्यावद्यमनिरोधविक्रेयगर्केषु' इति कुर्यात् । एवं हि न सन्देहः किं दीर्घः, दीर्घात् परलोपमात्रं वा इति । असन्दिग्धं हि सूत्रं प्रशस्यते प्न्न्द्दितैः। तथा च -वर्यं प्रधानमुत्तमम् इत्यभिधाने सामान्येन पठ्यते । / 954 / / [ka0ca0] पण्याः । अनुद्यमित्यत्र नञ् नाम्न उपपदम् इति "नाम्नि वदः क्यप्" (4 / 2 / 20) / कश्चिद् आह-सूत्रे स्त्रीलिङ्गनिर्देशात् स्त्रियामेवास्य विषयः इति तदेव प्रकाशयति-स्त्रीत्यादि । तथा च भट्टो-'सुग्रीवो नाम वर्यासौ' इति । / 954 / [समीक्षा 'अवद्यम् ,पण्यम् ,वर्या' शब्दों के अर्थविशेष में सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि अपनाई गई है, क्योंकि असामान्य स्थिति में यही एक ऐसी विधि है,
Page #212
--------------------------------------------------------------------------
________________ 174 कातन्त्रव्याकरणम् जिससे अप्राप्त विधियों की प्राप्ति,प्राप्त का निवारण तथा अधिक विशेष अभीष्ट अर्थ का निर्धारण संभव होता है अप्राप्तेः प्रापणं चापि प्राप्तेर्वारणमेव च । अधिकार्थविवक्षा च त्रयमेतन्निपातनात् । / यहा~ पर भी निपातन से 'अवद्य' शब्द की सिद्धि 'गी' अर्थ में, 'पण्य' शब्द की विक्रेय अर्थ में तथा 'वर्या' शब्द की 'अनिरोध' अर्थ में अभीष्ट है । इसीलिए यहा~ इस विधि का औचित्य सिद्ध होता है । पाणिनि का एतदर्थ सूत्र है- "अवधपण्यवर्या गर्दापणितव्यानिरोधष'' (a.3।1।101) / अत: उभयत्र समानता है । [विशेष वचन] 1.वङः सम्भक्तार्थतया मैत्रीकरणार्थ इत्यविरोधविषयो भवति । शतेन वर्या ___ स्त्री सम्भक्तव्या मैत्रीकर्तव्या इत्यर्थः (du0 त्ती0)| 2. सहस्रेण वर्या सम्भक्तव्या मैत्रीकर्तव्या इत्यर्थः (vi0pa0) / 3.मतमिति मतान्तरमेतत् । सूत्रकारस्य तु मते भवतव्यमेव निपातनम् - वर्या ऋत्विज इति (vi0pa0) / 4.असन्दिग्धं हि सूत्रं प्रशस्यते प्न्न्द्दितै:(vi0p0)| [रूपसिद्धि] 1.पण्यं विक्रेयद्रव्यम् । पण +य+सि । 'पण व्यवहारे स्तुतो च' (1 / 401) धातु से विक्रेय अर्थ विवक्षित होने पर प्रकृत सूत्र द्वारा निपातन से 'य' प्रत्यय तथा विभक्तिकार्य । 2.वर्या स्त्री । वृ+य+सि । 'वृङ् सम्भक्तो' (8 / 51) धातु से अनिरोध अर्थ में प्रकृत सूत्र द्वारा 'य' प्रत्यय, गुण, स्त्रीलिङ्ग में 'आ' प्रत्यय,समानलक्षण दीर्घ तथा विभक्तिकार्य । 3. अव्द्य्म्। नञ् +वद्+य+सि । वद व्यक्तायां वाचि' (1 / 615) धातु से गर्दा अर्थ के विवक्षित होने पर प्रकृत सूत्र द्वारा 'य' प्रत्यय, नञ् समास तथा विभक्तिकार्य । / 954 / 955 वा करणे [4 / 2 / 16] [सूत्रार्थ] करण अर्थ की विवक्षा में 'वह्य' शब्द की सिद्धि निपातनविधि से होती है । / 955 / [du0vR0] वह्यमिति निपात्यते करणेऽर्थे । वह्यं शकटम् । वाह्यमन्यत् । / 955 / [du0 TI0] व्ह्य्म्0| उह्यतेऽनेनेति वह्यम् । / 955 /
Page #213
--------------------------------------------------------------------------
________________ caturthe वृतात्ययाध्याये द्वितीयो धातुपादः 175 [ka0ca0] व्हाम्॥ करणे उपपदे इति नाशझ्यते, निरुप्प्द्प्र्स्तावात्। एवमुत्तरत्रापि । / 955 / [समीक्षा 'वहत्यनेन' या 'उह्यतेऽनेन ' इस करण अर्थ की विवक्षा में 'वह्यम् ' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि से 'य' (यत् ) प्रत्यय किया गया है। पाणिनि का सूत्र है- "वह्यं करणम् "(a03।1।102) / अत: उभयत्र समानता ही है। [विशेष वचन] 1. करणे उपपदे' इति नाशक्यते, निरुपपदप्रस्तावात् (ka0ca0) / [रूपसिद्धि] 1.वह्यं शकटम् । 'वह प्रापणे' (1 / 610) धातु से करण अर्थ की विवक्षा में प्रकृत सूत्र द्वारा निपातन से 'य' प्रत्यय तथा विभक्तिकार्य । / 955 / 956.अर्यः स्वामिवैश्ययोः [4 / 2 / 17] [सूत्रार्थ] 'स्वामी' तथा 'वैश्य' अर्थ के विवक्षित होने पर 'अर्य:' शब्दरूप निपातनविधि से सिद्ध होता है । / 956 / [du0vR0] 'अर्यः' इति निपात्यते स्वामिनि वैश्ये चार्थे । अर्य: स्वामी, अयों vaishyH। आर्योऽन्य्ः॥956। [du0TI0] अर्य्ः। 'ऋ गतौ' (2 / 74) / घ्यणि प्राप्ते वैश्यो vrnnvishessH॥956 [समीक्षा] स्वामी तथा वैश्य अर्थ में 'अर्यः' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि अपनाई गई है । पाणिनि का सूत्र है- "अर्य: स्वामिवैश्ययोः" (a03।1।103) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. अर्य्ः। R+y+सि। 'ऋ गतौ' (274) धातु से स्वामी-वैश्य अर्थों की विवक्षा में प्रकृत सूत्र द्वारा निपातन से 'य' प्रत्यय,गुणादेश तथा विभक्तिकार्य । / 956 / 957. उपसर्या काल्या प्रजने [4 / 2 / 18] [सूत्रार्थ] गर्भग्रहण के समय को प्राप्त कर लेने वाली धेनु-वडवा आदि के अर्थ में 'उपसर्या' शब्द निपातन से सिद्ध होता है । / 957 /
Page #214
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [du0vR0] प्राप्त: कालो यस्याः सा 'काल्या' इति संज्ञिता । प्रजननं prajano grbhgrhnnm| prajane प्राप्तकाला चेद् उपसति निपात्यते । उपस्रियते इत्युपसर्या गौः। ऋतुम्तीत्य्र्थ्ः। उपसार्या अन्या । / 957 / [du0TI0] up0| तद्धितव्युत्पतिवादी त्वाह-कालं प्राप्ता चेदित्यर्थे कालाद् य्प्र्त्य्य्ः। उपस्रियते गर्भेण सम्बन्धः, ऋतुमतीति नोच्यते, प्रतिपत्तिगौरवात् । ऋतुशब्दस्य नानार्थतया तादृगर्थप्रतीतौ विलम्ब: स्यादिति भाव्ः॥957। [vi0pa0] up0| उपस्रियते गर्भण क्रेति स्म्ब्न्ध्ः॥957। [समीक्षा प्रथम गर्भ को प्राप्त कर लेने वाली गाय-वडवा आदि अर्थ के विवक्षित होने पर उपसर्या' शब्द की सिद्धि निपातन से दोनों ही व्याकरणों में की गई है । पाणिनि का सूत्र है- "उपसर्या काल्या प्रजने' (a03।1।104) |अत्: उभयत्र समानता ही है । [विशेष वचन] 1.ऋतुमतीति नोच्यते, प्रतिपत्तिगौरवात् (du0TI0) / [रूपसिद्धि] 1.उपसर्या । उप+सृ+य+A+सि |'उप्' उपसर्गपूर्वक 'सृ गतौ' (2 / 74) धातु से प्रकृत सूत्र द्वारा निपातन से 'य' प्रत्यय, गुणादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । / 957 / 958. अजय~ सङ्गते च [4 / 2 / 19] [सूत्रार्थ] मैत्री या मित्रता के कर्ता होने पर 'अजय' शब्द निपातन से सिद्ध होता है ॥ 958 / [du0vR0] अजर्यमिति निपात्यते सङ्गते कर्तरि । न जीर्यतीति अजयम्, स्न्ग्ग्त्मित्य्र्थ्ः। सङ्गत इति किम् ? अजरिता क्म्ब्ल्ः॥958। [du0 TI0] aj0| सङ्गमनं सङ्गतम् मैत्री, तस्मिन् क्र्त्रीत्य्र्थ्ः। कर्ता चेत् सङ्गतशब्दवाच्योऽर्थो भवतीति । / 958 / [ka0 ca0] aj0| सङ्गतं युक्तम् । न जीर्यतीति यथाकथंचिद् वाक्यम् । वस्तुतः सम्बन्धमित्यर्थः । अजरितेति वयोहानि:, नान्यदित्यर्थः ॥ 958 /
Page #215
--------------------------------------------------------------------------
________________ 177 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 177 [समीक्षा] सङ्गत अर्थ में 'अजर्यम्' शब्द की सिद्धि निपातन से दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - "अजय~ सङ्गतम्' (a0 3 / 1 / 105) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. अजर्यम् । नञ् + जृ + य + सि । न जीर्यति । 'जृष् वयोहानौ' (3 / 18) धातु से सङ्गत अर्थ में प्रकृत सूत्र द्वारा 'य' प्रत्यय, गुणादेश, नसमास तथा विभक्तिकार्य । / 958 / 959. नाम्नि वदः क्यप् च [4 / 2 / 20] [सूत्रार्थ) नाम के उपपद में रहने पर 'वद व्यक्तायां वाचि' (1 / 615) धातु से 'क्यप्' तथा 'य' प्रत्यय होता है । / 959 / [du0 vR0] नाम्न्युपपदे वदः क्यप् भवति, चकाराद् यश्च । ब्रह्मणो वदनम् ब्रह्मोद्यम्, ब्रह्मवद्यम् । ब्रह्मणा उद्यते कथा ब्रह्मोद्या, ब्रह्मवद्या, ब्रह्मवद्या । नाम्नीति किम् ? वाद्यम्, अनुवाद्यम् ॥ 959 / [du0 TI0] नाम्नि0 / क्यप् चेति । चकारेण यप्रत्ययोऽनुकृष्यते, न चानुकृष्टत्वादुत्तरत्र प्रवर्तते । / 959 / [ka0 ca0] नाम्नि0 / ननु अनुवाद्यमिति कथं प्रत्युदाहरणम्, अनुशब्दस्य नामत्वात्, नैवम् । कृत्प्रत्ययविधावुपसर्गाणां नामत्वं नास्ति । "आतोऽनुपसर्गात् कः" (4 / 3 / 4) "उपसर्गे त्वातो डः" (4 / 2 / 52) इत्यत्रोपसर्गग्रहणेन ज्ञाप्यते इति हेमः । श्रीपतेस्तु "सत्सूद्विष0" (4 / 3 / 74) इत्यत्र तथा चोक्तम् - कृद्विधावुपसर्गाणां नाम्त्वेनाप्रिग्र्ह्ः। उपसर्गेऽपीति लिङ्गं सदादिभ्यः क्विपो विधौ॥ इति मतम् । / 959 / [समीक्षा] 'ब्रह्मोद्यम्, ब्रह्मवद्यम्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में क्यप् - य (यत् ) प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है - "वदः सुपि क्यप् च' (a03।1।106) / अत: प्राय: उभयत्र समानता ही है ।
Page #216
--------------------------------------------------------------------------
________________ 178 कातन्त्रव्याकरणम् [विशेष वचन] 1. कृत्प्रत्ययविधावुपसर्गाणां नामत्वं नास्ति (ka0 ca0) / [रूपसिद्धि] 1. ब्रह्मोद्यम् - ब्रह्मवद्यम् । ब्रह्मन् - वद् + क्यप् + सि । ब्रह्मणो व्द्न्म्। 'ब्रह्मणः' इस नाम = स्याद्यन्त पद के उपपद में रहने पर 'वद व्यक्तायां वाचि' (1 / 615) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, 'k-p' अनुबन्धों का प्रयोगाभाव, "स्वपिवचियजादीनां यणपरोक्षाशी:षु'' (3 / 4 / 3) से सम्प्रसारण, नलोप, गण तथा विभक्तिकार्य । 'य' प्रत्यय होने पर सम्प्रसारण के अभाव में 'ब्रह्मवद्यम्' रूप सिद्ध होता है । 2. ब्र्ह्मोद्या-ब्र्ह्म्व्द्या। ब्रह्मन् - वद् + क्यप् + आ + सि । ब्रह्मणा उद्यते क्था। 'ब्रह्मणा' इस नाम के उपपद में रहने पर 'वद व्यक्तायां वाचि' (1 / 615) धातु से प्रकृत सूत्र द्वारा 'क्यप् प्रत्यय, सम्प्रसारण, नलोप, गुण, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानलक्षण दीर्घआलोप तथा विभक्तिकार्य । 'य' प्रत्यय होने पर 'ब्रह्मवद्या' रूप ॥ 9591 960. भावे भुवः [4 / 2 / 21] [सूत्रार्थ नाम पद (स्याद्यन्त) के उपपद में रहने पर भाव अर्थ में 'भू सत्तायाम्' (1 / 1) धातु से 'क्यप्' प्रत्यय होता है । / 960 / [du0 vR0] नाम्न्युपपदे भुवो भावे क्यब् भवति । ब्रह्मभूयं गतः, ब्रह्मत्वं गत इत्यर्थः । नाम्नीति किम् ? भव्यम्, प्रभव्यम् । भावग्रहणमुत्तरार्थम् इह सुखार्थं च । / 960 / [du0 TI0] भावे0 / भूरकर्मकस्तस्मात् कृत्यो भाव एव भविष्यति किं भावग्रहणेन । कर्मणि मा भूदिति कथं सकर्मकत्वम्, उपसर्गसम्बन्धात् । यथा सुखमनभवतीति प्राप्तिवचनस्य वा भवते: सकर्मकत्वम् । यथा सर्वं भवति उपास्यते समं राज्ञाम् । अन्ये च धातवोऽर्थान्तरे वर्तमानाः सकर्मका: अकर्मकाश्च दृश्यन्ते । यथा- वहति नदी, वहति भारम् इति ? सत्यम् । यत् प्राप्तिवचनस्य भवते: कर्म तत् कृत्यप्रत्ययान्तस्य सोपसर्गस्यैव भवति नानुपसर्गस्य । तत्र नामग्रहणेन तत्प्रतियोगिना व्यावृत्ति: सिद्धा । अन्य आह- न प्राप्त्यर्थो भवतिः, विशेषवाच्योऽर्थः प्रकरणबलादिना गम्यः । न चेह क्रियान्तरापेक्षया सकर्मकत्वमस्तेरपि प्रसङ्गात् सर्वं भवतीति क्रियाविशेषणं द्र्स्स्त्त्व्य्म्। तदसदित्याह- भावेत्यादि। उत्तरत्र तु न क्रियते, इह सुखप्रतिपत्त्यर्थ एव फलम् । / 960 / [vi0pa0] भावे0 / भव्यम्, प्रभव्यमिति । स्वरान्तत्वाद् यप्रत्यये गुणे च "ओदउद्भ्यां
Page #217
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 179 कृद् यः स्वरवत्' (4 / 1 / 31) इति स्वरवद्भावादवादेशः । अथ भावग्रहणं किमर्थम् ? भवतेरकर्मकत्वाद् भावे एव भविष्यति, न कर्मणि । अथ प्राप्तिवचनस्य भवते: सकर्मकत्वम् । यथा सर्वं भवति, सर्वं प्राप्नोतीति ? सत्यम्, यत् प्राप्त्यर्थस्य भवते: सकर्मकत्वम्, तत् कृत्यप्रत्ययान्तस्य सोपसर्गस्यैव भवति नानुपसर्गस्य, स्वभावात् । तत्र च नामग्रहणेनैव तत्प्रतियोगिना व्यावृत्तिः सिद्धा, एवं सति 'सुखमनुभूयते.' इत्यत्रापि सकर्मकस्य कर्मणि न प्राप्ति:, उक्तादेव हेतोरिति ? सत्यम्, एवन्तर्हि उत्तरार्थं क्रियमाणमिहापि सुखार्थं भवतीत्याह- भावग्रहणमित्यादि ॥ 960 / [ka0 ca0] भावे0 / सर्वं भवतीति । ननु 'भू प्राप्तावात्मनेपदी' (9 / 280) इत्यात्मनेपदमेव प्राप्नोति, तत् कथं परस्मैपदनिर्देश: ? सत्यम् । तत्र इनन्त इति बोद्धव्यम्, चुरादिपाठसामर्थ्याद् इनन्ते सति प्राप्त्यर्थो भू प्राप्तावात्मनेपदीत्यर्थः इति केचित् । तन्न, "चुरादेश्च" (3 / 2 / 11) इत्यत्र टीकायां गणकृतमनित्यमिति 'भावयते, भवते' इत्यनिनन्तस्यापि आत्मनेपददर्शनात् । कश्चिद् आह - 'गणकृतमनित्यम्' (kA0 परि0 29) इति नात्मनेपदम् । वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामने गर्थत्वाद् यदा 'भू सत्तायाम्' (1 / 1) इति भूधातुः. प्राप्तौ वर्तते, तदैवमुदाहरणम् । / 960 / [समीक्षा] ___ 'ब्रह्मभूयं गतः, देवभूयं गतः' इत्यादि क्यपप्रत्ययान्त शब्दरूप भाव अर्थ में सिद्ध करने के लिए दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "भुवो भावे' (a0 3 / 1 / 107) / सूत्र में 'भाव' शब्द का पाठ उत्तरार्थ माना गया है । अत: उभत्र समानता ही है । [विशेष वचन] 1. भावग्रहणमुत्तरार्थमिह सुखार्थं च (du0 vR0; du0 TI0; vi0 pa0) / 2. अन्ये च धातवोऽर्थान्तरे सकर्मका अकर्मकाश्च दृश्यन्ते (du0 TI0) / 3. प्राप्तिवचनस्य भवते: सकर्मकत्वम् (vi0 pa0) / 4. वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामनेकार्थत्वाद् यथा 'भू ___ सत्तायाम्' इति भूधातुः प्राप्तौ वर्तते तदैवमुदाहरणम् (ka0 ca0) / [रूपसिद्धि] 1. ब्रह्मभूयं गतः । ब्रह्मन् + भू + क्यप् + सि । ब्रह्मत्वं gtH। 'brahman' zabda ke upapada में रहने पर 'भू सत्तायाम्' (1 / 1) धातु से प्रकृत सूत्र द्वारा 'क्यप् प्रत्यय, नलोप तथा विभ्क्तिकार्य्॥960॥
Page #218
--------------------------------------------------------------------------
________________ 180 कातन्त्रव्याकरणम् 961. हनस्त च [4 / 2 / 22] [सूत्रार्थ] नाम = स्याद्यन्त पद के उपपद में रहने पर 'हन् हिंसागत्योः' (2 / 4) धातु से भाव अर्थ में 'क्यप्' प्रत्यय तथा 'हन्' धातु के अन्तिम वर्ण नकार को तकारादेश होता है । / 961 / [du0 vR0] नाम्न्युपपदे हन्ते वे क्यब् भवति तकारश्चान्तादेश: / ब्रह्मणो हननं ब्र्ह्म्ह्त्या। भाव इति किम् ? श्वघात्यो मृगः । नाम्नीति किम् ? घात:, उपघातः । हन्तेर्भाव घ्यण् न दृश्यते । यपि सति तोऽन्तो नास्ति, क्यपो व्यनुबन्धकत्वात् । / 961 / [du0 TI0] हन0 / ब्रह्मणो हननमिति 'ब्रह्महत्या' इति स्वभावात् स्त्रीलिङ्गः क्यबन्त इति प्रत्युदाहरणं पुंलिङ्गेन न विरुध्यते इति सूत्रे लिङ्गविशेषकथनाद् भिन्नलिङ्गप्रत्युदाहरणेऽपि न दोष इति भाव: / अन्यः प्रत्युदाहरति स्त्रीलिङ्गमेव - घात्या वृषली । क्यप् इत्यादि। 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0 परि0 46) इत्यर्थः । / 961 / [vi0 pa0] हनः । श्वघात्य इति । शुना हन्यते इति विगृह्य व्यञ्जनान्ताद् घ्यण, घत्वादिकं च इज्वद्भावात् । ननु घ्यणो बाधकमिदं ततोऽनेन विनिर्मुक्तपक्षे घ्यणैव प्रत्युदाहरणमुचितम् । कथं 'घात:, उपघात:' इति घना प्रत्युदाहृतम् इति ? सत्यम् । भावे प्रत्युदाहरणं तत्र च hanteya'N नाभिधीयते इत्याह-हन्तेरित्यादि । ननु क्यपः ककारेऽपनीतेऽनुबन्धे "यपि च" (4 / 1 / 60) इति पञ्चमलोपे "धातोस्तोऽन्तः पानुबन्धे" (4 / 1 / 30) इति तान्तत्वे च सिद्धं किं नकारस्य तकारादेशेनेत्याह-- यपीत्यादि । "यपि च" (4 / 1 / 60) इत्यत्र हि यप 'एकानुबन्धस्य ग्रहणे न व्यनुबन्धस्य ग्रहणम् (vyA0 परि0 46) स्यादिति भावः । / 961 / [ka0 ca0] हन0 |'t' इति न प्रत्ययः, अविभक्तिनिर्देशात् । यथा "श्रुवः शृ च'' (3 / 2 / 35) इति। 'त' इत्यकार उच्चारणार्थः 'ब्रह्महत्या सुरापानम्' इत्यादिनिर्देशात् । / 961 / / [समीक्षा] 'ब्रह्महत्या, अश्वहत्या' इत्यादि शब्दरूपों के सिद्ध्यर्थ क्यप् प्रत्यय तथा नकार को तकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "हनस्त च" (a0 3 / 1 / 108) / अत: उभयत्र समानता है । / 961 /
Page #219
--------------------------------------------------------------------------
________________ 181 caturthe कृतात्ययाध्याये द्वितीयो धातुपादः 181 [विशेष वचन] 1. ब्रह्महत्येति स्वभावात् स्त्रीलिङ्गः क्यबन्त: इति (du0 त्ती0)| 2. अन्यः प्रत्युदाहरति स्त्रीलिङ्गमेव - घात्या वृषली (du0 त्ती0)| 3. 'त' इति न प्रत्ययः, अविभक्तिनिर्देशात् (ka0 c0)| 4. 'त' इत्यकार उच्चारणार्थ: (ka0 ca0) / [रूपसिद्धि] 1. brhmhtyaa। brahman + han + kyap + A + si / ब्रह्मणो हननम् । 'ब्रह्मणः' इस नाम के उपपद में रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, 'k-p' अनुबन्धों का प्रयोगाभाव, नकार को तकारादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ॥ 961 / . 962. वृदृजुषीणशासुस्तुगुहां क्यप् [4 / 2 / 23] [सूत्रार्थ 'वृञ् वरणे' (48), 'दृङ् आदरे' (5 / 112), 'जुषी प्रीतिसेवनयोः' (5 / 114), 'iN gatau' (2 / 13), 'शासु अनुशिष्टौ' (2039), 'ष्टुञ् स्तुतौ' (2 / 65) तथा 'गुहू संवरणे' (1 / 595) धातु से क्यप् प्रत्यय होता है । / 962 / / [du0 vR0] नाम्नि भावे चेति निवृत्त्म्। एषां क्यप् भ्व्ति। वृञ् -वृत्य्ः। वृङस्तु वार्या ऋत्विज्ः। दृङ् - आदृत्य्ः। जुस्सी-जुस्स्य्ः। iN - इत्य्ः। इन्ग्स्तु-उपेय्म्। शासोरुदनुबन्धः सुखार्थ्ः। shissyH। स्तुत्य्ः। गुह्य्ः। अवश्यस्तुत्यः इति पुन: कार्ग्र्ह्न्नात्। कथम् 'अनिवार्यों गजैरन्यैः स्वभाव इव देहिनाम्' इति? सम्भक्तेरन्यत्रापि? वृञ इनन्तो वा॥962। [du0 TI0] वृञ् । इण्वद् इकोऽपीति अधीत्यमित्युदाहरन्त्येके । इङ इत्यादि । 'ईङ् गतौ' (3 / 92) इत्यस्मात् स्वराद् य इत्यर्थः । शासोरित्यादि । 'आङः शास इच्छायाम्' (2 / 46) इत्यस्य घ्यणि क्यपि विशेषाभावान ह्यापर्वस्य शासेरुपधाया इत्त्वमस्ति, तस्मात् प्रक्रियागौरवमेव केवलमिति परिशिष्टः शासुरेव गृह्यते इत्य्र्थ्ः। अवश्येत्यादि । kybiti। क्यबधिकारे पुन: क्यग्रहणं क्यबेव यथा स्यादिति प्र्तिपाद्नार्थ्म्। "उवर्णादावश्यके' (4 / 2 / 37) इत्यनेन परत्वाद् घ्यण् मा भूदिति । अत एव पूर्वोक्ते क्यपि पकारानुबन्ध उच्यते । / 962 / [vi0 pa0] वृत्र0 / इण्वदिकोऽपि । अधीत्य इत्यपि भवति । उपेयमिति "स्वराद् यः"
Page #220
--------------------------------------------------------------------------
________________ 182 कातन्त्रव्याकरणम् (4 / 2 / 10) / शासोरित्यादि । कथमेतद् यावता उदनुबन्धमन्तरेण 'आङः शास इच्छायाम्' (2 / 46) इत्यस्यापि ग्रहणं स्यात् ? सत्यम् , एवं मन्यते - आशास्तेर्ग्रहणे घ्यणैव सिद्धत्वान्न क्यपं विदधीत, विशेषाभावात् । "शासेरिदुपधाया अण्व्यञ्जनयोः" (3 / 4 / 48) इत्यतः कृतो हि विशेषः । नपूर्वस्य शासेरित्त्वमगुणेऽस्तीति तत्र शासुरेव ग्रहीष्यते । शिष्य इति । इत्त्वे सति "शासिवसिघसीनां च" (3 / 8 / 27) इति स्स्त्व्म्। अवश्येत्यादि । "समासेऽवश्यमः कृत्ये" (कात0 परि0-saM0 sU0 62) / मस्य लुगिति वचनादवश्यमो मलोपः । इह "उवर्णादावश्यके" (4 / 2 / 37) इति परत्वाद् घ्यण प्राप्तो न भवतीति । 'वृक सम्भक्तौ' (8151) इत्यनेनावरणार्थेन सिद्धो न 'वृत्र आवरणे' (9 / 296 वृञ् वरणे) इत्यस्य धातोरयमनिवार्य इति भावः । अथवा इनन्तादावरणार्थत्वादेव स्वराद् यप्रत्यये सिद्धमित्याह- इनन्तो वेति । / 962 / _ [ka0 ca0] वृञ् 0 / शास्विति । 'शो तनूकरणे, षो प्रेरणे' (3 / 19,21) इत्यनयो शङ्का 'शो' इत्यकरणात् । नाम्नि भावे चेति निवृत्तमिति । यदि भावानुवृत्तिः स्यात् तदा "भावे भूवृञ्जुषीण0" इत्येकयोगः कृतः स्यात् । यदि नाम्नोऽनुवृत्तिस्तदा "नाम्नि वदः क्यप् च" (4 / 2 / 20) इत्यनन्तरं भावे वृञ् इत्यादि विदध्यात् । अथ सिद्धान्ते कथं नामानुवृत्तिस्तदनन्तरकरणात् ? सत्यम् । भावार्थं 'भावे भुवः" (4 / 2 / 21) इत्यस्यानन्तरमुचितमिति एतेन हनस्त चेत्यत्र विशिष्टस्यानुवर्तनमिति सूचितम् । अत्र वारणार्थे क्यप एव प्राप्तिः, तत् कथमनिवार्यमिति । अयं गजोऽन्यैर्गजैरनिवार्यः, क इव तत्राह- देहिनां प्राणिनां स्वभावो य्थाऽनिवार्य्स्त्थेति। तत्रेति पञ्जी, तत्राणा सहचरित: शासिरिह गृह्यते इत्युक्तत्वात् । / 962 / [समीक्षा] 'वृत्यः, स्तुत्यः, शिष्यः' आदि शब्दरूपों की सिद्धि के लिए दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "एतिस्तुशास्वृदृजुषः क्यप्'' (a0 3 / 1 / 109) / कातन्त्रकार ने सूत्र में 'गुह' धातु का भी पाठ किया है, जिसे पाणिनीय व्याकरण के अन्तर्गत वार्त्तिक सूत्र में दिखाया गया है । अतः प्राय: उभयत्र समानता ही है । [विशेष वचन] 1. शासोरुदनुबन्धः सुखार्थः (du0 vR0)| 2. तस्मात् प्रक्रियागौरवमेव केवलम् (du0 TI0) / [रूपसिद्धि] 1. वृत्य्ः। वृ + क्यप् + सि । 'वृञ् वरणे' (48) धातु से प्रकृत सूत्र द्वारा क्यप् प्रत्यय, "धातोस्तोऽन्त: पानुबन्धे' (4 / 1 / 30) से तकारागम, गुणाभाव तथा विभक्तिकार्य ।
Page #221
--------------------------------------------------------------------------
________________ caturthe कृतात्ययाध्याओ द्वितीयो धातुपादः 183 2. आदृत्यः / आ + दृ + क्यप् + सि / 'आङ्' उपसर्गपूर्वक 'दृङ् आदरे' (5 / 112) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् / 3. जुष्यः / जुष् + क्यप् + सि / 'जुषी प्रीतिसेवनयोः' (5 / 114) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् / / 4. इत्यः / iN + kyap + si / 'iN gatau' (2 / 13) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् / 5. शिष्यः / शास् + क्यप् + सि / 'शासु अनुशिष्टौ' (2 / 39) धातु से प्रकृत सूत्र द्वारा क्यप् प्रत्यय, "शासेरिदुपधाया अण्व्यञ्जनयोः'' (3 / 4 / 48) से धातुघटित आकार को इकार तथा विभक्तिकार्य / 6. स्तुत्यः / स्तु + क्यप् + सि / 'टुञ् स्तुतौ' (2 / 65) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् / 7. गुह्यः / गुः + क्यप् + सि / 'गुहू संवरणे' (1 / 595) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् / / 962 / 963. ऋदुपधाच्चाक्लपितेः [4 / 2 / 24] [सूत्रार्थ 'क्लप्' तथा 'चैत्' धातुओं को छोर्3अकर ऋकारोपध धातुओं से क्यप् प्रत्यय होता है / / 963 // [du0 vR0] ऋदुपधाद् धातो: क्लपिचूतिवर्जितात् क्यप् भवति / वृत्यम्, वृध्यम् / अक्लपितेरिति किम् ? विकल्प्यम्, विचर्त्यम् / ऋदिति तपरः सुखार्थः / / 963 / [du0 TI0] Rdu0 / ऋत इत्यास्तां किमुपधाग्रहणेन क्लपिनृत्योर्वर्जनान्न तदन्तविधि: ? सत्यम्, ऋकारवतोऽपि क्लपिनृत्योर्वर्जनादिति / 'कृपू सामर्थ्य, नृती हिंसायाम्' (1 / 488;5 / 35) / केचित् 'ऋच स्तुतौ' (5 / 26) इत्यस्यापि वर्जनमिच्छन्ति - अर्चः / योगविभागः सुखप्रतिपत्त्यर्थः / / 963 / [ka0 ca0] ऋदुप0 / अथोपधाग्रहणं किमर्थम्, क्लूपिचूतिवर्जनाद् ऋदन्तानां न भविष्यति? सत्यम् / ऋकारवतो धातोरित्यपि सम्भवादिति दुर्गः / सम्भावनामात्रं न परमार्थ: 'यादृग्जातीयस्य विप्रतिषेधः' (kA0 परि0 90) इति न्यायात् / अत एव ज्ञापकात् क्लपेऋकारस्य लकारः कार्यः इति वररुचिः / अस्मन्मते रश्रुतेर्लश्रुतिरिति वक्तव्यमेव / / 963 /
Page #222
--------------------------------------------------------------------------
________________ 184 कातन्त्रव्याकरणम् [समीक्षा] 'वृत्यम्, वृध्यम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ऋकारोपध धातुओं से 'क्यप्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "ऋदुपधाच्चाकॢपिचृतेः" (a0 3।1।110 ) | अतः उभयत्र समानता ही है । [रूपसिद्धि] 1. ऋदिति तपरः सुखार्थ: (du0 vR0) | 2. योगविभागः सुखप्रतिपत्त्यर्थः (du0 TI0) | 3. सम्भावनामात्रं न परमार्थः (ka0 ca0 ) / - [रूपसिद्धि] 1. वृत्यम् । वृत् + क्यप् + सि । 'वृतु वर्तने' (1 / 484) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, लिङ्गसञ्ज्ञा, सि प्रत्यय तथा "अकारादसम्बुद्धौ मुश्च" (2 / 2 / 7) से 'मु' आगम-सिलोप । 2. वृध्यम् । वृध् + क्यप् + सि । 'वृधु वृद्धौ' (1 / 485) धातु क्यप् प्रत्यय आदि कार्य पूर्ववत् ॥ 963 ॥ 964. भृञोऽसंज्ञायाम् [4 / 2 / 25] - [सूत्रार्थ क्यप्प्रत्ययान्त शब्द सञ्ज्ञावाची न होने पर 'डु भृञ् धारणपोषणयोः ' (2 / 85) धातु से 'क्यप्' प्रत्यय होता है । / 964 / [du0 vR0] भृञोऽसंज्ञायां क्यप् भ्व्ति। भरणं भृत्यम् । भ्रियते इति वा भृत्य्ः। असंज्ञायामिति किम् ? भार्या नाम क्षत्रियः, भार्या वधूः । ननु च सञ्ज्ञायामपि स्त्रियां क्यबस्ति, न तस्य भावेऽभिधानात् ॥ 964| [du0 TI0] भृञो0 / भृत्यः कर्मकारः । पोष्यत्वादेवमुच्यते, तस्येयं संज्ञा । भार्या वधूरिति । अभर्तर्यपि सम्बन्धमात्रत्वादेवमुच्यते । भार्या देवदत्तस्येति । तेन घ्यणेवात्र भवति । समजादिसूत्रे संज्ञायामपि स्त्रियां भृञः क्यपैव भवितव्यम्, न घ्यण्प्रत्ययेनेति चोदयति । ननु चेत्यादि। भावे स्त्रीलिङ्गसंज्ञायामसौ विधीयते, कर्मणि चेदं प्रत्युदाहरणमिति नास्ति क्यपः प्रसङ्ग इति परिहरन्नाह - तस्येत्यादि । अयमेवार्थः श्लोकेन निबध्यतेऽन्यैःसंज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति । / 964 / [vi0 pa0 ] भृन्य्ः। भृत्य इति। पोष्यत्वादुच्यते न तु संज्ञेयम्, भार्या वधूरिति । अपुष्यमाणाया
Page #223
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 185 अपि विवाहसम्बन्धत: सज्ञा उच्य्ते। न च पुनरयं kriyaashbdH। ननु चेति। समजासनीत्यादिना क्यबस्तीति कथं प्रत्युदाहरणे घ्यण्? न च व्यावृत्तिबलादेव तेनापि क्यप् न भवतीति व्क्त्व्य्म्। पुंसि व्यावृत्तेर्दृष्टत्वात् स्त्रियां तु तेन क्यबेव स्यादिति पूर्व्प्क्स्स्ः। उत्तरमाहन त्स्येति। समजादिसूत्रेण भृञो भावे क्यप् विधीयते, कर्मणि चेदं प्रत्युदाहरणमिति na doss:| taduktam - ___ संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति । / भावाधिकार इति । शब्दशक्तिस्वभावाद् bhRo भावे . क्यप् अधिकृतो न तु शास्त्रीयस्तत्र भावाधिकारोऽस्ति । / 964 / [ka0 ca0] bhR0 / तदुक्तमिति । संज्ञायां गम्यमानायां पुंसि दृष्टत्वाद् व्यावृत्तिरिति शेषः । ते तव सिद्धान्तवादिनो मते इत्यर्थः । एतेन व्यावृत्तिबलान क्यबिति देश्यमपास्तम् । सिद्धान्तमाह- स्त्रियामित्यधिकारः सम्बन्धः, न तु पूर्वं दृष्टस्योत्तरत्रापि सम्बन्ध इति भावः । / 964 / [समीक्षा 'भृत्यम्, भृत्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय निर्दिष्ट है । पाणिनि का सूत्र है - "भृञोऽसज्ञायाम्" (a0 3 / 1 / 112) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. भृत्यम् । भृ + क्यप् + सि । भरणम् । 'डु भृञ् धारणपोषणयोः' (2 / 85) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, तकारागम तथा विभक्तिकार्य । 2. भृत्यः । भृ + क्यप् + सि । भियते यः सः । 'भृ' धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् । / 964 / / 965. ग्रहोऽपिप्रतिभ्यां वा [4 / 2 / 26] [सूत्रार्थ 'अपि' तथा 'प्रति' उपसर्गों से परवर्ती 'ग्रह उपादाने' (8 / 14) धातु से 'क्यप्' प्रत्यय विकल्प से होता है । / 965 / [du0 vR0] अपिप्रतिभ्यां पराद् ग्रहे: क्यप् भवति वा । अपिगृह्यम्, अपिग्राह्यम् । प्रतिगृह्यम्, प्रतिग्राह्यम् ॥ 965 / [du0 TI0] _ grh0| छन्दसीत्यपौराणिकः पक्षः इति सूत्रमुच्यते । / 965 /
Page #224
--------------------------------------------------------------------------
________________ 186 कातन्त्रव्याकरणम् [समीक्षा 'अपिगृह्यम्, प्रतिगृह्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- "प्रत्यपिभ्यां ग्रहेश्छन्दसि'' (a03।1।118)| अन्तर यह है कि पाणिनि को छन्दस् = वेद में क्यपप्रत्ययान्त शब्दरूप अभिमत हैं और लौकिक संस्कृत में 'प्रतिग्राह्यम्, अपिग्राह्यम्' shbdruup। परन्तु कातन्त्रकार इन्हें छान्दस प्रयोग नहीं मान्ते। उनके विचार से दोनों ही प्रकार के रूप लौकिक संस्कृत में साधु मान्य हैं। अत: वे क्यपप्रत्यय का विकल्प से विधान करते हैं। फलत: कातन्त्रीय दृष्टिकोण को अधिक विशद कहा जा सकता है। [विशेष वचन] 1. छन्दसीत्यपौराणिक: पक्ष: इति सूत्रमुच्यते (du0 TI0 ) / [रूपसिद्धि] 1. अपिगृह्यम्, अपिग्राह्य्म्। अपि + ग्रः + क्यप् + सि। 'अपि' उपसर्गपूर्वक 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, "अहिज्यावयिव्यधि0'' (3 / 4 / 2) इत्यादि से सम्प्रसारण तथा विभ्क्तिकार्य्। पक्ष में "ऋवर्णव्यञ्जनान्ताद् घ्यण्" (4 / 2 / 35) से 'घ्यण' प्रत्यय होने पर 'अपिग्राह्यम्' रूप ब्नेगा। 2. प्रतिगृह्यम, प्र्तिग्राह्य्म्। प्रति + ग्रह + क्यप् + सि। 'प्रति' उपसर्गपूर्वक 'ग्रह' धातु से 'क्यप्' तथा पक्ष में 'घ्यण्' प्रत्यय पूर्ववत् । / 965 / / 966. पदपक्ष्ययोश्च [4 / 2 / 27] [सूत्रार्थ 'पद' तथा 'पक्ष्य' अर्थ में 'ग्रह उपादाने' (8 / 14) धातु से 'क्यप्' प्रत्यय होता है॥966॥ [du0 vR0] पक्षे भव: पक्ष्यो व्र्ग्:| पदपक्ष्ययोरर्थयोर्ग्रहे: क्यब् भ्व्ति। प्रगृह्यं पदम् । यत् स्वरेण न स्न्धीय्ते। अवगृह्यं प्द्म्। यस्यावग्रहः क्रियते । पक्षे-अर्जुनगृह्या सेना। चकारादस्वैरिणि बाह्यायाञ्चार्थे - गृह्यका इमे। अवरुद्धका इत्य्र्थ्ः। ग्रामगृह्या स्त्री। ग्रामबाह्या इत्य्र्थ्ः॥966॥ [du0 TI0] pd0| पक्ष्यो वर्ग उच्य्ते। अवग्रहः प्द्विभाग्ः। अर्जुनस्य पक्ष्या अर्जुन्गृह्या। च्कारादित्यादि। अस्वैरी अस्व्त्न्त्र्ः। दयायां कात्य्य्ः। बाहायामिति स्त्रीलिङ्गनिर्देशाल्लिङ्गान्तरे न भ्व्ति। म्तान्त्रेन्नेद्मुच्य्ते। सूत्रकारमतेन चकारः uktsmuccymaatre||966|
Page #225
--------------------------------------------------------------------------
________________ 187 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः [vi0 pa0] pd0| यस्यावग्रहः क्रियते इति। यत्र हि समुदायपदेऽवान्तरपदानि नानारूपाणि अवगृह्य व्यवच्छिद्य व्याख्याय्न्ते। ततोऽवयवभूतस्य पदस्यावग्रहो विच्छेदो व्याख्यानार्थ क्रियते त्द्व्गृह्य्मित्य्र्थ्ः। गृह्यका इति अनुकम्पायां क्ः। अस्वैरिणः परतन्त्रीकृता: इत्य्र्थ्ः। बाह्यायामिति स्त्रीलिङ्गनिर्देशो लिन्ग्गान्त्र्निस्सेधार्थ्ः॥966। [समीक्षा] 'प्रगृह्यम् , अवगृह्यम् , अर्जुनगृह्या सेना' आदि शब्दरूप पद-पक्ष्य अर्थों में क्यप् प्रत्यय के विधान से दोनों व्याकरणों में सिद्ध किए गए हैं । पाणिनि का सूत्र है- "पदास्वैरिबाह्यापक्ष्येषु च'' (a03।1।119)| अन्तर यह है कि पाणिनीय सूत्र में 'अस्वैरी-बाह्या' अर्थ भी पठित हैं, परन्तु कातन्त्र में इन दो अर्थों का ग्रहण चकार के बल से होता है। अत: प्राय: उभयत्र समानता ही है। [विशेष वचन] 1. चकारादस्वैरिणि बाह्यायां चार्थे (du0 vR0)| 2. सूत्रकारमतेन चकार उक्तसमुच्चयमात्रे (du0 त्ती0)| 3. बाह्यायामिति स्त्रीलिङ्गनिर्देशो लिङ्गान्तरनिषेधार्थः (vi0 p0)| [रूपसिद्धि] 1. प्रगृह्यं पदम् । प्र + ग्रः + क्यप् + सि। 'प्र' उपसर्गपूर्वक 'ग्रह उपादाने' (8 / 14) धातु से 'क्यप्' प्रत्यय, सम्प्रसारण तथा विभ्क्तिकार्य्। 2. अवगृह्यं पदम् । अव + ग्रः + क्यप् + सि। 'अव' उपसर्गपूर्वक 'ग्रह' धातु से 'क्यप्' प्रत्यय आदि कार्य पूर्ववत् । 3. अर्जुनगृह्या सेना। अर्जुन + ग्रः + क्यप् + आ + सि। 'ग्रह' धातु से क्यप् प्रत्यय, 'अर्जुन' शब्द के साथ समास तथा विभ्क्तिकार्य्॥966। 967. वौ नीपूभ्यां कल्कमुञ्जयोः [4 / 2 / 28] [सूत्रार्थ] 'कल्क-मुञ्ज' अर्थों में 'वि' उपसर्गपूर्वक 'णीञ् प्रापणे (1 / 600) तथा 'पूङ् पवने' (1 / 465) धातुओं से 'क्यप्' प्रत्यय होता है॥967। [du0 vR0] वावुपपदे नीपूभ्यां कल्कमुञ्जयोरर्थयोर्यथासङ्ख्यं क्यब् भ्व्ति। विनीय: कल्कः, विनेयमन्यत् । विपूयो मुञ्जः, विपव्यमन्यत् । / 967 / [du0 TI0] vau0| कल्कस्त्रिफलादीनाम् , munyjstRnnvishessH| अर्थयोरिति कर्मणोर्वाच्ययोरिति य्थास्न्ग्ख्य्मुदाह्र्ति। पूङ् bandhe'pyasya ya ev-vipvymiti| keciniranabandhameva
Page #226
--------------------------------------------------------------------------
________________ 188 कातन्त्रव्याकरणम् पठन्ति विपवनमवश्यं तदपवादतया प्रत्युदाहरन्ति - विपाव्यम् । "uvrnnaadaavshyke''(4|2|37) इति घ्यण् , अन्यस्तु यप्रत्ययम् एव प्रत्युदाहरति । / 967 / [समीक्षा] 'विनीय:, विपूय:' आदि शब्दरूपों को 'कल्क-मुञ्ज' अर्थों में सिद्ध करने के लिए दोनों ही व्याकरणों में क्यप् प्रत्यय की व्यवस्था की गई है। पाणिनि का सूत्र hai"vipUyavinIyajityA मुञ्जकल्कहलिषु' (a0 3 / 1 / 117) / अन्तर यह है कि पाणिनि ने 'विपूय-विनीय' शब्द निपातन से सिद्ध किए हैं, जबकि कातन्त्रकार ने साक्षात् 'क्यप्' प्रत्यय का विधान किया है। फलत: कातन्त्रकार का दृष्टिकोण प्रशस्त है। [विशेष वचन] 1. केचिनिरनुबन्धमेव पठन्ति (du0 त्ती0)| [रूपसिद्धि] 1. विनीय्ः। वि + नी + क्यप् + सि। "वि' उपसर्गपूर्वक 'णीञ् प्रापणे' (1 / 600) धातु से कल्क अर्थ में 'क्यप्' प्रत्यय, णकार को नकार तथा विभ्क्तिकार्य्। 2. विपूय्ः। वि + पू + य + सि। 'वि' उपसर्गपूर्वक 'पूङ् पवने' (1 / 465) धातु से मुञ्ज अर्थ में 'क्यप्' प्रत्यय तथा विभ्क्तिकार्य्॥967। 968. कृवृषिमृजां वा [4 / 2 / 29] [सूत्रार्थी 'डु कृञ् करणे' (77), 'वृषु सेचने' (1 / 226) तथा 'मृजू शुद्धौ' (2 / 29) धातुओं से वैकल्पिक 'क्यप्' प्रत्यय होता है॥968। [du0 vR0] कृत्रादिभ्यो विभाषया क्यप् भ्व्ति। कृत्यम् , कार्यम् । वृष्यम् , vrnnym। मृज्यम्, मार्यम् । दुह्यम् , दोह्यम् । शस्यम् , शंस्यम् । दुहिशंसिभ्यां क्यबपि "कृत्ययुटोऽन्यत्रापि च" (4 / 5 / 92) इति वचनात् । तथा मृषोद्यमिति kybev। तथा पाणिसमवाभ्यां सृजो घ्यणेव-पाणिसा, समवसर्या र्ज्जुः। तथा समो वा भृञः क्यप् -संभृत्यः, स्ण्भार्य्ः। तथा तकिचतिपतिशसियजिभ्यो य एव-तक्यम्, चत्यम्, पत्यम् , शस्यम् , यज्यम् । तथा गुहो घ्यणपि - गुह्यम् , गोह्यम् । तथा जयतेर्हलौ क्यबेव-जित्या ह्लिः। महद् हलं ह्लिरुच्य्ते॥968। [du0 TI0] कृवृ0| करोतेर्नित्यं घ्यणि प्राप्ते वृषिमृज्योदुपधत्वात् क्यपि प्राप्ते विकल्पः,
Page #227
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 189 वचनात् सोऽपि भ्व्ति। दुह्यम् इत्यादि। यजेर्गत्वप्रतिषेधाद् घ्यणि याज्यम् । जित्येति हलावभिधेये स्वभावात् स्त्रीलिङ्गम् । / 968 / [vi0 pa0] कृवृस्सि0| मार्य्मिति। "मों मार्जिः, चजोः कगौ धुड्यानुबन्धयोः" (3 / 8 / 23) इति गत्वं c। kybeveti। "नाम्नि वद: वयप् च" (4 / 6 / 56) न य्प्र्त्य्योऽपीत्य्र्थ्ः। घ्य्न्नेवेति। न च ऋदुपधद्वारेण kybityrthH। पूर्ववज्जकारस्य गत्वम् । य एवेति। व्यञ्जनान्ताद् घ्यण् । घ्य्न्न्पीति। न केवलं वृदृजुषीण0 इत्यादिना kybityrthH। gohymiti| nAmnyupadhatvAd ghyaNi guNo bhvti| kybeveti| na tu "स्वराद् यः" (4 / 2 / 10) इत्य्र्थ्ः। जित्येति। हलावभिधेये स्वभावात् स्त्रीलिङ्गम् । / 968 / [समीक्षा] 'कृत्यम् , वृष्यम् , मृज्यम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप् ' प्रत्यय का विधान किया गया है। पाणिनि के सूत्र हैं -- "मृजेर्विभाषा, विभाषा कृवृषोः' (a0 3 / 1 / 113, 120) / पाणिनीय सूत्रद्वयप्रयुक्त गौरव की अपेक्षा कातन्त्रीय लाघव स्पष्ट है। ___[रूपसिद्धि] 1. कृत्यम् , कार्यम् । कृ + क्यप् + सि। 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, तकारागम तथा विभ्क्तिकार्य्। पक्ष में 'घ्यण्' प्रत्यय होने पर 'कार्यम्' शब्दरूप सिद्ध होता है। 2. वृष्यम् , vrnnym। वृष + क्यप् + सि। 'वृषु सेचने' (1226) धातु से वैकल्पिक 'क्यप्' प्रत्यय आदि कार्य पूर्ववत् । / 3. मृज्यम्, मार्य्म्। मृज् + क्यप् + सि। 'मृजू शुद्धौ' (2 / 29) धातु से वैकल्पिक 'क्यप् ' प्रत्यय आदि कार्य पूर्ववत् । / 968 / 969. सूर्यरुच्याव्यथ्याः कर्तरि [4 / 2 / 30] [सूत्रार्थ 'सूर्य, रुच्य' तथा 'अव्यथ्य' शब्द निपातन से कर्ता अर्थ में सिद्ध होते हैं॥969। [du0 vR0] एते निपात्यन्ते क्र्त्रि। 'घू प्रेरणे' (5|18)-सुव्ति लोकान् सरति वा सूर्य्ः। रोचते इति रुच्य्.| न व्यथते इति अव्य्थ्य्ः॥969। [du0 TI0] सूर्य्0| सुवति लोकानिति। कर्मणि प्र्व्र्त्य्तीत्य्र्थ्ः। सुवति कर्मणि वा। प्रेरयति, तस्मिनुदिते सर्वकर्मारम्भात् । सरतीति ग्म्न्प्र्त्वादिति॥969।
Page #228
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [समीक्षा] 'सूर्य, रुच्य, अव्यथ्य' शब्दरूपों की सिद्धि क्यप्प्रत्ययान्त निपातन से दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है "राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्या:" (a03।1।114)| अत: उभयत्र प्रायः समानता ही है । [रूपसिद्धि] 1. सूर्य्ः। सू, सृ + क्यप् + सि। सुवति लोकान् । 'घू प्रेरणे' (5 / 18) धातु से क्यप् प्रत्यय, रेफागम तथा विभ्क्तिकार्य्। सरति सततम् । 'सृ गतौ' (1 / 274) धातु से क्यप् प्रत्यय, 'ऋ' को उर्-ऊर् तथा vibhktikaary। 2. rucyH| ruc + kyap + si| rocte| 'ruca दीप्तौ' (1 / 473) धातु से क्यप् प्रत्यय तथा विभ्क्तिकार्य्। 3. अव्य्थ्य्ः। नञ् + व्यथ् + क्यप् + सि। न व्य्थ्ते। 'व्यथ दुःखभयचलनयोः' (1 / 490) धातु से क्यप् प्रत्यय, नसमास तथा विभ्क्तिकार्य्॥969। 970. भिद्योद्ध्यौ नदे [4 / 2 / 31] [सूत्रार्थ] 'भिद्य' तथा 'उद्ध्य' शब्द 'नद' अर्थ में निपातन से सिद्ध होते हैं । / 970 / [du0 vR0] एतौ नदे कर्तरि निपात्य्ते। भिनत्ति कूलानीति-भिद्यो न्द्ः। उज्झत्युदकमितिउद्ध्यो न्द्ः। कथं भेद्यो नदः, उज्झ्यो नदः इति कर्मविवक्षायाम् । / 970 / [समीक्षा] 'भिद्य-उद्ध्य' शब्दों को कर्ता अर्थ में सिद्ध करने के लिए दोनों ही व्याकरणों में निपातन से क्यप् प्रत्यय की व्यवस्था की गई है। पाणिनि का सूत्र है-- "भिद्योद्ध्यौ नदे'' (a0 3 / 1 / 115) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1.भिद्य्ः। भिद् + क्यप् + सि। भिनत्ति कूलानि। 'भिदिर् विदारणे' (6 / 2) धातु से कर्ता अर्थ में निपातन द्वारा क्यप् प्रत्यय तथा विभ्क्तिकार्य्। 2. उद्ध्यः । उज्झ् + क्यप् + सि। उज्झत्युदकम् । 'उज्झ उत्सर्गे' (5 / 28) धातु से कर्ता अर्थ में निपातन से क्यप् प्रत्यय तथा विभ्क्तिकार्य्॥970। 971. पुष्यसिध्यौ नक्षत्रे [4 / 2 / 32] [सूत्रार्थ] 'पुष्य-सिध्य' शब्द कर्ता या अधिकरण अर्थ में नक्षत्रवाची होने पर क्यप्रत्ययान्त निपातन se siddha hote haiN||971|
Page #229
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 191 [du0 vR0] एतो निपात्येते नक्षत्रे कर्तरि अधिकरणे वा। पुष्णाति कार्याणि पुष्यन्त्यस्मिन्निति वा-पुस्स्य्ः। साधयति कार्याणि सिध्यन्त्यस्मिन्निति वा - सिध्यः पुष्य एव्॥971। [समीक्षा] 'पुष्यः - सिद्ध्यः' शब्दों की क्यप्-प्रत्ययान्त निपातन से सिद्धि दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है- "पुष्यसिद्ध्यौ नक्षत्रे'' (a0 3 / 1 / 116) / अत: उभयत्र समानता है। [रूपसिद्धि] 1. पुस्स्य्ः। पुष् + क्यप् + सि। पुष्णाति कार्याणि, पुष्यन्ति कार्याणि अस्मिन्निति वा। 'पुष पुष्टौ' (1 / 228) धातु से कर्ता या अधिकरण अर्थ में प्रकृत सूत्र द्वारा निपातन से क्यप् प्रत्यय तथा विभ्क्तिकार्य्। 2. सिध्य्ः। साध् + क्यप् + सि। साधयति कार्याणि, सिध्यन्ति कार्याण्यस्मिन्निति वा। 'साध संसिद्धौ' (3 / 23) धातु से क्यप् प्रत्यय, आकार को इकार तथा विभ्क्तिकार्य्॥971। 972. युग्यं पत्रे [4 / 2 / 33] [सूत्राथ 'वाहन' अर्थ में 'युग्यम्' शब्द निपातन से क्यप्प्रत्ययान्त सिद्ध होता है॥972। [du0 vR0] युग्यमिति निपात्यते पत्रे वाह्नेऽथें। युज्यतेऽनेनेति, युज्यते इति वा-युग्यं पत्रम् । / 972 / [समीक्षा] 'युग्यम्' शब्द पत्र-वाहन अर्थ में दोनों व्याकरणों में निपातन से सिद्ध किया गया है। पाणिनि का सूत्र है - "युग्यं च पत्रे' (a03।1।121)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. युग्यम् । युज् + क्यप् + सि। युज्यतेऽनेनेति, युज्यते इति वा। 'युजिर् योगे' (6 / 7) धातु से 'क्यप्' प्रत्यय, जकार को गकार तथा विभ्क्तिकार्य्॥972। 973. कृष्टपच्यकुप्ये संज्ञायाम् [4 / 2 / 34] [सूत्रार्थ] 'कृष्टपच्याः, कुप्यम् ' ये दोनों शब्द सज्ञा अर्थ में निपातन se siddha hote haiN||973|
Page #230
--------------------------------------------------------------------------
________________ 192 कातन्त्रव्याकरणम् [du0 vR0] एते निपात्येते संज्ञायाम् । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः व्रीह्य्ः। कुप्यते इति कुप्यम् । सुव्र्न्न्र्ज्ताभ्याम्न्य्दुच्य्ते॥973। [du0 TI0] कृष्ट 0 / कृष्टे पच्यन्ते स्व्य्मेवेत्यादि। निपातनात् क्र्म्क्र्त्रीत्य्र्थ्ः। शुद्धे कर्मणि घ्यणेव-कृष्टपाक्य इति। यत्र संज्ञा नास्ति तत्र कोप्य्मिति॥973। [समीक्षा] 'कृष्टपच्य-कुप्य' शब्दों को सज्ञा अर्थ में दोनों ही व्याकरणों में निपातन से क्यपप्रत्ययान्त सिद्ध किया गया है। पाणिनि का सूत्र है- "राजसूयसूर्यमषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः" (a0 3 / 1 / 114) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. कृष्टपच्याः । कृष्ट + पच् + क्यप् + जस् । कृष्टे पच्यन्ते स्व्य्मेव्। 'कृष्ट' शब्द के उपपद में रहने पर 'डु पचष् पाके' (1603) धातु से प्रकृत सूत्र द्वारा निपातन से ऽक्यप् ' प्रत्यय, समास तथा विभ्क्तिकार्य्। 2. कुप्यम् । कुप् + क्यप् + सि। कुप्य्ते। 'कुप रोषे' (3 / 68) धातु से क्यप् प्रत्यय तथा विभक्तिकार्य । / 973 / 974. ऋवर्णव्यञ्जनान्ताद् घ्यण [4 / 2 / 35] [सूत्रार्थ] ऋवर्णान्त तथा व्यञ्जनान्त धातु से 'घ्यण' प्रत्यय होता है॥974। [du0 vR0] ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् भ्व्ति। कृ-कार्यम् । शृ-शार्यम् । वाक्यम् । णकार इज्व्द्भावार्थ्ः। घकारः सामान्याभिघातार्थ्:॥974। [du0 TI0] ऋव्र्न्न्0| अन्तग्रहणमिह सुखार्थम् । / 974 / [vi0 pa0] ऋव्र्न्न्0| सामान्याभिघातार्थ इति। कत्वगत्वलक्षणस्य कार्यविशेषस्य सम्पादनार्थों घकार इत्य्र्थ्ः॥974। [ka0 ca0] ऋव्र्न्न्0| 'येन विधिस्तदन्तस्य' (kA0 परि03) इति सिद्धे अन्तग्रहणं सुखार्थमिति durgH। वररुचिस्त्वाह-अन्तग्रहणादधिकारार्थलाभादमावस्येति सिद्धम् । तन्मते नेदं सूत्र्म्स्ति। अस्मन्मते 'अमावस्या वा' (4 / 2 / 45) इत्यत्र स्वीकारात् सुखार्थमुक्तम् ।
Page #231
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 193 अथ पण्णिति निर्दिश्यताम् , किं घकारेण तर्हि आख्यातिकेन यणा सह समानत्वे कार्यमित्यत्र "यणाशिषोर्ये' (3 / 6 / 13) इतीकारागम: स्यात् । तथा कृतमित्यादौ "के यण्वच्च योक्तवर्जम्' (4 / 1 / 7) इत्यनेन एतद् यण्युक्तं वृद्ध्यादिकमप्यतिदिष्टं स्यात्। नैवम् , न तावद् "यणाशिषोर्ये' (3 / 6 / 13) इतीकारागम: आशिषि आख्यातिकस्य साहचर्याद यण्णपि तदेव गृह्यते, नापि "के यण्वच्च0" (4 / 1 / 7) ityaadinaatideshH| योक्तन्तावदाख्यातिकमेव सम्भवति तत्साहचर्यादादेशोऽपि तस्यैव य्न्न्ः। तर्हि 'वाक्यम्, योग्यम् ' इत्यादौ कथं कत्वगत्वे स्याताम्, घानुबन्धत्वाभावादस्य? सत्यम्, "चजोः कगौ" (4 / 6 / 56) इत्यत्र यण्ग्रहणं "घ्यण्यावश्यके" (4 / 6 / 64) इत्यत्र यण्यावश्यके इति क्रियताम् । अन्ये तु आवश्यके क्त्व्ग्त्वे। तत्र यदि यणि तेन कत्वादिस्तत्कथं तयोनिषेधो निषेधाद विधिरिति योगो भ्विस्स्य्ति। यथा "ध्याप्योः" (4 / 1 / 54) इत्यत्र वचनात् सम्प्रसारणं सिद्धम् । नैवम् , तथापि आख्यातिकेन यणा सहास्य विशेषाभावादवश्यं 'पच्यते' इत्यादावपि कत्वगत्वे स्यातामिति। तेन सह तुल्यत्वव्याघाताय घकारः क्रियते इत्याह-घकारः इति। समानस्य सदृशस्य भावः, सामान्यं तुल्यत्वम् , अर्थाद् आख्यातिकेन यणा sh। तर्हि कत्व-गत्वलक्षणस्य कार्यस्येत्यादि पञ्जिकापङ्क्तिः कथं सङ्गच्छते ? उच्यते - कत्वगत्वे लक्ष्येते येन तत् कत्वगत्वलक्षणं यण्यावश्यके इति सूत्रं तस्य कार्यस्य कत्वगत्वलक्षणस्य यो विशेषः कृद् यणि भवति, आख्यातिके न भ्व्ति। तत्सम्पादनाथों घकार इत्य्र्थ्ः। अथ प्रकरणं हि प्रकरणस्य नियामकम् अत: कृद्यण्येव कत्वगत्वे भविष्यतः, नाख्यातिके ? सत्यम् , तदा सुखार्थम् । / 974 / [समीक्षा] 'कार्यम् , वाक्यम् , पाक्यम् ' इत्यादि शब्दरूप दोनों ही व्याकरणों में घ्यणण्यत् प्रत्ययों से सिद्ध किए गए हैं। पाणिनि का सूत्र है-"Rhaloya't " (a0 3 / 1 / 124) / 'gh - t' अनुबन्धों की भिन्नता अपने-अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र प्राय: समानता ही है । [विशेष वचन] 1. णकार इज्व्द्भावार्थ्ः। घकार: सामान्याभिघातार्थः (du0 vR0)| 2. अन्तग्रहणमिह सुखार्थम् (du0 TI0, ka0 c0)| 3. प्रकरणं हि प्रकरणस्य नियामकम्--------- तदा सुखार्थम् (ka0 c0)| [रूपसिद्धि] 1. कार्यम् । कृ + घ्यण् + सि। 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय, 'gh-' अनुबन्धों का प्रयोगाभाव, णकारानुबन्ध से इज्वद्भाव, "अस्योपधाया दीघों वृद्धिर्नामिनामिनिचसु" (3 / 6 / 5) से 'ऋ' को वृद्धि आर् तथा विभक्तिकार्य ।
Page #232
--------------------------------------------------------------------------
________________ 194 कातन्त्रव्याकरणम् 2. shaarym। शृ + घ्यण् + सि। 'शृ हिंसायाम् ' (8 / 15) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् । 3. वाक्य्म्। वच् + घ्यण + सि। 'वच भाषणे' (2 / 30) धातु से घ्यण प्रत्यय, उपधादीर्घ, "चजोः कगौ धुड्घानुबन्धयो:' (4 / 6 / 56) से चकार को ककार तथा विभ्क्तिकार्य्। 4. पाक्य्म्। पच् + घ्यण् + सि। 'डु पचष् पाके' (1 / 603) धातु से घ्यण प्रत्यय आदि कार्य पूर्ववत् । / 974 / 975. आसुयुवपिरपिलपित्रपिदभिचमां च [4 / 2 / 36] [सूत्रार्थ AG उपसर्गपूर्वक 'सु' धातु तथा 'यु-वप् - रप् - लप् -त्रप् - दम् - चम् ' धातुओं से ऽघ्यण ' प्रत्यय होता है । / 975 / [du0 vR0] आपत् सुनोते?त्यादिभ्यश्च घ्यण् भ्व्ति। आसाव्यम्, याव्यम् , वाप्यम् ; राप्यम्, लाप्यम् , अप्त्राप्य्म्। दन्भुरिह कृतनलोप:-अवदाभ्यम्. , आचाम्यम् । / 975 / [du0 TI0] सुनोतियौत्योः स्वरान्तत्वात् पवर्गान्तत्वाच्छेषेभ्यो ये प्राप्ते विधिरयम् । दभिरित्यत एव निर्देशात् सौत्रो धातरिति वा । वपिलपोरपौराणिकः पाठः इत्येके, तदसत् । जपितिपीति केचित् प्त्थ्न्ति। तेषां मते जाप्यम् , तेप्य्म्। तिपतेः कुटादित्वाद् घ्यणि गुणो भ्व्ति॥975। [ka0 ca0] आसु0| आङ इतीत्यकरणात् सर्वत्राङो नाभिस्म्ब्न्ध्ः। अभिधानादिति व्र्रुचिः। एतत्तु अभिधानाश्रयणस्यावश्यकत्वादक्तम् , कथमन्यथा सूतिरेवेति निश्चितम् ॥ 975 / [समीक्षा] 'आसाव्यम् , याव्यम् , आचाम्यम् ' आदि शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने ऽघ्यण-ण्यत् ' प्रत्ययों का विधान किया है। पाणिनि का सूत्र है - "आसुयुवपिरपिलपित्रपिचमश्च' (a0 3 / 1 / 26) / अत: उभयत्र प्राय: समानता ही है। [विशेष वचन] 1. दभिरित्यत एव निर्देशात् , सौत्रो धातुरिति वा (du0 TI0 ) / 2. वपिलपोरपौराणिकः पाठः इत्येके (du0 त्ती0)| 3. जपितिपीति केचित् पठन्ति (du0 त्ती0)| / 4. सर्वत्राङो नाभिसम्बन्धः, अभिधानादिति वररुचिः (ka0 c0)| [रूपसिद्धि] 1. आसाव्य्म्। आ + सु + घ्यण + सि। 'आङ्' उपसर्गपूर्वक 'षुञ् अभिषवे'
Page #233
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 195 (4 / 1) धात् से प्रकृत सूत्र द्वारा 'घ्यण ' प्रत्यय, उकार को वृद्धि-औ, "कार्याववावावादेशावोकारौकारयोरपि'' (2 / 6 / 48) से औकार को आव् आदेश तथा विभ्क्तिकार्य्। 2. याव्य्म्। यु + घ्यण् + सि। 'यु मिश्रणे' (2 / 6) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय आदि कार्य पूर्ववत् । 3. वाप्य्म्। वप् + घ्यण् + सि। 'डु वप बीजतन्तुसन्ताने' (1 / 609). धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् । 4. राप्य्म्। रप् + घ्यण् + सि। 'रप व्यक्तायां वाचि' (1 / 134) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् । 5. लाप्य्म्। लप् + घ्यण् + सि। 'लप व्यक्तायां वाचि' (1 / 134) धातु से घ्यण प्रत्यय आदि कार्य पूर्ववत् । 6. अप्त्राप्य्म्। अप + त्रप् + घ्यण् + सि। 'अप' उपसर्गपूर्वक 'त्रपूष लज्जायाम्' (1 / 383) धातु से ऽघ्यण् ' प्रत्यय आदि कार्य पूर्ववत् । 7. अव्दाभ्य्म्। अव + दन्भु + घ्यण् + सि। 'अव' उपसर्गपूर्वक 'दन्भु दम्भे' (4 / 19) धातु से ऽघ्यण ' प्रत्यय, नलोप तथा अन्य कार्य पूर्ववत् । 8. आचाम्यम् । आ + चम् + घ्यण् + सि। 'आङ् ' उपसर्गपूर्वक 'चमु अदने' (1 / 156) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् । / 975 / 976. उवर्णादावश्यके [4 / 2 / 37] [सूत्रार्थ अवश्यम्भाव अर्थ के गम्यमान होने पर उवर्णान्त धातु से घ्यण् प्रत्यय होता है॥976। [du0 vR0] अवश्यम्भाव आवश्यकम् । उवर्णान्ताद् धातोरवश्यम्भावे गम्यमाने घ्यण् भ्व्ति। नाव्यम् , लाव्यम् । लाव्यमवश्यम् , अवश्यलाव्यम् । "अवश्यमः कृत्ये" मस्य लुक्। लव्यमन्यत् । / 976 / [du0 TI0] uv0| अवश्यम्भावार्थे आवश्यके इत्य्र्थ्ः। तद्धितव्युत्पत्तिवादी त्वाहमनोज्ञादित्वादिकण् इति। तत्र द्वैधम् आवश्यकोपाधिवृत्तेरुवर्णान्ताद् धातोरिति, प्रत्ययस्तु द्योत्क्ः। आवश्यके उपपदे इति वा। तत्रोपपदत्वे "तत् प्राङ् नाम चेत् " (4 / 2 / 3) इति 'लाव्यमवश्यम् ' न सिध्यतीत्याह-अवश्यम्भाव इति। अन्य आह-प्रकृतिविशेषणं चैतद् अस्मिन् उक्तेऽपि प्रयोग इत्युप्ल्भ्य्ते। यथा 'अन्यथाकारं भुङ्क्ते' इत्यव्ययं क्रियाविशेषणं चैतदिति "विभक्तयो द्वितीयाद्याः" (2 / 5 / 8) इत्यादिना त्त्पुरुस्स्ः॥976।
Page #234
--------------------------------------------------------------------------
________________ 196 कातन्त्रव्याकरणम् [समीक्षा] 'नाव्यम्, लाव्यम्' इत्यादि शब्दरूप दोनों ही आचार्यों ने घ्यण् ण्यत् प्रत्ययों से सिद्ध किए हैं। पाणिनि का सूत्र है- "ओरावश्यके" (a03 / 1 / 125) / अतः उभयत्र समानता ही है। -- [रूपसिद्धि] + 1. नाव्यम् । नु घ्यण् + सि। 'णु स्तुतौ' (27) धातु से प्रकृत सूत्र द्वारा 'घ्यण्' प्रत्यय, 'gh - N ' अनुबन्धों का प्रयोगाभाव, उकार को वृद्धि औ, 'औ' को 'आव्' आदेश तथा विभक्तिकार्य । 2. लाव्य्म्। लू + घ्यण् + सि। 'लूञ् छेदने' (8/9) धातु से प्रकृत सूत्र द्वारा 'घ्यण्' प्रत्यय आदि कार्य पूर्ववत् ॥ 976 / 977. पाधोर्मानसामिधेन्योः [ 4 / 2 / 38 ] [सूत्रार्थ] 'परिमाण - सामिधेनी' अर्थों में क्रमशः 'पाधा' धातुओं से 'घ्यण्' प्रत्यय होता है । / 977 / [du0 vR0 ] 'पा-धा' इत्येतयोर्मानसामिधेन्योर्यथासङ्ख्यं घ्यण् भवति । पाय्यं मानम् । वचनात् स्वार्थ त्यजति, पेयमन्यत् । दधात्यग्निमिति धाय्या सामिधेनी । समिदाधानमन्त्र इति। उपचाराद् ऋत्विग्विशेषेऽपि वर्तते - धाय्याः shNsnti। धेयमन्यत् ॥ 977| [du0 TI0 ] पाधो0 / मीयते येन तन्मानम् । यथार्थे पाय्यमित्याह -- वचनादित्यादि । पिबतिः पानार्थम्, पातिर्वा रक्षणार्थं त्यजतीति । दधात्यग्निमित्यादि । समिदाधानस्य निमित्तम् ऋगित्य्र्थ्ः। उपचारादित्यादि । सामिधेन्यध्ययनयोगाद् ऋत्विजोऽपि भण्यन्ते इत्यर्थः । 977 / [vi0 pa0 ] पाधोः । पाय्यमिति । इज्वद्भावादायिरादेशः । सामिधेनीशब्दः ऋग्विशेषस्य वाचक:, तत्रैव धाय्येति न सर्वा ऋक् सामिधेन्युच्यते, किन्तर्हि काचिदेव इत्याह-समिदाधानमन्त्र इति । अग्निमुखे समिध आधीयन्ते येन मन्त्रेण सा ऋक् । उपचारादिति । सामिधेन्यध्ययनयोगादुपचारः प्रवर्तते । / 977 / / [समीक्षा] 'पाय्यम् - धाय्या' शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में 'य' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' (a0 3 । 1 | 129 ) / अन्तर यह है कि कातन्त्रकार ने साक्षात् 'घ्यण्' प्रत्यय का विधान किया है, जबकि पाणिनि ने निपातन से ण्यत्प्रत्ययान्त इन
Page #235
--------------------------------------------------------------------------
________________ चातुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 197 शब्दों की सिद्धि की है । अनुबन्धों की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है । सामान्यतया उभयत्र समानता है। [विशेष वचन] 1. उपचाराद् ऋत्विग्विशेषेऽपि वर्तते (du0 vR0)| 2. सामिधेन्यध्ययनयोगाद् ऋत्विजोऽपि भण्यन्ते इत्यर्थः (du0 त्ती0)| 3. सामिधेनीशब्द: ऋग्विशेषस्य वाचकः (vi0 p0)| / [रूपसिद्धि] 1. पाय्यं मानम् । पा + घ्यण् + सि। 'पा पाने; पा रक्षणे' (1 / 264,2 / 21) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय, "आयिरिच्यादन्तानाम्' (3 / 6 / 20) से आकार को 'आय' आदेश तथा विभक्तिकार्य । यान अर्थ से अन्यत्र 'पेयम्' shbdruup। 2. धाय्या सामिधेनी। धा + घ्यण् + आ + सि। 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से 'घ्यण' प्रत्यय आदि कार्य प्रायः पूर्ववत् । / 977 / 978. प्राङोर्नियोऽसम्मतानित्ययोः स्वरवत् [4 / 2 / 39] [सूत्रार्थ असम्मत तथा अनित्य अर्थ की विवक्षा में 'प्र-AG' उपसर्गपूर्वक 'नी' (NIJ प्रापणे 1 / 600) धातु से घ्यण् प्रत्यय होता है और उसका स्वरवद्भाव भी होता है॥978। [du0 vR0] प्राङोरुपपदयोर्नियो धातोरसम्मतानित्ययोरर्थयोर्यथासंख्यं घ्यण भवति, स च स्वरवत् । प्रणाय्यश्चौरः, असम्मत इत्य्र्थ्ः। आनाय्यो द्क्स्सिन्नाग्निः। यो गार्हपत्यादानीय प्रणीयते स चानित्यो रूढितः सिद्ध्ः। कथं ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने इति ? अन्यत्रापीति वचनात् । / 978 / [du0 TI0] ___प्राद्दोः। सम्मतोऽभिमतस्ततोऽन्योऽसम्मत इत्य्र्थ्ः। त्रयोऽग्नयः-गार्हपत्यो दक्षिणाग्निराहवनीय इति। तत्र गार्हपत्योऽरणिनिर्मन्थनानित्यो भवति, न तस्यानाय्य इति व्यपदेशः, इतरौ तु कादाचित्को गार्हपत्यादुद्भूतौ वैश्यकुलाद् भ्राष्ट्राद् वा क्रियाविशेषापेक्षयाऽनियतयोनी, तत्र सूत्रकारेण न कश्चिद् विशेष उपात्त इति। पदकारः कथयति-दक्षिणाग्निरिति व्क्त्व्य्म्। गार्हपत्याधुपलक्षणं गार्हपत्यादेरिति भाव्ः। स चेत्यादि न वक्तव्यम्, रूढितः रूढिवशाल्लभ्यते इत्य्र्थ्ः। श्लोकवार्तिककारस्तु-एकयोनाविति वक्तव्यम् इत्यपरं विषयं drshyti। एकयोनित्वं चाहवनीयेन सहान्यत्र दक्षिणाग्नेरानेय इति भ्व्ति। आनाय्यो गोधुगिति तु केषाञ्चिदुदाहरणं तेऽनित्यपर्यायमेव नान्यं म्न्य्न्ते। क्थ्मित्यादि। ज्योष्ठेन प्रशस्योन पुत्रेण
Page #236
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् सहासम्मतस्यान्तेवासिनो विकल्पोऽयुक्त इति सम्मतत्वमन्तेवासिनः । तथाहि विद्याप्रशंसापरम् एतद् वचनम् इत्याह-अन्यत्रेति । कृतोऽपि बहुलं भवन्तीति सम्मतेऽपि स्यात् । अथवा सम्माननं सम्मतमिच्छा संवापोऽभिलाषः स नास्त्यस्येति असम्मतः प्रणाय्योऽन्तेवासिविषये आत्मनः इच्छाभावात् प्रणाय्यश्चौर इति परेषां तत्र सम्मताभावात् ॥ 978 / 198 [vi0 pa0 ] प्राङो 0 | त्रयोऽग्नयः - गार्हपत्यो दक्षिणाग्निराहवनीयश्च । तत्र गार्हपत्योऽग्निररणिनिर्मन्थनादुत्पन्नोऽनिर्वाणतया नित्य एव । इतरौ तु गार्हपत्यादुद्धृतौ वैश्यकुलाद् भ्राष्ट्राद् वा। आभीक्ष्ण्यप्रणीयमानत्वादनित्यौ भवतः । रूढितश्च नाहवनीयो नाप्यनित्यो घटादिरानाय्य इत्याह-- आनाय्यो दक्षिणाग्निरित्यादि । गार्ह्प्त्यादित्युप्ल्क्स्स्न्न्म्। गार्ह्प्त्यादेरित्य्र्थ्ः। कथमित्यादि । न खल्वन्यथा ब्रह्मप्रकाशनं सम्भवतीति अन्तेवासिनः सम्मतत्वं गम्यते, तत् कथमसौ प्रणाय्य इति देश्यार्थः । / 978 / [ka0 ca0] प्राङो 0 / ननु अनित्य इत्युक्ते दक्षिणाग्निरेव कथम् अवगम्यते आहवनीयो घटपटादयो वा कथं न प्रतीयन्ते इत्याह-- स चानित्य इति । पञ्जिका- अरणिः काष्ठविशेषस्तस्य संघर्षणाज्जायते, अथ यदि जायते तत् कथं नित्य इत्याह-अनिर्वाणतयेति । उद्धृताविति। अग्न्युद्धरणशालिनो वैश्यकुलादित्यर्थः । अथ यदि त्रिभ्यः सकाशादनयोरुद्धरणमित्युच्यते, तत् कथं गार्हपत्यादित्युक्तमित्याह-गार्हपत्यादिति । / 978 / [समीक्षा] 'आनाय्य:- प्रणाय्य:' शब्दरूप 'अनित्य- असंमत' अर्थों में दोनों ही आचार्यों ने सिद्ध किए हैं। पाणिनि के पृथक् पृथक् दो सूत्र हैं-- " आनाय्योऽनित्ये, प्रणाय्योऽसंमतौ" (a0 3 / 1 / 126,128 ) / अन्तर यह है कि पाणिनि इन्हें निपातन से सिद्ध करते हैं, जबकि कातन्त्रकार ने साक्षात् घ्यण् प्रत्यय का विधान किया है। पाणिनीय सूत्रगौरव को छोर्3अकर अन्य तो प्रायः उभयत्र समानता ही है । [विशेष वचन ] 1. स चानित्यो रूढित: सिद्ध एव (du0 vR0)| 2. ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने (du0 vR0)| 3. तत्र सूत्रकारेण न कश्चिद् विशेष उपात्त: (du0 TI0 ) | 4. पदकारः कथयति-दक्षिणाग्निरिति वक्तव्यम् (du0 TI0 ) | [रूपसिद्धि] 1. प्रणाय्य चौरः । प्र + नी + घ्यण् + सि। 'प्र' उपसर्गपूर्वक ' NIJ प्रापणे' ( 1/600) धातु से प्रकृत सूत्र द्वारा 'असंमत' अर्थ में 'घ्यण्' प्रत्यय, 'gh - N अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, वृद्धि, स्वरवद्भाव से ऐकार को आय् आदेश, णत्व तथा विभ्क्तिकार्य्।
Page #237
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 199 2. आनाय्य्ः। आ + नी + घ्यण् + सि। 'आङ्' उपसर्गपूर्वक 'णीञ् प्रापणे' (1 / 600) धातु से 'घ्यण' प्रत्यय आदि कार्य पूर्ववत् । / 978 / 979. सञ्चिकुण्डपः क्रतौ [4 / 2 / 40] [सूत्रार्थ] 'यज्ञ' अर्थ की विवक्षा में 'सम्' उपसर्गपूर्वक 'चिञ् चयने' (45) तथा 'कुण्ड' पूर्वक 'पा पाने' (1 / 264) धातु से 'घ्यण' प्रत्यय होता है॥979। [du0 vR0] संपूर्वाच्चिनोतेः कुण्डपूर्वाच्च पिबतेः क्रतावभिधेये घ्यण् भवति, स च स्व्र्व्त्। संचीयतेऽसौ संचाय्यः क्र्तुः। कुण्डै: पीयतेऽसौ इति कुण्डपाय्यः क्र्तुः। ससोमको हि यागः क्रतुः, अर्थात् सोमः पीयतेऽस्मिन्नित्यभिधानादधिकरणे वा ॥ 979 / [du0 TI0] स्न्य्चि0| अभिधानादित्यादि। कुण्डै: पीयतेऽस्मिन् सोमः इति कुन्न्द्द्पाय्य्ः॥979। [वि. paM0] स्न्य्चि0| कुण्डै: पीयते इति कथमेतद् ., यावता यागस्य क्रियात्मकत्वात् पातमयोग्य इत्याह-ससोमको हीति। अथवा "भावकर्मणोः कृत्यक्तखलाः " (4 / 6 / 47) इत्येतदिह न वर्तते इत्याह-अभिधानादधिकरणे वेति। कुण्डै: पीयतेऽस्मिन् सोम: इत्य्र्थ्ः॥979। [ka0 ca0] स्न्य्चि0|. ससोमक इति हि यदत्र. सोमसहितो यागः krtushbdvaacyH। अतो .यागस्य क्रियायाः पातुमयोग्यत्वाद् अर्थात् सोमः पीयते इति गम्यते इत्य्र्थ्ः। पक्षान्तरमाहाभिधानादिति । / 979 / [समीक्षा] क्रत अर्थ में 'सञ्चाय्यः, कुण्डपाय्यः' शब्दरूपों की सिद्धि दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है- "क्रतौ कुण्डपाय्यसञ्चाय्यौ' (a0 3 / 1 / 130) / अन्तर यह है कि पाणिनि इन शब्दों को निपातनविधि से सिद्ध करते हैं, परन्तु कातन्त्रकार ने इनकी सिद्धि के लिए साक्षात् 'घ्यण' प्रत्यय का विधान किया है। सामान्यतया उभयत्र प्राय: समानता ही है। [रूपसिद्धि] 1. सञ्चाय्यः क्र्तुः। सम् + चिञ् + घ्यण् + सि। स्न्य्चीय्तेऽसौ। 'सम्' उपसर्गपूर्वक 'चिञ् चयने' (4 / 5) धातु से प्रकृत सूत्र द्वारा घ्यण प्रत्यय, स्वरवद्भाव, इकार को वृद्धि - ऐकार, आयादेश तथा विभ्क्तिकार्य्। 2. कुण्डपाय्यः क्र्तुः। कुण्ड + पा + घ्यण् + सि। कुण्डै: पीय्तेऽसौ। 'कुण्ड' उपपदपूर्वक 'पा पाने' (1 / 264) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ॥ 979 /
Page #238
--------------------------------------------------------------------------
________________ 200 कातन्त्रव्याकरणम् 980. राजसूयश्च [4 / 2 / 41] [सूत्रार्थ क्रतु = यज्ञ अर्थ में 'राजसूय' शब्द निपातन से सिद्ध होता है । / 980 / [du010] क्रतावभिधेये राजसूयश्च निपात्यते । 'षुञ् अभिषवे' (4 / 1) / राज्ञा सोतव्यः, राजा वा सूयतेऽस्मिन्निति राजसूयः क्रतुः । / 980 / / [du0 TI0] राज0 / 'षुञ् अभिषवे' (4 / 1), कर्मणि घ्यण् , दीर्घश्च निपातनात् । / 980 / [समीक्षा] 'राजसूय' शब्द के सिद्ध्यर्थ दोनों व्याकरणों में सूत्र बनाए गए हैं, परन्तु पाणिनि ने क्यपप्रत्ययान्त एवं कातन्त्रकार ने 'घ्यण'- प्रत्ययान्त इसे निपातन से सिद्ध किया है । पाणिनि का सूत्र है -- "राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः' (a0 3 / 1 / 114) / इस प्रकार प्रत्ययभेद होने पर भी निपातनविधि की दृष्टि से उभयत्र प्रायः समानता ही कही जाएगी । [रूपसिद्धि] 1. राज्सूय्ः। राजन् + सु + घ्यण् + सि । राज्ञा सोतव्यः, राजा सूयतेऽस्मिन्निति वा । 'राजन्' के उपपद में रहने पर 'षुञ् अभिषवे' (4 / 1) धातु से प्रकृत सूत्र द्वारा निपातन से 'घ्यण' प्रत्यय, 'gh - N' अनुबन्धों का प्रयोगाभाव, नलोप, निपातन से दीर्घ तथा विभक्तिकार्य । / 980 / 981. सान्नाय्यनिकाय्यौ हविर्निवासयोः [4 / 2 / 42] [सूत्रार्थ घृत अर्थ में 'सानाय्य' तथा निवास अर्थ में 'निकाय्य' शब्द निपातन से सिद्ध होता है ॥ 981 / [du0 vR0] एतौ निपात्येते हविर्निवासयोरर्थयोर्यथासङ्ग्यम् । सात्राय्यं हविः । विशिष्टमेव यत् । सत्रेयमन्यत् । निकाय्यो निवासः । निचेयमन्यत् । / 981 / [du0 TI0] साना0 / 'सम्'- पूर्वानयतेहविषि घ्यण , उपसर्गस्य दीर्घत्वं च । विपूर्वाच्चिनोतेर्निवासे घ्यण , कत्वं च । उभयत्रायादेशो निपातनात् । निवसन्त्यस्मित्रिति निवासः । / 981 / 1.यद्यपि सोमाख्यं राज्ञा सूयते तथापि द्रव्याभिधानं न भवति, अपि तु सोमाख्यं द्रव्यसम्बन्धात् क्रतुविशेषोऽपि सूयते एवेति क्रतावभिधानम्, रूढिवशाद् वा अधिकरणेऽपि नैवं योज्यम् । यद्यपि ज्योतिष्टोमेऽपि राज्ञा सूयते कर्मणीति शेषः, राजसूयोऽभिधानात् ।
Page #239
--------------------------------------------------------------------------
________________ 201 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः [समीक्षा 'सान्नाय्य - निकाय्य' शब्द दोनों ही व्याकरणों में निपातनविधि से सिद्ध किए गए हैं । पाणिनीय व्याकरण में 'ण्यत्' प्रत्यय तथा कातन्त्र में 'घ्यण' प्रत्यय किया जाता है । पाणिनि का सूत्र है - "पाय्यसात्राय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु" (a0 3 / 1 / 129) / अत: उभयत्र साम्य ही है । [रूपसिद्धि] 1. सान्नाय्यं हविः । सम् + नी + घ्यण् + सि । 'सम्' उपसर्गपूर्वक 'णीञ् प्रापणे' (1 / 600) धातु से 'घ्यण' प्रत्यय, उपसर्गस्थ अकार को दीर्घ, 'आय' आदेश, सि-प्रत्यय तथा "अकारादसम्बुद्धौ मुश्च' (2 / 2 / 7) से 'मु' आगम-'सि' प्रत्यय का लोप । 'हविष्' से भिन्न अर्थ में 'सनेयम्' शब्दरूप सिद्ध होता है । 2. निकाय्यो निवासः । नि + चि + घ्यण + सि । 'नि' उपसर्गपूर्वक 'चित्र चयने' (4 / 5) धातु से 'घ्यण' प्रत्यय आदि कार्य पूर्ववत् । / 981 / / 982. परिचाय्योपचाय्यावग्नौ [4 / 2 / 43] [सूत्रार्थ 'परिचाय्य-उपचाय्य' शब्द निपातन से सिद्ध होते हैं 'अग्नि' अर्थ में । / 982 / [du0 vR0] एतावग्नावर्थे निपात्येते । परिचीयतेऽसौ परिचाय्योऽग्निः । उपचीयतेऽसाविति उपचाय्योऽग्निः । / 982 / [समीक्षा 'परिचाय्य-उपचाय्य' शब्द दोनों व्याकरणों में निपातन से सिद्ध किए गए हैं । पाणिनि का सूत्र है - "अग्नौ परिचाय्योपचाय्यसमूह्याः' (a0 3 / 1 / 131) / अत: उभयत्र साम्य ही है। [रूपसिद्धि] 1. प्रिचाय्य्ः। परि + चि + घ्यण् + सि । 'परि' उपसर्गपूर्वक 'चिञ् चयने' (4 / 5) धातु से 'घ्यण' प्रत्यय, 'आय' आदेश, 'सि' प्रत्यय तथा "रसकारयोर्विसृष्टः" (3 / 8 / 2) से विसर्गादेश । / 2. उप्चाय्य्ः। उप + चि + घ्यण् + सि । 'उप' उपसर्गपूर्वक 'चिञ् चयने' (45) धातु से 'ध्यण्' प्रत्यय आदि कार्य पूर्ववत् । / 982 / 983. चित्याग्निचित्ये च [4 / 2 / 44] [सूत्रार्थ) 'अग्नि' अर्थ मे 'चित्य-अग्निचित्य' शब्द निपातनविधि से सिद्ध होते हैं ॥ 983 / [du0 vR0] एतावग्नावर्थे निपात्येते । चीयते इति चित्योऽग्निः । अग्नेश्चयनम् अग्निधित्या
Page #240
--------------------------------------------------------------------------
________________ 202 कातन्त्रव्याकरणम् भावे । समूह्य इति ऊहिना सिद्धम् । अस्यापि क्वचिद् वहत्यर्थे प्रयोगः । संवाह्य इति चाग्नौ भवत्येव । / 983 / [du0 TI0] चित्या0| अग्निचित्या भावे इति कर्म निरस्तम् । निपातनादेव स्त्रीलिङ्गता । अग्नावित्यधिकारश्चित्यशब्दं प्रयोजयति । पूर्वयोगेण कृतस्तकारागमोऽयमिहोभयत्राख्येय इति। समह्य इत्यादि । सम्पूर्वस्य वहे: किं निपातनेन, अग्नावर्थे वहेरर्थमहिना गृह्णन्ति, पण्डिता इत्यर्थः । ब्राह्मणे शास्त्रे समूह्यमिति । क्वचिदिति समूहशब्दस्यार्थ ऊहिना drshyte। समूह्य इति ऊहे: सम्पूर्वस्याग्नेरन्यत्र घ्यण् नाभिधीयते । / 983 / [vi0 pa0] चित्या0| समूह्य इत्यादि। न तु वहेरयं निपातो वक्तव्य इति भाव्ः। यद्येवं वहेरग्नावपि प्रयोगान्यत्वं प्राप्नोतीत्यत आह- संवाह्यः इति चेति । / 983 / [ka0 ca0] चित्या0 / ऊहिनेति । ऊहेर्वितर्कार्थत्वात् कथं वहेरर्थः प्रतीयते इत्याह - अस्यापीति । अस्मन्मते ऊहेरित्यर्थः । / 983 / [समीक्षा 'चित्य: - अग्निचित्या' शब्दों को दोनों व्याकरणों में निपातनविधि से सिद्ध किया गया है । पाणिनि का सूत्र है - "चित्याग्निचित्ये च' (a0 3 / 1 / 132) / अत: उभयत्र समानता ही है । [विशेष वचन] 1. समूह्य इति ऊहिना सिद्धम् , अस्यापि क्वचिद् वहत्यर्थे प्रयोगः (du0 vR0) / 2. अग्नावर्थे वहेरर्थमूहिना गृह्णन्ति पण्डिताः (du0TI0) / [रूपसिद्धि] 1. चित्योऽग्नि: / चि + घ्यण् + सि । चीयतेऽसौ । 'चिञ् चयने' (45) धातु से 'घ्यण' प्रत्यय, तकारागम तथा विभक्तिकार्य । 2. अग्निचित्या। अग्नि + चि + घ्यण् + आ + सि । अग्नेश्चयनम् । 'अग्नि' शब्द के उपपद में रहने पर 'चि' धातु से 'घ्यण' प्रत्यय, तकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानदीर्घ तथा विभक्तिकार्य । / 983 / 984. अमावस्या वा [4 / 2 / 45] [सूत्रार्थ) सहार्थक 'अमा' शब्द के उपपद में रहने पर 'वस्' धातु से घ्यणप्रत्ययान्त 'अमावस्या' शब्द निपातन से सिद्ध होता है । / 984/
Page #241
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 203 [du0 vR0] अमेह shaarthe। अमापूर्वाद् vasateya'Ni कालाधिकरणे दीर्घाभावो निपात्यते वा। सह वसतोऽस्यां चन्द्रार्कावित्यमावस्या, अमावास्या तिथि:| यल्लक्षणेनानुत्पत्रं तत् सर्वं निपातनात् सिद्ध्म्॥984। [du0 TI0] अमा0| amaashbdo'ymvyyH| केचिद् ह्रस्वमेव पक्षे निपात्य्न्ति॥984। [समीक्षा 'अमावस्या-अमावास्या' इन दो रूपों के सिद्धयर्थ दोनों ही व्याकरणों में अपनी-अपनी प्रक्रिया के अनुसार निपातनविधि अपनाई गई है । कातन्त्रकार निपातन से दीर्घ का अभाव विकल्प से मानते हैं, जबकि पाणिनि ने निपातन से वृद्ध्यभाव को स्वीकार किया है । उनका सूत्र है - "अमावस्यदन्यतरस्याम्" (a0 3 / 1 / 122) / इस प्रकार दीर्घाभाव-वृद्ध्यभावरूप प्रक्रियाभेद होने पर भी फल की दृष्टि से उभयत्र समानता ही है । [विशेष वचन] 1. केचिद् ह्रस्वमेव पक्षे निपातयन्ति (du0 TI0) / [रूपसिद्धि] 1. अमावस्या, अमावास्या। अमा + वस् + घ्यण् + आ + सि । अमा = सह चन्द्रार्को वसतोऽस्याम् । 'अमा' इस अव्यय पद के उपपद में रहने पर 'वस निवासे' (1614) धातु से "ऋवर्णव्यञ्जनान्ताद् घ्यण्' (4 / 2 / 35) सूत्र द्वारा 'घ्यण' प्रत्यय, 'gh-ण' अनुबन्धों का प्रयोगाभाव, "सिद्धिरिज्वद् ज्णानुबन्धे" (4 / 1 / 1) से इज्वद्भाव, "अस्योपधाया दी। वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5) से प्राप्त उपधादीर्घ का प्रकृत सूत्र से वैकल्पिक अभाव । अत: दीर्घाभावपक्ष में 'अमावस्या' तथा दीर्घपक्ष में 'अमावास्या' रूप सिद्ध होता है । / 984 / 985. ते कृत्याः [4 / 2 / 46] [सूत्रार्थ] इससे पूर्व में 'तव्य, अनीय, क्या , घ्यण' तथा 'य' ये pA~ca प्रत्यय भाव तथा कर्म अर्थ में विहित किए गए हैं, इन pA~ca प्रत्ययों की 'कृत्य' संज्ञा होती है । / 985 / [du0 vR0] ते तव्यादयः कृत्यसञ्ज्ञका वेदितव्याः । कृत्यप्रदेशा: - "भावकर्मणोः कृत्यक्त-खलाः " (4 / 6 / 47) इत्येवमादयः । / 985 / [ka0 ca0] te0 / अथ तद्ग्रहणं किमर्थम्, 'कृत्याः' इत्युक्तेऽपि बहुवचनात् तव्यादीनां भविष्यति, नैव्म्। बहुवचनस्यानन्तरत्रिकमादाय चरितार्थत्वात् क्यबादीनामेव स्यादिति तद्ग्रहणम् । / 985 /
Page #242
--------------------------------------------------------------------------
________________ 204 कातन्त्रव्याकरणम् [समीक्षा पाणिनि ने 'तव्यत् - तव्य - अनीयर - यत् - क्यप् - ण्यत्' इन छह प्रत्ययों की कृत्यसंज्ञा की है । "तित् स्वरितम्' (a0 6 / 1 / 185) से स्वरित स्वर के विधानार्थ उन्हें 'तव्यत्' प्रत्यय को मानना par3A है, परन्तु उन्होंने परवर्ती 'तव्यत्' आदि प्रत्ययों की कृत्यसंज्ञा की है, जबकि कातन्त्रकार ने कृत्यसंज्ञाविधायक सत्र से पूर्व ही तव्यादि प्रत्ययों का पाठ किया है । पाणिनि का सूत्र है - "कृत्याः प्राङ् ण्वुलः" (a0 3 / 1 / 95) / इस प्रकार शैलीभेद होने पर भी संज्ञा-संज्ञी की दृष्टि से प्राय: उभयत्र समानता ही है । / 985 / 986. वुण्तृचौ [4 / 2 / 47] [सूत्रार्थ] सभी धातुओं से कर्ता अर्थ में 'वुण्' तथा 'तृच्' प्रत्यय होते हैं । / 986 / [du0vR0] धातोः परौ वुणतचौ भवतः । कर्तरि कृतः । पाचकः, पक्ता । एवमन्येऽपि । कथं गले चुप्यते इति गलेचोपकः, पादाभ्यां ह्रियते इति पादहारकः इति ? अभिधानात् । / 986 / [du0 TI0] वुण । वुणो णकार इज्वद्भावार्थः, तृचश्चकारो 'धातोस्तृशब्दस्याऽऽर'' (2 / 1 / 68) इत्यत्र vishessnnaarthH| 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (kA0 परि0 48) इति तृनो हि आरम् न प्राप्नोतीति । अथैषा परिभाषा नाद्रियते तथापि प्रतिपदोक्तस्येति सम्भाव्येत । चकारमन्तरेण सन्दिग्धनिर्देशोऽपि स्यात् , तुन्न्त्राविति। तदसत्, तृवुणाविति विदध्यात् । / 986 / [ka0 ca0] वुण् 0 / तृचश्चकारो "घातोस्तृशब्दस्याऽऽर" (2 / 1 / 68) इत्यस्य vishessnnaarthH| अन्यथा 'तृ' इत्युक्ते 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (kA0परि0 48) इति न्यायादस्यैव तृशब्दस्य ग्रहणं स्यान तु तृनः, सानुबन्धकत्वात् । चकारे सति द्वावपि सानुबन्धाविति सामान्यादुभयोरपि ग्रहणम् । अथ 'निरनुबन्यग्रहणे न सानुबन्यकस्य' (kA0 परि0 48) इत्यादि परिभाषा नाद्रियते इति व्याख्यातमेव चेत्, तदा सुखार्थ्मिति। श्रीपतिमते "तृचा च" (कात0 परि0- sa0 90) इति समासनिषेधः फलमस्य । अन्यथा 'तृ' इत्युक्ते द्वयोरपि ग्रहणं स्यात् । स्वमते नेदं फलम् , 'रामो जामदग्न्यः' इत्यादिवत् समासस्यानभिधानादित्यङ्गीकरणात् । / 986 / [समीक्षा] 'कारकः, कर्ता, पाचकः, पक्ता' इत्यादि शब्दरूपों के सिद्ध्यर्थ अनुबन्धभेद को छोर्3अकर दोनों ही व्याकरणों में समान प्रत्यय किए गए है । कातन्त्रकार के प्रत्यय हैं
Page #243
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 205 - 'वुण् - तृच्' तथा पाणिनि ने 'ण्वुल् - तृच्' प्रत्यय par3हे हैं । उनका सूत्र है - "पवलतचौ" (a0 3 / 1 / 133) / यहा~ पाणिनीय 'ण्वल' प्रत्यय में लकारानुबन्ध लित्- स्वर के विधानार्थ par3हा गया है । शेष समानता ही है । [विशेष वचन] 1. कथं ......गलेचोपकः, ...... पादहारकः इति ? अभिधानात् (du0 vR0)| 2. वुणो णकार इज्वद्भावार्थः, तृचश्चकारो "धातोस्तृशब्दस्यार्" इत्यत्र विशेषणार्थ: (du0 TI0; k0c0)| 3. इति व्याख्यातमेव चेत् , तदा सुखार्थमिति (ka0 ca0) / [रूपसिद्धि] 1. पाचकः । पच् + वुण् - अक + सि । पचति । 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'वुण' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, "युवुझामनाकान्ताः" (4 / 6 / 54) से 'वु' को 'अक' आदेश, 'वुण्' प्रत्यय को "सिद्धिरिज्वद् ज्णानुबन्धे" (4 / 1 / 1) से इज्वद्भाव, "अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिचट्सु' (3 / 6 / 5) से 'पच्' धातु में उपधासंज्ञक अकार को दीर्घ तथा विभक्तिकार्य । 2. प्क्ता। पच् + तृच् + si। pcti। 'pac' धातु से प्रकृत सूत्र द्वारा 'तृच्' प्रत्यय, "चजोः कगौ धुड्घानुबन्धयोः" (4 / 6 / 56) से चकार को ककारादेश, सि-प्रत्यय, "A सौ सिलोपश्च (2 / 1 / 64) से 'ऋ' को 'आ' आदेश तथा सिप्रत्यय का लोप ॥ 986 / 987. अच् पचादिभ्यश्च [4 / 2 / 48] [सूत्रार्थ] पचादिगणपठित धातुओं से 'अच्' प्रत्यय होता है । / 987 / [du0 ta0] सर्वे धातवः पचादिषु नामगणेषु पठ्यन्ते, तेभ्यः पचादिभ्योऽच् भ्व्ति। पच:, पठः, भ्व्ः। पचादिग्रहणं बाध्क्बाध्नार्थ्म्। तेन 'श्वपचः, जारभरः' इत्यण न स्यात्। 'देवः, सर्पः, मेषः' इति को न स्यात्। एव्म्न्येऽप्य्नुस्र्त्व्याः॥987। [vi0pa0] ac0 / भवतीति भव: इत्यन्यतोऽप्यचो दर्शनाद् इह 'डु पचष् पाके' (1 / 603) इत्यादयो धातुगणसत्रिविष्टपचादयो न गृह्यन्ते, किन्तर्हि 'पच-पठ' इत्यादयो यथादर्शनम् अच्प्रत्ययान्ता एव नामगणनिविष्टास्तेभ्यश्चापोद्धृत्य धातुप्रकृतयो निर्दिश्यन्ते इत्याह - सर्वे धातव इति । तर्हि 'वुण तृच् च' इत्यास्ताम् , अविशेषेण त्रयः प्रत्यया भविष्यन्तीत्याह - पचादिग्रहणमित्यादि । श्वानं पचति, जारं बिभत्तीति वाक्यम् । को न स्यादिति "नाम्युपध0" (4 / 2 / 51) इत्यादिनेति भावः । एवमिति । 'कोपः, वर्तः, दर्शः, दर्भः' इति । / 987 / [ka0 ca0] ac0 / चकार: "तस्य लुगचि' (4 / 4 / 45) इति विशेषणार्थः । सर्वे
Page #244
--------------------------------------------------------------------------
________________ 206 कातन्त्रव्याकरणम् धातव इत्यादि । सर्वशब्दश्चात्र सङ्कोचवृत्तिः "नाम्युपध0" (4 / 2 / 51) इत्यादीनां कप्रत्ययादिविषयत्वात् । कश्चिद् आह - एतदुक्तं भवति सूत्रे 'पच' इत्यजन्तनिर्देश: पचादिशब्देन पचादिनामगण उच्यते, तत्र च धातोरित्यधिकारान्नाम्नः परोऽच् न प्राप्नोतीति तेभ्यो नामगणेभ्यः पचादिधातुमुपेत्य तस्मादच् क्रियते इति, तन्न । नन्द्यादेरित्यत्र तथासम्भवात् । वस्तुतस्तु पचादिनामगणे दृष्टा ये धातवस्त एवोद्भत्यात्र निश्यिन्ते इति प्न्य्जिका। एवमित्यादीति । 'देहः, श्लेषः' इति पाठोऽशुद्ध एव लक्ष्यते, "दिहिलिहि0" (4 / 2 / 58) इत्यादिना णप्रत्ययस्य विषयत्वात् कप्रत्यय एवास्ति बाधकः, यतो नच णप्रत्ययेऽच्प्रत्यये वा विशेषोऽस्ति, तेन णप्रत्ययस्य विषयेऽप्यच् प्रत्यय इति वाच्यम्, विशेषाभावात् । कश्चित् प्रयोजनाभावेऽपि णप्रत्ययविषये पचादिग्रहणादस्य विषयो दर्शित इत्याह - नन्दिवासीत्यादि । / 987 / [समीक्षा] पाणिनि ने पचादि धातुओं से अच् प्रत्यय, नन्द्यादि से ल्यु तथा ग्रह्यादि से णिनि प्रत्यय का विधान एक ही सूत्र द्वारा किया है-"नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (a0 3 / 1 / 134), परन्तु कातन्त्रकार ने एतदर्थ तीन सूत्र बनाए हैं, उनमें से अच्प्रत्ययविधायक यह प्रथम सूत्र है। व्याख्याकारों ने कहा है कि एक सूत्र करने से प्रतिपत्ति ज्ञानगौरव उपस्थित होगा, वह न हो इसलिए 3 सूत्र पृथक् पृथक् बनाए गए haiM"pacanandagrahAdibhyo'jyuNina:-इत्येकयोगे प्रतिपत्तिगौरवं स्यात्' (du0TI0 4 / 2 / 50) / [विशेषवचन] 1. पचादिग्रहणं बाधकबाधनार्थम् , तेन 'श्वपचः, जारभरः' इत्यण् न स्यात् (du0vR0)| 2. इह ....... अच्प्रत्ययान्ता एव नामगणनिर्दिष्टा गृह्यन्ते, तेभ्यश्चापोद्धृत्य धातुप्रकृतयो निर्दिश्यन्ते (vi0 pa0) / 3. सर्वशब्दश्चात्र सङ्कोचवृत्तिः (ka0 ca0) / [रूपसिद्धि 1. pcH। pac + ac - si / pacati / 'Du पचष् पाके' (1603) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, 'च' अनुबन्ध का प्रयोगाभाव, 'पच' की लिङ्गसंज्ञा, 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः" (2 / 3 / 63) से सकार को विसर्गादेश । / 2. प्त्थ्ः। पठ् + अच् + सि । पठति । 'पठ व्यक्तायां वाचि' (1 / 111) धातु से प्रकृत सूत्र द्वारा 'अच' प्रत्यय आदि कार्य पूर्ववत् । 3. भ्व्ः। भू + अच् + सि । भवति । 'भू सत्तायाम्' (1 / 1) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, गुण, ओकार को 'अन्' आदेश तथा विभक्तिकार्य । / 987 /
Page #245
--------------------------------------------------------------------------
________________ 207 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 988. नन्द्यादेर्युः [4 / 2 / 49] [सूत्रार्थ नन्द्यादि-नन्दनादि नामगण में 'य' प्रत्ययान्त 'नन्दन' आदि शब्द par3हे गए हैं, उनसे पृथक् की गईं 'नन्द्' आदि धातुओं से 'यु' प्रत्यय होता है । / 988 / [du0 vR0] नन्द्यादे मगणनिर्दिष्टाद् युर्भ्व्ति। नन्दिवासिमदिदूणिसाधिशोभिवर्द्धिभ्यः इन्न्तेभ्योऽस्ज्ञ्यायाम्। नन्दयतीति न्न्द्न्ः। एवं वासन:, मदनः, दूषणः, साधन:, शोभन:, व्र्द्ध्न्ः। सहितपिदम: संज्ञायामनिनन्तात्-सहन:, तपन:, द्म्न्ः। एवं जल्पनः, दर्पण:, रमणः, चन्दनः, संकर्षणः, संहर्षणः, जनार्दन:, मधुसूदनः, प्व्न्ः। लवण इति नाम्ग्न्न्निपात्नान्न्न्न्त्व्म्। विभीस्स्न्न्ः। चित्तविनाशन:, कुल्द्म्न्:| कर्मपूर्वाणामणविषयेऽपि स्यात् ॥ 988 / [du0 TI0] नन्द्या0 / विभीषयतेर्विभीषणः । सर्वत्र हेताविन् । / 988 / [vi0 pa0] न्न्द्या0| नाम्ग्न्न्निर्दिस्स्त्तादिति। अत्रापि नन्दनवासनादिलक्षणे नामगणे यो धातुरपोद्धारणद्वारेण यथादर्शनं प्रतीत: स: नन्द्यादिस्तत इत्य्र्थ्ः। मदन इति। मानुबन्धत्वाद् ह्र्स्व्ः। दूषण इति। "दुषेः कारिते" (3 / 4 / 64) इत्यूकार्ः॥988। [ka0 ca0] नन्द्या0 / नन्दिवासि-इत्यादि । एतच्च नन्द्यादेराकृतिगणत्वाल्लभ्यते । / 988 / [समीक्षा] पूर्ववर्ती सूत्र saM0 987 की समीक्षा द्रष्टव्य । [रूपसिद्धि] 1. न्न्द्न्ः। नदि + इन् + यु - अन + सि । नन्दयति । 'टु नदि समृद्धौ (1 / 25) धातु से "धातोश्च हेतौः' (3 / 2 / 10) सूत्र द्वारा 'इन्' प्रत्यय, नकारागम, प्रकृत सूत्र से 'यु' प्रत्यय, "युवुझामनाकान्ताः'' (4 / 6 / 54) से 'यु' को 'अन' आदेश, 'नन्दन' की लिङ्गसंज्ञा, सि-प्रत्यय तथा सकार को विसर्गादेश । 2. वास्न्ः। vas + in + yu- ana + si| वासयति । 'वस निवासे' (1 / 614) धातु से 'इन्' प्रत्यय आदि कार्य प्रायः पूर्ववत् । / 3. mdnH। mad + in + yu - ana + si / madayati / 'मदी हर्षे' (3 / 48) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् । मानुबन्ध होने के कारण "मानुबन्धानां ह्रस्व:' (3 / 4 / 65) से ह्रस्वादेश । 4. दूस्स्न्न्ः। दुष् + इन् + यु - अन + सि । दूषयति । 'दुष वैकृत्ये' (2 / 28) धातु से इन् प्रत्यय, "दुषेः कारिते' (3 / 4 / 64) से उपधा को ऊकार तथा अन्य कार्य पूर्ववत् ।
Page #246
--------------------------------------------------------------------------
________________ 208 kAtantravyAkaraNam 5. sAdhanaH / sAdh +in + yu (4 / 16) dhAtu se 'in' pratyaya Adi कार्य पूर्ववत् । अन सि । साधयति । 'राध साध संसिद्धा' - 6. शोभनः । zubh + in + yu se in pratyaya Adi कार्य पूर्ववत् । - + I 7. व्र्द्ध्न्ः। वृध् + इम् + यु अन सि । वर्धयति । 'वृधु वृद्धौ' (1 / 485) से इन् प्रत्यय आदि कार्य पूर्ववत् ॥ 988 ॥ धातु 989. ग्रहादेर्णिन् [4 / 2 / 50] - अन + सि । 'शुभ दीप्तौ' (1 / 473) धातु [ सूत्रार्थ ] ग्रहादि (ग्राहिन् आदि) नामगणपठित ग्रहादि धातुओं से कर्ता अर्थ में 'णिन्' प्रत्यय होता है । / 989 / [du0 vR0 ] - ग्रहादेर्नामगणनिर्दिष्टाद् णिन् भवति । गृह्णातीति ग्राही । तिष्ठतीति स्थायी । निरक्षी, विश्रावी । याचि - व्रज वद वसो नञ्पूर्वात् अयाची, अव्राजी, अवादी, अवासी। स्वरान्तादचित्तकर्तृकात् - अकारी धर्मस्य बालातपः । विषयी deshe। विभावी, अभिभावी । भूतेऽर्थे - परिभावी, परिभवी । पक्षे ह्रस्वत्वं निपातनात् । कथम् उत्साही, संसर्गी, उद्वाही, सम्मर्दी, निवेशी ? अस्त्यर्थे इना सिद्धम् । एवम् अध्याहारी, संव्याहारी, अपराधी, उपरोधीति । / 989 / - [du0 TI0] ग्रहा0 / स्वरान्तादित्यादि । अचित्तः कर्ता यस्येति विग्रहः । केचिन्नञ्पूर्वादिति न संबध्नन्ति, कारी हारीत्युदाहरन्ति । विषयीति । 'षिञ् बन्धने' (4 / 2) / देशेऽभिधेये - विषयी देशः । णकारानुबन्ध: इज्वद्भावार्थ: / 'पचनन्दग्रहादिभ्योऽज्युणिनः ' इत्येकयोगे प्रतिपत्तिगौरवं स्यात् ॥989 | [vi0pa0] ग्रहादेः । स्वरान्तादित्यादि । अविद्यमानं चित्तं यस्येत्यचित्तः, स कर्ता यस्य स तथोक्तः । इह न भवति अकर्ता देवदत्तः । नञ्पूर्वादेवेह न स्यात् - कर्ता परशुः । विषयी देशे इति । देशेऽभिधेये । 'पिञ् बन्धने' (4 / 2) इत्यस्य रूपम् ॥ 989 / [ka0 ca0 ] ग्र्हादे0| क्थ्मिति। न चेत्त्वं ग्राहीत्याद्यपि सिद्धम्, किं वचनेन । अलो विषयत्वाद् ग्रहीत्येव स्यात्, तर्हि निरक्षीत्याद्यनर्थकम् ? नैवम्, तदर्थं क्रियमाणमेतदपि विषयीकरोति । यद् वा कर्तृकर्मणोरित्यत्र कृद्ग्रहणं कृदन्तात् प्रत्ययान्तरे षष्ठीनिषेधार्थमिति श्रीपतिनोक्तम्, अतोऽस्त्यर्थे इनि सति षष्ठीनिषेधः । णिनि सति षष्ठीति विशेषः । / 989 /
Page #247
--------------------------------------------------------------------------
________________ 209 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 209 [समीक्षा] पूर्ववर्ती सूत्रसंख्या 987 की समीक्षा द्रष्टव्य । [विशेष वचन] 1. णकारानुबन्ध: इज्वद्भावार्थः (du0 TI0) / 2. पचनन्दग्रहादिभ्योऽज्युणिनः इत्येकयोगे प्रतिपत्तिगौरवं स्यात् (du0 TI0) / [रूपसिद्धि] 1. ग्राही। ग्रः + णिन् + सि । गृह्णाति । 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, "सिद्धिरिज्वद् ञ्णानुबन्धे' (4 / 1 / 1) से इज्वद्भाव, "अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्स' (3 / 6 / 5) से उपधादीर्घ, "धातुविभक्तिवर्जमर्थवल्लिङ्गम्' (2 / 1 / 1) से 'ग्राहिन्' की लिङ्गसंज्ञा, सि-प्रत्यय, "नान्तस्य चोपधाया:' (2 / 2 / 16) से 'n' की उपधा इकार को दीर्घ, "व्यञ्जनाच्च' (2 / 1 / 49) से 'सि' प्रत्यय का लोप तथा "लिङ्गान्तनकारस्य' (2 / 3 / 56) से नकार का लोप । 2. स्थायी। स्था + णिन् + सि । तिष्ठति । 'ष्ठा गतिनिवृत्ती' (1 / 267) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय, इज्वद्भाव, "आयिरिच्यादन्तानाम्'' (3 / 6 / 20) से आकार को 'आय' तथा अन्य कार्य पूर्ववत् । / 3. निर्क्स्सी। निर् + अक्ष् + णिन् + सि । 'अक्ष संघाते च' (1 / 204) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय आदि कार्य पूर्ववत् । ___4. vishraavii| वि + श्रु + णिन् + सि । 'वि' उपसर्गपूर्वक 'श्रु श्रवणे' (1 / 278) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय आदि कार्य पूर्ववत् । / 989 / / 990. नाम्युपधप्रीकृगृज्ञा कः [4 / 2 / 51] [सूत्रार्थ] नाम्युपध (जिनकी उपधा में नामीसंज्ञक = i, I, u, U, R, R, ल, लु, e, ऐ, o, औ वर्ण हों) धातुओं से, 'प्रीञ् तर्पणे कान्तौ च' (8 / 2), 'कृ विक्षेपे' (5 / 21), 'गृ निगरणे' (5 / 22) तथा 'ज्ञा अवबोधने' (8 / 31) धातु से 'क' प्रत्यय होता है । / 990 / [du0 vR0] नाम्युपधात् , प्रीणाते:, किरतेर्गिरतेर्जानातेश्च को भवति । विक्षिपः, विलिखः, प्रियः, उत्किरः, गिरः, गिल:, ज्ञ: / / 990 / [du0 TI0] नाम्यु0 / कृसहचरितो गृ तौदादिक इत्याह - गिरतेरिति । "गिलेऽगिलस्य' (4 / 1 / 24) इति ज्ञापकात् सिध्यतीति सोपसर्गे न प्राप्नोति -निगिल इति । / 990 / [vi0 pa0] नाम्यु0| गिर्तेरिति। "कृ विक्षेपे' (5 / 21) इति तौदादिकेन सहचरितो 'गृ निगरणे' (5 / 22) इति तौदादिक एव गृह्यते, न तु क्रेयादिको 'गृ शब्दे' (8 / 22)
Page #248
--------------------------------------------------------------------------
________________ 210 कातन्त्रव्याकरणम् इति । 'गिल इति । "ॠदन्तस्येरगुणे" (3 / 5 / 42) इति कृते "वा स्वरे" (3 / 6 / 99) इति ल्त्व्म्॥ 990 / [ka0 ca0 ] नाम्युप्0| 'कॄ विक्षेपे' (5 / 21) इति । ननु 'कृञ् हिंसायाम्' (8 / 11) इति क्रइयादिकोऽप्यस्ति तत् कथमस्य साहचर्यम्, व्यभिचारित्वादित्याह - गृ धातुरिति हेमः । कृ धातुस्तावन्निरनुबन्धस्तत्साहचर्यान्निरनुबन्धस्यैव ग्र्ह्न्न्म्। 'कृ विक्षेपे' (5 / 21) इति तौदादिकस्य साहचर्यात् तौदादिकस्य 'गृ निगरणे' (5 / 22) इत्यस्यैव ग्रहणम् न तु 'गृ शब्दे' (8 / 22) इति ॥ 990 / , [समीक्षा] 'विलिखः, प्रियः, किरः' आदि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "इगुपधज्ञाप्रीकिरः कः" (a0 3 / 1 / 135) | कातन्त्रकार ने 'गृ' धातु का अधिक पाठ किया है, जो उनकी विशेषता कही जाएगी । अन्य तो उभयत्र समानता ही है । + [रूपसिद्धि] 1. विक्षिपः । वि क्षिप् + क + सि । 'वि' उपसर्गपूर्वक 'क्षिप प्रेरणे' (3 / 125 / 5) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, लिङ्गसंञ्ज्ञा, सि-प्रत्यय तथा विसर्गादेश । -- 2. विलिखः । वि + लिख् + क + सि । 'वि' उपसर्गपूर्वक 'लिख लिखने' (5/82) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् । 3. प्रियः । प्री + क + सि । 'प्रीञ् तर्पणे कान्तौ च' (8 / 2) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, "स्वरादाविवर्णोवर्णान्तस्य धातोरियुवा' (3।4।55 ) से ईकार को 'इय्' आदेश तथा विभक्तिकार्य । 4. उत्किरः । उत् + कृ + क + सि । 'उत्' उपसर्गपूर्वक 'कॄ विक्षेपे' (5 / 21) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, "ऋदन्तस्येरगुणे' (3 / 5 / 42) से ॠकार को 'इर्' तथा विभक्तिकार्य । 5- 6. गिरः, गिलः । गृ + क + सि । 'गृ निगरणे' (5 / 22 ). धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, "ॠदन्तस्येरगुणे" (3 / 5 / 42) से ॠकार को 'इर्' आदेश तथा " वा स्वरे" (3 / 6 / 99) से वैकल्पिक लत्व । 7. ज्ञः । ज्ञा + क + सि । जानाति । 'ज्ञा अवबोधने' (8 / 31) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, "आलोपोऽसार्वधातुके" ( 3 / 4 / 27) से धातुगत आकार का लोप एवं विभक्तिकार्य ॥ 990|
Page #249
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 211 991. उपसर्गे त्वातो डः [4 / 2 / 52] [सूत्रार्थ उपसर्ग के उपपद में रहने पर आकारान्त धातु से 'ड' प्रत्यय होता है । / 991 / [du0 vR0] उपसर्गे उपपदे आकारान्ताद् धातो? भवति । सुग्ल:, सुम्लः, प्रह्वः । डे सति सम्प्रसारणम् उर् च न स्यात् । गोसन्दायः इति । परत्वादण् । णस्यापवादोऽयम् । / 991 / [du0 TI0] up0| उपसर्ग इति किम्? दाता। यदि पुनरिह कोऽधिक्रियते, तदा यजादित्वाद् ह्वयतेः स्म्प्र्सार्न्न्म्। तथा प्रज्य इति ग्रहादित्वादित्याह-डे स्तीत्यादि। उपदाय: इति। दीङ: प्रागात्वे सति आतो णो भवति, अभिधानात्। द्द्कारोऽन्त्य्स्व्रादिलोपार्थ्ः॥991। [vi0pa0] up0| यदि पुन: क-प्रत्यय एवाधिक्रियते तदा हयते: सम्प्रसारणं स्यात्। न च तस्मिन् कृते पुनरसवणे व्त्व्प्राप्तिः। अगुणे परत्वादुवादेश एव स्यादित्याह-डे स्तीति। उविति। अध्याहृत्य चकारपदं सम्प्रसारणम् उव् च न स्यादित्य्र्थ्ः। न्न्स्येति। "दिहिलिहि0" (4 / 2 / 58) इत्यादिना प्राप्त्स्येत्य्र्थ्ः॥991। [ka0 ca0] up0| प्रहः इति। ननु क-प्रत्ययाधिकाराद् "आलोपोऽसार्वधातुके" (3 / 4 / 27) इत्यालोपे सिद्धं सुग्ल इत्यादि पदमित्याह-डे स्तीत्यादि। के प्रत्यये सति प्रहः, प्रज्य: इत्यादि न सिध्य्ति। नन् सन्ददातीति सन्दः, गवां सन्दो गोसन्दः इति भवति, तर्हि के प्रत्यये सति कथमिति येनेदमुच्यते? स्त्य्म्। "अन्यतोऽपि च" (4 / 3 / 49) इति डप्रत्ययेन भ्वित्व्य्मित्य्भिप्राय्ः। यथा 'ब्रह्मज्य:, मित्रह्वः' इति। क-प्रत्ययेऽनिष्टं स्याद् इति द्द्विधान्म्॥991। [समीक्षा 'सुग्ल:, सुम्लः, प्रस्थः' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'ड' प्रत्यय किया है, जबकि पाणिनि ने 'क' प्र्त्य्य्। पाणिनि का सूत्र है- "आतश्चोपसर्गे" (a0 3 / 1 / 136) / अत: अनुबन्धभेद को छोर्3अकर उभयत्र समानता ही है । [विशेष वचन] 1. डकारोऽन्त्यस्वरादिलोपार्थः (du0 त्ती0)| 2. कप्रत्ययेऽनिष्टं स्यादिति डविधानम् (ka0 ca0) / [रूपसिद्धि 1. सुग्लः । सु + ग्ला + ड + सि । 'सु' उपसर्गपूर्वक 'ग्लै हर्षक्षये' (1 / 251) धातु से "सन्ध्यक्षरान्तानामाकारोऽविकरणे' (3 / 4 / 20) सूत्र द्वारा ऐकार को आकारादेश, प्रकृत सूत्र द्वारा 'ड' प्रत्यय, डकारानुबन्ध के बल पर आकार का लोप तथा विभक्तिकार्य ।
Page #250
--------------------------------------------------------------------------
________________ 212 कातन्त्रव्याकरणम् 2. सुम्ल्ः। सु + म्लै - ड + सि । 'सु' उपसर्गपूर्वक 'म्ले गात्रविनामे' (1 / 252) से 'ड' प्रत्यय आदि कार्य पूर्ववत् । 3. प्रह्वः । प्र - हृञ् + ड + सि । 'प्र' उपसर्गपूर्वक 'हृञ् स्पर्धायां शब्दे च' (1 / 613) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । / 991 / 992. धेड्दृशिपाघ्राध्मः शः [4 / 2 / 53] [सूत्रार्थ उपसर्ग के उपपद में रहने पर 'धेट पा पाने' (1 / 264), 'दृशिर् प्रेक्षणे' (1 / 289), 'पा पाने' (1 / 264), 'घ्रा गन्धोपादाने' (1 / 265) तथा 'ध्मा शब्दाग्निसंयोगयोः' (1 / 266) धातुओं से 'श' प्रत्यय होता है । / 992 / [du0vR0] उपसर्गे उपपदे एभ्यः शो भ्व्ति। उद्धयः, उत्पश्य:, उत्पिब्:| साहचर्यात् पिब्तेः। धेटष्टकार: सुखार्थ्ः। उज्जिघ्रः, उद्ध्म्:| कथं पश्य:? अन्यत्रापीति व्च्नात्। तथा व्याजिघ्रतीति व्याघ्रः । / 992 / [du0 TI0] धेद्द्। केचित् पश्य इति निरुपसर्गप्रयोगं नाद्र्य्न्ति। 'व्याघ्रः' इति स्ज्ञ्यायामित्य्र्थ्ः॥992। [vi0pa0] धेद्द्0| शानुबन्धत्वात् "सार्वधातुकवच्छे'' (4 / 1 / 5) इति । अन्-विकरणे कृते दृश्ये: पश्यः इत्यादिकं प्रवर्तते । व्याघ्रः इति । शप्रत्ययबाधितोऽपि पूर्वेण डप्रत्यय इत्यर्थः । / 992 / [ka0 ca0] धेड्0 / साहचर्यादिति । 'पा' इत्युक्तेऽपि न सामान्यतो ग्रहणं किन्तु पिबतेर्भावादिकस्यैव ग्रहणम्, दृश्यादीनां साहचर्यादित्यर्थः । अथ 'पइ ओ वै शोषणे' (1 / 261) इत्यस्यापि भौवादिकस्य कथं न ग्रहणम् ? सत्यम् । दृश्यादीनामादेशवतां साहचर्यात् । पातिरप्यादेशवानेव स च पिबतिरेव नान्यः । ननु धेदृशीत्युच्यतां किं धेटष्टकारेणेत्याह - धेटष्टकार इति । ननु अवयवकृतं लिङ्ग समुदायस्व विशेषणं कथन भवति । यथा शुनीस्तनेत्यत्र शुनीन्धयी, स्तनन्धयोति । तथा च shunindhyiityaadivt| अत्रापि धेटष्टकारो नदाद्यर्थ इति उद्धयीति ? सत्यम् । आलोपे हि सति निमित्तं न तु निमित्ते आलोप इति कार्यदर्शनादेव कारणमनुमीयते । अत्र कार्यं नास्तीति किं कारणानुमानेन? यदि उद्धयोति प्रयोगो दृश्यते, तदा नदादेराकृतिगणत्वादेव साध्यासाद्धरिति वृत्तिकृतो हृदयम् । / 992 /
Page #251
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 213 [समीक्षा] 'उत्पिब:, उत्पश्य:, उज्जिघ्रः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'श' प्रत्यय किया गया है । पाणिनि का सूत्र है - "पाघ्राध्माधेट्दृश: श:' (a0 3 / 1 / 137) / इस प्रकार उभयत्र समानता ही है । [विशेष वचन] 1. धेटष्टकार: सुखार्थ: (du0 vR0) / 2. नदादेराकृतिगणत्वादेव साध्यसिद्धिरिति वृत्तिकृतो हदयम् (ka0 ca0) / [रूपसिद्धि] 1. उद्ध्य्ः। उत् + धेट + श + सि । 'उत्' उपसर्गपूर्वक 'धेट पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'श' प्रत्यय, एकार को अयादेश तथा विभक्तिकार्य । 2. उत्पश्यः । उत् + दृश् - पश्य + श + सि । 'उत्' उपसर्गपूर्वक 'दृशिर् प्रेक्षणे' (1 / 289) धातु से 'श' प्रत्यय, 'पश्य' आदेश तथा अन्य कार्य पूर्ववत् । 3. उत्पिब्ः। उत् + पा - पिब + श + सि । 'उत्' उपसर्गपूर्वक 'पा पाने' (1 / 264) धातु से 'श' प्रत्यय आदि कार्य पूर्ववत् । 4. उज्जिघ्र्ः। उत् + घ्रा-जिघ्र + श + सि । 'उत्' उपसर्गपूर्वक 'घ्रा गन्धोपादाने' (1 / 266) धातु से 'श' प्रत्यय आदि कार्य पूर्ववत् । / 992 / 993. साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पविन्दां त्वनुपसर्गे [4 / 2 / 54] [सूत्रार्थ उपसर्ग के उपपद में न रहने पर 'साहि' इत्यादि धातुओं से 'श' प्रत्यय होता है । / 993 / [du0 vR0] एषामुपसर्गाभावे शो भ्व्ति। साहयतीति साह्य्ः। एवं सात्य्ः। विदि: सामान्य्म्वेद्य्:| उदेज्-उदेज्य्ः। चेति-चेत्य्ः। धृङ् धृञ् वा धार्य्ः। पृ-पार्य्ः। लिम्पतीति लिम्य्ः। विन्दतीति विन्द्ः। साहचर्यान्न विदि अव्य्वे। बिन्दुरिति निपातनाद् वा। कथं निलिम्पा नाम देवा:? अन्यत्रापीति व्च्नात्। तथा गां विन्दतीति गोविन्द्ः। एवम् अरविन्दः इत्यण् न स्यात्। ददः, दध: इति। दद्दधोरचा सिद्ध्म्॥993। [du0 TI0] साहि0| साति इति सौत्रो धात्ः। पारिपर्यन्तेभ्यो हेताविन्। साहचर्याद इत्यादि। संज्ञाशब्दो हि ताच्छीलीति भाव्ः। लिम्पविन्दोनकारनिर्देशो मन्दधियां सुख्प्र्तिप्त्त्य्र्थ्ः। केचित् प्रत्ययिकाया एव प्रकृतेर्नकारागम इति ज्ञापनार्थम्, तेन कुण्डेत्यादि सिद्ध्म्। दाञ्धाञोरिति वक्तव्यं नेत्याह-दद इत्यादि। 'दद दाने, दध धारणे' (1 / 305, 296) / 'दाय:, धायः' इत्याकारान्तलक्षणो न्न्:॥993।
Page #252
--------------------------------------------------------------------------
________________ 214 कातन्त्रव्याकरणम् [vi0 pa0] साहि0| साति: सौत्रो धातुः। पारिपर्यन्तेभ्यो हेताविन्। साह्च्र्यादित्यादि। लिपिना मुचादिपठितेन सहचरितो 'विद्ल लाभे' (5 / 9) इति मुचादिरेव गृह्य्ते। किञ्चावयवार्थस्य vidervishessvidhaanmaunnaadikmstiityaah-बिन्दुरिति। मुचादेरागम इत्यादिनाऽन्योन्काराग्म्ः। दाञ्धाजोर्वेति न वक्तव्यमित्याह - दद इत्यादि। 'दद दाने, दध धारणे' (1 / 305, 296), दाञ्धाओस्तु पक्षे दिहिलिहीत्यादिना आदन्तत्वाण्णे सति 'दायो धाय:' इति भ्व्त्येव्॥993। [ka0 ca0] साहि0 / उपसर्गस्याभावोऽनुपसर्गः, तस्मिन्नित्यव्ययीभावे ऽवा तृतीयासप्तम्योः" (2 / 4 / 2) इति पक्षेऽम्भावः, न तु न उपसर्गोऽनुपसर्ग इति कर्मधारयस्तदा उपसर्गसहिते नाम्न्युपपदे भविष्यति, ततो नाम्नीति ब्रूयात् । लिम्पविन्दामिति । लिम्पतिविन्दत्योरेकदेशानुकरणम् । / 993 / [समीक्षा] 'धारयः, पारयः, वेदयः, लिम्पः, बिन्दः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'श' प्रत्यय किया गया है । पाणिनि का सूत्र है - "अनुपसर्गाल्लिम्पविन्दधारिपारिवेधुदेजिचेतिसातिसाहिभ्यश्च' (a0 3 / 1 / 138) / इस प्रकार प्रत्यय-धातु - सूत्र की समानता से उभयत्र समानता ही है । [विशेष वचन] 1. साति इति सौत्रो धातुः (du0 TI0; vi0 pa0) / [रूपसिद्धि] 1. साह्य्ः। सः + इन् + श + सि । 'षह मर्षणे' (1560) धातु से 'इन्' प्रत्यय, उपधादीर्घ, धातुसंज्ञा, प्रकृत सूत्र से 'श' प्रत्यय, 'z' अनुबन्ध का प्रयोगाभाव, इकार को गुण, अयादेश तथा विभक्तिकार्य । 2. सात्य्ः। साति + इन् + श + सि । 'साति' इस सौत्र धातु से इन् प्रत्यय आदि कार्य पूर्ववत् । 3. वेद्य्ः। vid + in + za + si / 'vida ज्ञाने' (2 / 27) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् । 4. उदेज्य्ः। उद् + एजृ + इन् + सि । 'उद्' उपसर्गपूर्वक 'ez2a कम्पने' (170) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् । 5. चेत्य्ः। चित् + इन् + श + सि । 'चिती संज्ञाने' (1 / 2) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् । 6. धार्य्ः। धृ + इन् + श + सि । 'धृञ् धारणे' (11599) अथवा 'धृङ् अवस्थाने' (5 / 112) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् ।
Page #253
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 215 7. पार्य्ः। पृ + इन् + श + सि । 'पृ पालनपूरणयोः' (8 / 16) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् । 8. limpH। lip + za + si / limpati / 'lipa upadehe' (5 / 10) धातु से प्रकृत सूत्र द्वारा 'श' प्रत्यय, "मुचादेरागमो नकार: स्वरादनि विकरणे' (3 / 5 / 30) से नकारागम तथा अन्य कार्य पूर्ववत् । 9. विन्द्ः। विद् + श + सि । विन्दति । 'विद्ल लाभे' (5 / 9) धातु से 'श' प्रत्यय आदि कार्य पूर्ववत् । / 993 / 994. वा ज्वलादिदुनीभुवो णः [4 / 2 / 55] [सूत्रार्थ] किसी उपसर्ग के उपपद में न रहने पर ज्वलादिगणपठित धातुओं से तथा 'दुनी-भू' धातुओं से भी वैकल्पिक 'ण' प्रत्यय होता है । / 994 / [du0 vR0] ज्वलादिभ्यो दुनोतेर्नयतेर्भवतेश्चानुपसर्गे णो भवति वा । ज्वलः, ज्वालः । चलः, चालः । कसपर्यन्ता ज्वलादयो गणे वृत्करणात् । दवः, दाव: / नयः, नाय: (इति केचिन्नेच्छन्ति) / भव:, भावः । अनुपसर्गे इति किम् ? प्रज्वल:, प्रदवः, प्रणयः, प्रभवः ॥994 / [du0 TI0] वा ज्व्ला0| क्स्त्यादि। 'कस गतौ' (1568) / घटादिपठितानां ज्वलादीनामग्रहणम् , अनन्यार्थत्वात् पात्थ्स्य्॥994। [समीक्षा] कातन्त्रकार ने ज्वलादिगणपठित तथा दु - नी - भू धातुओं से 'ण' प्रत्यय का विधान विकल्प से किया है । अत: 'ज्वाल:-ज्वलः' इत्यादि की तरह 'दाव:-दव:, नाय:-नयः, भाव:-भवः' भी दो-दो रूप सिद्ध होते हैं । परन्तु पाणिनि ने ज्वलादि धातुओं से तो विकल्प-विधान घोषित किया है, 'दु-नी' धातुओं से नहीं । अत: तदर्थ पृथक् सूत्र बनाया है । 'भू' धातु से वैकल्पिक 'ण' प्रत्यय का विधान वार्त्तिककार ने किया है । अत: पाणिनि के दो सूत्र हैं और एक वार्त्तिक है - "ज्वलितिकसन्तेभ्यो णः, दुन्योरनुपसर्गे, भवतेश्चेति वक्तव्यम्' (a0 3 / 1 / 140, 143-vA0 sU0) / [विशेष वचन] 1. कसपर्यन्ता ज्वलादयो गणे वृत्करणात् (du0 vR0) / [रूपसिद्धि 1. ज्वलः, ज्वाल्ः। ज्वल् + अच् , ण + सि । 'ज्वल दीप्तौ' (1519, 541) धातु से प्रकृत सूत्र द्वारा वैकल्पिक 'ण' प्रत्यय, इज्वद्भाव, "अस्योपधाया
Page #254
--------------------------------------------------------------------------
________________ 216 कातन्त्रव्याकरणम् दीघों वृद्धि 0'' (3 / 6 / 5) से उपधावृद्धि तथा विभक्तिकार्य । 'ण' प्रत्यय के अभावपक्ष में "अच् पचदिभ्यश्च'' (4 / 2 / 48) से अच् प्रत्यय । / 2. चलः, चाल्ः। चल् + अच् , ण - सि । 'चल कमाने' (1 / 544) धातु से 'ण-अच्' प्रत्यय आदि कार्य पूर्ववत् । 3. दवः, दाव्ः। दु - अच् , ण + सि । 'टु दु उपतापे' (4 / 10) धातु से ण - अच् प्रत्यय आदि कार्य प्राय: पूर्ववत् । 4. नयः, नाय्ः। नी - अच् , ण - सि । 'णीञ् प्रापणे' (1 / 600) धातु से ण-अच् प्रत्यय आदि कार्य पूर्ववत् ! 5. भवः, भाव्ः। भू + अच् + ण + सि । 'भू सत्तायाम्' (1 / 1) धातु से 'अच्ण' प्रत्यय आदि कार्य पूर्ववत् । / 994 / 995. समाङोः सुवः [4 / 2 / 56] [सूत्रार्थ 'सम् - AG' उपसर्गों के उपपद में रहने पर 'सु' धातु से 'ण' प्रत्यय होता है । / 995 / [du0 vR0] समाङोरुपपदयोः स्रवतेओ भवति । वा न स्मर्यते । संस्राव:, आस्राव: / समाङोरिति किम् ? स्रवः, परिस्रव: / / 995 / [ka0 ca0] स्मा0| समाङोरिति किमिति । अत्र स्रव इत्येव पाठः, परिस्रवः इत्यशुद्ध इति हेम्ः। सागरस्तु 'स्रवः, परिस्रवः' इत्युभय एव पात्थ्ः। तथाहि समाङोरिति किमिति। समाङ्ग्रहणमपनीय दिहिलिहीत्यत्र सुधातुः प्त्थ्य्तामित्य्र्थ्ः। अत: सामान्य्म्॥995। [समीक्षा] 'आस्राव:, संस्राव:' शब्दरूप सिद्ध करने के लिए दोनों ही व्याकरणों में 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "श्याव्यधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च' (a0 3 / 1 / 141) / अत: सामान्यतया उभयत्र समानता ही है । [विशेष वचन 1. परिस्रव इत्यशुद्ध इति हेम: / सागरस्तु 'स्रवः, परिस्रवः' इत्युभय एव पाठः (क. c.)| [रूपसिद्धि] 1. स्ण्स्राव्ः। सम् + सु + ण + सि । 'सम्' उपसर्ग के उपपद में रहने पर 'त्रु गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, धातुघटित उकार की वृद्धि-औ, औ को 'आव्' आदेश, मकार को अनुस्वार तथा विभक्तिकार्य । 2. आस्राव्ः। AG + उ + ण + सि । 'आङ्' उपसर्ग के उपपद में रहने पर
Page #255
--------------------------------------------------------------------------
________________ 217 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 'स्रु गतौ' (1 / 279) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । / 995 / 996. अवे हृसोः [4 / 2 / 57] [सूत्रार्थ 'अव' के उपपद में रहने पर 'ह' तथा 'सो' धातु से 'ण' प्रत्यय होता है । / 996 / [du0 vR0] अव उपपदे हरते: स्यतेश्च णो भ्व्ति। अवहारः, अव्साय्:| अव इति किम्? हर:, विह्र्ः॥996। [ka0 ca0] ave0 / अव इति किमिति। ननु 'अव' इति पाठोऽशुद्ध एव । तथाहि हसोरित्युक्ते यदि समाङोरित्यनुवर्तिष्यते तदा भिन्नयोगो व्यर्थ: स्यात् । यदि च सामान्येन स्यात् तदा दिहिलिहीत्याद्यनेन सहैकयोगं कुर्यात्, न च भिन्नयोगादनुपसर्गाधिकार इति वाच्यम्, तदा डग्रहणमनर्थकम् । एतच्च "उपसर्गे त्वातो डः" (4 / 2 / 52) इति डबाधनार्थं पठ्यते । केवलस्य तु वक्ष्यमाणेनैव सिद्धमिति किमत्र पाठेन, तस्मात् 'परिहर' इत्यपि पाठः इति कश्चित् । ननु 'अव' इति किमिति, अस्य कोऽर्थः ? अवग्रहणमपनीय दिहिलिहीत्यत्र हसोरपि पाठः क्रियतामिति भावः । अत: सामान्येन प्रत्युदाहरणमिति । 'विहर' इत्यपि प्रत्युदाहरणमिति बोद्धव्यम् । पुस्तकान्तरे त्वयं पाठो नास्तीति । / 996 / [समीक्षा] 'अवहारः, अवसाय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "श्याव्यधास्त्रसंस्वतीणवसावहलिहश्लिषश्वसश्च" (a0 3 / 1 / 141) / अत: सामान्यतया उभयत्र समानता [विशेष वचन 1. पुस्तकान्तरे त्वयं पाठो नास्तीति (ka0 c0)| [रूपसिद्धि] 1. अव्हार्ः। अव + ह + ण + सि। 'अव' उपसर्गपूर्वक 'ह हरणे' (1 / 596) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, धातुघटित 'ऋ' को वृद्धि तथा विभक्तिकार्य । 2. अव्साय्ः। अव + सो + ण + सि । 'अव' उपसर्गपूर्वक 'षो' धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय आदि कार्य प्रायः पूर्ववत् । / 996 / 997. दिहिलिहिश्लिषिश्वसिव्यध्यतीणश्यातां च [4 / 2 / 58] [सूत्रार्थ] 'दिः, लिह, श्लिष्, zvas, vyadh, ati-iN, श्या' तथा आकारान्त धातुओं से 'ण' प्रत्यय होता है । / 997/
Page #256
--------------------------------------------------------------------------
________________ 218 कातन्त्रव्याकरणम् [du0 vR0] एषां णो भ्व्ति। देहः, लेहः, shlessH। के प्राप्ते व्च्न्म्। श्वासः, व्याधः, अत्याय्ः। उपसर्गे डबाधनार्थं श्याग्रहणम् - avshyaayH। दायः, धायः । प्रत्याय इत्यपि dRshyte। अवहार इति च्कारात्॥997। [du0 TI0] दिहि0 / अतिपूर्व iN iha ग्रहणम् । प्रतिपूर्व इण इति मतान्तरेणोच्यते । तथा अवतार इति । एवं तने: सन्तान:, उत्तान इति । / 997 / [vi0 pa0] दिहि0 / के प्राप्ते इति नाम्युपधत्वादित्यर्थः । उपसर्ग इति। अन्यथा आदन्तद्वारेण सिध्यतीति भाव: / / 997 / [समीक्षा 'श्वास:, व्याधः, अवश्याय:, दाय:, धाय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय किया गया है । पाणिनि का सूत्र है - "श्याव्यधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च" (a0 3 / 1 / 141) / इस प्रकार सामान्यतया उभयत्र समानता ही है । [रूपसिद्धि 1. देह्ः। दिः + ण + सि । 'दिह उपचये' (2 / 62) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, लघूपधगुण तथा विभक्तिकार्य । 2. लेह्ः। लिः + ण + सि । 'लिह आस्वादने' (2 / 63) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 3. shlessH। श्लिष् + ण + सि । "श्लिष आलिङ्गने' (3 / 29) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 4. shvaasH। श्वस् + ण + सि । 'श्वस् प्राणने' (2 / 33) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 5. व्याध्ः। व्यध् + ण + सि । 'व्यध ताडने' (3 / 25) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 6. अत्याय्ः। ati + iN + Na + si / 'ati' upasargapUrvaka 'iN gatau' (2 / 13) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । / 7. avshyaayH| अव + श्या + ण + सि । 'अव' उपसर्गपूर्वक 'श्यैङ् गतौ' (1 / 459) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 8. दायः । दा + ण + सि । 'डु दाञ् दाने' (2 / 84) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । 9. धायः । धा + ण + सि । 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् । / 997/
Page #257
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 998. ग्रहेर्वा [4 / 2 / 59] [सूत्रार्थ ] 'ग्रह' धातु से वैकल्पिक 'ण' प्रत्यय होता है ॥ 998 / [du0vR0] ग्रहैर्वा णो भवति । ग्राहो जलचरः, ग्रहः सूर्यादिः । / 998 / [du0 TI0 ] ग्रहे । ग्रहेर्वेत्यादि । व्यवस्थितवास्मरणादर्थान्तरे विकल्प इति भावः । अत एव "वा ज्वलादिदुनीभुवो णः " (4/2/55 ) इत्यत्र नोच्यते ॥ 998 ॥ 219 [vi0 pa0 ] ग्रहेः । वा ज्वलादीत्यादौ ग्रहिं पठित्वा इदं सूत्रं न कर्तव्यमिति न देश्यम्, इह व्य्व्स्थित्विभास्सेय्म्। तेनार्थभेदेन विकल्प इत्याह ग्राहो जलचर इति ॥ 998 ॥ [ka0 ca0] ग्रहः । पञ्जिका वा ज्वलादौ ग्रहिं पठित्वेति । ननु " गेहे त्वक्" (4/2/60) इत्यत्र कथं ग्रहेरनुवृत्तिस्तदा भविष्यति ? सत्यम्, समाङोः स्रुवो ण इत्यनन्तरम् अवे ह्रसोस्तदनन्तरं दिहिलिहीत्यादि सूत्रम्, तदनन्तरं "वा ज्वलादिदुनीभुवो ग्रहेः" इति कृते भिन्नविभक्तिनिर्देशाद् ग्रहेरेवानुवृत्तिः । न च " गेहे त्वक्" (4 / 2 / 60 ) इत्यत्र वानुवृत्तिः कथन्न स्याद् इति वाच्यम्, अधिकारस्येष्टविषयत्वात् । स्थितिपक्षेऽप्येतदवश्यमङ्गीकर्तव्यम् ॥998 | [समीक्षा] - -- 'ग्रहः, ग्राहः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "विभाषा ग्रहः " (a0 3 / 1 / 143) / इस प्रकार उभयत्र पूर्ण समानता ही है । [विशेष वचन ] 1. अधिकारस्येष्टविषयत्वात् (ka0 ca0) / [रूपसिद्धि] 1. ग्राहः, grhH। grah + Na, ac + si / 'graha उपादाने' (8/14) धातु से प्रकृत सूत्र द्वारा वैकल्पिक 'ण' प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5) से उपधादीर्घ तथा विभक्तिकार्य । ण-प्रत्यय के अभावपक्ष में "अच् पचादिभ्यश्च" (4 / 2 / 48 ) से अच् प्रत्यय ग्रहः । / 998 / 999. गेहे त्वक् [4 / 2 / 60 ] - [सूत्रार्थ] गृह अर्थ के विवक्षित होने पर 'ग्रह' धातु से 'अक्' प्रत्यय होता है । / 999 / [du0vR0] ग्रहेऽभिधेये त्वग् भवति । गृह्णातीति गृहम् गृहाः ॥ 999 / [du0 TI0] गेहे 0 / गेहेऽभिधेये इति । गेहे कर्तरीत्यर्थः । गेहशब्दो वेश्मवचनस्तद्योगात् स्त्रीष्वपि वर्तमानो गृह्यते इत्युदाहरति । गृहम् इति पुरुषेणोपार्जितं धनं गृह्णातीत्यर्थः ।
Page #258
--------------------------------------------------------------------------
________________ 220 कातन्त्रव्याकरणम् ककारोऽगुणार्थस्तेन सम्प्रसारणम् - गृहा: स्त्रिय इति । / 999 / [vi0 pa0] गेहे0 / गृह्णातीति । पुरुषेणोपार्जितं धनमित्यर्थः । गृहं वेश्म । यदा तत्रस्था दाराश्च गृहशब्देनोच्यन्ते, तदाप्यक्प्रत्यय इत्याह - गृहा इति । / 999 / [समीक्षा] 'गृहम्, गृहाः' आदि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'अक्' तथा पाणिनि ने 'क' प्रत्यय किया है, जो वर्णसंख्या तथा वर्ण की दृष्टि से समान ही है । पाणिनि का सूत्र है - "गेहे कः' (a0 3 / 1 / 144) / इस प्रकार उभयत्र समानता ही है । [रूपसिद्धि] 1. गृह्म्। ग्रः + अक् + सि । गृह्णाति पुरुषेणोपार्जितं धनम् । 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'अक्' प्रत्यय, "ग्रहिज्यावयिव्याधिवष्टिव्यचिपच्छिवश्चिभ्रस्जीनामगुणे' (3 / 4 / 2) से सम्प्रसारण तथा विभक्तिकार्य । 2. गृहाः। ग्रह + अक् + जस् । 'ग्रः' धातु से 'अक्' प्रत्यय, सम्प्रसारण तथा विभक्तिकार्य । / 999 / 1000. शिल्पिनि वुष् [4 / 2 / 61] [सूत्रार्थ शिल्पी अर्थ के विवक्षित होने पर 'नृत् - खन् - रज्ज्' धातुओं से 'वुष्' प्रत्यय होता है ॥ 1000 / [du0 vR0] शिल्पिन्यभिधेये वष प्रत्ययो भवति । अभिधानान्नतिखनिरञ्जिभ्य एव्। नर्तकः, न्र्त्की। खनकः, ख्न्की। रजकः, र्ज्की। शिल्पं vijnyaankaushlm| इनन्तश्च निकृस्स्त्तेऽभिधानात्॥1000| [ka0 ca0] shilpi0| inntshceti| इनन्त: शिल्पिशब्दो निकृष्टे वर्तते इत्य्र्थ्ः। कुत इत्याहभिधानादिति। षकारो न्दाद्य्र्थ्ः॥1000| ॥इत्याचार्य्सुस्सेन्न्विद्याभूस्स्न्न्कृते कलापचन्द्रे चतुर्थे कृदध्याये द्वितीयो धातुपादः स्माप्त्ः॥ [समीक्षा] 'नर्तकः, नर्तकी, रजकः, रजकी' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'वु' प्रत्यय किया गया है, जिसके स्थान में 'अक' आदेश होकर उक्त रूप सिद्ध होते हैं। पाणिनि ने 'वु' प्रत्यय के साथ षकार-नकार अनुबन्ध jor3e हैं तथा कातन्त्रकार ने केवल स्स्कार्। पाणिनि का सूत्र है-- "शिल्पिनि वुन्' (a0 3 / 1 / 145) / इस प्रकार उभयत्र प्राय: साम्य ही है।
Page #259
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 221 [विशेष वचन] 1. शिल्पं विज्ञानकौशलम् (du0 vR0) / 2. षकारो नदाद्यर्थः (ka0 ca0) / [रूपसिद्धि 1. नर्तकः, न्र्त्की। नृत् + वुष् - अक + सि । 'नृती गात्रविक्षेपे' (3 / 7) धातु से प्रकृत सूत्र द्वारा 'वुष्' प्रत्यय, 'वु' को "युवुझामनाकान्ता:' (4 / 6 / 54) से 'अक' आदेश, धातुघटित उपधासंज्ञक ऋकार को गुणादेश तथा विभक्तिकार्य । षकारानुबन्ध के कारण स्त्रीलिङ्ग में 'ई' प्रत्यय - 'नर्तकी' / 2. खनकः, ख्न्की। खन् + वुष् + अक + सि । 'खनु अवदारणे' (11584) धातु से 'वुष्' प्रत्यय आदि कार्य पूर्ववत् । 3. रजकः, र्ज्की। रन्ज् + तुष् - अक + सि । 'रन्ज् रागे' (1 / 605) धातु से 'वुष्' प्रत्यय आदि कार्य पूर्ववत् । / 1000 / 100 1. गस्थकः [4 / 2 / 62] [सूत्रार्थ शिल्पी अर्थ के विवक्षित होने पर 'गइ' धातु से 'थक' प्रत्यय होता है । / 1001 / [du0 vR0] गायते: शिल्पिन्यभिधेये थकः प्रत्ययो भवति । गाथकः । / 1001 / [du0 TI0] गस्थकः । गाङो नाभिधानम् , 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इत्याह - गायतेरिति । 1001 / [vi0pa0] गस्थकः । गायतेरिति । 'गाङ् श्यैङ् गतौ' (1 / 459) इत्य्स्यान्भिधानादित्य्र्थ्ः॥1001| [समीक्षा] 'गाथकः' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'थक' प्रत्यय किया गया है। कातन्त्रकार ने कोई अनुबन्ध नहीं jor3A है, जबकि पाणिनि ने नकारानुबन्ध किया है। उनका सूत्र है - "गस्थकन्" (a0 3 / 1 / 146) / अत: अनुबन्ध के अतिरिक्त उभयत्र समानता ही है। [रूपसिद्धि] 1. गाथ्क्ः। गइ + थक + सि। 'गइ शब्दे' (1 / 256) धातु से प्रकृत सूत्र द्वारा 'थक' प्रत्यय, ऐकार को आकारादेश तथा विभ्क्तिकार्य्॥1001| 1002. ण्युट च [4 / 2 / 63] [सूत्रार्थ] 'शिल्पी' अर्थ के विवक्षित होने पर 'गइ' धातु से 'ण्युट' प्रत्यय होता है । / 1002 /
Page #260
--------------------------------------------------------------------------
________________ 222 कातन्त्रव्याकरणम् [du0 vR0] गायते: शिल्पिन्यभिधेये ण्युट प्रत्ययो भवति । गायनः, गायनी । एतौ प्रत्ययावशिल्पिन्यपि दृश्येते । / 1002 / [du0 TI0] ण्युट । एतावित्यादि । गाथको धर्मस्य, गायनो राजा इति पदान्तरसम्बन्धादिह शिल्पित्वं हीयते इति विज्ञेयम् । षटकारानुबन्धो नदादिः । / 1002 / [समीक्षा 'गायनः, गायनी' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'ण्युट' प्रत्यय किया गया है । पाणिनि का सूत्र है - "ण्युट च'' (a0 3 / 1 / 147) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. गायनः, गाय्नी। गइ + ण्युट - अन + सि । 'गइ शब्दे' (1 / 256) धातु से प्रकृत सूत्र द्वारा 'ण्युट' प्रत्यय, 'ण - T' अनुबन्धों का प्रयोगाभाव, 'यु' को 'अन' आदेश तथा विभक्तिकार्य । स्त्रीलिङ्ग में टकारानुबन्ध से 'ई' प्रत्यय । / 1002 / 1003. हः कालव्रीह्योः [4 / 2 / 64] [सूत्रार्थ] 'काल' और 'व्रीहि' अर्थों के विवक्षित होने पर 'ओ हाक् त्यागे' (271) धातु से 'ण्युट' प्रत्यय होता है । / 1003 / [du0 vR0] जहाते: काले व्रीहौ चार्थे ण्यड भवति । जहाति भावानिति हायनः संवत्सरः । जहति उदकमिति हायना व्रीहय: / कालव्रीहोरिति किम् ? हाता ॥ 1003 / [du0TI0] ___ hH| व्रीहिकालयोर्गतौ कर्तृत्वं नास्तीति 'ओ हाक् त्यागे' (2 / 71) इत्यस्य ग्रहणमित्याह - jhaateriti॥1003| [vi0 pa0] hH| यथा कालव्रीह्योस्त्यागे कर्तृत्वं स्फुटमवगम्यते, न तथा ग्ताविति। 'ओ हाङ् गतौ' (2 / 87) इत्यस्य न ग्रहणम् इत्याह - जहातेरिति । / 1003 / [समीक्षा] 'हायन: संवत्सरः, हायना व्रीहयः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'ण्युट' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "हश्च व्रीहिकालयोः' (a0 3 / 1 / 148) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. हायनः स्ण्व्त्स्र्ः। हा + ण्युट - अन + सि । जहाति भावान् । 'ओ हाक् त्यागे' (2 / 71) धातु से प्रकृत सूत्र द्वारा 'ण्युट' प्रत्यय, 'यु' को 'अन' आदेश, यकारागम तथा विभक्तिकार्य । 2. हायना व्रीह्य्ः। हा + ण्युट - अन + जस् । जहति उदकम् । 'ओ हाक् त्यागे' (2071) धातु से 'ण्युट' प्रत्यय आदि पूर्ववत् । / 1003 /
Page #261
--------------------------------------------------------------------------
________________ 223 caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 223 1004. आशिष्यकः [4 / 2 / 65] [सूत्रार्थ आशीर्वाद अर्थ के विवक्षित होने पर धातु से 'अक' प्रत्यय होता है । / 1004 / [du0 vR0] आशंसायां गम्यमानायां धातोरकः प्रत्ययो भ्व्ति। जीवतात् - जीव्क्ः। न्न्द्तात्-न्न्द्क्ः॥1004| [du0 TI0] Azi0 / आशीः इष्टार्थस्याप्राप्तस्य प्राप्तीच्छा, सा चेत् क्रियाविशेषकर्तृविषया, अस्याः क्रियायाः कर्ता भूयादित्यर्थः ॥ 1004 / [समीक्षा] आशीर्वाद अर्थ के गम्यमान होने पर 'जीवकः, नन्दक:' आदि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने साक्षात् 'अक' प्रत्यय तथा पाणिनि ने 'वुन्' प्रत्यय एवं '' को 'अक' आदेश किया है। पाणिनि का सूत्र है-"आशिषि च" (a0 3 / 1 / 150) / इस प्रकार प्रत्यय-आदेश के कारण पाणिनीय में गौरव तथा केवल प्रत्यय का विधान करने के कारण कातन्त्र में लाघव कहा जा सकता है । [विशेष वचन 1. आशीरिष्टार्थस्याप्राप्तस्य प्राप्तीच्छा (du0 TI0) / [रूपसिद्धि] 1. जीव्क्ः। जीव् + अक + सि। जीव्तात्। 'जीव बल प्राणधारणे' (1 / 192) धातु से प्रकृत सूत्र द्वारा 'अक' प्रत्यय तथा विभक्तिकार्य । . 2. नन्दकः । नन्द् + अक + सि । नन्दतात् । 'टु नदि समृद्धौ' (1 / 25) धातु से 'अक' प्रत्यय आदि कार्य पूर्ववत् । / 1004 / 1005. पुत्रसृल्वां साधुकारिणि [4 / 2 / 66] [सूत्रार्थ] 'साधुकारी' अर्थ के विवक्षित होने पर '-स्रु-सृ-लू' धातुओं से 'अक' प्रत्यय होता है । / 1005 / [du0 vR0] एषां साधुकारिण्यभिधेयेऽक: प्रत्ययो भवति । साधु प्रवते साधुप्र्व्क्ः। एवं स्रवकः, सरकः, लवकः । साधुकरणं शिल्पमेव, एतत् स्त्रियामाप्र्प्न्य्चार्थ्म्। साधुकारिणीति किम् ? प्रोता ॥ 1005 / ॥इत्याचार्य्दुर्ग्सिण्ह्प्र्न्नीतायां दौर्गसिंह्यां वृत्तौ चतुर्थे कृदध्याये द्वितीयो धातुपादः smaaptH॥
Page #262
--------------------------------------------------------------------------
________________ 224 कातन्त्रव्याकरणम् [du0 TI0] प्र्स्र्0| साधुकरणमित्यादि । अथवा नहि शिल्पी साधुकरणशीलः, कार्यापेक्षत्वादिति भाव्ः। इह पूर्वे हि वैयाकरणाः वुण् सकर्मकेभ्यस्तृजादयो वर्तमाने इति पठन्ति । इह तूभयमध्ये तदनिवर्तकत्वात् तद्व्यभिचारीति निरस्यति । तथा ह्यासका:, सावका: इति वुण कर्तरि दृश्यते । यथा 'वेदाध्यायः' इत्यण् वर्तमाने, तथा भूतेऽपि- चर्चा पवितवान् चर्चापावः, शयनीयपाव इति । / 1005 / / / इत्याचार्यदुर्गसिंहप्रणीतायां दौर्गसिंह्यां कातन्त्रवृत्तिटीकायां चतुर्थे कृदध्याये द्वितीयो धातुपादः स्माप्त्ः॥ [vi0 pa0] pu0| साधुकरणमित्यादि । साधु कुर्वाण एव लोके shilpiityucyte। ततः "शिल्पिनि वुष्" (4 / 2 / 61) इत्यनेनैव सिध्यति, किन्तु वुषः सानुबन्धत्वात् स्त्रियामीप्रत्यय: स्यात् । अथ नदादेराकृतिगणत्वादेषामीन भवति चेत् , तर्हि प्रपञ्चार्थमेवेति । / 1005 / ॥इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृदध्याये द्वितीयो धातुपादः समाप्तः । / [समीक्षा 'साधुप्रवकः, लवक:' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने साक्षात् 'अक' प्रत्यय किया है, परन्तु पाणिनि ने 'वुन्' प्रत्यय तथा 'वु' को अक आदेश किया है। पाणिनि का सूत्र है - "सृल्व: समभिहारे वुन्' (a0 3 / 1 / 149) / इस प्रकार पाणिनीय प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव कहा जा सकता है। कातन्त्र में 'जु' धातु का अधिक पाठ भी उसकी विशेषता कही जा सकती है। [विशेष वचन] 1. साधुकरणं शिल्पमेव (du0 vR0) / 2. इह पूर्वे हि वैयाकरणा वुण् सकर्मकेभ्यस्तृजादयो वर्तमाने इति पठन्ति (du0 TI0) / 3. ..... तर्हि प्रपञ्चार्थमेवेति (vi0 pa0) /
Page #263
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 225 [रूपसिद्धि] 1. साधुप्र्व्क्ः। साधु + + अक + सि। साधु प्र्व्ते। 'साधु' शब्द के उपपद में रहने पर 'प्रुङ् गतौ' (1 / 451) धातु से प्रकृत सूत्र द्वारा 'अक' प्रत्यय, धातुघटित उकार को गुण, ओकार को अवादेश तथा विभ्क्तिकार्य्। 2. स्र्व्क्ः। उ + अक + सि। स्र्व्ति। 'त्रु गतौ' (1 / 279) धातु से 'अक' प्रत्यय आदि कार्य पूर्ववत् । / 3. स्र्क्ः। सृ + अक + सि। स्र्ति। 'सृ गतौ' धातु से 'अक' प्रत्यय आदि कार्य पूर्ववत् । 4. ल्व्क्ः। लू + अक + सि। लुनाति। 'लूञ् छेदने (8 / 9) धातु से 'अक' प्रत्यय आदि कार्य पूर्ववत् । / 1005 / / / इति सम्पादकीयसमीक्षायां चतुर्थे कृदध्याये द्वितीयो धातुपादः smaaptH॥
Page #264
--------------------------------------------------------------------------
________________ अथ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1006. कर्मण्यण् [4 / 3 / 1] [सूत्रार्थ] 'कर्म' कारक के उपपद में रहने पर धातु से 'अण्' प्रत्यय होता है ॥1006 / [du0 vR0 ] कर्मसंज्ञोपपदे धातोरण् भवति । कुम्भं करोतीति कुम्भकारः । एवं काण्डकार:, शरलाव:, वेदाध्यायः । 'आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छति' इत्यनभिधानाद् वाक्यमेव । महान्तं घटं करोतीति सापेक्षत्वात् । अघटं घटं करोतीति 'घटीकारः' इति च्व्यन्ते प्रागवस्थार्थमात्रापेक्षे त्वण् अभिधीयते ॥ 1006 | [du0 TI0 ] krm0| निरुपपदविधयस्तावदुक्ताः, सम्प्रति सोपपदविधानार्थमुपक्रमते । कर्मशब्दः स्वेपवचनः क्रियावचनोऽप्यस्ति । तत्र 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इति न्यायादुपकारि पदं यत् क्रियायास्तदुपपदम् । न च क्रियाया उपपदत्वम् अन्वर्थात् पश्यति करोतीति कुतः प्राप्तिरित्याह कर्मसंज्ञोपपदे इति । त्रिविधेऽपि क्र्म्न्न्युदाह्र्ति। क्वचित् प्राप्ये कर्मणि दृश्यते इत्याह आदित्यमित्यादि । अन्यस्तु प्राप्ये कर्मणि न भवतीति परिसञ्चष्टे । कथं वेदाध्यायः इति चेद् एवं मन्यते वेदानामपि विकाराधानमध्ययनेन क्रियते एव । (कथं) यद्यपि 'वेदा नित्या:' तथाप्यधीयानेन विप्रेण वेदाः अभिव्यज्यन्ते इति अभिव्यक्तिविकारो वेदानामध्ययनेन क्रियते इति । - एवं काण्डादीनामन्यथा व्यवस्थानं धारणादिभिरिति सर्वत्रैव विकारः । अस्मिन् पक्षे निर्वर्त्यविकार्ययोरेवाणिति । आदित्यादीनां च विकाराभावान्न भ्व्तीति। म्हान्त्मित्यादि। सापेक्षस्योपपदत्वमेव नास्ति अपेक्षते हि घटो महत्त्वमिति भावः । न च सगुणक एव घटः करोतिक्रियायाः कर्मेति साध्यसाधनसम्बन्धोऽस्तीति धात्वनुवृत्त्या वा धात्वर्थो गृह्यते, क्रिया च साध्या साधनं प्रति नियमाद् योग्यसम्बन्धमेव कर्माक्षिपतीति नासम्बन्धे क्र्म्न्न्य्न्निति। अघटमित्यादि । च्व्यन्तमतोऽनपेक्षमिति प्राप्तिर्मन्यते । प्रकृतिविवक्षायान्तु अन्तर्भावयन्नपि तमुभयं सम्बन्धमनपेक्षायामेव प्रकृतिमन्तर्भावयति, तदा मृदं घटीकरोतीति भवितव्यम् । कथमिह 'काशकटीकारः' इति भाष्यकारवचनम् । काशानां कटीकार इति स्स्स्स्त्थीस्मास्ः। अन्यस्तु मन्यते यदा प्रकृतिः कर्मतया समाधीयते तदा भ्वित्व्य्म्। यथा मृदं कुम्भीकरोतीति 'मृत्कुम्भीकारः' इति, तथा काशान् कटीकारः । अन्यस्तु च्व्यन्तादनुत्पत्तिमेव वर्णयति, यथा पुत्रीयतीत्येवमादिष्वादेशसम्बन्धा अपि प्रकृत्यर्थे गुणीभवन्तः क्रियाभूयं गच्छन्ति, तथा च्व्यन्ता अपि अभूततद्भावरूपायां क्रियायां वर्तन्ते इत्याह-अभिधीयते इत्यादि । एतदभिधानात् प्रतिपत्तव्यमित्यर्थः । / 1006 /
Page #265
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 227 [vi0 pa0] krm0| कर्मशब्द: स्वरूपार्थः क्रियाओं वा । "यत् क्रियते तत् कर्म' (2 / 4 / 13) इति वचनात् कर्मसंज्ञापि विद्यते । तत्राद्यस्य न ग्रहणम् 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इति वचनात् । अस्यार्थः - शब्दस्य स्वं रूपमेव न बाह्यार्थो गृह्यते यदि तेन शब्देन संज्ञा न गम्यते । अत्र च कर्मसंज्ञाऽस्तीति न स्वरूपस्य ग्रहणम् । क्रियार्थोऽपि न गृह्यते, पूर्व निरुपपदविधयो दर्शिताः, अत: सोपपदविधयः कथ्यन्ते इति कर्मेदमुपपदमिष्यते । उपपदं च तदेव यदुपकारि पदं क्रियायाः। न च 'पचति, करोति' इत्यादौ पचत्यादिपदस्योपकारित्वम् अन्भिस्म्ब्न्धात्। अथ पक्तं करोतीत्यस्ति सम्बन्ध: क्रियायामुपपदे तुमो विधानादिति। वैवम् , केवलं करोतिरत्रोपपदं न प्क्तुमिति। कथं कृञः कर्तर्यण् स्याद् इत्याह - कर्मसंज्ञोपपद इति। तत्र 'कुम्भकार:' इति निर्व्त्यें। 'काण्डकारः' इति विकायें । 'शरलाव:, वेदाध्यायः' इति प्राप्ये। क्वचित्तु प्राप्ये कर्मणि न दृश्यते इत्याह - आदित्यं पश्यतीति । __ सापेक्षत्वादिति । घटो हि महत्त्वमपेक्षमाणो नोपकर्तुं समर्थः इत्यस्योपपदत्वमेव नास्तीत्यर्थः । अघटमित्यादि । प्राची चासाववस्था चेति प्रागवस्था, सैवार्थमात्रम्, तत्रापेक्षा यस्य च्यन्तस्य तस्मिन्नित्यर्थः । अयमर्थः - च्चिप्रत्ययो हि विकाराद् भवति, विकारश्च प्रकृतिमन्तरेण न सम्भवतीति पूर्वावस्थामपेक्षते । न च तन्मात्रापेक्षत्वमस्य सामर्थ्यमुपहन्तीति युक्तं बहिरङ्गानपेक्षणादित्यभिधीयते एवाणप्रत्यय इति न दोषः । / 1006 / [ka0 ca0] कर्मणि0 / कर्म तावत् त्रिविधम् - निर्व] विकार्यं प्राप्यं च । तथा चोक्तम् - यदसज्जायते पूर्वं (सद् वा) जन्मना यत् प्रकाशते । तनिर्वयं विकार्यं च कर्म द्वेधा व्यवस्थितम् । / (vA0 pa0 3 / 7 / 49) / अस्यायमर्थः - यत् पूर्वमसत् पश्चाज्जायते तनिर्वर्त्यम् । जन्मना यत् प्रकाशते यदाविर्भवति यल्लब्धसत्ताकमेव वस्तु अवस्थान्तरमापद्यते तद् विकार्यम् । विकार्य च कर्म द्वेधा व्यवस्थितम् । तथा चोक्तम् - प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्टादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । / (vA0 pa0 37 / 50) / प्राप्यं च - क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते । / (vA0 pa0 3 / 7 / 51) /
Page #266
--------------------------------------------------------------------------
________________ 228 कातन्त्रव्याकरणम् ननु निर्वयविकार्ययोः को भेदः. पूर्वमजातत्वेनासीदेवासाविदानी जायते इत्यत्रापि nirvaya'tvaM घटते । अथ मृत्पिण्डं घटं करोतीति जन्मना प्रकाशते इति nirvaya'tvaM घटताम् ? सत्यम् । यस्य द्रव्यस्य परिणामप्राप्तौ विद्यमाना अविद्यमाना वा प्रकृति श्रीयते तन्निवर्त्यम् । यस्य तु आश्रीयते तद् विकार्यम् , तेन कुम्भं करोतीति मृत्पिण्डं नापेक्षते इति nirvaya'm । काण्डं करोतीति शरानपेक्षते इति विकार्य कर्म । तथा चोक्तम् - सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य nirvaya'tvaM प्रचक्षते । / (vA0 pa0 3 / 7 / 47) / अविद्यमाना यथा 'संयोगं करोति, रतिं करोति' / कर्मणीति भावसप्तमीयम् , कर्मण्युपपदे सति अण् भवतीत्यर्थः । महान्तमिति । ननु महच्छब्दोऽपि कर्म, तस्याप्युपपदत्वे कतो बाह्यापेक्षेत्यभयोः कर्मणोरुपपदयोरण स्यात् । नेवम् , प्रथमाविभक्तिविशेषणविभक्त्योः कारकत्वं नास्ति, अव्यतिरिक्तत्वात् । द्वितीयादयस्तुल्याधिकरणे पृथग विभक्तयो न भवन्ति इति विशेष्यवद् एकाधिकरणस्य प्रायेणेति न्यायात् । च्यन्त इति । च्यन्त उपपदे किम्भूते प्रागवस्थार्थमात्रापेक्षे । पञ्जिका न बाह्यार्थ इति । प्रथमतः शब्द उच्चार्यते । ततश्चोच्चार्यमाणाच्छब्दादर्थः प्रतिपद्यते इत्यर्थस्य बहिरङ्गता । यदि तेन सन्देहनेति । ननु (भृतो कर्मशब्द इति शब्दग्रहणात् ) शब्दस्वरूप एव सञ्ज्ञा । तत् कथं शब्देन सज्ञा शब्दसञ्जति भेदेनान्वयः ? सत्यम् , यथा धान्येन धनं धान्य्ध्न्मिति। अत्र यदि धान्यं धनं तथापि सामान्यविशेषभावेन भेदान्वयः । धनमित्युक्ते सामान्य धनं रत्नादिकं प्रतीयते । धान्यशब्देनेतरव्यवच्छेदः क्रियते इति तद्वदत्रापि सज्ञेत्युक्ते केनेत्याकाङ्क्षायां शब्देनेत्युच्यते । अत: सोपपद इति । नन्वत्र किं प्रमाणम् , कर्मण्यभिधेयेऽण् भवतीत्यर्थ: कथन स्यात् , नैवम् , तदा अण् कर्मणीति कुर्यात्। तस्मात् प्रानिर्देशादुपपदत्वं प्र्तिपादित्म्। पक्तुं क्रोतीति। ननु धातो स्तुमुत्पत्तिं प्रत्येवोपपदत्वम्. तेन किमायातम् अण उत्पत्तिं प्रति पक्तुमित्यस्योपपदत्वाभावादण न स्यात्। अथ कृधातोरुपपदत्वमिति केन मूर्खणोच्यते किन्तु कराताति पदस्येव । तथा च तस्य तेन समास इत्यत्र कारको गत: इति गतशब्दस्योपपदत्वमिति सति कथं प्राग्भावसमासौ न स्याताम् इति पूर्वपक्षे गतशब्दस्य द्रव्यवाचकत्वात् क्रियामात्रोपपदत्वमिति । न च गमेरुपपदत्वमिति वाच्यम् । उपकारि पदमुपपदमिति अन्वर्थतया गमेः प्रकृतित्वादिति टीकायां siddhaantdrshnaat| तस्मात् करोतीति सिद्धपक्षस्य तुमुत्पत्तिं प्रति समीपवर्तित्वम् । तस्मात् कथमस्मादण: सम्भव:, धातोरित्यधिकारवशात् तर्हि करोतेरत्रोपपदत्वमिति पञ्जिकाग्रन्थः कथं सङ्गच्छते? सत्यम्, करोतेरिति कृधातुरिति नार्थः, किन्तु करोतीति करोतिपदस्यानुकरणम्, यथा 'पचतिमाह' इत्यादि । तर्हि कृञ उपपदत्वं स्यादिति हेमोक्तं न संगच्छते चेत् कटी शृणोतु, पक्तुमिति सिद्धपदस्य समीपवर्तित्वाभावे त्मोऽस्म्भ्वात्। अतो न पक्तुमिति कृत्रः परस्याण उत्पत्तिं प्रति उप्प्द्त्व्मित्य्र्थ्ः। अत एवाह-कृञ इति।
Page #267
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 229 यदि पक्तुमिति नोपपदं तदा कथं कृञोऽण् स्यादित्यर्थः । ननु पक्तुं व्रजतीति पच्धातोरणस्तु तथा पाचको व्रजतीति व्रज्धातोरस्तु ? सत्यम् । यदि क्रियावचनस्य कर्मशब्दस्य ग्रहणं स्यात् तदाऽनेनैव सिद्ध कथं कर्मणि चां इत्यनेन क्रियोपपदेऽण विधीय्ते। यथा काण्डकारो व्रजतीति, तस्मात् तद्वचनबलान्नायं क्रियावचन: krmshbd:| अथ तेनैकदा कर्मोपपदे च विधीयते, अनेन च क्रियामात्रोपपदे इति, तत्कथं काण्डकारो व्रजतीति स्यात् ? सत्यम् । कारो व्रजाति व्युत्पाद्य पश्चात् काण्डस्य कारः काण्डकार इति भविष्यति । यद् वा 'कृत्रिमाकृत्रिमयोः कृत्रिमविधिर्बलवान्' (vyA0 परि0 7) इति न्यायाच्छास्त्रसङ्केतितस्य कर्मशब्दस्य साधनवचनस्येह ग्रहणं न तु क्रियाव्च्न्स्य्। यद् वा न च सन्देहे गुरुलाघवचिन्ता युक्तिमतीति क्रियायामिति कुर्यात् । ननु बहून्युदाहरणानि किमिति दर्शितानीत्याह - काण्डकार इतीति । / ननु शरान् काण्डं करोतीति प्रकृत्यपेक्षणात् सापेक्षे कथं प्रत्यय: स्यात् ? स्त्य्म्। प्रकृतिमात्रापेक्षेऽण् भवतीति यथा घटीकार इत्यदोषः । किञ्च विद्यमानेऽपि प्रकृतिरेव बुद्धयाश्रिता, न तु प्रयोगकाले शरानिति प्रयुज्यते, तत् कथं सापेक्षतेति हेम्ः। कृञ उपपदादिति न समानाधिकरणं पदम् , किन्तु कृञ्सम्बन्धिन उपपदात् पचतीति पदादाह -तत्र हीति । तत्र तुमधिकारे हि यस्माद् भावेऽथे उपपदे क्रियार्थक्रियोपपदे प्राप्तोऽण कर्मणि चाण इत्यनेनैव विधीयते । अन्यथा यद्यनेन स्यात् तदा तेन किमित्य्र्थ्ः। अथ 'पक्त्वा भुङ्क्ते' इत्यत्राप्ययमेव सिद्धान्तो देय इत्याह - 'पक्त्वा भुङ्क्ते' इति । / 1006 / [समीक्षा] 'कुम्भकारः, काण्डलाव:, वेदाध्याय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अण्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "कर्मण्यण्' (a0 3 / 2 / 1) / काशिकावृत्तिकार जयादित्य तथा कातन्त्रवृत्तिकार दुर्गसिंह ने अभिधानाभाव के कारण 'आदित्यं पश्यति, ग्रामं गच्छति, हिमवन्तं शृणोति' इत्यादि में 'अण' प्रत्यय का अभाव सिद्ध किया है । इस प्रकार सामान्यतया उभयत्र समानता ही है । [विशेष वचन] 1. आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीत्यनभिधानाद् वाक्यमेव (du0 vR0)| 2. यद्यपि 'वेदा नित्याः' तथाप्यधीयानेन विप्रेण वेदा अभिव्यज्यन्त इत्यभिव्यक्तिविकारो वेदानामध्ययनेन क्रियते इति (du0 TI0) / 3. उपपदं च तदेव, यदुपकारि पदं क्रियायाः (vi0 pa0) / 4. च्विप्रत्ययो हि विकाराद् भवति, विकारश्च प्रकृतिमन्तरेण न सम्भवति (vi0 p0)| [रूपसिद्धि] 1. kumbhkaarH। kumbha + am + kR + aN + si / kumbhaM karoti / 'kumbham'
Page #268
--------------------------------------------------------------------------
________________ 230 कातन्त्रव्याकरणम् इस कर्म कारक के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'अण्' प्रत्यय, ऋकार को वृद्धि, समास, लिङ्गसञ्ज्ञा, विभक्तिलुक तथा विभ्क्तिकार्य्। 2. कान्न्द्द्कार्ः। काण्ड + अम् + कृ + अण् + सि । काण्डं करोति । 'काण्डम्' इस कर्मकारक के उपपद में रहने पर अण् प्रत्यय आदि पूर्ववत् । 3. shrlaavH। शर + शस् + लू + अण् + सि । शरान् लुनाति । 'शरान्' इस कर्मकारक के उपपद में रहने पर 'लूञ् छेदने' (819) धातु से अण् प्रत्यय आदि कार्य प्राय: पूर्ववत् । 4. वेदाध्याय्ः। वेद + शस् + अधि - इङ् + अण् + सि । वेदान् अधीते। 'वेदान' इस कर्मकारक के उपपद में रहने पर 'अधि' पूर्वक 'इङ् अध्ययने' (2 / 56) धातु से 'अण्' प्रत्यय आदि कार्य प्राय: पूर्ववत् । / 1006 / 1007. haavaamshc[4|3|2] [सूत्रार्थ कर्म कारक के उपपद में रहने पर 'हृञ् - वेञ् - मा' धातुओं से 'अण्' प्रत्यय होता है । / 1007 / [du0 vR0] एभ्यः कर्मण्युपपदेऽण् भवति । कापवादः । स्वर्गह्वायः । तन्तुवायः |धान्य्माय्:| वातिरकर्मकः । मीनातिमिनोत्योः के बुद्धिस्थे मारूपाभावः ॥ 1007 / [du0 TI0] ह्वा0| तन्तुं वयतीति 'वेञ् तन्तुसन्ताने' (1 / 611) इति। वातिरकर्मक इति 'वा गतिगन्धनयोः' (2 / 17) इत्यस्य न ग्र्ह्न्न्मित्य्र्थ्ः। धान्यं मिमीते माति वा 'माङ् माने, मा माने (2 / 86, 26) अनयोरेव ग्रहणं कथमित्याह - मीनातीत्यादि । / 1007 / [vi0 pa0] ह्वा0| कापवाद इति। "आतोऽनुपसर्गात् कः' (4 / 3 / 4) इत्यनेन प्राप्तस्य क्स्याप्वादोऽय्मित्य्र्थ्ः। वातिरकर्मक इति । 'वा गतिगन्धनयोः' (2 / 17) इत्य्य्म्क्र्म्क्ः। तेनास्य क्र्मोप्प्द्त्व्म्स्न्ग्ग्त्मिति। तन्तुं वयते इति। 'वेञ् तन्तुसन्ताने' (1 / 611) एव गृह्यते इति भाव्ः। तथा धान्यं माति, मिमीते, मयते वा धान्यमाय इति। 'मा माने, माङ् माने, मेङ् प्रतिदाने' (2 / 26, 86; 1 / 462) इत्येतेषां ग्रहणम्, मारूपस्य स्म्भ्वात्। यद्येवं "मीनातिमिनोतिदीङां गुणवृद्धिस्थाने" (3 / 4 / 22) इत्यणि वृद्धिविषयत्वादात्वे मारूपमस्ति तत् कथं न भवतीत्याह - मीनातीत्यादि। के हि प्राप्तेऽणुच्यते तस्मिंस्तु बुद्धिस्थे न मारूप्म्स्ति। कानुबन्धतया गुणवृद्धिविष लाभावात् पूर्वेण त्वनयोरण भ्व्त्येवेति॥1007|
Page #269
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 231 [ka0 ca0] hvA0 / ह्वाश्च वाश्च माश्च हावामाः तस्मानपुंसकेऽपि सूत्रत्वान्न ह्रस्वः । मीनातीति। नन् मीनातिमिनोत्योः कथं कप्रत्ययस्य बुद्धिस्थता शशविषाणादिवद् अत्य्न्तास्म्भ्वात्। न ह्यनयोः केनापि विधीयमानोऽत्र कप्रत्ययोऽस्ति येन बुद्धिस्थता ? सत्यम् । अत्र सूत्रे के बुद्धिस्थे सत्यण विधीयते, तस्य बाध्क्त्वात्। अतो मीनातिमिनोत्योर्मारूपाभावः, मीनातिमिनोत्योः क इति यथाश्रुतसम्बन्धः । यद् वा "कर्मण्यण्" (4 / 3 / 1) इत्यनेन भाविनापि बुद्धिविषयत्वादात्वे मारूपमस्तीति अनेन कथम् अण् न स्याद् इति पूर्व्प्क्स्सार्थ्ः। मीनातीत्यादिसिद्धान्तस्यायमर्थः - अनेनाणि सति कप्रत्ययस्य बाधकत्वात् के बुद्धिस्थे सति मारूपाभाव: मारूपं निवर्तते इत्यर्थः, निमित्ताभावादिति शेषः । पूर्वेण क्रियमाणे तु नास्ति क्षतिरित्यनेन वर्णविचारः कृतः, वस्तुतः साध्यक्षतिर्नास्तीति । / 1007 / [समीक्षा] 'स्वर्गह्वायः, तन्तुवायः, धान्यमायः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "हावामश्च' (a0 3 / 2 / 2) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. स्व्र्घ्वाय्ः। स्वर्गम् + हृञ् + अण् + सि । स्वर्ग ह्वयते । 'स्वर्गम्' के उपपद में रहने पर हृञ् स्पर्धा यां शब्दे च' (1 / 613) धातु से अण् प्रत्यय, "सन्ध्यक्षरान्तानामाकारोऽविकरणे" (3 / 4 / 20) से एकार को आकार, "आयिरिच्यादन्तानाम्" (3 / 6 / 20) से आकार को 'आयि' आदेश तथा विभक्तिकार्य । 2. त्न्तुवाय्ः। तन्तुम् + वेञ् + अण् + सि । तन्तुं वयते । 'तन्तुम्' के उपपद में रहने पर 'वेञ् तन्तुसन्ताने' (1 / 611) से अण् प्रत्यय आदि कार्य पूर्ववत् । ___3. धान्य्माय्ः। धान्यम् + मा + अण् + सि । धान्यं माति, मिमीते, मयते वा। 'धान्यम्' के उपपद में रहने पर 'मा माने, माङ् माने, मेङ् प्रतिदाने' (2 / 26, 86; 1 / 462) धातुओं से 'अण्' प्रत्यय आदि कार्य पूर्ववत् । / 1007 / 1008. शीलिकामिभक्ष्याचरिभ्यो णः [4 / 3 / 3] [सूत्रार्थ कर्म कारक के उपपद में रहने पर 'शीलि-कामि-भक्षि-आचर' धातुओं से 'ण' प्रत्यय होता है ॥ 1008 / [du0 vR0] एभ्यः कर्मण्युपपदे णो भवति । शीलिभक्षी चुरादाविनन्तौ । कमेरिनङ् । मांसशीला, मांसकामा, मांसभक्षा । कल्याणमाचरति कल्याणाचारा स्त्री । अणि हि
Page #270
--------------------------------------------------------------------------
________________ 232 कातन्त्रव्याकरणम् 21 स्त्रियामी स्यात् । शील्यते इति शीलम् . मांसं शीलमस्या: मांसशीला । 'कल्याणप्रतीक्षा, दुःखक्षमा' इति यथाभिधानादण नास्ति, तथेहापि । यद्येवम् अम्भोऽभिगममस्या अम्भोऽभिगमेति स्यात् ? अम्भोऽभिगामी चेष्यत एव । समासेऽप्यभिधानं चेत् कष्ट स्यादिति वचनम् ॥ 1008 / [du0 TI0] शीलि0 / शील्यते इत्यादि । शीलेरिनन्तात् स्वरान्तत्वादल् शीलम् । मांसे शीलमस्या: / एवं मांसे कामोऽस्याः, तथा मांसभक्षा । आचरणमाचारः, भावे घ्न्य्। कल्याणे आचारोऽस्या: कल्याणाचारा या मांसं शीलयति, मांसविषये तस्याः शीलमिति नार्थभेदः । एवं सति "शेषाद विभाषा'' इति कप्रत्ययोऽपि न स्यात् । कल्याणम् इत्यादि। प्रतीक्षणं प्रतीक्षः, क्षमणं kssmH। भावे घञ् । "न सेटोऽमन्तस्य0" (4 / 1 / 3) इत्यादिना दीर्घप्रतिषेधः । कल्याणे प्रतीक्षोऽस्या: कल्याणप्रतीक्षा, दु:खे क्षमोऽस्या: दुःखक्षमेति । "ईक्षिक्षमिभ्यां च" इति वचनमन्तरेणापि सिद्धम् , तथैतेऽपि सिध्यन्तीति भावः । यद्येवमित्यादि । अभिगम्यते इत्यभिगमम् , गमेः कर्मण्यत् । अम्भोऽभिगच्छति, अम्भोऽभिगम्यमानमस्या सम्बन्धीति वा अम्भोऽभिगमा नदीति प्राप्नोति । अण्णेवेष्यतेऽत्रेति तस्मात् समानार्थकोपपदस्य बहुव्रीहेश्च कर्मोपपद एव भवति न बहुव्रीहिरिति किं ज्ञापकेनेति मनसि कृत्वाह - समास इत्यादि । सुखप्रतिपत्त्यर्थं वचनमित्यर्थः । काण्डकार इत्यादि। घव नास्ति कुतो बहुव्रीहिचिन्ता । / 1008 / [vi0 pa0] shiili0| 'कमेरिनङ्' इति prprsiddhivshaaduktm| इह तु कामिनङ् धात्व्न्त्र्मेव्। अणि हीति। हिशब्दो य्स्माद्र्थे। यस्माद् अण्प्रत्यये स्त्रियामीकारः स्यात् तस्मादिदं णप्रत्ययविधानम् आप्र्त्य्यार्थ्म्। तथाहि 'अण् - एयण - इकण - नण् - स्नण - क्वरप्' षडनुबन्धो न्दादिः। तथापि न कर्तव्यमित्याह-शील्यते इत्यादि । स्वरान्तरत्वादलि कृते बहुव्रीहिणा सिध्यतीति भाव्ः। काम्यते इति कामम्, भक्ष्यते इति भक्षम्, मांसं काममस्याः, मांसं भक्षमस्या: iti vigrhH। यदा तु शीलनं शीलः, कामनं कामः, भक्षणं भक्षः इति भावेऽल , तदापि मांसे शीलोऽस्याः इति भिन्नाधिकरणो ब्व्रीहिः। एवम् आचरणम् आचारः, भावे घञ् , कल्याणे आचारोऽस्या इति । या हि मांसं शीलयति, तया मांसं शील्यते मांसे वा शीलमस्या इति नार्थो भिद्य्ते। न च बहुव्रीहौ "शेषाद् वा' इति कप्रत्ययप्रसङ्गो भुल्त्वात्। कथमिवेत्याह - क्ल्यान्नेत्यादि। प्रतीक्षणं प्रतीक्षः, क्षमणं क्षमः, "न सेट0" (4 / 1 / 3) इत्यादिना पनि दीर्घ्निस्सेध्ः। कल्याणे प्रतीक्षोऽस्याः, दु:खे क्षमोऽस्या: इति। यथेदम् "ईक्षिक्षमिभ्यां च" इति वचनमन्तरेण सिद्ध्म्। यथा चेह 'कल्याणं प्रतीक्षते, दुःखं क्षमते' इत्यभिधानादण् नास्ति', तथा मांसं शीलयति इत्यादावपि न भवतीति भाव्ः। ननु तर्हि अतिप्रसङ्ग
Page #271
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 233 इत्याः--य्द्येव्मिति। अभिगम्यते इति अभिगमम् कर्मण्यत् । अम्भोऽभिगामी चेति कर्मण्यण् दृस्स्य्ते। तस्मात् समानार्थस्य कर्मोपपदस्य बहुव्रीहेश्च कर्मोपपदमेव भवति, न तु बहुव्रीहिरिति ज्ञापनार्थमिदं कर्तव्यम् । अथाभिधानादेव शीलादेरन्यत्र बहुव्रीहिः । अतः कर्मोपपदमेव भविष्यतीति चेत्, आह स्मासेऽपीति। सुखार्थमिदं वचनमित्यर्थः ॥1008 [ka0 ca0 ] शीलि0 / शीलिभक्षीति । अथेनन्ते किं प्रमाणम्, 'शील समाधौ यक्ष भक्ष हसनयो:' (1 / 169; 9 | 115 ) इत्यनिनन्तयोरिति कथन्न ग्रहणम्, तदा शीली भक्षीति इन्विधानमनर्थकं स्यात् । 'शीलभक्ष:' इत्येवं कुर्यात् । यद् वा कामिस्तावदिकारान्तस्तत्साहचर्यात् शीलिभक्षी इत्यपि इकारान्तावेव । एतच्च इनं विना न घटते इतीनन्तावेव । अथ इनन्तावपि हेत्विनन्तौ कथन्न स्यातां चुरादीनन्तत्वे किं प्रमाणम्? सत्यम्, कामिचरिभ्यामहेतुकर्तृभ्यां साहचर्यादेतावपि अहेतुकर्तृकावेव ॥ 1008 | [समीक्षा] 'मांसशीला, मांसकामा, मांसभक्षा, कल्याणाचारा स्त्री' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय किया गया है । एतदर्थ पाणिनि का कोई सूत्र नहीं है, बल्कि वार्त्तिककार ने इसकी पूर्ति की है "शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्" (a0 3 / 2 / 1 - vA0 ) / इस प्रकार उभयत्र समानता ही है । -- [विशेष वचन ] 1. कल्याणप्रतीक्षा, दुःखक्षमेति यथाभिधानादण् नास्ति तथेहापि (du0 vR0) | 2. सुखार्थमिदं वचनमित्यर्थः (vi0 pa0 ) | [रूपसिद्धि] 1. maaNsshiilaa| मांसम् + शील् + इन् + ण + आ + सि । मांसं शीलयति । 'मांसम्' के उपपद में रहने पर 'शील समाधौ ' (1 / 169) धातु से इन् प्रत्यय, प्रकृत सूत्र से 'ण' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय, इकार का लोप तथा विभक्तिकार्य । 2. माण्स्कामा। मांसम् + कम् इनङ् + N + आ + सि । मांसं काम्य्ते। 'मांसम्' के उपपद में रहने पर 'कमु कान्तौ ' ( 1 / 405) धातु से इनङ् प्रत्यय तथा 'ण' प्रत्यय आदि कार्य पूर्ववत् । + 3. माण्स्भ्क्स्सा। मांसम् + भक्ष् + इन् + ण + आ + सि । मांसं भक्षयति । 'मांसम् ' के उपपद में रहने पर 'भक्ष भक्षणे' (1 / 592) धातु से इन् आदि प्रत्यय पूर्ववत् । 4. क्ल्यान्नाचारा। कल्याणम् + आ + r + ण आ सि कल्याणमाचरति । 'कल्याणम्' के उपपद में रहने पर 'आङ्' उपसर्गपूर्वक 'चर् गत्यर्थः ' (1 / 189) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ॥ 1008 |
Page #272
--------------------------------------------------------------------------
________________ 234 कातन्त्रव्याकरणम् 1009. आतोऽनुपसर्गात् कः [4 / 3 / 4] [सूत्रार्थ] कर्म कारक के उपपद में रहने पर उपसर्ग के अभाव में आकारान्त धातु से 'क' प्रत्यय होता है । / 1009 / / [du0 vR0] कर्मण्युपपदे आकारान्ताद् धातोरनुपसर्गात् को भवति । गोद:, अङ्गुलित्रः । अनुपसर्गादिति किम् ? गोसन्दाय: / उपसगैरव्यवधानतैवेत्यण् । ब्रह्मज्य:, मित्रहः । "अन्यतोऽपि च" (4 / 3 / 49) इति डः । / 1009 / [du0 TI0] Ato0 / न विद्यते उपसर्गों यस्य धातोरिति । 'गोसन्दाय:' इति उपसर्ग: क्रियाद्योतकत्वाद् धातोरनन्तरैः कर्मण: उपपदत्वं न विहन्यते प्राग्भावसमासं प्रति अनुपसर्गादिति प्रतिषेध एव लिङ्गमित्याह-उपसर्गेरित्यादि । ब्रह्मेत्यादि । ब्रह्म जिनाति, मित्रं यतीति । नन् के सति वर्णमात्राश्रयत्वेऽन्तरङ्गत्वात् परत्वाच्चालोपोऽसार्वधातुके इति न ग्रह्यादिलक्षणं यजादिलक्षणं च सम्प्रसारणं येनेयुवोर्विषयता । अथ 'वार्णात् प्राकृतं बलीयः' (kA0 परि0 81) इति चेद् धातोरादन्तस्यालोपोऽपि प्राकृत एवेति। एवम् अन्यसम्प्रसारिणामादन्तानां स्थितिरेवाकारस्य प्राप्ता व्यञ्जनादौ स्वरादावगणे त्वाकारलोपस्यापवादः इति "अन्यतोऽपि च" (4 / 3 / 49) इत्यपिशब्दस्तत्र बहलार्थ इति । अन्यस्तु यजादयस्तत्र व्यक्तयस्तदर्थमित्यर्थः । / 1009 / [vi0 pa0] Ato0 / गोसन्दाय इति । उपसर्ग: क्रियाद्योतकत्वाद् धातोरनन्तरैः कर्मणो व्यवहितत्वाद् उपपदत्वाभावे कथमण् इत्याह - उपसर्गेरित्यादि । अव्यवधानतायां तु अनुपसर्गादिति प्रतिषेध एव लिन्ग्ग्म्। अन्यथा कप्रत्ययोऽपि कथं स्यात् , येनायं निषेध इति भाव्ः। ब्रह्मज्य इत्यादि। ब्रह्म जिनातीति वाक्य्म्। यदि पुनरिह कप्रत्यय: स्यात् तदाऽगुणत्वाद् ग्रह्यादिसूत्रेण ज्याधातोर्यजादित्वाच्च यतेः सम्प्रसारणे सति इयुवौ स्याताम्। अथ 'वा! विधिरन्तरङ्गः' (kA0 परि0 80) इत्यालोपोऽसार्वधातुक इति भ्विस्स्य्ति। नैवम्, 'वार्णात् प्राकृतं बलीयः' (kA0परि081) इति सम्प्रसारणमेव स्यात्। अथालोपोऽपि प्राकृत एवेति मन्यते, तथापि येन नाप्राप्तिन्यायेन स्यात्, स्वरादावगुणे ह्याकारलोपे प्राप्ते सम्प्रसारणं विधीयते इति भावः । / 1009 / [ka0 ca0] आतो0| उप्स्र्गेरिति। तर्हि कथं ब्रह्मप्रोद्यमिति "नाम्नि वदः क्यप च" (4 / 2 / 20) इति क्यप् स्यात्? सत्यम्, सादृश्यात् कर्तृविहितप्रत्ययमादाय ज्ञापकम्, तर्हि कथं पयांसि निधीयन्तेऽस्मिन्निति प्योनिधिः। "कर्मण्यधिकरणे च" (4 / 5 / 71) इति किम्, उपसर्गेण व्यवधानात्? सत्यम्, अत्रापि कर्म उपपदमादाय saadRshymstiiti|
Page #273
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 235 पञ्जी - उपपदत्वाभाव इति । ननु उपकारि पदम् उपपदम् इति व्यवहितेऽपि तदस्त्येव, यथा 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः' इति वसतिपदव्यवधानेऽपि तदस्ति तुमः? सत्यम्, उपोच्चारि पदमिति पक्षमाश्रित्योक्तमिति कश्चित् । वस्तुतस्तु यदत्रोपपदं नाम तद् धातोः प्राक् निपततीति, अत्र तु त्न्नास्तीत्युप्प्द्त्वाभाव्ः। ब्रह्म जिनातीति । ननु चापवादो ह्वावामश्चेत्यण् प्रत्ययो विहितस्ततो मित्रं ह्वयतीत्यणि सत्यायौ कृते 'मित्रह्वायः' इत्येव वक्तुमुचितम् ? सत्यम्, अयमभिप्रायः स्याधातेः कप्रत्ययोऽस्त्येव ह्राधातोरपि 'क्वचिदपवादविषये उपसर्गस्यापि समावेशः ' ( पुरु0 परि0112) इति न्यायात् कप्रत्यये सति आकारलोपे सिध्यतीति किमर्थं डप्रत्ययाश्रितः इति शङ्कायामुत्तरमाह - यदि पुनरिहेति । तथापीति । नन्वाकारलोपो हि स्वरादावगुणे विधीयते, सम्प्रसारणं चागुणमात्रे कुत आलोपे प्राप्ते स्म्प्र्सार्न्न्मार्भ्य्ते। तथा जिनातीत्यत्राकारलोपविषयेऽपि सम्प्रसारणमिह स्वरादावगुण इति । एतेन सर्वत्र येन नाप्राप्तिन्यायेनोच्यते किन्त्वत्र प्रकृतिस्थल इत्यर्थः । / 1009 / [समीक्षा] 'गोदः, कम्बलदः, अङ्गुलित्रम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "आतोऽनुपसर्गे " कः" (a0 3 / 2 / 3) / अतः उभयत्र समानता ही है। I - [विशेष वचन ] 1. अपिशब्दस्तत्र बहुलार्थ इति । अन्यस्तु यजादयस्तत्र व्यक्तयस्तदर्थमित्यर्थः (du0 TI0 ) / 2. उपकारि पदम् उपपदम् (ka0 ca0 ) / [रूपसिद्धि] 1. गोदः । गो + दा + क + सि । गां ददाति । 'गाम्' इस कर्म के उपपद में रहने पर 'डु दाञ् दाने' (2 / 84) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, धातुघटित आकार का लोप तथा विभक्तिकार्य । 2. अङ्गुलित्रः । अङ्गुलित्रा + क + सि । अङ्गुलीस्त्रायते । 'अङ्गुली:' इस कर्म के उपपद में रहने पर 'त्रै पालने' ( 1 / 463) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् ॥ 1009 / 1010. नाम्नि स्थश्च [4 । 3 |5 ] [सूत्रार्थ] नाम के उपपद में रहने पर 'स्था' धातु तथा अन्य आकारान्त धातु से 'क' प्रत्यय होता है ॥ 1010 | [du0 vR0] नाम्न्युपपदे तिष्ठतेराकारान्ताच्च धातोः को भवति । अनुपसर्गादिति न वर्तते । कच्छेन पिबतीति कच्छपः । द्वाभ्यां पिबतीति द्विपः । समे तिष्ठतीति समस्थः । ग्रामे संतिष्ठते इति ग्रामसंस्थः ॥ 1010 |
Page #274
--------------------------------------------------------------------------
________________ 236 कातन्त्रव्याकरणम् [du0 TI0] नाम्नि0 / नाममात्रे कर्मणि चाकर्मणि चेत्यर्थः । तेन ग्राममनुतिष्ठतीति ग्रामानुस्स्त्थ्ः। सोपसर्गादणेवेति । अनुपसर्गादिति । चकाराऽनुपसर्गादित्यनेन सम्बध्यते । अनुपमगांत सोपसर्गाच्चेत्यर्थः । / 1010 / [vi0 pa0] नाम्नि0| नाममात्रे कर्मण्यकर्मणि चेत्य्र्थ्ः। अनुप्स्र्गादिति। एतत्तु तिष्ठतिग्रहणादेव ल्भ्य्ते। अन्यथा हि अधिकृताकारान्तद्वारेणैव सिद्धम्, अत: सोपसर्गादपि तिष्ठतेरेव नान्यस्माद् इत्याह - ग्राम इत्यादि। एवं ग्राममनुतिष्ठतीति ग्रामानुस्स्त्थ्ः॥ 1010 / [ka0 ca0] नाम्नि। चकारादाद इति वर्तते इत्याह - आकारान्तादिति। पञ्जिका नाममात्र इति। एतच्च नामग्रहणादेव ल्भ्य्ते। अन्यथा कर्मानुवृत्त्यैव सिद्ध्म्। एतच्चेत्ययमभिप्रायः - आतोऽनुपसर्गादित्यनुवृत्त्या नाम्न्युपपदेऽनुपसर्गादाकारान्तात् कप्रत्ययो भवन् स्थाधातोरपि भविष्यति किं स्थाग्रहणेन, नाम्नि चेति कुर्यात्। तस्मात् पृथक् पाठाद् आकारान्तादस्य वैपरीत्यं सूचित्म्। तच्चानुपसर्गादिति विशेषणद्वारकमेव स्थाधातुं प्रति अनुप्स्र्गादिति। अत एवाह - तिस्स्त्थ्तेरिति॥ 1010 / [समीक्षा] 'समस्थः, द्विपः, कच्छपः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "सुपि स्थ:" (a0 3 / 2 / 4) / यह ज्ञातव्य है कि पाणिनीय सुबन्त के लिए कातन्त्रकार 'नाम' संज्ञा का व्यवहार करते हैं । अत: सामान्यतया उभयत्र समानता ही है । [रूपसिद्धि] 1. क्च्छ्प्ः। कच्छ + पा + क + सि । कच्छेन पिबति । 'कच्छेन' इस नामपद के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, धातुघटित आकार का लोप तथा विभक्तिकार्य । 2. द्विप्ः। द्वि + पा + क + सि । द्वाभ्यां पिबति । द्वि + पा + क + सि । नाम के उपपद में रहने पर 'क' प्रत्यय आदि कार्य पूर्ववत् । / 3. समस्थः । सम + स्था + क + सि । समे तिष्ठति । नाम के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (1 / 267) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् । 4. ग्रामसंस्थः । ग्राम + सम् + स्था + क + सि। ग्रामे स्ण्तिस्स्त्थ्ते। 'ग्राम + सम्' के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (1 / 267) धातु से 'क' प्रत्यय आदि कार्य पूर्व्व्त्॥1010| 1. मतान्तरमेतत् । एतन्मते स्थाग्रहणाद् वाक्यार्थद्वयम् -- नाम्न्युपपदेऽनुपसर्गादाकारान्तात् क इत्येक्म्। अपरं तु नाम्न्युपपदेऽनुपसर्गाच्च स्थ इति, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । एवं चेत् स्वमते चकार इत्यादिपङ्क्तेरियं व्याख्याऽनुपसर्गात् सोपसर्गाच्च तिष्ठतेरित्यर्थः (Ti0) /
Page #275
--------------------------------------------------------------------------
________________ 237 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 237 1011. तुन्दशोकयोः परिमृजापनुदोः [4 / 3 / 6] [सूत्रार्थ] 'तुन्दम् - शोकम्' इन कर्म-उपपदों के रहने पर क्रमश: 'परि' पूर्वक 'मृज' धातु से तथा 'अप' पूर्वक 'नुद' धातु से 'क' प्रत्यय होता है । / 1011 / [du0 vR0] तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुद्भ्यां यथासङ्ख्यं को भवति । तुन्दं परिमार्टि तुन्द्प्रिमृज्ः। अलस एवाभिधीयते । तुन्दपरिमार्जोऽन्यः । शोकमपनुदति shokaapnudH। आनन्दकर एव । अन्यत्र शोकापनोदो धर्मकथक एव । / 1011 / [du0 TI0] तुन्द0 / इह प्रकृतत्वात् कर्म वर्तते । अलसे सुखात् कर्तरि नाम्युपधलक्षणकप्रत्ययेनोदाहरणासिद्धि प्रतिपादयत्राह-कर्मणीति । कर्मण्यणि प्राप्ते कप्रत्ययो भ्व्ति। तुन्दपरिमार्जनं चोपलक्षणमलसस्येदं रूद्धिव्च्न्म्। तथा दुःखमपहरन् यः शोकमपनयति स शोकापनुदः, न तु धदिशनया शोकमात्रमपनयति यः । / 1011 / [vi0pa0] तुन्द0 / अलस एवेति । तुन्दपरिमार्जनं चोपलक्षणं सर्व एवालस उच्यते । आनन्दकर एवेति । यः शोकदुःखमपहरन् पुत्रजन्मादिभिरानन्दं करोति स एव, न तु धर्मोपदेशनया य: शोकमपनयतीत्यर्थः । / 1011 / [ka0 ca0] तुन्द0 / तुन्दमुदरम् । आनन्दकर एवेति। शोकापहारकः सन् यदानन्दकरस्तदेव, न तु केवल: शोकापहार इत्यर्थः । / 1011 / [समीक्षा 'तुन्दपरिमृज:, शोकापन्दः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "तुन्दशोकयोः परिमृजापनुदोः" (a0 3 / 2 / 5) / अत: उभयत्र समानता ही है । [विशेष वचन] 1. तुन्दपरिमार्जनं चोपलक्षणम् अलसस्येदं रूढिवचनम् (du0 TI0) / [रूपसिद्धि] 1. तुन्द्प्रिमृज्ः। तुन्द * परि + मृज् + क + सि । तुन्दं परिमार्टि । 'तुन्दम्' के उपपद में रहने पर 'परि' उपसर्गपूर्वक 'मृजू शुद्धौ' (2 / 29) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव तथा विभक्तिकार्य । 2. shokaapnudH| शोक + अप + नुद् + क + सि । शोकमपनुदति । 'शोकम्' के उपपद में रहने पर 'णुद प्रेरणे' (5 / 2) धातु से 'क' प्रत्यय आदि पूर्ववत् । / 1011
Page #276
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 1012. प्रे दाज्ञः [4 / 3 / 7] [सूत्रार्थ] कर्मकारक तथा 'प्र' उपसर्ग के उपपद में रहने पर 'दा-ज्ञा' धातुओं से 'क' प्रत्यय होता है । / 1012 / 238 [du0 vR0 ] 1 कर्मणि प्रे चोपपदे दाज्ञाभ्यां को भवति । प्रपाप्रदः पथिप्रज्ञः । दारूपमिह गृह्यते, न संज्ञा ज्ञासाहचर्यात् । तेन स्तनौ प्रधयतीति स्तनप्रधायः ॥ 1012 | [vi0 pa0 ] pre0 / साहचर्यादिति । ज्ञाधातुनेति शेषः ॥ 1012 / [ka0 ca0] रूपमिति । 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इति न्यायाद् दासंज्ञेति साहचर्याद् यस्य दासंज्ञकस्य दारूपं तस्य ग्रहणमिति, न केवलं सञ्ज्ञामात्रम्, अपि तु सञ्ज्ञाद्वारकमित्यर्थः । न च "दामागायति 0" ( 3 / 4 / 29) इत्यादौ ईदृक् कथन्न स्यादिति वाच्यम्, आलोपे सति निमित्तम्, न तु नैमित्तिक आलोप इति । वस्तुतः शर्ववर्मणा कृता दासंज्ञा तत्सूत्रसाहचर्येऽणि सति स व गृह्यते, नात्र " मीनात्यादिदादीनामा' (4 / 1 / 39) इत्याख्यातिकानुसारेण, असाहचर्ये तु अत्रापि संज्ञा यथा " उपसर्गे दः किः " (4।5।70 ) इति ॥ 1012 / [समीक्षा] 'प्रपाप्रदः, पथिप्रज्ञः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "प्रे दाज्ञः " (a0 3 / 2 / 6) / - अतः उभयत्र समानता ही है । [विशेष वचन ] 1. दारूपमिह गृह्यते न संज्ञा, ज्ञासाहचर्यात् (du0 vR0)| [रूपसिद्धि] 1. प्रपाप्रदः । प्रपा प्रदा + क + सि । 'प्रपा' तथा 'प्र' के उपपद में रहने पर 'डु दाञ् दाने' (2 / 84) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, धातुघटित आकार का लोप तथा विभक्तिकार्य । 2. पथिप्रज्ञः । पन्थि + प्र + ज्ञा + क + सि । 'पन्थि' तथा 'प्र' के उपपद में रहने पर 'ज्ञा अवबोधने' (8 / 31) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् ॥ 1012 / 1013. समि ख्यः [ 4 । 3 |8 ] [सूत्रार्थ] कर्म कारक तथा 'सम्' उपसर्ग के उपपद में रहने पर 'चक्षिङ्' धातु से 'क' प्रत्यय होता है । / 1013 |
Page #277
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 239 [du0 vR0] कर्मणि समि चोपपदे चक्षिङो धातो: को भ्व्ति। गां सञ्चष्टे गोसङ्ख्यः । सोपसर्गत्वाद् व्च्न्म्। मूलानि विभुजतीति मूलविभुजो र्थ्ः। नखमुचानि ध्स्सि। अभिधानात् प्राक्तन एव क्ः। तथा काकेभ्यो गुहितव्याः काक्गुहास्तिलाः। कर्मण्यपि dRshyte॥1013| [du0 TI0] smi0| अभिधानानुसारेण मूलविभुजादिभ्यश्च को वक्तव्य: इत्याह - मूलानि विभुज्तीति। व्क्रीक्रोतीति। नखानि मोचयन्तीतीनर्थे स्वभावाद् धातुः। प्राक्तन् एव क इति नाम्युपधलक्षण इत्य्र्थ्ः। विभुजतीति विभुजः, मूलानां विभुजः इति स्स्स्स्त्थीस्मास्ः। एवं नखानां मुचानि। काकेभ्यो गुहा इति प्न्य्च्मीस्मास्:| यद्येवं तुन्दशोकयोः परिमृजापनुदोरित्यनर्थकं (पूर्वापरभावेनोत्सर्गापवादेन, तथाहि 'चित्रलिखो यष्टिक्षिपः' इत्यण् न युक्त्ः। पक्षे 'चित्रस्य लिखो यष्टेः क्षिपः' इति षष्ठीसमासः केन वार्यते, तस्माद् यथाभिधानमेव प्रयोग:)? सत्यम्, मन्दमतिबोधनार्थमेव वचनं हि तत् । / 1013 / / [vi0 pa0] समि0 / गोसङ्ख्य इति । चक्षिङः ख्याञ् । 'ख्या प्रकथने' (2 / 24) इत्यस्य तु सम्पूर्वस्य नाभिधीयते प्रयोगः । मूलानीत्यादि । नखान् मुञ्चन्तीति न्ख्मुचानि। स्वभावादिह इनर्थे धातुः । नखान् मोचयन्तीत्यर्थः । संग्रहमाह - अभिधानादिति । अभिधानानुसारेण मूलविभुजादिभ्यः प्राक्तनो नाम्युपधलक्षण एव को वेदित्व्य्ः। यथा विभुजतीति विभुजः, मूलानां विभुजो मूल्विभुज्ः। मुञ्चन्तीति मुचानि, नखानां मुचानि नखमुचानीति स्स्स्स्त्थीस्मास्ः। मूलानि विभुजतीति वाक्ये कर्मण्यण् नाभिधीय्ते। तथा काकेभ्यो गुहितव्याः काकगुहाः इति प्न्य्च्मीस्मास्ः। एवं सति "तुन्दशोकयोः परिमृजापनुदोः" (4 / 3 / 6) इति मन्दमतिबोधनार्थमेव भ्व्ति। नाम्युपधलक्षणेनैव कप्रत्ययेन सिद्धत्वादिति भाव्ः॥1013| [ka0 ca0] smi0| पञ्जिका त्थेति। एतेनोपपदस्य समासं प्रति न यत्नः, किन्तु कर्मणि कप्रत्ययं प्रत्येवेति प्रतिपादितम् ॥ 1013 / [समीक्षा] 'गोसंख्यः' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- "समि ख्यः' (a0 3 / 27) / अत: समानता ही [विशेष वचन] 1. मन्दमतिबोधनार्थमेव वचनं हि तत् (du0 TI0, vi0 p0)| [रूपसिद्धि] 1. गोसंख्यः । गो + सम् + चक्षिङ्-ख्या + क + सि। गां sNcsstte। 'gAm' isa
Page #278
--------------------------------------------------------------------------
________________ 240 कातन्त्रव्याकरणम् कर्म तथा 'सम्' उपसर्ग के उपपद में रहने पर 'चक्षिङ् व्यक्तायां वाचि' (2 / 41) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, "चक्षिङः ख्याञ्' (3 / 4 / 89) से 'चक्षिङ्' को 'ख्या' आदेश, आकारलोप तथा विभ्क्तिकार्य्॥1013| 1014. गष्टक् [4 / 3 / 9] [सूत्रार्थ] कर्मकारक के उपपद में रहने पर उपसर्ग-रहित 'गइ शब्दे' (1 / 256) धातु से 'टक' प्रत्यय होता है । / 1014 / [du0 vR0] कर्मण्युपपदेऽनुपसर्गाद् गायतेष्टग् भ्व्ति। मधुरं गायतीति म्धुर्गी। एवं साम्गी। अनुपसर्गादिति किम्? साम्स्ण्गाय्ः। षडनुबन्धो न्दादिप्र्प्न्य्चार्थ्:॥1014| [du0 TI0] ___g| मधुरं गायतीति मधुरगीति पुंसि नपुंसके च कप्रत्ययेन सिद्धमिति स्त्रीलिन्ग्ग्मुदाह्र्ति। अन्यथा "स्त्रियामादा'' (2 / 4 / 49) स्यात् । / 1014 / [vi0 pa0] गष्टक0 / कप्रत्ययेनैव सिद्धे टगविधानं नदाद्यर्थम् , तदपि नदादेराकृतिगणत्वादेव सिध्यतीति किमनेनेत्याह - षडनुबन्ध इत्यादि । तथोत्तरमपि सूत्रं प्र्प्न्य्चार्थ्म्। अत एवास्मिन् वक्ष्यमाणे च स्त्रीलिङ्गमुदाहृतम् । पुनपुंसकयोर्विशेषाभावादिति भावः । / 1014 / _ [ka0 ca0] ga0 / षडनुबन्ध इति वृत्तिः। ननु सूत्रे टकारानुबन्ध एव निर्दिष्टस्तत्कथं षडनुबन्ध इत्युच्यते षकारस्यादृष्टत्वात् ? सत्यम् । टनुबन्धेन सह वर्तते षडनुबन्धो दन्त्यसकारादिरिति kshcit। 'अण् - एयण - इकण् - नण् - स्नण -क्वरप्' षडनुबन्धा इत्यनुकरणमिति कश्चित् । वस्तुतस्तु येषां टोऽनुबन्धस्तेषां षानुबन्धत्वे कृतेऽप्यभिमतं सिध्यति । द्वयोरुपादानमन्योऽन्यव्यभिचारार्थम् । अतोऽनयोरेकत्वाध्यवसायात् प्रसङ्गेनोक्तमिति । / 1014 / [समीक्षा] 'सामगः, मधुरगी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'टक' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "गापोष्टक्' (a0 3 / 2 / 8) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. म्धुर्गी। मधुर + गइ + टक् + I - सि । मधुरं गायति । 'मधुरम्' इस कर्म कारक के उपपद में रहने पर 'गइ शब्दे' (1 / 256) धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, 'ऐ' को 'आ' आदेश, आकारलोप, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभ्क्तिकार्य्। 2. साम्गी। सामन् + गइ + टक् + I + सि । साम गायति । 'साम' इस कर्म के उपपद में रहने पर 'गा' धातु से 'टक्' प्रत्यय आदि पूर्ववत् । / 1014 /
Page #279
--------------------------------------------------------------------------
________________ 241 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1015. सुरासीध्वोः पिबतेः [4 / 3 / 10] [सूत्रार्थ 'सुरा-सीधु' इन कर्म कारकों के उपपद में रहने पर उपसर्गरहित 'पा' धातु से 'टक्' प्रत्यय होता है । / 1015 / [du0 vR0] सरासीध्वोः कर्मणोरुपपदयोरन्पसर्गात् पिबतेष्टग भवति । सुरापी, सीधुपी । सरासीध्वोरिति किम् ? क्षीरपा ब्राह्मणी । पिबतेरिति किम् ? सुरापा स्त्री । अनुपसर्गादिति किम् ? सुराप्रपायः । / 1015 / [vi0 pa0] सुरा0 / क्षीरपा, सुरापेति । "आतोऽनुपसर्गात् कः' (4 / 3 / 4) इत्येव भवति । / 1015 / [समीक्षा 'सुरापी, सीधुपी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'टक' प्रत्यय का विधान किया गया है । अन्तर यह है कि पाणिनीय व्याकरण में वार्त्तिककार ने इस अंश की पूर्ति की है - "सुरासीध्वोः पिबतेरिति वक्तव्यम्" (a0 3।2।8vaa0) / अत: प्राय: उभयत्र समानता ही कही जा सकती है। [रूपसिद्धि] 1. सुरापी । सुरा + पा + टक् + I + सि । सुरां पिबति । 'सुराम्' इस कर्म के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, आकारलोप, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य । 2. सीधुपी। सीधु + पा + टक् + I + सि । सीधु पिबति । 'सीधु' कर्म के उपपद में रहने पर 'टक्' प्रत्यय आदि कार्य पूर्ववत् । / 1015 / 1016. होऽज् वयोऽनुद्यमनयोः [4 / 3 / 11] [सूत्रार्थ कर्म कारक के उपपद में रहने पर 'वयस्' तथा 'अनुद्यमन' अर्थ के गम्यमान होने पर 'ह' धातु से 'अच्' प्रत्यय होता है । / 1016 / [du0 vR0] ___ अनुपसर्गादिति न स्म्र्य्ते। कर्मण्युपपदे हरतेर्वयसि गम्यमानेऽनुद्यमने चार्थे वर्तमानादज् भ्व्ति। ऊर्ध्वं यमनमुद्यमनम् , त्तोऽन्य्द्नुद्य्म्न्म्। वयोग्रहणमुद्यमनार्थम्, सम्भाव्यमानं चात्र वयो ग्म्य्ते। कवचहरः क्षत्रियकुमारः, अस्थिहर: श्वा, अंशहरो दायादः, वातहरं तैलम् । उद्यमने तु भार्हार्ः। अणोऽपवादोऽयम् । / 1016 / [du0 TI0] ha0 / सम्भाव्यमानमिति । इयं क्षत्रियकुमारस्य वयोऽवस्था, यथा कवचमुत्क्षिपति, समर्थो वा तदुत्क्षेपणे ॥ 1016 /
Page #280
--------------------------------------------------------------------------
________________ 242 कातन्त्रव्याकरणम् [vi0 pa0] ho0 / सम्भाव्यमानमिति । इयं क्षत्रियकुमारस्य वयोऽवस्था, येन कवचं हरति उत्क्षिपति । समर्थो वा तदुत्क्षेपणे इति कश्चित् सम्भावयति । एवम् अस्थिहर: श्वेति । अनुद्यमने दर्शयति - अंशहरो वातहरमिति । अंशं स्वीकरोति । वातमपनयति, न तूत्क्षिपतीत्यर्थः । / 1016 / [समीक्षा] 'कवचहरः, अस्थिहरः, अंशहरः, वातहरम्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि के सूत्र हैं - "हरतेरनुद्यमनेऽच् , वयसि च' (a0 3 / 2 / 9, 10) / पाणिनीय दो सूत्रों के गौरव को छोर्3अकर प्राय: उभयत्र समानता ही है । [रूपसिद्धि] 1. कवचहरः क्षत्रियकुमारः । कवच + ह + अच् + सि । कवचं हरति । 'कवचम्' इस कर्म कारक के उपपद में रहने पर 'हञ् हरणे' (1596) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, गुण तथा विभक्तिकार्य । 2. अस्थिहरः श्वा । अस्थि + ह + अच् + सि । अस्थीनि हरति । 'अस्थीनि' इस कर्म कारक के उपपद में रहने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् । 3. अंशहरो दायादः । अंश + ह + अच् + सि । अंशं हरति । "अशम्' के उपपद में हरने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् । 4. वातहरं तैलम् । वात + ह + अच् + सि । वातं हरति । 'वातम्' के पूर्वपद में रहने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् । / 1016 / 1017. आङि ताच्छील्ये [4 / 3 / 12] [सूत्रार्थ कर्म कारक के उपपद में रहने पर ताच्छील्य अर्थ के गम्यमान होने से 'आङ्' उपसर्गपूर्वक 'हज्' धातु से 'अच्' प्रत्यय होता है । / 1017/ [du0 vR0] कर्मण्युपपदे आङि ताच्छील्ये गम्यमाने हञोऽज् भवति । फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् । पुष्पाण्याहर्तुं शीलमस्य पुष्पाहरो विद्याधरः । ताच्छील्य इति किम्? भाराहारः ॥1017) [ka0 ca0] ___आङि । ताच्छील्य इति । स एवार्थः शीलं यस्य कर्तुस्तस्य भावस्ताच्छील्यमिति पदार्थः । निर्गलितार्थमाह - फलनिरपेक्षेति । ननु 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते' तत्कथं फलनिरपेक्षा प्रवृत्तिः ? अवश्यं किञ्चिदपि फलमपेक्षते, सत्यमित्याह - ये इति हेम्क्र्ः। प्रयोजनाभावेऽपि prvRttirdRshyte| यथा गच्छतां जनानां तृणादिस्पर्श:, तद्वदनापीति तार्किकाः । / 1017)
Page #281
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 243 [समीक्षा] 'पुष्पाहरः, फलाहरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "आङि ताच्छील्ये" (a0 3 / 2 / 11) | अतः उभयत्र समानता ही है । [विशेष वचन ] 1. फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् (du0 vR0 ) / 2. प्रयोजनाभावेऽपि प्रवृत्तिर्दृश्यते । यथा गच्छतां जनानां तृणादिस्पर्शः (ka0 ca0 ) / [रूपसिद्धि] + AG + 1. पुष्पाहरो विद्याधरः । पुष्प हृ + अच् + सि । पुष्पाण्याहर्तुं शीलमस्य । 'पुष्पाणि' इस कर्म के उपपद में रहने पर 'आङ्' उपसर्गपूर्वक 'हृञ् हरणे' (1 / 596) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, धातुघटित ऋकार को गुणादेश तथा विभक्तिकार्य ॥ 1017 / 1018. अर्हश्च [4 / 3 / 13] [सूत्रार्थ] कर्मकारक के उपपद में रहने पर 'अर्ह पूजायाम् ' (1 / 250) धातु से 'अच्' प्रत्यय होता है ॥ 1018 / [du0 vR0] ताच्छील्यम् AG चेति न स्मर्यते । कर्मण्युपपदे अर्हतेरज् भवति । पूजार्हा स्त्री । / 1018 / [समीक्षा] 'पूजार्हा, गन्धार्हा, मालार्हा' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "अर्हः" (a0 3 / 2 / 12) / अतः उभयत्र समानता ही है । -- [रूपसिद्धि] 1. पूजार्हा स्त्री । पूजा + अर्ह + अच् + आ + सि । पूजामर्हति । 'पूजाम्' इस कर्म कारक के उपपद में रहने पर 'अर्ह पूजायाम् ' (1 / 250) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानलक्षण दीर्घ तथा विभक्तिकार्य ॥ 1018 | 1019. धृञः प्रहरणे चादण्डसूत्रयोः [ 4 / 3 / 14] [ सूत्रार्थ] 'दण्ड-सूत्र' कर्म को छोर्3अकर प्रहरण-वाचक कर्म के उपपद में रहने पर 'धृञ् धारणे' (1 / 599) धातु से 'अच्' प्रत्यय होता है ॥ 1019 / [du0 vR0] दण्डसूत्रवर्जिते प्रहरणवाचके कर्मण्युपपदे धृञोऽज् भवति । वज्रं धरतीति वज्रधरः ।
Page #282
--------------------------------------------------------------------------
________________ 244 कातन्त्रव्याकरणम् एवं च्क्र्ध्र्ः। अदण्डसूत्रयोरिति किम्? दण्डधारः, सूत्र्धार्ः। सूत्रप्रतिषेधादप्रहरणेऽपि भूधरः, ज्त्ताध्र्ः॥ 10 19 / [समीक्षा पाणिनीय वैयाकरण 'भूधरः, जटाधरः, वज्रधरः, चक्रधरः' जैसे शब्दरूपों को 'धरतीति धरः, भुवो धरः भूधरः' इत्यादि व्युत्पत्ति करके सिद्ध करते हैं । तदनुसार पहले कर्ता अर्थ में पचाआदि अच् और फिर षष्ठीतत्पुरुष समास प्रवृत्त होता है । 'अण्' प्रत्यय के परिहारार्थ यह विधि अपनानी par3अती है । कातन्त्रकार ने साक्षात् सूत्र बनाकर 'अण' प्रत्यय का निषेध करके 'अच्' प्रत्यय का विधान किया है । इस प्रकार पाणिनीय प्रक्रिया की अपेक्षा कातन्त्रकार ने सरल मार्ग अपनाया है । [रूपसिद्धि] 1. व्ज्र्ध्र्ः। वज्रम् + धृ + अच् + सि । वज्रं धरति । 'वज्रम्' इस कर्म के उपपद में रहने पर 'धृञ् धारणे' (11599) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, ऋकार को गुण तथा विभक्तिकार्य । 2. च्क्र्ध्र्ः। चक्रम् + धृ + अच् + सि । चक्रं धरति । 'चक्रम्' इस कर्म के उपपद में रहने पर 'धृ' धातु से अच् प्रत्यय आदि प्रक्रिया पूर्ववत् । / 1019 / 1020. धनुर्दण्डत्सरुलाङ्गलाशयष्टितोमरेषु ग्रहेष [4 / 3 / 15] [सूत्रार्थ] 'धनुः - दण्ड' आदि कर्म कारक के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'अच्' प्रत्यय होता है । / 1020 / [du0 vR0] एषु कर्मसूपपदेषु ग्रहेरज् भवति वा । धनुर्गृह्णातीति धनुर्महः, धनुहिः । एवं दण्डग्रहः, दण्डग्राहः । त्सरुग्रहः, त्सरुग्राहः । लाङ्गलग्रहः, लाङ्गलग्राहः । अङ्कुशग्रहः, अङ्कशग्राहः । यष्टिग्रहः, यष्टिग्राहः । तोमरग्रहः, तोमरग्राहः । कथं घटग्रहः, ghttiigrhH। पचादित्वादच् । घटग्राहः, घटीग्राह: इत्यण्णपि । तथा सूत्रग्रहः इति धारणे । अन्यत्र सूत्रग्राहः । पचादिप्रपञ्चार्थं प्रकरणमिदम् । / 1020 / [du0 TI0] धनुः0 / 'घटस्य ग्रहः घट्याश्च ग्रहः' इति षष्ठीसमासेन पचाद्यचा सिद्धमित्याह - घटग्रह इत्यादि । घटं गृह्णातीति कर्मण्यण् स्यादिति भावः । तथेत्यादि । सूत्रधारः, सूत्रग्राहः । यो हि सूत्रं क्रीणाति, उद्धरति, आदत्ते वा स सूत्रग्राहो भवति । / 1020 / [vi0pa0] धनुः । पचादित्वादचि कृते 'घटस्य ग्रहः, घट्या ग्रहः' इति षष्ठीसमास इत्य्र्थ्ः। तेन घटघट्योश्चेति न वक्तव्यम् । तथेति । सूत्रग्रहः, सूत्रधारः । अन्यत्रेति । यः
Page #283
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 245 सत्रम्पादत्ते, क्रीणाति, उद्धरति वा तत्र अणेवेत्यर्थः । एवन्तर्हि पूर्वेणैवाचा सर्वमिदं सिद्धम् । तत्रापि पचादिग्रहणं बाधकबाधनार्थमित्युक्तमेवेत्याह - पचादीत्यादि । / 1020 / [समीक्षा] 'दण्डग्रहः, लाङ्गलग्रहः, यष्टिग्रहः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनीय व्याकरण में साक्षात् सूत्र नहीं है, इसकी पूर्ति वार्त्तिककार ने की है - "अच्प्रकरणे शक्तिलाङ्गलाशयष्टितोमरघटघटीधनुःषु ग्रहेरुपसङ्ख्यानम्' (a0 3।2।9-vaa0) / अत: सामान्यतया उभयत्र समानता ही है, परन्तु कातन्त्रकारीय विकल्पविधान पाणिनीय की अपेक्षा विशेष महत्त्वपूर्ण है । [विशेष वचन] 1. पचादिप्रपञ्चार्थं प्रकरणमिदम् (du0 vR0) / 2. पचादिग्रहणं बाधकबाधनार्थम् (vi0 pa0) / [रूपसिद्धि] 1. धनुर्ग्रहः, धनुहिः । धनु: + ग्रह + अच्, अण् + सि । धनुर्गृह्णाति । 'धनुः' इस कर्म के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय तथा विभक्तिकार्य । अच् प्रत्यय के अभाव में 'अण्' प्रत्यय-धनुहिः । 2-7. दण्डग्रहः, दण्डग्राहः । दण्ड + ग्रह + अच्, अण् + सि । त्सरुग्रहः, त्सरुग्राहः । त्सर + ग्रह + अच्, अण् + सि । लाङ्गलग्रहः, लान्ग्ग्ल्ग्राह्ः। लाङ्गल + ग्रह + अच् , अण् + सि। अङ्कशग्रहः, अकुशग्राहः । अङ्कुश + ग्रह + अच्, अण् + सि। यष्टिग्रहः, य्स्स्त्तिग्राह्ः। यष्टि + ग्रः + अच्, अण् + सि । तोमरग्रहः, तोमरग्राहः । तोमर + ग्रः + अच्, अण् + सि । / 1020 / / 1021. स्तम्बकर्णयो रमिजपोः [4 / 3 / 16] [सूत्रार्थ स्तम्ब-कर्ण' के उपपद में रहने पर क्रमश: 'रम्-जप्' धातुओं से 'अच्' प्रत्यय होता है । / 1021 / * [du0 vR0] स्तम्बकर्णयोरुपपदयो रमिजपिभ्यां यथासङ्ख्यम् अज् भवति । स्तम्बे रमते स्तम्बेरमो हस्त्येव । कर्णे जपतीति कर्णेजपः सूचक: एवाभिधीयते । तथा सप्तम्याश्चालुक् । / 1021 / [du0 TI0] स्तम्ब0 / हस्तिसूचकौ कर्तृविशेषणम् उपलक्षणं च पूर्ववत् । / 1021 / [समीक्षा] 'स्तम्बरमः, कर्णेजप:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - 'स्तम्बकर्णयो रमिजपो:" (a0 3 / 2 / 13) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. स्तम्बेरमो हस्ती । stamba - ram + ac + si / stambe ramane / 'stamba' zabda
Page #284
--------------------------------------------------------------------------
________________ 246 कातन्त्रव्याकरणम् के उपपद में रहने पर 'रम् क्रीडायाम्' (1 / 561) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, सप्तमी विभक्ति का अलुक् तथा विभक्तिकार्य । 2. कर्णेजपः सूचकः । कर्ण + जप् + अच् + सि । कर्णे जपति । 'कर्ण' के उपपद में रहने पर 'जप मानसे च' (1 / 135) धातु से अच् प्रत्यय आदि कार्य पूर्ववत् । / 1021 / 1022. शम्पूर्वेभ्यः सज्ञायाम् [4 / 3 / 17] [सूत्रार्थ सञ्ज्ञा के गम्यमान होने पर 'शम्'-पूर्वक धातुओं से 'अच्' प्रत्यय होता है । / 1022 / [du0 vR0] शम्पूर्वेभ्यो धातुभ्यः सज्ञायां गम्यमानायाम् अज् भवति । शं करोतीति shngkrH। एवं शम्भवः, शंवदः, शंवरः । शम् पूर्वो येभ्यो धातुभ्यः इति बहुव्रीहिणा कृञो हेत्वादिष्वपि टो बाध्यते । तेन 'शङ्करा' नाम परिव्राजिका ॥1022 / [du0 TI0] shm| शमि सज्ञायामिति सिद्धे पूर्वग्रहणं किमर्थम् इत्याह - शम्पूर्व इत्यादि। बहुवचनेन व्यक्तिरवधार्यते तबलाट्टो बाध्यते इति । ननु बहुवचनं रमिजपोर्निवृत्त्यर्थं कथन स्यात् कर्मानुवर्तनात् , तर्हि कथं सम्भवस्तस्मानामाधिकारोऽनुवर्तिष्यते, न तु कर्मणीति वर्तते । तर्हि उभयेनापि सम्बन्धो भविष्यति, न च वक्तव्यं सज्ञावशादभिधानाद् वा प्रतिपत्तिगौरवं स्यात् । / 1022 ॥ [vi0 pa0] शम्पू0 / शमि सज्ञायामिति सिद्धे किमर्थं पूर्वग्रहणमित्याह - शम्पूर्व इत्यादि। बहुवचनेन व्यक्तिरवधार्यते, ततः कृत्रो हेत्वित्यादिना प्राप्तष्टप्रत्ययो न भवति, स्याच्चेत् तदा "स्त्रियामादा" (2 / 4 / 49) न स्यात् । / 1022 / [समीक्षा 'शङ्करः, शम्भवः, शंवदः, शंवरः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "शमि धातोः सज्ञायाम्' (a0 3 / 2 / 14) / [विशेष वचन] 1. बहुवचनेन व्यक्तिरवधार्यते (da0 TI0, vi0 pa0) / 2. न च वक्तव्यं सज्ञावशादभिधानाद् वा प्रतिपत्तिगौरवं स्यात् (du0 TI0) / [रूपसिद्धि] 1. शङ्करः । शम् + कृ + अच् + सि । शं करोति । 'शम्' शब्द के उपपद में रहने पर 'डु कृञ् करणे (7 / 7) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (3 / 5 / 1) से धातुघटित ऋकार को गुणादेश, 'm' को अनुस्वार, परसवर्ण तथा विभक्तिकार्य । 2. शम्भवः । शम् + भू + अच् + सि । शम् भवति । 'शम्' पूर्वक 'भू सत्तायाम्' (1 / 1) धातु से 'अच्' प्रत्यय आदि प्रक्रिया पूर्ववत् ।
Page #285
--------------------------------------------------------------------------
________________ 247 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 3. शंवदः । शम् + वद् + अच् + सि । शं वदति । 'शम्' पूर्वक 'वद व्यक्तायां वाचि' (1 / 615) धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् । 4. शंवरः । शम् + वृ + अच् + सि । शं वृणुते । 'शम्' पूर्वक 'वृञ् वरणे' (48) धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ॥ 1022 ॥ 1023. शीङोऽधिकरणे च [4 / 3 / 18] [सूत्रार्थ अधिकरण के उपपद में रहने पर 'शीङ् स्वप्ने' (2 / 55) धातु से 'अच्' प्रत्यय होता है । / 1023 / [du0 vR0] अधिकरणे च नाम्न्युपपदे शेतेरज् भवति । खे शेते khshyH। चकारात् पार्श्वदौ क्र्न्ने। पार्श्वेन शेते paarshvshyH। एवं pRsstthshyH। उदरशय: / दिग्धेन सह शेते दिग्धसहशयः इति समासद्वयम् । उत्तानादिषु कर्तृषु - उत्तानः शेते उत्तानशयः । / 1023 / [du0 TI0] शीङो0 / चकारेण नामाधिकारो न विहन्यते तर्हि अधिकरणग्रहणं किमर्थम् , नामाधिकारस्य लक्ष्यानुरोधार्थम् । तेन पार्थादीनां च करणत्वादुपसंख्यानम् 'दिग्धसहपूर्वाच्च' इति लब्धम् । समासद्वयमिति । उपपदसमासे पश्चात् कारकसमास इत्यर्थः । / 1023 / [vi0 pa0] शीङो0 / समासद्वयमिति । सह शेते सहशयः, दिग्धेन सह शेते दिग्धसहशयः इत्युपपदसमासे पश्चात् कारकेण सह समास: / दिग्धेन सह: दिग्धसहः इति कारकेण सह समास: / दिग्धेन सहः दिग्धसहः इति कारकसमासे पश्चादुपपदसमास इत्यन्ये । उत्तानादिष्विति । एवम् ऊर्ध्वमुखशयः, अवाङ्मुखशयः, प्राङ्मुखशय इत्यादि । / 1023 / . [ka0 ca0] शीङ् । अधिकरण इति न प्रत्ययविशेषणम् , सोपपदप्रस्तावात् । ननु बहुव्रीहिसमाससूत्रे बहुग्रहणाद् बहुव्रीहिरेव बहुपदे । नान्यः समास इति नियमात् कथं दिग्धसहशयः इति बहुपदेऽन्यसमास इत्याह - दिग्धेनेति विषाक्तेनेत्यर्थः । / 1023 / [समीक्षा] 'खशयः, गर्तशयः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "अधिकरणे शेतेः' (a0 3 / 2 / 15) / अत: प्राय: उभयत्र समानता ही है । करण तथा कर्ता कारक के उपपद में रहने पर अच् प्रत्यय के लिए वार्त्तिक-सूत्रों की रचना की गई है । [रूपसिद्धि] 1. khshyH। ख + शीङ् + अच् + सि । खे शेते । 'खे' इस अधिकरण के उपपद में रहने पर 'शीङ् शये' (2 / 55) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, धातुगत ईकार को गुण, एकार को अय् आदेश तथा विभक्तिकार्य ।
Page #286
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् + 2. पार्श्वशयः । पार्श्व + शीङ् + अच् सि । पार्श्वेन शेते । 'पार्श्वे' इस अधिकरण के उपपद में रहने पर 'शीङ्' धातु से अच् आदि कार्य पूर्ववत् । अच् + सि । पृष्ठेन शेते । 'शीङ्' धातु से + + 3. pRsstthshyH| पृष्ठ + शीङ् प्रत्यय आदि कार्य पूर्ववत् । 4-6. udrshyH। उदर दिग्ध + सह + शीङ् + अच् + अच् + सि । उत्तानः शेते पूर्व्व्त्॥ 1023 / शीङ् + अच् + सि । उदरेण शेते । दिग्धसहशयः । सि । दिग्धेन सह शेते । उत्तानशयः । उत्तान + शीङ् + सर्वत्र 'शीङ्' धातु से 'अच्' प्रत्यय आदि कार्य । 1024. चरेष्टः [4 / 3 / 19] [सूत्रार्थ] अधिकरण कारक के उपपद में रहने पर 'चर्' धातु से 'ट' प्रत्यय होता है । / 1024 / 248 [du0 vR0] अधिकरणे च नाम्न्युपपदे चरेष्टो भवति । कुरुषु चरतीति कुरुचरः, कुरुचरी । चकारादन्यत्रापि - भिक्षया चरतीति भिक्षाचरः, भिक्षाचरी । सेनया चरतीति सेनाचरः, सेनाचरी । आदाय चरतीति आदायचरः, आदायचरी ॥1024 | [du0 TI0] चरे0 / प्रत्ययान्तरकरणं स्त्रियामीप्रत्ययार्थम् अविवक्षितकर्मकत्वाद् आदानं कृत्वा चरति आदायचरः । अन्यथा आदायसापेक्षत्वात् टो न स्यात् ॥ 1024 / [vi0 pa0 ] चरे0 / आदायेति । आङ्पूर्वस्य दाञः क्त्वा - यबन्तस्य " मीनात्यादिदादीनामा " (4 / 1 / 39) इत्यात्वे सति प्रयोगः । अत्राविवक्षितकर्मकत्वात् सापेक्षत्वं नास्तीति टो न विहन्यते आदानं कृत्वा चरतीत्यर्थः ॥ 1024 | -- अच् [समीक्षा] 'कुरुचरः, कुरुचरी' शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिकाचार्यों ने 'अच्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है "चरेष्टः " (a0 3 / 2 / 16) / इस प्रकार उभयत्र समानता ही है । 'भिक्षाचरः' इत्यादि शब्दरूपों की सिद्धि चकार के बल पर करण के भी उपपद में रहने पर मानी जाती है । + -- [विशेष वचन ] 1. प्रत्ययान्तरकरणं स्त्रियामीप्रत्ययार्थम् (du0 TI0 ) / [रूपसिद्धि] + सि । कुरुषु चरति । 'कुरुषु' के 1. कुरुचरः, कुरुचरी । कुरु उपपद में रहने पर 'चर गत्यर्थः ' (1 / 189) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय तथा चर् + ट
Page #287
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 249 विभक्तिकार्य । स्त्रीलिङ्ग में "नदाद्यन्चिवाह्वयन्स्यन्तृसखिनान्तेभ्य I' (2 / 4 / 50) सूत्र द्वारा 'ई' प्रत्यय होने पर - 'कुरुचरी' / 2-4. भिक्षाचरः, भिक्षाचरी । भिक्षा + चर् + ट + सि । भिक्षया चरति । सेनाचरः, सेनाचरी । सेना + चर् + ट + सि । सेनया चरति । आदायचरः, आदाय्च्री। आदाय + चर् + ट + सि । आदाय चरति । करण कारक तथा आदाय के उपपद में रहने पर 'चर्' धातु से 'ट' प्रत्यय । / 1024 / 1025. पुरोऽग्रतोऽग्रेषु सर्तेः [4 / 3 / 20] [सूत्रार्थ 'पुरस् - अग्रतस् - अग्र' शब्दों के उपपद में रहने पर 'सृ गतौ' (1 / 274) धातु से 'ट' प्रत्यय होता है । / 1025 / [du0 vR0] एषूपपदेषु सर्तेष्टो भवति । पुरः सरतीति पुरःसरः, पुरःसरी । अग्रत:सर:, अग्रत:सरी । आधादित्वात् तस् । अग्रेसरः, अग्रेसरी । एकारान्तमव्ययं निपातनादलुग वा । / 1025 / [समीक्षा] ____-'पुर:सरः, अग्रत:सरः, अग्रेसरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "पुरोऽग्रतोऽग्रेषु सर्ते:' (a03।2।18) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. पुरःसरः, पुर्ःस्री। पुरस् + सृ + ट + सि । पुरः सरति । 'पुरस्' के उपपद में रहने पर 'सृ गतौ' (1 / 274) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, धातुघटित ऋकार को "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से गुण तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय । / 2. अग्रतःसरः, अग्रतःसरी । अग्रतस् + सृ + ट + सि । अग्रत: सरति । 'अग्रत:' के उपपद में रहने पर 'सृ' धातु से 'ट' प्रत्यय आदि पूर्ववत् । 3. अग्रेसरः, अग्रेसरी । अग्रे + सृ + ट + सि । अग्रे सरति । 'अग्रे' के उपपद में रहने पर 'सृ' धातु से 'ट' प्रत्यय आदि कार्य पूर्ववत् । / 1025 / 1026. पूर्वे कर्तरि [4 / 3 / 21] [सूत्रार्थ] कर्तृवाचक 'पूर्व' शब्द के उपपद में रहने पर 'सृ' धातु से 'ट' प्रत्यय होता है ॥ 1026 / [du0 vR0] पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेष्टो भ्व्ति। पूर्वः सरतीति पूर्वसरः, पूर्व्स्री। कस्मात् पूर्व इत्यविवक्षैव । कर्तरीति किम्? पूर्व सरतीति पूर्व्सार्ः॥1026|
Page #288
--------------------------------------------------------------------------
________________ 250 कातन्त्रव्याकरणम् [du0 TI0] पूर्वशब्दस्य सम्बन्धिशब्दत्वात् सापेक्षत्वात् सापेक्षस्यापि गुरुदासादीनामिव गमकत्वात् समास: / / 1026 / [vi0 pa0] पूर्वे0 / कस्मादित्यादि । ननु यद्यपि नावध्यन्तरं विवक्षितम्, तथापि पूर्वशब्दस्य सम्बन्धिवचनत्वात् सम्बन्ध्यन्तरेणापेक्षाऽस्त्येवेति चेत् ? सत्यमेतत् , तथापि सम्बन्धिशब्देषु वृत्तिर्गमकत्वाद् यथा गुरुदासः, गुरुकुलमिति । / 1026 / [ka0 ca0] ___ पूर्वे0 / पञ्जिका नन्विति । अथ कस्मात् पूर्व इति विवक्षयैव सापेक्षत्वानवत्तौ सिद्धान्तो दत्तः, तत्कथमनेन देश्यमाशङ्कयते ? सत्यम् । प्रत्ययोत्पत्तिं प्रति वृत्तौ कस्मात् पूर्व इति अविवक्षेत्युक्तम् अनेन तु समासं प्रति युक्तिरुक्ता । अथ वृत्तो सामान्यवचनात् समासं प्रत्यपि बोद्धव्यं चेद् अयमाशयः-समासं प्रति नायं सिद्धान्तो दातव्यः, अन्य एव सिद्धान्तो विद्यते यतः यद्यपीति न विध्यन्तरं विवक्ष्यते । प्रत्ययोत्पत्तिं प्रतीत्यर्थः, सम्बन्ध्यन्तरापेक्षाऽस्त्येवेति समासं प्रत्येवेत्यर्थः । / 1026 / [समीक्षा 'पूर्वसरः, पूर्वसरी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय किया गया है । पाणिनि का सूत्र है - "पूर्वे कर्तरि' (a0 3 / 2 / 19) / अत: उभयत्र समानता है । [रूपसिद्धि 1. पूर्वसरः, पूर्वसरी । पूर्व + सृ + ट + सि । पूर्वः सरति । कर्तृवाची 'पूर्व:' शब्द के उपपद में रहने पर 'सृ गतौ' (11274) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, 'ट' अनुबन्ध का प्रयोगाभाव, धातुगत ऋकार का "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (3 / 5 / 1) से गुणादेश तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय-पूर्वसरी । / 1026 / 1027. कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलह गाथावैरचाटुसूत्रमन्त्रपदेषु [4 / 3 / 22] [सूत्रार्थ] शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र एवं पद से भिन्न कर्मसंज्ञक शब्दों के उपपद में रहने पर हेतु-ताच्छील्य-आनुलोम्य अर्थों में 'डु कृञ् करणे' (7 / 7) धातु से 'ट' प्रत्यय होता है । / 1027 / [du0 vR0] अशब्दादिषु कर्मसूपपदेषु हेतौ कर्तरि, ताच्छील्ये, आनुलोम्ये च गम्यमाने कृञष्टो भवति । प्रतीतशक्तिकं कारणं हेतुरिह गृह्यते, कृञोऽनिनन्तत्वात् । हेतौ -
Page #289
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 251 विद्या yshskrii। ताच्छील्ये - श्राद्धकर: / आनुलोम्यम् अनुकूलता - व्च्न्क्र्ः। अशब्दादिष्विति किम्? शब्दकारः, श्लोककार:, कलहकारः, गाथाकारः, वैरकारः, चाटुकार:, सूत्रकारः, मन्त्रकारः, प्द्कार्:| हेत्वानुलोम्ययोरविवक्षा स्थितैव । ताच्छील्ये स्यादिति व्र्ज्ञ्म्। कथं कुम्भादिकरणशीलाः कुम्भकारादय इति? अभिधानात् । / 1027 / [du0 TI0] कृञो0 / ननु ताच्छील्यमिति किमों भावप्रत्ययनिर्देशः प्रकृतस्य कर्तुर्विशेषणमास्तां तच्छीले कर्तरीति? सत्यम्, वैचित्र्यार्थ्मेव्। तर्हि तद्ग्रहणं किमर्थम्, तच्छब्देन धात्वर्थों निर्दिश्यते तदेव शीलमस्योति श्रुतत्वाद् धात्वर्थ एव प्रतीयते? स्त्य्म्। प्र्तिप्त्तिगौर्व्निरासार्थ्मेव्। तथा आनुलोम्यमिति भाव्प्र्त्य्य्ः। प्र्तीतेत्यादि। "कारयति यः स हेतुश्च" (2 / 4 / 15) इति न गृहीत इति हेतुमाह - कृञोऽनिनन्तत्वादिति । यद्यपि प्रवृत्तक्रियस्य कर्तुर्न हेतुत्वव्यभिचारस्तथापि हेतुर्विशेषणम् अप्रवृत्तक्रियेऽपि प्रतीतशक्तिके यथा स्यात् । विद्याया यशस्करणे सार्यम् अन्यत्र प्रसिद्धमिति यशोऽकरणेऽपि टप्रत्ययः सिद्धो भवति । श्राद्धं पितृक्रिया तत् कर्तव्यमित्येवं फलानपेक्षया य: करोति स उच्यते shraaddhkrH। अनुकूलता आराध्यचित्तानुवृत्तिः । यदि शब्दादिकरणशीला: शब्दकारादय इति प्रतिषिध्यते, तदा कुम्भादिकरणशीलेष्वपि प्रतिषेधो वक्तव्य इत्याह - कथमित्यादि । अभिधानादिति । अणन्त एवाभिधीयते इत्यर्थः । हेत्वाद्यर्थविवक्षायां वेत्यर्थः । शब्दकारादयोऽप्येवम् भविष्यन्तीति दुःखबोधम् । / 1027 / [vi0 pa0] कृञो0 / प्रतीतेत्यादि । "कारयति यः स हेतुश्च" (2 / 4 / 15) इति प्रयोजको हेतुरिन्प्रत्ययवाच्यस्तदभावे लौकिक एव हेतुरित्यर्थः । तर्हि किं हेतुग्रहणेन ? कर्तरि कृद् भवति । कर्ता च क्रियां कुर्वन् हेतुरेवेति ? सत्यम् , अकुर्वतापि कर्तरि प्रतीतशक्तिके यथा स्यादिति । तेन विद्या यशस्करीति । विद्याया यशस्करणे प्रतीतशक्तिके यथा स्यादिति । तेन विद्या यशस्करीति । विद्याया यशस्करणे प्रतीता शक्ति: क्वचिद् यशोऽकरणेऽपि टप्रत्ययोत्पत्तिविघातो न भवतीति । श्राद्धं पितृक्रिया, तत् कर्तव्यमित्येवं यः फलानपेक्षया क्रियां करोति स श्राद्धकरः । यदि शब्दादिकरणशीलत्वात् शब्दकारादिषु ताच्छील्ये टप्रत्यय: स्यादिति प्रतिषिध्यते, तदा कुम्भादिकरणशीलेष्वपि प्रतिषेधो वक्तव्यः, कथमन्यथा तेष्वणिति न देश्यम् , परिहारमाह - कथमित्यादि । / 1027 / [ka0 ca0] कृत्रो0 / प्रतीतेति । प्रतीता शक्तिर्यस्य । एतेन फलसाधनयोग्यपदार्थों हेतुरेवेति निश्चितम् । ननु 'देवदत्त: कटकारः' इत्यत्र कथन टप्रत्ययः । न च वाक्यं हेतुग्र्ह्न्न्म्न्र्थ्क्म्। विद्या यशस्करीति योग्यतायां चरितार्थत्वात् । अन्यथा यशोऽकरणेऽपि हेतुत्वाभावात् कथं टप्रत्ययः, किन्तु फलोपधायको हेतुरेव स्यात् ? सत्यम् । तदा
Page #290
--------------------------------------------------------------------------
________________ 252 कातन्त्रव्याकरणम् ताच्छील्यानुलोम्ययोर्ग्रहणमनर्थकम् । 'श्राद्धकरः, वचनकरः' इत्यादौ ताच्छाल्ये आनुलोम्ये च हेतुद्वारेणैव भविष्यति किमनयोर्ग्रहणेन । तस्मात् प्रतीतशक्तिके प्रसिद्ध एव हेतो भवति नान्यत्र । / 1027 / [समीक्षा 'यशस्करी, श्राद्धकरः, वचनकरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय का विधान किया गया है । पाणिनि ने विधि तथा निषेध के लिए पृथक् सूत्र बनाया है । अतः वहा~ दो सूत्र हैं - "कृञो हेतुताच्छोल्यानुलोम्येषु, न शब्दश्लोककलहगाथावेरचाटुसूत्रमन्त्रपदेषु' (a0 3 / 2 / 20, 23) / इस प्रकार सूत्रद्वयप्रयुक्त पाणिनीय गौरव के अतिरिक्त उभयत्र समानता ही है । [विशेष वचन] 1. प्रतीतशक्तिकं कारणं हेतुरिह गृह्यते (du0 vR0) / 2. ननु ताच्छील्यमिति किमर्थो भावप्रत्ययनिर्देश: ? ... वैचित्र्यार्थमेव (du0 TI0) / 3. तद्ग्रहणं किमर्थम् ? प्रतिपत्तिगौरवनिरासार्थमेव (du0 TI0) / 4. विद्याया यशस्करणे प्रतीता शक्तिः, क्वचिद् यशोऽकरणेऽपि टप्रत्ययोत्पत्तिविघातो न भवतीति (vi0 pa0) / 5. न च वाच्यं हेतुग्रहणमनर्थकम् , विद्या यशस्करीति योग्यतायां चरितार्थत्वात् (ka0 c0)| [रूपसिद्धि] 1. यशस्करी विद्या । यशस् + क - ट + I - सि । हेत्वर्थ के गम्यमान होने पर 'यशस्'- पूर्वक 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (3 / 5 / 1) से धातुघटित ऋकार को गुण, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य । 2. shraaddhkrH| श्राद्ध + कृ + ट + सि । ताच्छील्य अर्थ में 'श्राद्ध'- पूर्वक 'कृ' धात् से 'ट' प्रत्यय आदि कार्य प्रायः पूर्ववत् । 3. व्च्न्क्र्ः। वचन + कृ + ट + सि । आनुलोम्य अर्थ में 'वचन' पूर्वक 'कृ' धातु से 'ट' प्रत्यय आदि कार्य पूर्ववत् । / 1027 / 1028.तदाद्याधन्तानन्तकारबहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिबिबलिभक्तिक्षेत्रजङ्घा धनुररुःसंख्यासु च [4 / 3 / 23] [सूत्रार्थ) तदादि, आदि, अन्त, अनन्त, कार, बहु, बाहु, अहन् , दिवा, विभा, निशा,
Page #291
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः प्रभा, भास् चित्र, कर्तृ, नान्दी, किम्, लिपि, लिबि, बलि, भक्ति, क्षेत्र, जङ्घा, धनुस्, अरुस् एवं सङ्ख्यावाचक एक प्रभृति कर्म के उपपद में रहने पर 'डुकृञ् करणे' (7 / 7) धातु से 'ट' प्रत्यय होता है । / 1028| 1 253 [du0 vR0 ] अहेत्वाद्यर्थमिदम् । तदाद्यादिषु कर्मसूपपदेषु कृञष्टो भवति । तच्छब्दश्छान्दसोऽयम् । तत् करोतीति तत्करः । तस्करः इति रूढित्वात् तस्य सकारः । एवं यत्करः, आदिकरः, अन्तकरः, अनन्तकरः, कारकरः, बहुकरः, बाहुकरः, अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, नान्दीकरः, किङ्करः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकर:, जङ्घाकरः, धनुष्करः, अरुष्करः, एककरः, द्विकरः, त्रिकरः, चतुष्करः । किंयत्तद्बहुषु स्त्रियामादैव कर्तव्यः । चकारात् 'रजनीकरः, क्षपाकरः, क्षणदाकरः' इत्यादयोऽप्यनुसर्तव्याः ॥ 1028 / [du0 TI0 ] त्दा0| tdaadishceti। आदिश्च अन्तश्चेति द्वन्द्वः । अन्तग्रहणं ज्ञापयति - उपपदविधौ तदन्तता नास्तीति । 'अहस्करः, भास्करः' इत्यनव्ययविसृष्टत्वात् सकारः । 'धनुष्करः, चतुष्करः, अरुष्करः' इति, तत्रापिशब्दबलात् सिद्धम् । दिवादिशब्दोऽधिकरणप्रधानोऽव्ययः । दिवा दिवसे करोति प्राणिनश्चेष्टायुक्तान् इति दिवाकरः । किमित्यादि । अन्यस्तु स्त्रियाम् ईप्रत्ययः स्यादेवेति मन्यते । नात्र "स्त्रियामादा" (2 / 4 / 49), नदादेराकृतिणत्वादिति । तथा च जातिरिदानीं किङ्करी ते दृश्यते । चकारादित्यादि । अन्येस्स्व्प्युप्प्देस्स्वित्य्र्थ्ः। तदाद्यादिग्रहणमविसंवादार्थम् । तदाद्यादिषु सर्वदा हेत्वादिविवक्षा गरीयसीति सूत्रम् ॥ 1028 / [vi0 pa0 ] तदा । त्यदादीति केचित् पठन्ति । तदयुक्तमित्याह तच्छब्द इत्यादि । न खलु भाषायां त्यत्करः इति प्रयोगो दृश्यते इति । चतुष्करः इति । चतुरः करोतीति रेफविसर्गस्य 'ऽअनव्ययविसृष्टस्तु सकारं कपवर्गयोः " (2 / 5 / 29) इति कृते तत्रापिग्रहणात् षत्वम् । एवं धनुष्करः इति ॥ 1028 / [ka0 ca0 ] तदा । तदादिर्यस्येति असौ तदादिः भवन्तुपर्यन्तः । ' येन विधिस्तदन्तस्य' (kA0 परि0 3) इति न्यायादन्तपाठेनैव सिद्धे किमनन्तपाठेन ? सत्यम् । अयमेव पाठो बोधयति 'विधौ तदन्तविधिर्नास्ति' इति, तेन 'परमतत्करः' इत्यादिप्रयोगो न भ्व्ति। किंशब्दोऽयमसर्वनाम । त्यच्छब्द इति । ननु यदि छान्दसोऽयं त्यच्छब्दः पठ्यते, तदा कथं "त्यदादीनाम विभक्तौ " ( 23 / 29) कर्मण्युपमाने इत्यादौ त्यद्शब्दः पठ्यते, इह छान्दसस्याव्युत्पादनाद् इत्याह अयमिति, अयमपीति । अयं टप्रत्ययविषये उपपदभूत इत्यर्थः । अत एव पञ्जिकायां न खलु भाषायां त्यत्करः इति प्रयोगो dRshyte। तथाहि अमीषामेव विस्मित्प्रयोग : ( ? ) / नान्दीकरः स्तुतिपाठकः । ननु 'चतुष्करः' इत्यादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य भिन्नपदत्वात् कथं षत्वम् इत्याह -
Page #292
--------------------------------------------------------------------------
________________ 254 कातन्त्रव्याकरणम् चतुर इति प्न्य्जिका। किण्य्त्त्दित्यादि। यथा किङ्करा, यत्करा, तत्करा । / 1028 / [समीक्षा ___ 'दिवाकरः, निशाकरः, प्रभाकरः, नान्दीकरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु' (a0 3 / 2 / 21) / अत: उभयत्र समानता ही है । [विशेष वचन 1. तच्छब्दश्छान्दसोऽयम् (du0 vR0) / 2. चकाराद् 'रजनीकरः ........' इत्यादयोऽप्यनुसर्तव्याः (du0 vR0) / 3. तदाद्यादिग्रहणमविसंवादार्थम् (du0 TI0) / 4. न खलु भाषायां त्यत्कर इति प्रयोगो दृश्यते (vi0 pa0) / 5. किम् - शब्दोऽयमसर्वनाम (ka0 ca0) / [रूपसिद्धि] 1. तत्करः, त्स्क्र्ः। तत् + कृ + ट + सि । तत् करोति । 'तत' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, धातुघटित ऋकार को गुणादेश, रूढिवश तकार को सकारादेश तथा विभक्तिकार्य । 2-30. यत् आदि से लेकर चतुर् तक 29 शब्दों के उपपद में रहने पर 'कृ' धातु से 'ट' प्रत्यय होने पर 'यत्कर:, आदिकरः, अन्तकर:, अनन्तकरः, कारकरः, बहुकरः, बाहुकरः, अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, नान्दीकरः, किङ्करः, लिपिकर:, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, धनुष्करः, अरुष्करः, एककरः, द्विकर:, त्रिकरः, चतुष्कर:' शब्दरूप सिद्ध होते हैं । / 1028 / 1029. भृतौ कर्मशब्दे [4 / 3 / 24] [सूत्रार्थ भृति = वेतन अर्थ के गम्यमान होने पर तथा कर्मकारक कर्मशब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से 'ट' प्रत्यय होता है । / 1029 / [du0 vR0] कर्मशब्दे कर्मण्युपपदे कृञष्टो भवति भृतौ गम्यमानायाम् । भृतिः कर्ममूल्यम् । कर्मकरो भृतकः, कर्मकरी दासी । भृताविति किम् ? कर्मकारः । शब्दग्रहणं प्रत्ययार्थः कर्म स्यादिति । / 1029 / [vi0pa0] भृतौ0 / शब्देत्यादि । "कर्तरि कृतः" (4 / 6 / 46) इत्यस्यापवादः । कर्मणि
Page #293
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 255 टप्रत्यय: स्यादित्यर्थः । / 1029 / [ka0 ca0] भृतौ0 / अथ सोपपदप्रस्तावात् प्रत्ययार्थो न भविष्यति ? सत्यम् । प्रत्ययोऽत्र द्वितीयाविभक्तिस्तस्यार्थः कर्मत्वम् , तच्च सज्ञेति । एतेन शब्दग्रहणेन 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि0 28) इत्यस्तीति सूचितम् । / 1029 / [समीक्षा] 'कर्मकरः, कर्मकरी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'ट' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "कर्मणि भृतौ'' (a0 3 / 2 / 22) / अत: उभयत्र समानता ही है । [विशेष वचन] 1. शब्दग्रहणं प्रत्ययार्थः कर्म स्यादिति (du0 vR0) / [रूपसिद्धि] 1. कर्मकरः, कर्मकरी । कर्मन् + कृ + ट + सि । कर्म करोति । 'कर्मन्' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, 'T' अनुबन्ध का प्रयोगाभाव, "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से धातुघटित ऋकार को गुण तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय 'कर्मकरी' ॥ 1029 / 1030. इः स्तम्बशकृतोः [4 / 3 / 25] [सूत्रार्थ] 'स्तम्ब-शकृत्' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (77) धातु से 'इ' प्रत्यय होता है । / 1030 / [du0 vR0] स्तम्बशकृतोः कर्मणोरुपपदयोः कृञ इर्भवति । स्तम्बकरिव्रीहिरेव । स्त्म्ब्कारोऽन्य्ः। शकृत्करिर्वत्सः एवाभिधीयते । शकृत्कारोऽन्यः । / 1030 / [vi0 pa0] i: / स्तम्बो विटप: / शकृत् विष्ठोच्यते ॥ 1030 / [समीक्षा] 'स्तम्बकरिः, शकृत्करिः' शब्दरूपों के सिद्धयर्थ पाणिनि ने 'इन्' तथा शर्ववर्मा ने 'इ' प्रत्यय किया है । पाणिनि का सूत्र है - "स्तम्बशकृतोरिन्' (a0 3 / 2 / 24) / अत: पाणिनीय नकार अनुबन्ध के अतिरिक्त उभयत्र समानता ही है । [रूपसिद्धि] 1. स्त्म्ब्क्रिः। स्तम्ब + कृ + इ + सि । स्तम्बं करोति । 'स्तम्ब' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, गुणादेश तथा विभक्तिकार्य । 2. shkRtkriH। शकृत् + कृ + इ + सि । शकृत् करोति । 'शकृत्' शब्द के
Page #294
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् उपपद में रहने पर 'कृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् । / 1030| 1031. हरतेर्दृतिनाथयोः पशौ [ 4 । 3 | 26 ] 256 [सूत्रार्थ] पशु के कर्ता होने तथा 'दृति - नाथ' के उपपद में रहने पर 'ह' धातु से 'इ' प्रत्यय होता है ॥ 1031| [du0 vR0] दृतिनाथयोः कर्मणोरुपपदयोर्हरतेः पशां कर्तरि इर्भवति । दृतिहरिः पशुः, नाथहरिः पशुः ॥ 1031 / [ka0 ca0] हरतेः । ननु पशुग्रहणं किमर्थम् । यथा "इः स्तम्बशकृतो:" (4 / 3 / 25) इत्यत्र व्रीहिवत्सयोरेव, तथाऽत्रापि भविष्यति ? सत्यम् । उक्तार्थत्वेऽपि अस्य प्रयोगो यथा स्यादिति कुलचन्द्रः । / 1031 / [समीक्षा] 'दृतिहरिः, नाथहरिः' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने 'इन्' प्रत्यय तथा शर्ववर्मा ने 'इ' प्रत्यय किया है । पाणिनि का सूत्र है "हरतेर्दृतिनाथयोः पशौ" (a 3 / 2 / 25) / अतः पाणिनीय नकारानुबन्ध को छोर्3अकर उभयत्र समानता ही है । ह इ [रूपसिद्धि] 1. दृतिहरिः । दृति सि । दृतिं हरति । 'दृति' के उपपद में रहने पर 'हृञ् हरणे' (1 / 596 ) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, गुणादेश तथा विभक्तिकार्य । + + - + + + 2. नाथहरिः । नाथ ह इ सि । नाथं हरति । 'नाथ' शब्द के उपपद में रहने पर 'हृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् ॥ 1031 | 1032. फले - मल - रजः सु ग्रहेः [ 4 / 3 / 27] [ सूत्रार्थ] 'फले - मल- रजः' शब्दों के उपपद में रहने पर 'ग्रह' धातु से 'इ' प्रत्यय होता है । / 1032 / [du0 vR0 ] एषु कर्मसूपपदेषु ग्रहेरिर्भवति । फलानि गृह्णातीति फलेग्रहिः । सूत्र्निपात्नादेत्व्म्। मलं गृह्णातीति मलग्रहिः । रजो गृह्णातीति रजोग्रहिः ॥ 1032 / -- [du0 TI0 ] फले0 / फलेग्रहिर्वृक्ष एव रूढः । / 1032 / [ka0 ca0] ओ । फले । फले इति न सप्तम्यन्तम् भिन्नपदं 'मलरजः सु' इत्यत्र द्विवचनप्रसङ्गाद् सूत्रनिपातनादिति ॥ 1032 / इत्याह
Page #295
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 257 [समीक्षा पाणिनि ने केवल 'फलेग्रहिः' शब्द को इन्प्रत्ययान्त निपतन से सिद्ध किया है । उनका सूत्र है - "फलेग्रहिरात्मम्भरिश्च'' (a0 3 / 2 / 26) / परन्तु कातन्त्रकार ने 'ग्रः' धातु से i-प्रत्यय करके तीन शब्द सिद्ध किए हैं । इस प्रकार व्यापकता की दृष्टि से कातन्त्र का उत्कर्ष सिद्ध होता है। [रूपसिद्धि] 1. फ्लेग्र्हिः। फल + ग्रः + इ + सि । फलानि गृह्णाति । 'फल' शब्द के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, निपातन से 'फल' शब्द में एकार तथा विभक्तिकार्य । / 2. म्ल्ग्र्हिः। मल + ग्रह + इ + सि । मलं गृह्णाति । 'मल' शब्द के उपपद में रहने पर 'ग्रह' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् । / 3. र्जोग्र्हिः। रजस् + ग्रह + इ + सि । रजो गृह्णाति । 'रजस्' शब्द के उपपद में रहने पर 'ग्रह' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् । / 1032 / 1033. देववातयोरापेः [4 / 3 / 28] [सूत्रार्थी 'देव-वात' कर्म के उपपद में रहने पर 'आप्ल व्याप्तौ' (4 / 14) धातु से 'इ' प्रत्यय होता है । / 1033 / [du0 vR0] देववातयोः कर्मणोरुपपदयोराप्नोतेरिर्भवति । देवानाप्नोतीति देवापिः । वातानाप्नोतीति वातापिः । विशिष्ट एव रूढित्वात् । / 1033 / [समीक्षा] 'देवापिः, वातापि:' शब्दों के सिद्ध्यर्थ पाणिनीय निर्देश प्राप्त नहीं है । अत: इन शब्दों की सिद्धि के लिए सूत्र बनाने पर कातन्त्र की यह विशेषता ही कही जाएगी । [रूपसिद्धि] 1. देवापिः। देव + आप् + इ + सि । देवानाप्नोति । एक दानव का नाम । 'देव' शब्द के उपपद में रहने पर 'आप्ल व्याप्तौ' (4 / 14) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, समानलक्षण दीर्घ तथा विभक्तिकार्य । 2. वातापिः। वात + आप् + इ + सि । वातानाप्नोति । एक दानव का नाम्। 'वात' शब्द के उपपद में रहने पर 'आप्ल' धातु से 'इ' प्रत्यय आदि कार्य पूर्व्व्त्॥1033| 1034. आत्मोदरकुक्षिषु भृञः खिः [4 / 3 / 29] [सूत्रार्थ कर्म कारक में 'आत्मन् -उदर-कुक्षि' शब्दों के उपपद में रहने पर 'भृञ्' धातु से 'खि' प्रत्यय होता है । / 1034 /
Page #296
--------------------------------------------------------------------------
________________ 258 [du0 vR0 ] एषु कर्मसूपपदेषु भृञः खिर्भवति । आत्मानमेव बिभर्तीति आत्मम्भरिः । एवम् उदरम्भरिः, कुक्षिम्भरिः ॥ 1034 | [du0 TI0] आत्मो0 / अवतक्ष्यादिवत् प्रयोगसामर्थ्यादवधारणार्थो गम्यते इति विग्रहेऽवधारणं दर्शितम्, एवं शेषयोरपि । / 1034 | [vi0 pa0 ] आत्मो0 [ / आत्मम्भरिरिति । "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशबलात् नलोपे "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22 ) इति मकारागमः । एवं शेषयोरपीति । / 1034 / कातन्त्रव्याकरणम् [ka0 ca0] A0 / आत्मानं विभर्तीत्युक्ते सर्वे एव आत्मम्भरिशब्दवाच्या भवितुमर्हन्ति, न हि कोऽपि आत्मनो भरणं न करोतीति ? सत्यम् । आत्मशब्दो नियमवचनपर इत्याह आत्मानमेवेति । / 1034 / [समीक्षा] 'आत्मम्भरिः, कुक्षिम्भरिः, उदरम्भरिः' शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में आवश्यक विधान किया गया है । कातन्त्रकार ने सूत्र द्वारा 'खि' प्रत्यय तथा मुमागम किया है, जब कि पाणिनि निपातन से 'इन्' प्रत्यय तथा मुमागम करते हैं, उनका सूत्र है "फलेग्रहिरात्मम्भरिश्च'" (a0 3 / 2 / 26) | यह भी ज्ञातव्य है कि पाणिनि ने केवल 'आत्मम्भरिः' शब्द का पाठ किया है, 'कुक्षिम्भरिः, उदरम्भरिः' शब्दों की पूर्ति वृत्तिकार द्वारा की गई है "अनुक्तसमुच्चयार्थश्चकारः कुक्षिम्भरिः, उदरम्भरिः " / जबकि कातन्त्रकार ने तीनों ही शब्दों का पाठ सूत्र में कर दिया है । इस प्रकार कातन्त्रकार का वैशिष्ट्य सिद्ध होता है । - - [विशेष वचन ] आत्मानमेवेति । / 1. आत्मशब्दो नियमवचनपर इत्याह [रूपसिद्धि] 1. आत्म्म्भ्रिः। आत्मन् + भृञ् + खि + सि । आत्मानमेव बिभर्ति । 'आत्मन्' शब्द के उपपद में रहने पर 'डु भृञ् धारणपोषणयो:' ( 2 / 85) धातु से प्रकृत सूत्र द्वारा 'खि' प्रत्यय, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम, गुणादेश तथा विभ्क्तिकार्य्। 2. उदरम्भरिः । उदर + भृञ् + खि + सि । उदरमेव बिभर्ति । 'उदर' शब्द के उपपद में रहने पर 'भृ' धातु से 'खि' प्रत्यय आदि कार्य पूर्ववत् । 3. कुक्षिम्भरिः । कुक्षि + भृञ् + खिसि । कुक्षिमेव बिभर्ति । कुक्षि' शब्द के उपपद में रहने पर 'भृ' धातु से 'खि' प्रत्यय आदि पूर्ववत् ॥ 1034 /
Page #297
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 259 259 1035. एजेः खश् [4 / 3 / 30] [सूत्रार्थ] कर्मकारक के उपपद में रहने पर 'एजि' धातु से 'खश्' प्रत्यय होता है । / 1035 / [du0 vR0] कर्मण्युपपदे एजयतेः खश् भवति । अङ्गमेजयः, जनमेजयः । खानुबन्धान्मोऽन्तः शानुबन्धे सार्वधातुकत्वाद् विकरणे इनो गुणः स्यात् । / 1035 / / [du0 TI0] . एजेः । 'एन कम्पने' (1970) इत्ययमिनन्त इह गृह्य्ते। कथमेतत् खश: शानुबन्धकत्वाद् विकरणे सतीनो लोपाभाव इति तथोत्तरार्थं शानुबन्धकरणं तदुत्तरमादौ कृतं व्याख्यानतो वेन्ग्रहणम् । / 1035 / [समीक्षा 'अङ्गमेजयः, जनमेजयः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'खश्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "एजे: खश्" (a0 3 / 2 / 28) / इस प्रकार उभयत्र समानता ही है । [विशेष वचन] 1. उत्तरार्थं शानुबन्धकरणम् (du0 TI0) / [रूपसिद्धि] 1. अङ्गमेजयः । अङ्ग + एजि । खश् + सि । अङ्गमेजयति । 'अङ्ग' शब्द के उपपद में रहने पर इन्प्रत्ययान्त 'एन कम्पने' (1970) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, 'ख-z' अनुबन्धों का प्रयोगाभाव, "अन् विकरण: कर्तरि'' (3 / 2 / 32) से 'अन्' विकरण, "नाम्यन्तयोर्धातुविकरणयोर्गणः (3 / 811) से इकार को गुण, "e अय्' (1 / 2 / 12) से अयादेश, "ह्रस्वारुपानोऽन्तः'' (4 / 1 / 22) से मकारागम तथा विभक्तिकार्य । 2. जनमेजयः । जन + एजि + खश् + सि । जनमेजयति । 'जन शब्द के उपपद में रहने पर 'एजि' धातु से 'खश्' प्रत्यय आदि पूर्ववत् । / 1035 / 1036. शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेटः [4 / 3 / 31] [सूत्रार्थ 'शुनी, स्तन, मुञ, कूल, आस्य, पुष्प' शब्दों के उपपद में रहने पर 'धेट पाने' (1964) धातु से 'खश्' प्रत्यय होता है । / 1036 /
Page #298
--------------------------------------------------------------------------
________________ 260 कातन्त्रव्याकरणम् [du0 vR0] एषु कर्मसूपपदेषु धेट: खश् भवति । शुनी धयतीति शुनिन्धयः, स्तनौ धयानि स्तनन्धयः । एवं मुञ्जन्धयः, कूलन्धयः, आस्यन्धयः, pusspndhyH। मुजादिषु केचिन्नेच्छ्न्ति। प्रकृतावानर्थक्याद् धेटष्टकारो नदाद्यर्थो विज्ञायते - शुनीन्धयी, स्तनन्धयी । / 1036 / [du0 TI0] शुनी0 / तिनिर्देशे सति धाओऽप्रसङ्गादित्याह -प्रकृतावित्यादि । अवयवे कृतं समुदायस्य विशेषकं भवति । / 1036 / [vi0 pa0] शनी0 / शनिन्धय इति "दीर्घस्योपपदस्य' (4 / 1 / 20) इत्यादिना ह्रस्वे सति पूर्ववन्मोऽन्तः प्रकृतावित्यादि । 'धयः' इति निर्देशेऽपि नान्यस्य धातो: प्रसङ्गः । / 1036 / [ka0 ca0] शुनी0 / प्रकृतावानर्थक्यादिति । एतेनावयवकृतं सिद्धं लिङ्गं समुदायस्य विशेषकमिति समर्थितम् । / 1036 / [समीक्षा] 'स्तनन्धयः, स्तनन्धया' आदि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में 'ख' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "नासिकास्तनयोधेइटो:, नाडीमुष्ट्योश्च' (a0 3 / 2 / 29, 30) / पाणिनि की अपेक्षा कातन्त्रकार ने अधिक शब्दों का पाठ किया है, अत: यह कातन्त्रीय विशेषता ही कही जाएगी । [विशेष वचन 1. मुजादिषु केचित्रेच्छन्ति (du0 vR0) / 2. अवयवे कृतं समुदायस्य विशेषकं भवति (du0 TI0; ka0 ca0) / [रूपसिद्धि] 1. शुनिन्धयः । शुनी + धेट - खश् + सि । शुनी धयति । 'शुनी' शब्द के उपपद में रहने पर 'धेट पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा खश् प्रत्यय, "दीर्घस्योपपदस्यानव्ययस्य खानुबन्ध'' (4 / 1 / 20) से ईकार को ह्रस्व, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम, गण, अनुस्वार, परसवर्ण तथा विभक्तिकार्य । 2. स्तनन्धयः । स्तन + धेट + खश् + सि । स्तनौ धयति । 'स्तन' के उपपद में रहने पर 'धेट्' धातु से 'खश्' प्रत्यय आदि कार्य पूर्ववत् । 3-6. मुञ्जन्धयः । मुञ्ज + धेट - खश् + सि । कूलन्धयः । कूल + धेट + खश् + सि । आस्यन्धयः । आस्य + धेट - खश् + सि । पुष्पन्धयः । पुष्प + धेट + खश् + सि । प्रक्रिया पूर्ववत् । / 1036 /
Page #299
--------------------------------------------------------------------------
________________ 261 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1037. नाडीकरमुष्टिपाणिनासिकासु ध्मश्च [4 / 3 / 32] [सूत्रार्थ] 'नाडी - कर - मुष्टि - पाणि - नासिका' के उपपद में रहने पर 'ध्या शब्दाग्निसंयोगयोः, धेट पाने' (1 / 266, 264) धातुओं से 'खश्' प्रत्यय होता है । / 1037 / [du0 vR0] एषु कर्मसूपपदेषु धमतेधेटश्च खश् भवति । नाडिन्धमः, नाडिन्धयः । करन्धम:, क्र्न्ध्य्ः। मुष्टिन्धमः, मुष्टिन्धयः । पाणिन्धमः, पाणिन्धयः । नासिकन्धमः, नासिक्न्ध्य्ः। शुनीस्तनघटीखरीवातेषु धमतेरित्येके । शुनिन्धम:, स्तनन्धम:, घटिन्धमः, खरिन्धम:, वातन्धमः । / 1037 / [du0 TI0] नाडी0 / करो ध्मायतेऽस्मिन् पथीत्यधिकरणेऽपि कर्तरीत्येव भवतीत्यविशेषेणोदाहरणं स्थाली पचतीति यथा । एवं पाणिन्धमः पन्था इति । / 1037 / [vi0 pa0] नाडी0 / नाडिन्धमादिषु पूर्ववद् ह्रस्वत्वं सर्वत्र मोऽन्तश्च, शानुबन्धे सार्वधातुकत्वादनि विकरणे ध्मो धमश्चेति ॥ 1037 / [समीक्षा] 'नाडिन्धमः, नाडिन्धयः, नासिकन्धमः, नासिकन्धयः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने 'खश्' प्रत्यय का विधान किया है । पाणिनि के दो सूत्र हैं - "नासिकास्तनयोधेइटोः, नाडीमष्ट्योश्च'' (a0 3 / 2 / 29,30) / पाणिनि की अपेक्षा कातन्त्रकार ने जो अधिक शब्दों का पाठ किया है, उससे कातन्त्र व्याकरण का वैशिष्ट्य ही सिद्ध होता है । [रूपसिद्धि 1. नाडिन्धमः । नाडी + ध्मा + खश् + सि । नाडी धमति । 'नाडी' शब्द के उपपद में रहने पर 'ध्मा शब्दाग्निसंयोगयो:' (1 / 266) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, अनुबन्धों का प्रयोगाभाव, "ध्मो धमश्च" (3 / 6 / 72) से 'धम' आदेश, "दीर्घस्योपपदस्यानव्ययस्य0" (4 / 1 / 20) से नाडीगत ईकार को ह्रस्व, "ह्रस्वारुषोर्मोऽन्तः'' (4 / 1 / 22) से मकारागम तथा विभक्तिकार्य । 2. नाडिन्धयः । नाडी + धेट + खश् + सि । नाडी धयति । 'नाडी' शब्द के उपपद में रहने पर 'धेट पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, अनुबन्धों का प्रयोगाभाव, ह्रस्व, मकारागम, एकार को अयादेश तथा विभ्क्तिकार्य्। 3-10. करन्थमः । कर + ध्मा + खश् + सि । करन्धयः । कर + धेट +
Page #300
--------------------------------------------------------------------------
________________ 262 कातन्त्रव्याकरणम् खश् + सि । मुस्स्त्तिन्ध्म्ः। मुष्टि + ध्या + खश् + सि । मुष्टिन्धयः । मुष्टि - धेट - खश् + सि । पाणिन्धमः । पाणि + ध्मा - खश् - सि । पाणिन्धयः । पाणि - धेट + खश् - सि । नासिकन्धमः । नासिका + ध्मा + खश् + सि । नासिकन्धयः । नासिका + धेट + खश् - सि । प्रक्रिया पूर्ववत् । / 1037 / 1038. विध्वरुस्तिलेषु तुदः [4 / 3 / 33] [सूत्रार्थ] कर्म कारक में 'विधु - अरुस् - तिल' शब्दों के उपपद में रहने पर 'तुद व्यथने' (5 / 1) धातु से 'खश्' प्रत्यय होता है । / 1038 / [du0 vR0] एषु कर्मसूपपदेषु तुदतेः खश् भवति । विधुन्तुदः, अरुन्तुदः, तिलन्तुद: / / 1038 / [vi0 pa0] विध्वरु0 / अरुन्तुदः इति । पूर्ववन्मोऽन्तत्वे "संयोगादे(ट:' (2 / 3 / 55) इति सलोप: / / 1038 / [ka0 ca0] विध्वरु0 / अरु:शब्देन मर्म उच्यते । / 1038 / [समीक्षा] 'विधुन्तुदः, अरुन्तुद:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में. 'खश्' प्रत्यय किया गया है । पाणिनि का सूत्र है - "विध्वरुषोस्तुदः' (aM0 3 / 2 / 35) / . यहा~ कातन्त्रकार ने 'तिल' शब्द का अधिक पाठ करके कातन्त्र का उत्कर्ष सिद्ध किया है । [रूपसिद्धि] 1. विधुन्तुदः । विधु + तुद् + खश् + सि । विधुं तुदति । 'विधु' के उपपद में रहने पर 'तुद व्यथने' (5 / 1) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, 'kh - z' अनुबन्धों का प्रयोगाभाव, मकारागम तथा विभक्तिकार्य । 2-3. अरुन्तुदः । arus + tud + khaz + si / तिलन्तुदः । तिल + तुद् + खश् + सि । प्रक्रिया पूर्ववत् । / 1038 / 1039. असूर्योग्रयोदशः [4 / 3 / 34] [सूत्रार्थ कर्म कारक में 'असूर्य - उग्र' शब्दों के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (1 / 289) धातु से 'खश्' प्रत्यय होता है । / 1039 /
Page #301
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [du0 vR0] असूर्योग्रयोः कर्मणोरुपपदयोदृश: खश् भवति । न सूर्यं पश्यन्तीति असूर्यम्पश्यानि मुखानि, असूर्यम्पश्या राजदाराः । सूर्यमपि न पश्यन्तीत्यर्थ: / दृशिना सह संबद्धस्य नञ् सूर्येण सह समासो गमकत्वात् । उग्रम्पश्य: / / 1039 / [du0 TI0] asU0 / सूर्यादन्योऽसूर्यः इति नाश्रीयते । गुप्तिपरं ह्येतत् सूर्यदर्शनप्रतिषेधेन दृष्टेरेव प्रतिषेधाख्यानात् । एवं नाम राजदाराणां गुप्तानि मुखानि यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्तीत्यसूर्यमपीत्यादि । / 1039 / [vi0 pa0] असूर्य0 / असूर्यमित्यादि । न तु सूर्यादन्योऽसूर्यस्तं पश्यन्तीति गुप्तिप्रधानत्वादस्य वाक्यस्य । सूर्यदर्शनप्रतिषेधेन हि अन्येषामेव दर्शनप्रतिषेध आख्यायते । एवं नाम सुगुप्तानि राजदाराणां मुखानि, येनापरिहार्यदर्शनं सूर्यमपि न पश्यन्तीत्यर्थः । न सूर्येण सह नञः सम्बन्ध इत्याह - दृशिनेत्यादि । / 1039 / [ka0 ca0] असूर्य0 / अथ न सूर्योऽसूर्य इति सूर्यभिन्नो देवदत्तादिस्तं न पश्यन्ति, उत वाऽन्यत् , नैवम् । गुप्तिप्रधानोऽयं वाक्यार्थः, न तु पर्युदास:, किं तर्हि प्रसज्यवृत्तिरित्याह - सूर्यमपीति । अथ प्रसज्यनञः क्रियया सह सम्बन्धे सति युक्तार्थत्वाभावात् कथं समास: ? तथा चोक्तम् - अप्राधान्यं विधेर्यत्र निषेधस्य प्रधानता । प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र न । / इत्याह - दृशीत्यादि । गमकत्वाद् बोधकत्वादभिधानाद् इति यावत् । अथ "अकर्तरि च कारके संज्ञायाम्" (4 / 5 / 4) इत्यत्र कारकग्रहणं प्रसज्यनसमासज्ञापनार्थमित्युक्तम् । तत्. कथमभिधानमाश्रीयते ? सत्यम् । तत्रापि गमकत्वमाश्रित्य सुखार्थं कारकग्रहणमित्युक्तमस्ति । अत्रापि तदेवोच्यते । / 1039 / [समीक्षा] 'असूर्यम्पश्या, उग्रम्पश्य:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में खश् (निपातन भी ) प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "असूर्यललाटयोद्देशितपोः, उग्रम्पश्येरम्मदपाणिन्धमाश्च' (a0 3 / 2 / 36, 37) / यहा~ यह ज्ञातव्य है कि पाणिनि ने एक शब्द से खश् प्रत्यय किया है तथा दूसरे शब्द की सिद्धि निपातनविधि से की है । जबकि कातन्त्र में दोनों ही शब्द एक सूत्र द्वारा खश् प्रत्यय से सिद्ध किए गए हैं । इससे कातन्त्रीय वैशिष्ट्य सिद्ध होता है ।
Page #302
--------------------------------------------------------------------------
________________ 264 कातन्त्रव्याकरणम् [विशेष वचन] 1. दृशिना सह सम्बद्धस्य नब: सूर्येण सह समासो गमकत्वात् (du0 vR0) / 2. एवं नाम राजदाराणां गुप्तानि मुख्यानि यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति (du0 TI0) / 3. तत्रापि गमकत्वमाश्रित्य सुखार्थं कारकग्रहणम् (ka0 ca0) / [रूपसिद्धि] 1. असूर्यम्पश्यानि मुखानि, असूर्यम्पश्या राजदाराः । असूर्य - दृशिर् - खश् - जस् । न सूर्यम्पश्यन्तीति । 'असूर्य' शब्द के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (1 / 289) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, "दृशः पश्यः' (3 / 6 / 76) से 'दृश्' को 'पश्य' आदेश, मकारागम तथा विभक्तिकार्य । 2. ugrmpshyH। उग्र - दृशिर् - खश् - सि । उग्रम् पश्यति । 'उग्र' शब्द के उपपद में रहने पर 'दृश' धातु से 'खश्' प्रत्यय आदि कार्य पूर्ववत् । / 1039 / 1040. ललाटे तपः [4 / 3 / 35] [सूत्रार्थ) कर्म कारक में 'ललाट' शब्द के उपपद में रहने पर 'तप सन्तापे' (1 / 133) धातु से 'खश्' प्रत्यय होता है । / 1040 / [du0 vR0] ललाटे कर्मण्युपपदे तपते: खश् भवति । ललाटं तपतीति ललाटन्तपः । / 1040 / [समीक्षा] 'ललाटन्तप:' शब्द के सिद्धयर्थ दोनों ही आचार्यों ने 'खश' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "असूर्यललाटयोर्दृशितपो:' (a0 3 / 2 / 36) / अतः प्राय: उभयत्र समानता ही है । [रूपसिद्धि] 1. ललाटन्तपः । ललाट + तप + खश् + सि । ललाटं तपति । 'ललाट' शब्द के उपपद में रहने पर 'तप सन्तापे' (1 / 133) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, मकारागम तथा विभक्तिकार्य । / 1040 / / 1041. मितनखपरिमाणेषु पचः [4 / 3 / 36] [सूत्रार्थ] कर्म कारक में 'मित-नख-परिमाण' शब्दों के उपपद में रहने पर 'डु पचष् पाके' (1 / 603) धातु से 'खश्' प्रत्यय होता है । / 1041 / [du0 vR0] एषु कर्मसूपपदेषु पचतेः खश् भवति । मितम्पचा ब्राह्मणी. नखम्पचा यवागू:,
Page #303
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः प्रस्थम्पचो माणवकः, द्रोणम्पचा स्थाली । प्रस्थादय एव परिमाणान्यत्राभिधीयन्ते, न काल: संख्या च । तेन मासम्पचति, एकम्पचतीति वाक्यमेव । / 1041 / [समीक्षा] 'मितम्पचा, नखम्पचा, प्रस्थम्पचा' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'खश्' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं -- "परिमाणे पच:, मितनखे च'' (a0 3 / 2 / 33, 34) / इस प्रकार प्रत्ययसाम्य होते हए भी पाणिनीय व्याकरण में सूत्रद्वयप्रयुक्त गौरव स्पष्ट है, जबकि कातन्त्रकार ने तीनों शब्दों का पाठ एक ही सूत्र में करके लाघव दिखाया है । [रूपसिद्धि] 1. मितम्पचा ब्राह्मणी । मित + पच् + खश् + आ + सि । मितं पचति । 'मित' शब्द के उपपद में रहने पर 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'खश्' प्रत्यय, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय, समान-दीर्घ तथा विभक्तिकार्य । 2. नखम्पचा यवागूः । नख + पच् + खश् + आ + सि । नखं पचति । 'नख' शब्द के उपपद में रहने पर 'पच्' धातु से 'खश्' प्रत्यय आदि कार्य पूर्ववत् । 3-4. प्रस्थम्पचो माणवकः । प्रस्थ + पच् + खश् + सि । प्रस्थं पचति । द्रोणम्पचा स्थाली । द्रोण + पच् + खश् + आ + सि । द्रोणम् पचति । 'प्रस्थ-द्रोण' शब्दों के उपपद में रहने पर 'पच्' धातु से 'खश्' प्रत्यय आदि कार्य पूर्ववत् । / 1041 / 1042. कूल उद्जोद्वहोः [4 / 3 / 37] [सूत्रार्थ] 'कूल' शब्द के उपपद में रहने पर 'उद्' उपसर्गपूर्वक 'रुजो भङ्गे' (5 / 52) तथा 'वह प्रापणे' (1 / 610) धातुओं से 'खश्' प्रत्यय होता है । / 1042 / [du0 vR0] कूले कर्मण्युपपदे उद्रुजोद्वहोः खश् भवति । कूलमुद्रुजा नदी, कूलमुद्वहः समुद्रः । / 1042 / [ka0 ca0] कूल0 / उदि रुजोद्वहोरित्युपपदे कूले कर्तरीत्यर्थ: स्यादिति हेम्ः॥1042| [समीक्षा] 'कूलमुद्रुजा नदी, कूलमुद्वहः समुद्रः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'खश्' प्रत्यय किया गया है । पाणिनि का सूत्र है - "उदि कूले रुजिवहो:" (a0 3 / 2 / 31) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. कूलमुद्रुजा नदी । कूल + उद् + रुज् + खश् + आ + सि । 'कूल' शब्द के उपपद में रहने पर 'उद्' उपसर्गपूर्वक 'रुजो भङ्गे' (5 / 52) धातु से प्रकृत सूत्र द्वारा
Page #304
--------------------------------------------------------------------------
________________ 266 कातन्त्रव्याकरणम् 'खश्' प्रत्यय, मकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । 2. कूलमुद्वहः समुद्रः । कूल - उद् - वः - खश् - सि । 'कूल' शब्द के उपपद में रहने पर 'उद्' उपसर्गपूर्वक 'वह प्रापणे' (11610) धातु से खश् प्रत्यय आदि कार्य पूर्ववत् । / 1042 / / 1043. वहलिहाभ्रंलिहपरन्तपेरम्मदाश्च [4 / 3 / 38] [सूत्रार्थ] 'वहंलिह - अभंलिह - परन्तप - इरम्मद' शब्द खश्-प्रत्ययान्त निपातन से सिद्ध होते हैं । / 1043 / [du0 vR0] एते खशप्रत्ययान्ता निपात्यन्ते । वहंलिहा गौः । अभ्रंलिहो वायः । परन्तापयतीति परन्तपः शक्रः । इरया माद्यतीति इरम्मदो हस्ती । चकारात् - वातमजन्तीति वातमजा मृगाः । शर्धं जहाति शर्धञ्जहा माषा: / / 1043 / [ka0ca0] vhN0| 'स्कन्धप्रदेशस्तु वहः' इत्यमरः । इरया मदिरया, शों वायरिति । / 1043 / [समीक्षा] 'वहलिह - अभ्रंलिह - परन्तप - इरम्मद' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में प्रत्ययविधान किया गया है । इन चार शब्दों को पाणिनि ने 3 सूत्रों में par3हा है - "वहाभ्रे लिहः, उग्रम्पश्येरम्मदपाणिन्धमाश्च, द्विषत्परयोस्तापेः' (a0 3 / 2 / 32, 37, 39) / इनके अनुसार 'वहलिह - अभ्रंलिह' शब्दों में 'खश्' प्रत्यय, 'परन्तप' शब्द में 'खच्' प्रत्यय होता है तथा 'इंरप्मद' शब्द निपातन से सिद्ध होता है । यहा~ जो भेद परिलक्षित होता है, वह प्राय: अपने-अपने व्याकरण की प्रक्रिया के अनुसार है। अत: प्राय: उभयत्र समानता ही है । [रूपसिद्धि] 1. वहलिहा गौः। वहम् - लिह + खश् + आ + सि । वहं लेढि । 'वह' शब्द के उपपद में रहने पर 'लिह आस्वादने' (2 / 63) धातु से 'खश्' प्रत्यय, मकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । 2. अभ्रंलिहो वायुः। अभ्रम् - लिः + खश् + सि । अभ्रं लेढि . / 'अभ्र' के उपपद में रहने पर 'लिह' धातु से निपातनविधि पूर्ववत् । 3. परन्तपः shkrH। परम् + तापि + सि । परन्तापयति । 'पर' शब्द के उपपद में रहने पर इन्प्रत्ययान्त 'तप सन्तापे' (1 / 133) धातु से निपातनविधि प्राय: पूर्व्व्त्। 4. इरम्मदो हस्ती । इरा + मदी + खश् + सि । इरया माद्यति । 'इरा' शब्द के उपपद में रहने पर 'मदी हर्षे' (3 / 48) धातु से निपातनविधि पूर्ववत् । / 1043 /
Page #305
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1044. वदेः खः प्रियवशयोः [ 4 । 3 | 39] [ सूत्रार्थ] कर्मकारक में 'प्रिय वश' शब्दों के उपपद में रहने पर 'वद व्यक्तायां वाचि' (1 / 615) धातु से 'ख' प्रत्यय होता है ॥ 1044 / [du0 vR0 ] प्रियवशयोः कर्मणोरुपपदयोर्वदे : खो भवति । प्रियंवदः, वशंवदः । उत्तरार्थमिह प्रक्रियालाघवार्थं च खः क्रियते ॥ 1044/ - [vi0 pa0 ] वदेः । अधिकृतेन खशैव सिध्यतीत्याह उत्तरार्थमिति । अन्यथा खशः सार्वधातुकत्वाद् उत्तरत्र कृञस्तनादेरुः स्यात् । इह चासन्ध्यक्षरविधिना प्रक्रियागौरवं स्यादिति भावः ॥1044 / [समीक्षा] 'प्रियंवदः, वशंवदः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख--खच्' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है "प्रियवशे वदः खच्" (a0 3 / 2 / 38) / अनुबन्धयोजना अपने-अपने व्याकरण की प्रक्रिया पर आधारित है । अतः प्रायः उभयत्र समानता ही है । [रूपसिद्धि] 267 - - + 1. प्रियंवदः । प्रिय वद् + ख + सि । प्रियं वदति । 'प्रिय' शब्द के उपपद में रहने पर 'वद व्यक्तायां वाचि' (1 / 615) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, 'kh' अनुबन्ध का प्रयोगाभाव, मकारागम, अनुस्वारादेश तथा विभक्तिकार्य । 2. वशंवदः । वश + वद् + ख + सि । वशं वदति । 'वश' शब्द के उपपद में रहने पर 'वद्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ॥ 1044 | 1045. सर्वकूलाभ्रकरीषेषु कषः [ 4 । 3 | 40] [ka0 ca0] सर्व0 / वात्या वातसमूहः । / 1045 / [सूत्रार्थ ] 'सर्व, कूल, अभ्र' तथा 'करीष' शब्द के उपपद में रहने पर 'कष्' धातु से 'ख' प्रत्यय होता है । / 1045 / [du0 vR0 ] एषु कर्मसूपपदेषु कषतेः खो भवति । सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो गिरिः । करीषङ्कषा वात्या । / 1045 |
Page #306
--------------------------------------------------------------------------
________________ 268 कातन्त्रव्याकरणम [समीक्षा "सर्वकषः, कलङ्कषा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'खखच्' प्रत्यय किए गए हैं । पाणिनि का सूत्र है - "सर्वकूलाभ्रकरीषेषु कष:'' (a0 3 / 2 / 42) / भिन्न अनुबन्धयोजना के अतिरिक्त उभयत्र समानता ही है । [रूपसिद्धि] 1. सर्वङ्कषः ख्ल्ः। सर्व - कष् + ख - सि । सर्वं कषति । 'सर्व' शब्द के उपपद में रहने पर 'कष हिंसार्थ:' (11224) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, ङकारादेश तथा विभक्तिकार्य । 2-4. कूलङ्कषा नदी । कूल - कष् + ख + आ - सि । कूलं कषति । अभ्रङ्कषो गिरिः । अभ्र + कष् - ख - सि । अभ्रं कषति । करीषङ्कषा वात्या । करीष - कष , - ख + आ + सि । करीषान् कषति । प्रक्रिया पूर्ववत् । / 1045] 1046. भयर्तिमेघेषु कृञः [4 / 3 / 41] [सूत्रार्थ कर्म कारक में 'भय-ऋति-मेघ' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धात् से 'ख' प्रत्यय होता है । / 1046 / [du0 vR0] एषु कर्मसूपपदेषु कृञ: खो भवति । भयङ्करः, अभयङ्करः । भयेन त्द्न्त्विधिरिस्स्त्त्ः। ऋतिङ्करः, मेघङ्करः । / 1046 / [ka0 ca0] भय0 / भयेनेति । यद्युपपदविधौ तदन्तता नास्ति अन्तग्रहणादुक्तम् , तथाप्यत्रेष्यत इति । / 1046 / [समीक्षा] 'भयङ्करः, मेघङ्करः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में खखच् प्रत्यय किए गए हैं । पाणिनि का सूत्र है - "मेघर्तिभयेषु कृञः' (a0 3 / 2 / 42) / अत: उभयत्र प्राय: समानता ही है । [रूपसिद्धि] 1-2. भयङ्करः, abhyngkrH। bhaya-abhaya + kR + kha + si / bhayam , अभयं क्रोति। 'भय-अभय' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, ऋकार को गुण तथा विभ्क्तिकार्य्। 3. ऋतिन्ग्क्र्ः। ऋति + कृ + ख + सि । ऋतिं करोति । 'ऋति' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख' प्रत्यय आदि पूर्ववत् । 4. मेघ्न्ग्क्र्ः। मेघ + कृ + ख + सि । मेघं करोति । 'मेघ' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । / 1046 /
Page #307
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 269 1047. क्षेमप्रियमद्रेष्वण च [4 / 3 / 42] [सूत्रार्थ] कर्म कारक में 'क्षेम-प्रिय-मद्र' शब्दों के उपपद में रहने पर 'ख' तथा 'अण्' प्रत्यय होता है । / 1047 / [du0 vR0] एषु कर्मसूपपदेषु कृञः खो भवति अण् च । क्षेमङ्करः, क्स्सेम्कार्ः। प्रियङ्करः, प्रियकारः । मद्रङ्करः, मद्रकारः । वेति सिद्धेऽणग्रहणं हेत्वादिष्वपि टबाधनार्थम् । एष्विति किम् ? भद्रकारः । / 1047 / [vi0 pa0] क्स्सेम्0| कर्मण्यएपदे पक्षेऽण भविष्यति । वाग्रहणे तु चकारो न कर्तव्यो भवतीत्याह -. वेत्यादि । तेन 'क्षेमकार:' इति हेत्वाद्यर्थविवक्षायामपि न टो भविष्यतीत्यर्थ: / / 1047/ [ka0 ca0] क्षेम0 / वेत्तीति । ननु वाग्रहणे कृते उत्तरत्र वाऽधिकारः कथं न स्यात् , तर्हि भवन्मतेऽणधिकार: कथन स्यात् । नैवम्, अन्यत्र कर्मण्युपपदे दर्शनात् । अत्रापि तदेव कल्प्यते, दृष्टपरिकल्पनावशाच्चकारसम्बन्धाद् वा समुदायगौणत्वम् ? सत्यम् , अधिकारस्येष्टविषयत्वाद् वा न वर्तते । / 1047 / [समीक्षा] 'क्षेमङ्करः, क्षेमकार:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख (खच्)-अण' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है - "क्षेमप्रियमद्रेऽण च" (a0 3 / 2 / 44) / अत: उभयत्र प्राय: समानता ही है । [रूपसिद्धि] 1. क्षेमङ्करः, क्स्सेम्कार्ः। क्षेम + कृ + ख, अण् + सि । क्षेमं करोति । 'क्षेम' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ख-अण्' प्रत्यय, क्रमश: गुण - वृद्धि, मकारागम तथा विभक्तिकार्य । 2. प्रियङ्करः, प्रिय्कार्ः। प्रिय + कृ + ख, अण् + सि । प्रियं करोति । 'प्रिय' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख - अण्' प्रत्यय आदि कार्य पूर्ववत् । 3. मद्रङ्करः, म्द्र्कार्ः। मद्र + कृ + ख, अण् + सि । मद्रं करोति । 'मद्र' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख-अण्' प्रत्यय आदि कार्य पूर्ववत् । / 1047 / 1048. भावकरणयोस्त्वाशिते भुव्ः[4।3।43] [सूत्रार्थ 'आशित' शब्द के उपपद में रहने पर भाव तथा करण अर्थ में 'भू सत्तायाम्' (1 / 1) धातु से 'ख' प्रत्यय होता है । / 1048 /
Page #308
--------------------------------------------------------------------------
________________ 270 कातन्त्रव्याकरणम् [du0 vR0 ] आशितशब्दोपपदे भावे करणे च भवते : खो भवति । आशनम् आशितम् । आशितस्य भवनम् आशितम्भवम् । आशितं भवत्यनया आशितम्भवा पञ्चपूली । / 1048 / [du0 TI0 ] भाव0 / आशिरयमिनन्तत्वादाहारार्थे इति कर्मणि क्त इत्येके । तदसत् भाव एव क्तोऽयमाशिराङ्पूर्वो वा विशेषाविवक्षायाम् आशितम्भवा पञ्चपूली छात्रस्येति सम्बन्धमात्रप्रतीतेः । आशितम् भवत्यनया पञ्चपूल्या आशितस्य भवनं वेति तत्राशनमेव प्रतिपाद्यम् इति भावः । खान्तं स्वभावाद् भावे नपुंसकमित्याह - आशनमित्यादि । अल्घञोरयमपवादः । / 1048 / [vi0 pa0 ] भाव0 / आशनमाशितमिति । 'अश भोजने' (8 / 43) / आङ्पूर्वो भावे क्तः । भावे त्तान्तस्य स्वभावान्नपुंसकत्वम् ॥ 1048 / [समीक्षा] 'आशितम्भवम्, आशितम्भवा पञ्चपूली' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख- खच्' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है 'आशिते भुवः करणभावयोः " ( a0 3 / 2 / 45 ) | अतः अनुबन्धभेद को छोर्3अकर उभयत्र समानता ही है । [रूपसिद्धि] 1. आशितम्भवम् । आशित + भू + ख सि । आशितस्य भवनम् । 'भाव' अर्थ में 'आशित' शब्द के उपपद में रहने पर 'भू सत्तायाम् ' (1 / 1) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, 'kh' अनुबन्ध का प्रयोगाभाव, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम, "नाम्यन्तयोर्धातुविकरणयोर्गुणः " ( 3 / 5 / 1 ) से धातुघटित ऊकार को गुण, अवादेश तथा विभक्तिकार्य । + 2. अ शितम्भवा पञ्चपूली । आशित भू + आ + सि । आशितं भवत्यनया । 'करण' अर्थ की विवक्षा में 'आशित' शब्द के उपपद में रहने पर 'भू' धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय आदि कार्य प्रायः पूर्ववत् ॥ 1048 | तृभृवृजिधारितपिदमिसहां 1049. नाम्नि सञ्ज्ञायाम् [4 / 3 / 44] [ सूत्रार्थ ] नाम के उपपद में रहने पर सञ्ज्ञा के गम्यमान होने की स्थिति में 'तृ, भृ, वृ, जि, धारि, तप्, दम्' तथा सह धातुओं से 'ख' प्रत्यय होता है ॥1049 /
Page #309
--------------------------------------------------------------------------
________________ 272 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [du0 vR0] नाम्न्युपपदे एभ्यः सज्ञायां गम्यमानायां खो भवति । रथेन तरतीति रथन्तरं साम । विश्वं बिभर्तीति विश्वम्भरा अव्निः। पतिं वृणीते पतिंवरा कन्या । धनं जितवान् धनञ्जयोऽर्जुन: / वसु धारयतीति वसुन्धरा पृथ्वी । अभिधानाद् ह्रस्व: / शत्रून् तपतीति shtruntpH। अरीन् दाम्यति दमयति वा अरिन्द्म्ः। सर्वं सहते srvNshaa। नाम कर्म च यथासम्भवं सज्ञात्वाद् गम्यते । नाम्नीति सुखार्थम् । / 1049 / [du0 TI0] नाम्नि0 / नामोपपदं कर्मोपपदं यथाभिधानं सम्बध्यते इत्याह - नामेत्यादि । / 1049 / [ka0 ca0] नाम्नि0 / शत्रु तपतीति अन्तर्भूतेनर्थत्वात् सकर्मकत्वम् । / 1049 / [समीक्षा] 'रथन्तरम् , विश्वम्भरा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'खखच्' प्रत्यय किए हैं । पाणिनि का सूत्र है - "सज्ञायां भृतृवृजिधारिसहितपिदम:' (a0 3 / 2 / 46) / अत: अनुबन्धभेद को छोर्3अकर उभयत्र समानता ही है । [रूपसिद्धि] 1. रथन्तरं साम । रथ + तृ + ख + सि । रथेन तरति । 'रथ' शब्द के उपपद में रहने पर 'तृ प्लवनतरणयोः' (11283) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, "मनोरनुस्वारो धुटि'' (2 / 4 / 44) से अनुस्वार, "वर्गे वर्गान्तः' (2 / 4 / 45) से नकारादेश, गुण तथा विभक्तिकार्य । 2. विश्वम्भरा अवनिः । विश्व + भ + ख + आ + सि । विश्वं बिभर्ति । 'विश्व' शब्द के उपपद में रहने पर 'डु भृञ् धारणपोषणयोः' (2 / 85) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । 3. पतिवरा कन्या । पति + वृ + ख + आ + सि । पतिं वृणीते । 'पति' शब्द के उपपद में रहने पर 'वृङ् सम्भक्तौ (8151) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । / 4. धनञ्जयोऽर्जुन: / धन + जि + ख + सि । धनं जितवान् । 'धन' शब्द के उपपद में रहने पर 'जि जये' (1 / 191) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । 5. वसुन्धरा पृथ्वी । वसु + धृ + ख + आ + सि । वसु धारयति । 'वसु' शब्द के उपपद में रहने पर 'धृञ् धारणे' (1 / 599) धातु से 'ख' प्रत्यय आदि कार्य पूर्व्व्त्। 6. shtruntpH। शत्रु + तप + ख + सि । शस्तपति । 'शत्रु' शब्द के उपपद में रहने पर 'तप सन्तापे' (1 / 133) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । 7. अरिन्द्म्ः। अरि + दम् + ख + सि । अरीन् दाम्यति दमयति वा । 'अरि' शब्द के उपपद में रहने पर 'दमु उपशमे' (3 / 42) धातु से 'ख' प्रत्यय आदि कार्य
Page #310
--------------------------------------------------------------------------
________________ 272 कातन्त्रव्याकरणम् पूर्ववत् । 8. सर्वसहा । सर्व - सह - ख - आ - सि । सर्व सहते । 'सर्व' शब्द के उपपद में रहने पर 'घह मर्षणे' (1 / 560) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । / 1049 / 1050. गमश्च [4 / 3 / 45] [सूत्रार्थ] नाम के उपपद में रहने पर सज्ञा के गम्यमान होने की स्थिति में 'गम्' धात से 'ख' प्रत्यय होता है । / 10.0 / [du0 vR0] नाम्न्युपपदे गमश्च खो भवति संज्ञायां गम्यमानायाम् । सुतङ्गमः, ऋतङ्गमः । भुजाभ्यां गच्छतीति भुज्ञ्ग्ग्म्ः। मितं गच्छाति मितङ्गमो हस्ती । पूर्वङ्गमाः पन्थानः । हृदयङ्गमा वाचः । / 1050 / [du0 TI0] गम0 / भुजाभ्यां गच्छति, भुजः सन् गच्छति, भुजं गच्छतीति क्रियाविशेषणं वा। एवं पतगः, पन्नगः । / 1050 / [ka0 ca0] गम0 / भुजाभ्यामिति । भुजः कुटिलः सन् गच्छतीति वा बोध्यम् । / 1050 / [समीक्षा] 'सुतङ्गमः, ऋतङ्गमः' इत्यादि शब्दों के सिद्धयर्थ दोनों ही आचार्यों ने ख-खच् प्रत्ययों का विधान किया है । पाणिनि का सूत्र है - "गमश्च'' (a0 3 / 2 / 47) / अतः अनुबन्धभेद के अतिरिक्त उभयत्र समानता ही है । [रूपसिद्धि] 1. सुत्न्ग्ग्म्ः। सुत + गम् + ख - सि । 'सुत' शब्द के उपपद में रहने पर 'गम्ल गतो' (112 2) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य । 2. ऋत्न्ग्ग्म्ः। ऋत + गम् - ख - सि । 'ऋत' शब्द के उपपद में रहने पर 'गम्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । 3-6. भुज्ञ्ग्ग्म्ः। भुज + गम् - ख - सि । भुजाभ्यां गच्छति, भुजं गच्छतीति वा । मितङ्गमो हस्ती । मित + गम् - ख - सि । मितं गच्छति । पूर्वङ्गमाः प्न्थान्:| पूर्व - गम् - ख + जस् । हृदयङ्गमा वाचः । हृदय - गम् - ख - A-जस् । प्रक्रिया puurvvt||| 1050 /
Page #311
--------------------------------------------------------------------------
________________ 273 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 273 1051. उरोविहायसोरुरविहौ च [4 / 3 / 46] [सूत्रार्थ] 'उरस् - विहायस्' शब्दों के उपपद में रहने पर 'गम्' धातु से संज्ञा अर्थ में 'ख' प्रत्यय तथा क्रमश: 'उर-विह' आदेश भी होते हैं । / 1051 / [du0 vR0] उरोविहायसोरुपपदयोर्गमश्च संज्ञायां खो भवति तयोर्यथासङ्ख्यम् उर-विहौ च भवतः । उरसा गच्छतीति उर्न्ग्ग्म्ः। विहायसा गच्छतीति विहङ्गमः ॥ 1051 ॥ [ka0 ca0] uro0 / गमेरुरविही प्रत्ययौ भवतश्चकाग्रत् खश्चेति नार्थः सज्ञाप्रतीते: / अत: आदेशावेव ताविति । अत्रापि किञ्चिद् रूपगतसादृश्यं श्रुतत्वाद् उरोविहायसोरेवादेशो न गमेरिति । / 1051 / [समीक्षा] 'उरङ्गमः, विहङ्गम:' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'ख-खच्' प्रत्यय किए हैं । पाणिनि का सूत्र है - "गमश्च' (a0 3 / 2 / 47) / 'उरस्' शब्द को 'उर' आदेश न करके सकारलोप तथा विहायस् को 'विह' आदेश वार्त्तिककार द्वारा किए गए हैं - "उरसो लोपश्च, डे च विहायसो विहादेशो वक्तव्यः'' (vai0 si0 kau0 3|2|48-vaa0) / यह ज्ञातव्य है कि पाणिनीय व्याकरण में ये आदेश 'ड' प्रत्यय होने पर किए जाते हैं, जिनसे 'उरगः, विहगः' शब्द सिद्ध होते हैं । इस प्रकार कातन्त्र में स्पष्टता और लाघव होने के कारण उत्कर्ष ही कहा जाएगा । [रूपसिद्धि] 1. उर्न्ग्ग्म्ः। उरस् + गम् + ख + सि । उरसा गच्छति । 'उरस्' शब्द के उपपद में रहने पर 'गम्ल गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, उरस् को 'उर' आंदेश, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य । 2. विह्न्ग्ग्म्ः। विहायस् + गम् + ख + सि । विहायसा गच्छति । 'विहायस्' शब्द के उपपद में रहने पर 'गम्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् । / 1051 / 1052. डोऽसञ्ज्ञायामपि [4 / 3 / 47] [सूत्रार्थ] नाम के उपपद में रहने पर सञ्ज्ञा तथा असञ्ज्ञा अर्थ में 'गम्' धातु से 'ड' प्रत्यय होता है एवं 'उरस् - विहायस्' के स्थान में क्रमश: 'उर-विह' आदेश भी होते हैं । / 1052 / [du0 vR0] नाम्न्युपपदे गमेझै भवति सज्ञायामसञ्ज्ञायामपि उरोविहायसोरुरविहौ च यथासङ्ख्यं
Page #312
--------------------------------------------------------------------------
________________ 274 कातन्त्रव्याकरणम् भ्व्त्ः। भुजगः, तुरगः, प्लवगः, पुरगः, पतगः, अन्तगः, अत्यन्तगः, ग्रामगः, अध्वगः, दूरगः, पारगः, सर्वगः, सर्वत्रगः, पन्नगः, गुरुतल्पगः । सुगः, दुर्गः, निर्गो देश: / नगः, अगः, तीरगः, पीठग:, उरगः, विहगः । / 1052 / [vi0 pa0] Do0 / सुगो दुर्गः इति । सुखेन गम्यतेऽस्मिन् इत्यधिकरणे, तथा नि:शेषेण गम्यतेऽस्मिन्निति निर्गो देश एवोच्यते । नगः, अगः इति । तत्र क्वचिदधिकारात् "नस्य तत्पुरुषे लोप्यः'' (2 / 5 / 22) इति नगस्याप्राणिनि नलोपो वा दृश्यते । सर्वत्र डानुबन्धेऽन्त्यस्वरादिलोपः । / 1052 / [ka0 ca0] Do0 / तुरस्त्वरावान् गच्छतीति turgH। पुरतीति पुरः, पुरः सन् गच्छतीति purgH। पततीति पतः, पत: सन् गच्छतीति पतगः इत्यादि । / 1052 / [समीक्षा 'दूरगः, पन्नगः, पारगः' इत्यादि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में 'ड' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड:' (a0 3 / 2 / 48) / पाणिनि द्वारा सूत्र में पठित शब्दों से अतिरिक्त शब्दों में 'ड' प्रत्यय होता है । अत: पाणिनीय परिगणन की अपेक्षा कातन्त्रीय अभिधानाश्रय ही समीचीन कहा जा सकता है । अतः यहा~ कातन्त्र का उत्कर्ष सिद्ध है । _[रूपसिद्धि] 1. भुज्ग्ः। भुज + गम् + ड + सि । भुजाभ्यां गच्छति । 'भुज' के उपपद में रहने पर 'गम्ल गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'D' अनुबन्ध का प्रयोगाभाव, 'D' अनुबन्ध के कारण 'अम्' का लोप तथा विभक्तिकार्य । 2-15. turgH। tura + gam + Da + si / turastvarAvAn gacchati / plvgH| plava+ gam + Da + si / purgH| pura + gam + Da + si / puratIti puraH, puraH san gacchati / ptgH| pata + gam + Da + si / patatIti pata:, pata: san gacchati / antgH| anta + gama + Da + si / atyntgH| atyanta + gam + Da + si / graamgH| grAma+ gam + Da + si / adhvgH| adhvan + gam + Da + si / duurgH| dUra + gam + Da+ si / paargH| pAra + gam + Da + si / srvgH| sarva + gam + Da + si / srvtrgH| sarvatra + gam + Da + si / pnngH| panna + gam + Da + si / गुरुत्ल्प्ग्ः। गुरुतल्प+ गम् + ड + सि । प्रक्रिया पूर्ववत् । / 1052 / [विशेष] 'सुगः, दुर्गः, निर्गः, नगः, अगः, तीरगः, पीठगः, उरगः, विहगः' प्रयोग भी द्रष्टव्य हैं ।
Page #313
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1053. विहङ्ग - तुरङ्ग - भुजङ्गाश्च [ 4 । 3 | 48 ] [ सूत्रार्थ ] सञ्ज्ञा. अर्थ में विहङ्ग, तुरङ्ग तथा भुजङ्ग शब्द 'ड' प्रत्ययान्त सिद्ध होते हैं । / 1053 / [du0 vR0] एते डप्रत्ययान्ता निपात्यन्ते सञ्ज्ञायामेव । विहायसा गच्छतीति विहङ्गः । तुरो गच्छतीति तुरङ्गः । भुजाभ्यां गच्छतीति भुजङ्गः । चकारात् पतो गच्छतीति पतङ्गः । प्लवेन गच्छतीति plvnggH॥1053| 275 [समीक्षा] पाणिनीय व्याकरण में उक्त तीनों शब्दों के सिद्ध्यर्थ सूत्र नहीं बनाए गए हैं। 'विहङ्ग' शब्द को सिद्ध करने के लिए वार्त्तिक है सूत्र " खच्च डिद् वा वक्तव्यः " (a0 3 / 2 / 38 - vA0 ) / इस प्रकार यहा~ कातन्त्रीय उत्कर्ष कहा जा सकता है। -- [रूपसिद्धि] + 1. विहङ्गः । विहायस् + गम् ड + सि । विहायसा गच्छति । 'विहायस् ' के उपपद में रहने पर 'गमॢ गतौ' (1 / 279) धातु से 'ड' प्रत्यय, विहायस्' को 'विह' आदेश, मकारागम, 'अम्' का लोप तथा विभक्तिकार्य । + गम् 2-3 तुरङ्गः । तुर + गम् + ड सि । तुरस्त्वरावान् गच्छति । भुजङ्गः । भुज+ + ड + सि । भुजाभ्यां गच्छति । प्रक्रिया पूर्ववत् ॥ 1053 / 1054. अन्यतोऽपि च [ 4 । 3 | 49 ] [सूत्रार्थ] सञ्ज्ञा तथा असञ्ज्ञा अर्थ में गम्- भिन्न धातु से भी नाम के उपपद में रहने पर 'ड' प्रत्यय होता है ॥ 1054 / [du0 vR0] गमेरन्यस्मादपि सञ्ज्ञायामसञ्ज्ञायामपि नाम्न्युपपदे डो भवति । वारि चरतीति वाचें हंसः । गिरौ शेते गिरिशः । वरान् आहन्ति वराहः । परिखन्यते परिखा, कर्मण्यपि dRshyte॥ 1054 / [du0 TI0] अन्य0 / ननु " शीङोऽधिकरणे" (4 / 3 / 18) इत्यचा भवितव्यम् कथं गिरिश: ? अपिशब्दस्य बहुलार्थत्वाड् डो भवति ॥ 1054 / J [समीक्षा] पाणिनीय वाङ्मय में वार्त्तिककार द्वारा 'गिरिश' शब्द को छन्द में सिद्ध किया गया है - "गिरौ डश्छन्दसि' / 'वराह - परिखा' शब्दों की सिद्धि भी "डप्रकरणेऽन्येष्वपि दृश्यते" (a0 3 / 2 / 48 - vA0 ) वार्त्तिक द्वारा सम्भव है । इस प्रकार कातन्त्रीय निर्देश उत्कर्षाधायक है ।
Page #314
--------------------------------------------------------------------------
________________ 276 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. वा! ह्ण्स्ः। वार + चर् + ड - सि । वारि चरति । 'वार' शब्द के उपपद में रहने पर 'चर् गतौ' (1 / 189) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, डानुबन्ध से धातुगत 'अर्' भाग का लोप तथा विभक्तिकार्य । 2. girishH। गिरि + शी + ड + सि । गिरौ शेते । 'गिरि' शब्द के उपपद में रहने पर 'शीङ् शये' (2 / 55) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । 3. व्राह्ः। वर + आ + हन् + ड + सि । वरान् आहन्ति । 'वर' तथा 'आङ्' उपसर्ग के उपपद में रहने पर 'हन हिंसागत्योः ' (2 / 4) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । 4. प्रिखा। परि + खन् + ड + आ + सि । परिखन्यते या । 'परि' पूर्वक 'खनु अवदारणे' (1 / 584) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ॥ 1054 / 1055. हन्तेः कर्मण्याशीर्गत्योः [4 / 3 / 50] [सूत्रार्थ] कर्म के उपपद में रहने पर आशी: तथा गति अर्थ में 'हन्' धात् से 'ड' प्रत्यय होता है । / 1055 / [du0 vR0] कर्मण्युपपदे आशिषि गतौ च वर्तमानाद् हन्तेडों भवति । शक्रं वध्यात् shkrhH। क्रोशं हन्ति क्रोशहः । कर्मण्येव निरपेक्षत्वात् । कर्मग्रहणं सुखार्थम् । / 1055 / [vi0 pa0] हन्ते: / ननु हन्ते: सकर्मकत्वात् कर्मण्य्पपदे भविष्यति किं कर्मग्रहणेनेति? न च नामाधिकारादसिना वध्यादित्यत्र प्रसङ्ग इति, सापेक्स्स्त्वात्। अपेक्षते हि शक्रं क्र्मेत्याह्क्र्म्न्न्येवेति। ननु कर्मणोऽपि करणापेक्षत्वात् कुतो निरपेक्षता? त्द्युक्त्म्। कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते न तु क्र्म्। तस्य सकरणकर्तृप्रसाधितक्रियाव्याप्यत्वात् करणस्य तु सापेक्षता युज्यते, उद्यमननिपातलक्षणस्य तत्कृतव्यापारस्य कर्मविषयत्वादिति न दोष: / / 1055 / [ka0 ca0] ह्न्तेः। पञ्जिका न क्र्मेति। न कर्तृकरणमपेक्षते इत्य्र्थ्ः॥1055| [समीक्षा 'शक्रहः, क्रोशहः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'ड' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "आशिषि हन:' (a0 3 / 2 / 49) / पाणिनि ने सूत्र में कर्म अर्थ नहीं par3हा है, इसकी पूर्ति वार्त्तिककार ने की है - "कर्मणि समि च' / अत: कातन्त्र का निर्देश अधिक समीचीन है । [विशेष वचन] 1. कर्मग्रहणं सुखार्थम् (du0 vR0) / 2. कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते न तु कर्म (vi0 pa0) /
Page #315
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [रूपसिद्धि] + 1. शक्रहः । शक्र + हन् + ड सि । शक्रं वध्यात् । 'शक्र' शब्द के उपपद में रहने पर 'हन् हिंसायाम् ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, कारण 'अन्' भाग का लोप तथा विभक्तिकार्य । डानुबन्ध के 2. क्रोशहः । क्रोश + हन् + ड + सि । क्रोशं हन्ति । 'क्रोश' शब्द के उपपद में रहने पर 'हन्' धातु से 'ड' प्रत्यय आदि पूर्ववत् ॥ 1055 / 1056. अपात् क्लेशतमसोः [4 / 3 / 51] [ सूत्रार्थ] कर्म कारक में 'क्लेश-तमस्' शब्दों के उपपद में रहने पर 'अप' उपसर्गपूर्वक 'हन्' धातु से 'ड' प्रत्यय होता है ॥ 1056 / [du0 vR0] क्लेशतमसोः कर्मणोरुपपदयोरपात् परस्य हन्तेर्डो भवति । क्लेशापहः, तमोऽपहः । कथं सुखापहः, दुःखापहः, ज्वरापहः, वातपित्तकफापहः, विषाग्निदर्पापहः ? "अन्यतोऽपि च'' (4 / 3 / 49) इति सिद्धम् । प्रपञ्चार्थं डविधानम् । कथं दार्वाघाट:, चार्वाघाट:, वर्णसंघाटः? घटतेर्भविष्यति । चारु आहन्ति चार्वाघाट: / एवं वर्णसंघाटः । दार्वाघाटोऽपि तर्हि स्यात् ? असञ्ज्ञायामिष्यत एव ॥ 1056 / [du0 TI0] अपात्. / दार्वाङ्पूर्वस्य हन्तेः सञ्ज्ञायामणि टादेशो ऽन्त्यस्य नित्यं चार्वाङ्पूर्वस्य वा सम्पूर्वस्य कर्मणि नोक्त इति चोदयन्नाह कथमित्यादि । धात्वन्तरेण प्रतिपादयन्नाहघटतेरित्यादि । 'अनेकार्था हि धातवः' इति घटेरपि हन्त्यर्थः । नास्ति भेद इति भावः । टादेशाभावपक्षे हन्तेरेव प्रयोग इत्याह- चारु आहन्तीति । धातुद्वयेन रूपद्वयसाधनं न दार्वाङ्पूर्वस्यापि रूपद्वयप्रसङ्ग इत्याह दार्वाघाट इत्यादि । आकर्षणे तर्हि शब्दः संज्ञायां तावदयमप्रयोगः संज्ञैव न भवतीति । असंज्ञायामपि निषेधाभावादभ्युपगमयन्नाह - असंज्ञायामित्यादि ॥ 1056 / - -- 277 -- - [vi0 pa0 ] अपात् । दार्वाहनोऽण्यन्तस्य च टः संज्ञायाम् इति वक्तव्यम् । अस्यार्थःदारुशब्दोपपदे आङ्पूर्वस्य हन्तेरणि टादेशः सञ्ज्ञाविषये । दारु आहन्तीति दार्वाघाट: / चारो वा चार्वाघाट:, चार्वाघातः । कर्मणि समि च वर्णसंघाट:, वर्णसंघातः, पदसंघातः । तदिह न वक्तव्यमित्याह- कथमिति । घटतेरिति धातूनामनेकार्थत्वाद् घटना हन्त्यर्थेन सिध्यतीति भावः । टादेशाभावपक्षे हन्तिरेवेत्याह चारु आह्न्तीति। एवमिति । वर्णान् संहन्ति वर्णसंघातः तथा पदसंघात इति । यद्येवं सर्वत्र रूपद्वयस्य प्रसङ्ग इति देशयन्नाह - दार्वाघातोऽपि तर्हि स्यादिति । असंज्ञायां तु निषेधाभावात् स्यादेवेत्याह असंज्ञायामिष्यते इति ॥ 1056 | - --
Page #316
--------------------------------------------------------------------------
________________ 278 कातन्त्रव्याकरणम् [समीक्षा] 'दुःखापहः, तमोऽपहः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने ऽड प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "अपे क्लेशतमसोः" (a0 3 / 2 / 50) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. kleshaaphH। क्लेश + अप - हन् - ड - सि । क्लेशानि अपहन्ति । 'क्लेश' के उपपद में रहने पर 'अप' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'D' अनुबन्ध के कारण 'अन्' भाग का लोप तथा विभक्तिकार्य । 2. त्मोऽफ्ः। तमस् + अप + हन् + ड - सि । तमोऽपहन्ति । 'तमस्' शब्द के उपपद में रहने पर 'अप' उपसर्गपूर्वक 'हन्' धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । / 1056 / 1057. कुमारशीर्षयोर्णिन् [4 / 3 / 52] [सूत्रार्थ कर्म कारक में 'कुमार-शीर्ष' शब्दों के उपपद में रहने पर 'हन् हिंसागन्या: (2 / 4) धातु से 'णिन्' प्रत्यय होता है । / 1057 / [du0 vR0] शिर:पर्याय: शीर्षशब्दः । कुमारशीर्षयोः कर्मणोरुपपदयोर्हन्तेर्णिन् भवति । कुमारघाती, शीर्षघाती । / 1057 / [vi0 pa0] कुमार्0| शिर इत्यादि। तथा च 'शीर्षोपहारादिभिरात्मनः स्वैः' इति प्र्योग्ः। शिरस: शीर्षादेश इति अन्ये। इज्वद्भावाद् घ्त्वादिक्म्॥1057| [समीक्षा] 'कुमारघाती, शीर्षघाती' प्रयोगों के सिद्धयर्थ दोनों ही आचार्यों ने 'णिन्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "कुमारशीर्षयोर्णिनिः" (a0 3 / 2 / 51) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. कुमार्घाती। कुमार + हन् + णिन् + सि । कुमारं ह्न्ति। 'कुमार' शब्द के उपपद में रहने पर 'हन् हिंसागत्यो:' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय, इज्वद्भाव के कारण 'हस्य हन्तेर्घिः'' (3 / 6 / 28) से हकार को घकार. "अस्योपधाया
Page #317
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 279 दीर्घो0'' (3 / 6 / 5) से उपधादीर्घ, "हन्तेस्तः'' (4 / 1 / 2) से नकार को तकारादेश तथा विभ्क्तिकार्य्। 2. shiirssghaatii| शीर्ष + हन् + णिन् + सि। 'शीर्ष' शब्द के उपपद में रहने पर 'हन्' धातु से 'णिन्' प्रत्यय आदि कार्य पूर्व्व्त्॥1057॥ 1058. टगलक्षणे जायापत्योः [4 / 3 / 53] [सूत्रार्थ कर्म कारक में 'जाया-पति' शब्दों के उपपद में रहने पर लक्षणवान् कर्ता के गम्यमान होने पर 'हन् हिंसागत्योः' (2 / 4) धातु से 'टक्' प्रत्यय होता है । / 1058 / [du0 vR0] लक्षणयोगाल्लक्षणम् । जायापत्योः कर्मणोरुपपदयोर्हन्तेर्लक्षणवति कर्तरि टग् भवति । जायाघ्नो ब्राह्मणः, पतिघ्नी वृषली । / 1058 / [du0 TI0] त्त्ग्। टकारो नदाद्यर्थः, ककारो यण्वद्भावार्थः इत्युपधालोपो ह्न्तेर्भ्व्ति। ल्क्स्स्न्न्म्स्तीति। अर्शआदित्वादत् प्रत्ययः iti anyH॥1058| [vi0 pa0] ttk0| "gamahana0' (3 / 6 / 43) इत्यादिनोपधालोपे "लुप्तोपधस्य च" (3 / 6 / 29) इति घत्वम् । / 1058 / [ka0 ca0] Tag0 / ननु लक्षणे कर्तरि अमनुष्यकर्तक इत्यनेनैव सिद्ध किमनेनेति ? मैवम्, लक्षणशब्दस्य मुख्यार्थाभावे लक्षणवत्युपचार इति लक्षणशब्देन लक्षणवान् देवदत्तादिरुच्यते, अतः परेण न सिध्यतीत्याह - लक्षणयोगाल्लक्षणमिति । एतेन अमनुष्यकर्तर्यपि लक्षणवत्युपचारः, लक्षणवान् इत्येव भवति न तु मनुष्यमात्र इत्याह - स्त्रीनशब्द इति हेमः ॥1058 / [समीक्षा 'जायाघ्नः, पतिघ्नी' शब्दरूपों को सिद्ध करने के लिए दोनों ही व्याकरणों में 'टक्' प्रत्यय किया गया है । पाणिनि का सूत्र है - "लक्षणे जायापत्योष्टक्" (a0 3 / 2 / 52) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. जायाघ्न्ः। जाया + हन् + टक् - सि । जायां हन्ति । 'जाया' शब्द के
Page #318
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् उपपद में रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, 'अन्' के अकार का लोप हकार को घकारादेश तथा विभक्तिकार्य । + 2. पतिघ्नी । पति + n + टक् + I सि । पतिं हन्ति । 'पति' शब्द के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय आदि कार्य पूर्ववत् ॥ 1058 | 1059. अमनुष्यकर्तृकेऽपि च [4 / 3 / 54] 280 [ सूत्रार्थ] कर्म के उपपद में रहने पर मनुष्यभित्र कर्ता यदि हो तो 'हन्' धातु से 'टक्' प्रत्यय होता है । / 1059 / [du0 vR0] कर्मण्युपपदेऽमनुष्यकर्तृके धात्वर्थे वर्तमानाद् हन्तेष्टग् भवति । जायाघ्नस्तिलकः । पतिघ्नी पान्निरेखा। श्लेष्मघ्नं त्रिकटुकम् । पित्तघ्नं घृतम् । वातघ्नं तैलम् । अमनुष्यकर्तृक इति किम्? आखुघातः शूद्रः, ब्राह्मणघातो वृषलः । कथं चौरघातो गजः, शस्यघातो वृषभ: ? अपिशब्दात् कृतघ्नः खलः, शत्रुघ्नः शूरः इत्यपि भवति । / 1059 / [du0 TI0 ] anu0 / अपि चेति बहुलार्थश्चेत् किं प्रतिपदविधानेन । टगितिमात्रं विदध्याद् अमनुष्यकर्तृकेऽप्यभिधानलक्षणा हि कृतः इति भावः ? सत्यम्, प्रपञ्चार्थमेव ॥ 1059 / -- [समीक्षा] मनुष्यभिन्न कर्ता होने पर 'जायाघ्नस्तिलकः, पतिघ्नी पाणिरेखा' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'टक्' प्रत्यय किया गया है । पाणिनि का सूत्र है "अमनुष्यकर्तृके च" (a0 3 / 2 / 53 ) | अतः उभयत्र समानता ही है । - [रूपसिद्धि] 1. जायाघ्नस्तिलकः । रूपसिद्धि पूर्व सूत्र saM0 2. पतिघ्नी पाणिरेखा । रूपसिद्धि पूर्ववत् । 3. श्लेष्मघ्नं त्रिक्त्तुक्म्। श्लेष्मन् + हन् + टक् + सि। श्लेष्माणं हन्ति । 'श्लेष्मन्' के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय आदि कार्य पूर्ववत् । 4-5 पित्तघ्नं घृतम् । पित्त हन् + टक् + सि। पित्तं हन्ति । वातघ्नं तैलम् । वातं हन्ति । रूपसिद्धि की प्रक्रिया पूर्ववत् ॥ 1059/ + 1058 की तरह ।
Page #319
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 281 1060. हस्तिबाहुकपाटेषु शक्तौ [4 / 3 / 55] [सूत्रार्थ) शक्ति अर्थ के गम्यमान होने पर 'हस्तिन्-बाहु-कपाट' शब्दों के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय होता है । / 1060 / [du0 vR0] एषु कर्मसूपपदेषु शक्तौ गम्यमानायां हन्तेष्टग् भवति । हस्तिघ्नः, बाहुघ्न: iti mtm। कपाटघ्नः । नगरे तु अहस्तिन्यपि वचनात् - नगरघ्नोऽग्निः । नगरघातो हस्ती चेत् । / 1060 / [du0 TI0] हस्ति0 / मतमिति । परन्तु बाहुशब्दं न पठतीत्यर्थः । / 1060 / [vi0 pa0] hsti0| matamityasya mtm| anyastu बाहुघ्न इति न मन्यते इति॥1060| [ka0 ca0] हस्ति0 / नगरे त्विति । नगरे कर्मण्युपपदे हस्तिभिन्ने कर्तरि अपिशब्दस्य बाहुल्यादित्यर्थः । / 1060 / [समीक्षा 'हस्तिघ्नः, कपाटघ्नः' शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने 'टक' प्रत्यय किया है। पाणिनि ने दो ही शब्दों को सूत्र में par3हा है, उनका सूत्र है- "शक्तौ हस्तिकपाटयोः' (a0 3।2।54),प्र्न्तु कातन्त्र में 'बाहु' शब्द का अधिक पाठ करके उत्कर्ष ही बताया गया है । [रूपसिद्धि] 1. ह्स्तिन्ः। हस्तिन् + हन् + टक् + सि । हस्तिनं हन्तुं शक्तः । 'हस्तिन्' शब्द के उपपद में रहने पर 'हन्' धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, अकारलोप, हकार को घकारादेश तथा विभक्तिकार्य । 2-3. बाहुघ्न्ः। बाहु + हन् + टक् + सि। बाहू हन्तुं shktH। क्पात्त्न्ः। कपाट + हन् + टक् + सि । कपाटं हन्तुं shktH। रूपसिद्धि की प्रक्रिया पूर्ववत् । / 1060 / 1061. पाणिघताडघौ शिल्पिनि [4 / 3 / 56] [सूत्रार्थ शिल्पी यदि कर्ता हो तो 'पाणिघ-ताडघ' शब्द टक्-प्रत्ययान्त निपातन से सिद्ध होते हैं । / 1061 / / [du0 vR0] एतौ शिल्पिनि कर्तरि निपात्येते। पाणिभ्यां पाणौ वा हन्ति पान्निघ्ः। ताडं हन्ति ताद्द्घ्ः। शिल्पिनीति किम्? पाणिघात:, ताद्द्घात्:| राजानं हन्ति राजघः इत्य्प्य्धिकारात्॥1061|
Page #320
--------------------------------------------------------------------------
________________ 282 कातन्त्रव्याकरणम् [du0 TI0] पाणिः । शिल्पं विज्ञानं तयुक्तस्य कर्तुस्तस्मिन् हन्तेष्टगन्त्यस्वरादिलोपो घत्वं च निपात्यते । / 1061 / [समीक्षा] 'पाणिघ-ताडघ' शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने निपातनविधि का आश्रय लिया है। पाणिनि का सूत्र है -- "पाणिघताडघौ शिल्पिनि '' (a0 3 / 2 / 5) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. पान्निघ्ः। पाणि + हन् + टक् + सि । पाणिभ्यां पाणौ वा हन्ति । 'पाणि' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः' (2 / 4) धातु से निपातनद्वारा 'टक्' प्रत्यय, धातुगत 'अन्' का लोप, हकार को घकारादेश तथा विभक्तिकार्य । / 2. ताद्द्घ्ः। ताड + हन् + टक् + सि । ताडं हन्ति । 'ताड' के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय आदि प्रक्रिया पूर्ववत् । / 1061 / 1062. नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावेषु कृञः ख्युट करणे [4 / 3 / 57] [सूत्रार्थ अभूततद्भाव अर्थ में वर्तमान 'नग्न-पलित-प्रिय-अन्ध-स्थूल-सुभग-आढ्य' शब्दों के उपपद में रहने पर करण कारक में 'डु कृञ् करणे' (7 / 7) धातु से 'ख्युट' प्रत्यय होता है । / 1062 / [du0 vR0] अभूततद्भावे वर्तमानेषु नग्नादिषूपपदेषु कृञः ख्युड् भवति करणे कारके । अनग्नो नग्न: क्रियतेऽनेनेति नग्नङ्करणं द्यूतम् । एवं पलितङ्करणं तैलम् । प्रियङ्करणं शीलम् । अन्धङ्करण: शोकः । स्थूलङ्करणं दधि । सुभगङ्करणं रूपम् । आढ्यङ्करणं वित्तम् । अनग्नङ्करणमित्यादि तदन्तविधिना । अभूततद्भाव इति किम् ?. आढ्यं करोति । तैलेनाभ्यञ्जयतीत्यर्थः । उत्पादार्थेऽप्यभूततद्भावस्याविवक्षितत्वात् । व्यक्तेर्विवक्षितत्वात् च्यन्तेषु न भवति । उत्तरत्राप्येवम् - नग्नीकरोत्यनेनेति युडपि नैवाविशेषात् ॥ 1062 / [du0 TI0] नग्न0 / अनग्नङ्करणमित्यादि । अभयङ्करवदिहापि तदन्तविधिरिष्यते इत्यर्थः । अन्यत्र तूपपदं न विशेषणमेवेति । तथा च ज्ञापितम् - अभूततद्भाव इत्यादि । अथवा आढ्यं करोति तैलेन घृतं तु न ददातीति । ननु करोतिरयमभूतप्रादुर्भावार्थस्ततोऽभूततद्भावान्न भिद्यते, तथा आढ्य एव किञ्चित् क्रियते दण्डनादिषु (अभ्यञ्जनादिषु)
Page #321
--------------------------------------------------------------------------
________________ 283 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः च करोतेर्वृत्तिरिति । एवमपि सर्ववस्तूनामात्मनो हेतुत्वादभूतप्रादुर्भाव औज्ज्वल्यादिसम्बन्धो बाहिरङ्गस्तथा वक्ष्यमाणेऽपि भवति । यदा सत्तार्थ स्तदाप्यो वम् , नैवं सामान्यविशेषयोरैक्याभावाच्च व्यर्थोऽभूततद्भाव:, अवस्थावतोऽवस्थान्तरेणाविद्यमानस्य तदात्मना भाव उच्यते अभूतप्रादुर्भावस्त्वनाश्रितपूर्वावस्थेऽपि कार्ये भवतीत्याह - उत्पादार्थेऽपीति । व्यक्तेरित्यादि । अवर्णस्य च्वावीत्वे व्यक्तयन्तरत्वं मन्यते । यद्येवम् अनाढ्य आढयः क्रियतेऽनेनेति आढ्यङ्करणं न स्यात् । "लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (kA0 परि0 17) इति जातार्थ्त्वात्। सत्यम्, स्त्रीलिन्ग्ग्स्याविव्र्त्व्। अथवा व्यन्तस्य शब्दान्तरत्वाद् अन्यव्यक्तित्वम्, न हि गोग्रहणे महिषस्यापि ग्र्ह्न्न्म्। शृङ्गमस्तीति लिङ्गविशेषस्य ग्रहणं विवक्षितायां व्यक्ती व्यक्त्यन्तरोच्छेदेन जातिर्न विह्न्य्ते। अथ सत्यप्यर्थभेदे च्विलोपादेकत्वाध्यवसाय: स एवाय्मिति। तदाविवक्षितायां प्रकृतौ मकारागमकृतो विशेषश्च्व्यन्तेषु युटा नास्ति विशेष: इत्याढ्यीकरणमिति भवितव्यम् , तर्हि च्च्यन्तेष्वपि खिष्णखको स्याताम् । तथा च वक्ष्यति --आद्ध्यीभ्वितेत्यादि। रूढिशब्दप्रकारा हि ताच्छीलिकाः। प्रकारशब्द: सादृश्ये । यथा परिनिष्ठितस्यार्थस्याभिधातारो रूढिशब्दास्तथा ताच्छीलिका अपीत्य्र्थ्ः। तेन भ्राज्यलंकृञ्भूसहीत्यादिनेष्णुच् नास्ति शृकमगमहनवृषभूस्थेत्यादिना, अत उकञ् नास्ति । न हि भवति 'प्रदेवकः, प्रजागरूकः' इति । कथन्तर्हि 'प्रभावुकः, अपलाषुकः, आगामुकः, प्रस्थायुकः' इति व्युत्पत्त्यङ्गप्रत्ययाः केचित्ताच्छीलिका इति तत्रोपसर्गयोगो दृश्यते तथा रूढिशब्दानां च व्याघ्र आकाश इति। च्च्यन्तस्याभूततद्भावोऽर्थस्ताच्छीलिकत्वं हि स्वभावस्तस्मानित्यानित्ययोः परस्परमनभिसम्बन्धादभिधानमेवाश्रय इति । च्च्यन्तेषु तृचो विषयता युडपि नैवाविशेषादिति नञ् प्रस्तुतेन ख्युटा सम्बन्धनीयः, न ख्युडेव भवति, युडपि भवति अविशेषादिति भाष्यकारीयं mtm। आद्यपक्षे त्विह व्यक्तिवशात् ख्युट् तावन्न भवति, ruupsyaavishessaadityrthH| पदकारमतं चैतत् । / 1062 / [vi0 pa0] नग्न0 / नग्नमित्यादि0 / अभयङ्करवदत्रापि तदन्तविधिरिष्यते इति भावः । अन्यस्मिंस्तूपपदविधौ तदन्तता नास्ति । तदाद्याद्यन्तानन्तेत्यादावनन्तग्रहणाद् विज्ञायते, अन्यथा अन्तग्रहणेनैव तदन्तविधिना सिद्धमिति भावः । अभूततद्भाव इत्यादि । धातूनामनेकार्थत्वात् करोतिरत्राभ्यञ्जने वर्तते । ननु तत्रापि करोतेरभूतप्रादुर्भावार्थत्वादभ्यङ्गः पूर्वमसन्नेव क्रियते अभूततद्भावोऽस्त्येव । नहि अभूतप्रादुर्भावादन्योऽभूततद्भाव इति, तदयुक्तम् । विशिष्टो हि अभूततद्भावो नाभूतप्रादुर्भावमात्रम् , तथाहि अभूतस्याजातस्य तदात्मना भावोऽभूततद्भाव इति आश्रितपूर्वावस्थस्य कार्यस्य भाव उच्यते । अभूतप्रादुर्भावस्तु अनाश्रितपूर्वावस्थस्य कार्यस्येत्याह - उत्पादेत्यादि । उत्पादोऽभूतप्रादुर्भावस्तस्मिन् सत्यप्यविवक्षाऽभूततद्भावस्य प्रकृतेरनाश्रयणात् । प्रकृतिः कार्यस्य पूर्वावस्थोच्यते । व्य्क्तेरित्यादि। च्वावीत्वे व्य्क्त्य्न्त्र्त्व्मित्य्र्थ्ः। यद्येवम्, अनग्ना नग्ना क्रियतेऽनेनेति
Page #322
--------------------------------------------------------------------------
________________ 284 कातन्त्रव्याकरणम् नग्नङ्करणमित्यपि न स्यात्। नच लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युक्तम् , जातावस्याव्यापारात्? सत्यम् , इह सामान्येन प्रत्ययः, स्त्रीत्वप्रतिपत्तिस्तु त्त्प्र्क्र्न्नात्। etccaavshykmbhyupeym| अन्यथा स्त्र्याकारस्य ह्रस्वत्वे vishessaabhaavH| यदि पुन: ख्युडभावे युड् भवेत् तदा ख्युटः प्रतिषेधोऽनर्थक: स्यात् , vishessaabhaavaat| मकारागमकृतो हि विशेषः, न चासो च्यन्तस्याव्ययस्य दीर्घान्तरस्यास्तीत्याह - युडपीत्यादि । अन्ये पुनर्नग्नीकरणमिति मतान्तरमवलोकयन्तो युडपि नैव, अविशेषादित्यन्यथा व्याचक्षते - ख्युडेव भवतीति, किन्तु न युडपि, विशेषाभावादिति । / 1062 / [ka0 ca0] ngn0| अभूतस्येति प्न्य्जिका। अभूतस्याजातस्य शुक्लादेः किम्भूतस्य तदात्मना तत्स्वरूपेण पूर्वावस्थायुक्तप्रकृतिरूपेण वस्त्वन्तराविशिष्टस्याभाव उत्पत्तिरिति विशेषणे तृतीया। एतेनायमर्थ:- यत्र प्रकृतेराश्रयणं त्त्राभूत्त्द्भाव्ः। यत्र तन्नास्ति तत्राभूतप्रादुर्भाव इति, तर्हि कथमाश्रितपूर्वावस्थाश्रयणं युक्तं चेद् आश्रिता पूर्वावस्थावती प्रकृतिर्येनेति पूर्वावस्थशब्देन प्र्कृतिरुच्य्ते। हेमकरसङ्गत्या प्र्कृतिरिति। नन् प्रकृतिशब्देन विकारयुक्तद्रव्यमुच्यते, तत् कथं पूर्वावस्था इत्युक्तमित्याह - नन्विति हेम्ः॥1062| [समीक्षा] 'नग्नङ्करणम्, प्रियङ्करणम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ख्युट (pA0-ख्युन) प्रत्यय किया गया है । पाणिनि का सूत्र है - "आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्ची कृञ: करणे ख्युन्' (a0 3 / 2 / 56) / 'T-n' अनुबन्धभेद को छोर्3अकर अन्य तो प्राय: उभयत्र समानता ही है । [विशेष वचन] 1. पदकारमतं चैतत् (du0 TI0) / 2. प्रकृति: कार्यस्य पूर्वावस्थोच्यते (vi0 pa0) / [रूपसिद्धि] 1. नग्नङ्करणं द्यूतम् । नग्न + कृ + ख्युट + सि । अनग्नो नग्नः क्रिय्तेऽनेन्। 'नग्न' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'ख्युट' प्रत्यय, "युवूझामनाकान्ताः' (4 / 6 / 54) से 'य' को 'अन' आदेश, ऋकार को गुण, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य । 2. पलितङ्करणं तैलम् । पलित + कृ + ख्युट + सि । अपलित: पलितः क्रियतेऽनेन । 'पलित' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् । 3. प्रियङ्करणं शीलम् । प्रिय + कृ + ख्युट + सि । प्रियं क्रियतेऽनेन । 'प्रिय' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् । 4. अन्यङ्करणः शोकः । अन्ध + कृ + ख्युट + सि । अनन्धः अन्धः
Page #323
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 285 क्रियतेऽनेन । 'अन्ध' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् । 5. स्थूलङ्करणं दधि । स्थूल + कृ + ख्युट + सि । अस्थूल: स्थूलः क्रिय्तेऽनेन्। 'स्थूल' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट्' प्रत्यय आदि कार्य पूर्ववत् । 6. सुभगङ्करणं रूपम् । सुभग + कृ + ख्युट + सि । असुभगः सुभग: क्रियतेऽनेन । 'सुभग' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् । 7. आढ्यङ्करणं वित्तम् । आढ्य + कृ + ख्युट + सि । अनाढ्य: आढ्य: क्रियतेऽनेन । 'आढ्य' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्यविधान पूर्ववत् । / 1062 / / 1063. भुवः खिष्णुखुको कर्तरि [4 / 3 / 58] [सूत्रार्थ अभूततद्भाव अर्थ में वर्तमान 'नग्न-पलित-प्रिय-अन्ध-स्थूल-सुभग-आढ्य' शब्दों के उपपद में रहने पर 'भू सत्तायाम्' (1 / 1) धातु से 'खिष्णु' तथा 'खुकञ्' प्रत्यय होते हैं॥1063| [du0 vR0] अभूततद्भावे वर्तमानेषु नग्नादिषूपपदेषु भुव: खिष्णुखुकञौ भवतः कर्तरि । नग्नम्भविष्णुः, नग्नम्भावुकः । पलितम्भविष्णुः, पलितम्भावुकः । प्रियम्भविष्णुः, प्रियम्भावुकः । अन्धम्भविष्णु:, अन्धम्भावुकः । स्थूलम्भविष्णुः, स्थूलम्भावुकः । सुभगम्भविष्णुः, सुभगम्भावुक: / आढ्यम्भविष्णुः, आढ्यम्भावुकः । 'अनग्नम्भविष्णुः, अनग्नम्भावुकः' इत्यादि तदन्तविधिना । च्यन्तेषु न भवति - आढ्यीभविता । ताच्छीलिकत्वान्नास्त्यभूततद्भाव इति न परावपीष्णुजुकञौ । इकारः सुखार्थः । तथा कर्तरीति । / 1063 / [du0 TI0] इटेकारादित्वं सिद्धम् , नैव्म्। सन्देह: स्यात् किमयं खकार: ककारो वेति । कानुबन्धे इगुणयोरभावः, प्रथममकृत्वा निर्दिश्यते पाठगौरवं स्यादित्याह - इकार इत्यादि । कर्तरि कृदित्यविशेषे कर्तरि सिद्ध एव भवतेरकर्मकत्वात् कर्तरीति नग्नविशेषणमपि न भवति अभूततभाव इति किम् ? आढ्यो भवति । / 1063 / [vi0 pa0] भुव्ः। अनग्नम्भविष्णुरित्यपि तदन्तविधिरिष्यत इति भाव्ः। आढ्यीभवितेति व्यक्त्यन्तरत्वात् तृच्। अत्रापि "भ्राज्यलम्0" (4 / 4 / 16) इत्यादिना "शृकमगमहन0" (4 / 4 / 34) इत्यादिना इष्णुजुकौ परत्वात् तृचं बाधित्वा कथं न भवतः ? न देश्यम्, विशेषाभावात् । न ह्यनयोरुत्पत्तौ खिष्णुखुकशोर्निषेधोऽर्थवान् । आगमलक्षणस्य विशेषस्य
Page #324
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् पूर्ववदिहाप्यभावात् । सत्यप्यस्मिन् परिहारे मतान्तरविवक्षया परिहारान्तरमाहताच्छीलिकत्वाद् इति। ताच्छील्ये कर्तरि तयोर्विधानादिति एतदुक्तं भवति । ताच्छील्यं हि तत्स्वभावः । अभूततद्भावश्चावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः, स चाधेयत्वान्न स्वभाव इति । कथन्ताच्छील्ये विहितौ च्व्यन्ते उपपदेऽभूततद्भावे भवत इति। इडागमेनैव सिध्यतीत्याह इकार इति । अन्यथा खकारस्य प्रथमत्वे कानुबन्धाशङ्कायां "न श्र्युवर्णवृतां कानुबन्धे " (4 / 6 / 79) इतीट्प्रतिषेधो गुणाभावश्च स्यात्। अत्र च प्रतिवक्तव्यम् अघोषे प्रथमं न करिष्यामः इति । एवं सति कष्टं स्यादित्यर्थः । तथेति । "कर्तरि कृतः " ( 4।6।46 ) इत्यविशेषेणैव सिद्धम् । न च नग्नादिसहचरितं करणम् इह वर्तते, पृथग् योगाद् इष्टतश्चाधिकाराणां प्रवृत्तिर्निवृत्तिश्चेति वा ॥1063 / 286 -- [ka0 ca0] भुवः । ताच्छीलिकत्वादिति । यस्य मते नग्नादौ व्यक्तिव्याख्या नास्ति पूर्वत्र नग्नीकरणमित्येव भवति, तन्मतेऽयं सिद्धान्तः । ननु ताच्छीलिकत्वान्नास्त्यभूततद्भाव इति कथमुक्तम् । न च आढ्यीभवितेत्यत्राभूततद्भावो नास्ति । न त्वभूततद्भावस्तयोरनुपपत्तौ कारणम् ? सत्यम् । एवं योज्या वृत्तिः । ताच्छीलिकत्वात् ताच्छील्ये कर्तरि तयोर्विधानात् न परावपि इष्णूकञाविति । तत्रापि ताच्छील्यं विवक्ष्यते इत्याह नास्तीति । अभूततद्भावे नास्ति ताच्छील्यमिति शेषः । वस्तुतस्तु यथाश्रुतसम्बन्ध एव घटते तथाहि ताच्छील्ये कर्तरि तयोर्विधानात् तयोर्विषये नास्त्यभूततद्भाव इति हेतोः 'आढ्यीभविता' इत्यत्राभूततद्भावेन परावपि इष्णूक न भवतः ॥ 1063 / [समीक्षा] 'आढ्यम्भविष्णुः, प्रियम्भावुकः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में प्राय: समान प्रत्यय किए गए हैं । पाणिनि का सूत्र है "कर्तरि भुवः खिष्णुच्खुकञौं" (a0 3 / 2 / 57) / इस प्रकार पाणिनीय व्याकरण में चकारानुबन्ध को छोर्3अकर अन्य सभी प्रकार की उभयत्र समानता ही है । -- [विशेष वचन ] 1. इकारः सुखार्थ : (du0 vR0 ) / 2. पृथग्योगाद् इष्टतश्चाधिकाराणां प्रवृत्तिर्निवृत्तिश्चेति वा (vi0 pa0 ) / [रूपसिद्धि] - 1. नग्नम्भविष्णुः । नग्न भू + खिष्णु + सि । अनग्नो नग्नो भवति । 'नग्न' शब्द के उपपद में रहने पर 'भू सत्तायाम् ' (1 / 1) धातु से प्रकृत सूत्र द्वारा 'खिष्णु' प्रत्यय, 'kh' अनुबन्ध का प्रयोगाभाव, मकारागम, धातुघटित उकार को गुण, अवादेश तथा विभक्तिकार्य । + 2. नग्नम्भावुकः । नग्न भू खुकञ् + सि । अनग्नो नग्नो भवति । 'नग्न' शब्द के उपपद में रहने पर 'भू' धातु से 'खुकञ्' प्रत्यय, मकारागम, ऊकार को वृद्धि, आव् आदेश तथा विभक्तिकार्य ।
Page #325
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1 भू + 3-14. पलितम्भविष्णुः, पलितम्भावुकः । पलित + भू + खिष्णु-खुकञ् सि। अपलितः पलितो भवति । प्रियम्भविष्णुः प्रियम्भावुकः । प्रिय भू + खिष्णुखुकञ् + सि । अप्रियः प्रियो भवति । अन्धम्भविष्णुः, अन्धम्भावुकः । अन्ध + 1 खिष्णु + खुकञ् + सि। अनन्धः अन्धो भवति । स्थूलम्भविष्णुः, स्थूलम्भावुकः । स्थूल भू + खिष्णुखुकञ् + सि। अस्थूलः स्थूलो भवति । सुभगम्भविष्णुः, सुभगम्भावुकः सुभग भू + खिष्णुखुकञ् + सि । असुभगः सुभगो भवति । आढ्यम्भविष्णुः, आढ्यम्भावुकः । आढ्य आढ्यो भवति । प्रक्रिया पूर्ववत् ॥ 1063 / + + + भू + खिष्णु - खुकञ् + सि । अनाढ्य 1064. भजो विण् [4 / 3 / 59] " - + [ सूत्रार्थ ] कर्म कारक के उपपद में रहने पर 'भज सेवायाम् ' (1 / 604) धातु से 'विण्' प्रत्यय होता है । / 1064 / [du0 vR0] कर्मण्युपपदे भजो विण् भवति । अर्द्धभाक् पादभाक् । उपसर्गेऽपि केचित् अर्द्धप्रभाक् । / 1064/ [ka0 ca0 ] भजो 0 0 / 'विशेषातिदिष्टः प्रकृतं न बाधते' (kA0 परि0 19 ) इति न्यायात् कर्मणीति लब्धं विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्त्वादिति सागरः ॥ 1064 / 287 - + [समीक्षा] 'अर्द्धभाक्, पादभाक्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने समान प्रत्यय किए हैं । अन्तर यह है कि 'विण्' प्रत्यय में णकारानुबन्ध की योजना कातन्त्रकार अन्त में करते हैं, जब कि पाणिनि ने इसे प्रारम्भ में par3हा है 'ण्वि' / पाणिनि का सूत्र है "भजो ण्विः" (a0 3 / 2 / 62 ) / अत: उभयत्र समानता ही है । - [रूपसिद्धि] 1. अर्द्धभाक् । अर्ध + भज् + विण् + सि । अर्द्ध भजति । 'अर्द्ध' शब्द के उपपद में रहने पर 'भज सेवायाम् ' (1 / 604) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु " (3 / 6 / 5) से उपधागत अकार को दीर्घ, 'विण्' का लोप तथा विभक्तिकार्य । 2- 3. पाद्भाक्। पाद + भज् + विण् + सि । पादं भजति । अर्धप्रभाक् । अर्ध + प्र + भज् + सि । अर्द्ध प्रभजति । अन्य सभी प्रक्रिया पूर्ववत् ॥ 1064 /
Page #326
--------------------------------------------------------------------------
________________ 288 कातन्त्रव्याकरणम् 1065. सहश्छन्दसि [4 / 3 / 60] [सूत्रार्थ नाम के उपपद में रहने पर 'षह मर्षणे' (1 / 560) धातु से वैदिक सञ्ज्ञा के विषय में 'विण्' प्रत्यय होता है । / 1065 / [du0 vR0] नाम्न्युपपदे सहश्छन्दसि सज्ञायां विण दृस्स्त्त्ः। स च लोके प्रयुज्यते इति व्च्न्म्। तुरास्सात्त्। 'तुरासाहं पुरोधाय' इति॥1065| [vi0 pa0] sh0| तुरः सहते इति। "ह्रस्वस्य दीर्घता'' (2 / 5 / 28) इत्युपपदस्य दीर्घत्वम्, तत्रापिग्रहणात् स्स्त्व्म्॥1065| [ka0 ca0] sh| नन्वनेन छन्द:शब्दस्योपेक्षणात् कथमिदं सूत्रं कृतमित्याह-स चेति । विरामविषये व्यञ्जने परे तत्रापिशब्दबलात् सस्य षत्वं स्वरपरे हकारे तुरासाहमिति न षत्वं संज्ञाबलादेव नामोपपदं विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद् वा एवं वक्ष्यमाणेऽपि ॥1065 / [समीक्षा] 'तुराषाट्' इत्यादि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में समान प्रत्यय 'विण -ण्वि' किए गए हैं । पाणिनि का सूत्र है - "छन्दसि सहः' (a0 3 / 2 / 63) / पाणिनि के अनुसार 'तुराषाट' का प्रयोग केवल वेद में ही माना जाएगा, परन्तु कातन्त्र व्याकरण केवल लौकिक संस्कृत से ही सम्बद्ध है, अत: उसमें इसका उल्लेख लौकिक संस्कृत में भी 'तुराषाट' शब्द को साधु सिद्ध करता है । कुमारसम्भव में कालिदास ने 'तुरासाहम्' का प्रयोग किया है - "तुरासाहं पुरोधाय' / [रूपसिद्धि] 1. तुरास्सात्त्। तुरा + सह + विण + सि । तुरः सहते । 'तुरा' शब्द के उपपद में रहने पर वह मर्षेणे' (1 / 560) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, "ह्रस्वस्य दीर्घता'' (2 / 5 / 28) से दीर्घ, विण का लोप, सकार को षकार तथा विभक्तिकार्य । / 1065 / 1066. वहश्च [4 / 3 / 61] [सूत्रार्थ] नाम के उपपद में रहने पर सज्ञा अर्थ में 'वह प्रापणे' (1 / 610) धातु से वेद में 'विण्' प्रत्यय होता है । / 1066 / [du0 vR0] नाम्न्युपपदे वहेश्छन्दसि सज्ञायां विण दृष्टः । प्रष्ठवाट , प्रष्ठौहः । वाहेर्वाशब्दस्यौरिति । इदमपि पूर्ववत् । / 1066 [vi0 pa0] व्ह्ः। इद्म्पीति। अस्यापि लोके प्र्युक्त्त्वादित्य्र्थ्ः॥1066| 1. तस्मिन् विप्रकृता: काले ताडकेन divauksH। तुरासाहं पुरोधाय धाम स्वायम्भुवं य्युः॥(ku0 saM0 ) /
Page #327
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 289 [ka0 ca0] व्ह्ः। प्रष्ठवाड् युगपार्श्वगः । / 1066 / [समीक्षा] 'प्रष्ठवाट, प्रष्ठौहः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने समान प्रत्यय (विण्-ण्वि) किए हैं । पाणिनि का सूत्र है - "वहश्च' (a03।2।64) / अत: उभयत्र समानता ही कही जाएगी । [रूपसिद्धि] 1. प्रष्ठवाट् । प्रष्ठ + वः + विण् + सि । प्रष्ठं वहति । 'प्रष्ठ' शब्द के उपपद में रहने पर वह प्रापणे' (1 / 610) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, "अस्योपधाया दीर्घो0' (3 / 6 / 5) से धातु की उपधा अकार को दीर्घ, "हो ढ:" (3 / 6 / 56) से हकार को ढकार, "पदान्ते धुटां प्रथम:' (3 / 8 / 1) से ढकार को टकार तथा विभक्तिकार्य । 2. प्र्स्स्त्थउह्ः। प्रष्ठ + vah + viN + zas / प्रष्ठं वहन्ति तान् । 'प्रष्ठ' शब्द के उपपद में रहने पर 'वह' धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, उपधादीर्घ, viNlopa, "वाहेर्वाशब्दस्यौः' (2 / 2 / 48) से 'वा' को औ, अकार को औकार-औकारलोप तथा विभक्तिकार्य । / 1066 / 1067. अनसि डश्च [4 / 3 / 62] [सूत्रार्थ] 'अनस्' शब्द के उपपद में रहने पर 'वह प्रापणे' (1 / 610) धातु से 'विण्' प्रत्यय तथा 'अनस्' शब्द के अन्तिम सकार को डकारादेश भी होता है । / 1067 / [du0 vR0] अनस्युपपदे वहेर्विण दृष्टः, अनसश्च डो भवति । अनो वहतीति अनड्वान् । अनडुहीति रूढित्वात् । / 1067 / [vi0 pa0] ana0 / अनड्वानिति । "सौ नुः' (2 / 2 / 43) इति नुरागमः, अनडुहीति । "अनडुहश्च' (2 / 2 / 42) इति वाशब्दस्योत्त्वम् । रूढित्वादिति । अस्यापिशब्दस्य लोकप्रसिद्धत्वादिदं वचनमित्यर्थः ॥ 1067/ [ka0 ca0] अनसि0 / सज्ञात्वाड्डकारः आदेशः । एवं "अनडुहश्च'' (2 / 2 / 42) इति ज्ञापकात् । तथा अकार उच्चारणार्थः । / 1067/
Page #328
--------------------------------------------------------------------------
________________ 290 कातन्त्रव्याकरणम् [समीक्षा] 'अनस्' शब्द के उपपद में रहने पर 'वह' धातु से 'विण्' प्रत्यय करके पाणिनि ने 'अनड्वान्' शब्द सिद्ध नहीं किया है। वे 'अनुडुह' प्रातिपदिक से "चतुरनडुहोरामुदात्तः " (a0 7 / 1 / 98) से 'आम्' आगम तथा "सावनहुहः " (a07।1।82 ) ने 'नुम्' आगम करके 'अनड्वान्' शब्द सिद्ध करते हैं। अतः यह कातन्त्रकार का एक वैशिष्ट्य ही कहा जाएगा । [ रूपसिद्धि] 1. अनड्वान् । अनस् वः + विण् + सि । अनो वहति । 'अनस्' शब्द के उपपद में रहने पर 'वह प्रापणे' (1 / 610) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, इज्वद्भाव, दीर्घ, सकार को डकार, लिङ्गसंज्ञा, सि-प्रत्यय, नकारागम, सिलोप तथा हकारलोप । / 1067 / 1068. दुहः को घश्च [4 / 3 / 63 ] [सूत्रार्थ] कर्म कारक के उपपद में रहने पर 'दुह प्रपूरणे' (2 / 61) धातु से 'क' प्रत्यय तथा हकार को घकारादेश होता है ॥ 1068 / - [du0 vR0] कर्मण्युपपदे दुहः को भवति घश्चान्तादेशः । ब्रह्मदुघा गौ: गौ: कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति । (काव्या0 1 / 6) ॥1068 / [ka0 ca0 ] दुहः । विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वादिह तत् कर्मणीति सम्बध्यते । अथ क-आदेशो घप्रत्ययः कथं न स्यात् नैवम् । अन्यत्रेष्टतया घकारस्यानुबन्धत्वं निश्चितम् । अतो घकारो न स्थितिमांस्तस्थानुबन्धत्वेन किञ्चिन्न फलमित्यादेश एव ब्रह्म दोग्धि पूरयति गौर्वाणी ब्रह्मदुघा इत्यर्थः । प्रसिद्धप्रयोगमाह गौर्गौरिति । 'अप्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति' इति परार्द्धम् । अस्यार्थः - गौर्वाणी सम्यक् प्रयुक्ता चेत् कामदुघा गौरिव कामधेनुरिव पण्डितैः स्मर्यते । चेद् यदि दुष्प्रयुक्ता तदा सैव वाणी प्रयोक्तुः प्रयोगकर्तुः गोत्वं वृषत्वं शंसति कथयतीत्यर्थः ॥ 1068 / I [समीक्षा] 2 -- 'कामदुघा, अर्थदुघा' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'क' प्रत्यय तथा पाणिनि ने 'कप्' प्रत्यय किया है । पाणिनि का सूत्र हैं "दुहः कब् घञ्श्च' (a0 3 / 2 / 70) / इस प्रकार पकारानुबन्ध के अतिरिक्त उभयत्र समानता ही हैं । --
Page #329
--------------------------------------------------------------------------
________________ 291 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [रूपसिद्धि] 1. ब्रह्मदुघा गौः। ब्रह्मन् + दुः + क + आ + सि । 'ब्रह्मन्' शब्द के उपपद में रहने पर 'दुह प्रपूरणे' (2 / 61) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, हकार को घकार, स्त्रीलिङ्ग में "स्त्रियामादा'' (2 / 4 / 49) से 'आ' प्रत्यय, समानदीर्घ, लिङ्गसंज्ञा, सि-प्रत्यय तथा उसका लोप । 2. कामदुधा । काम + दुः + क + आ + सि । 'काम' शब्द के उपपद में रहने पर 'दुह' धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् । / 1068 / 1069. विट क्रमिगमिखनिसनिजनाम् [4 / 3 / 64] [सूत्रार्थ] नाम के उपपद में रहने पर 'क्रम् - गम् - खन् - सन् - जन्' धातुओं से 'विट्' प्रत्यय होता है । / 1069 / [du0 vR0] नाम्न्युपपदे एभ्यो विड् भवति । अग्रेया उदधिक्राश्च गोषाश्च विस्स्खास्त्था। श्रियं दधतु राजेन्द्र ! तवाब्जासहिता इमे॥ छन्दसि सज्ञात्वेन विश्रुता लोके प्रयुज्यन्ते इति मतम् । / 1069 / [vi0 pa0] विट0 / "विड्वनोरा' (4 / 1 / 70) इति सर्वत्राकारः । / 1069 / [ka0 ca0] वित्त्0| नामोपपदमात्रं पूर्वोक्तादेव हेतोः । / 1069 / [समीक्षा] 'अग्रेगा:, गोषा:' इत्यादि शब्दों के सिद्धयर्थ दोनों ही आचार्यों ने 'विट्' प्रत्यय का विधान किया है । 'गम्' आदि pA~coM धातुओं से सिद्ध होने वाले शब्दरूप वेद में तो प्रयुक्त हैं ही, इनका लोक में भी प्रयोग होता है। इसीलिए कातन्त्रकार ने यहा~ इनके साधुत्वहेतु सूत्र बनाया है । पाणिनि का सूत्र है - "जनसनखनक्रमगमो विट्" (a0 3 / 2 / 67) / अत: उभयत्र समानता ही है । / [रूपसिद्धि] 1. अग्रेगाः ब्र्ह्मा। अग्रे + गम् + विट् + सि । 'अग्रे' शब्द के उपपद में रहने पर 'गम्ल गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'विट्' प्रत्यय, "विड्वनोरा" (4 / 1 / 70) से मकार को आकार, समानलक्षण दीर्घ, लिङ्गसंज्ञा, सि-प्रत्यय तथा विसर्गादेश । 2. उदधिक्राः विष्णुः । उदधि + क्रम् + विट् + सि । 'उदधि' शब्द के उपपद में रहने पर 'क्रमु पादविक्षेपे' (1 / 157) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् ।
Page #330
--------------------------------------------------------------------------
________________ 292 कातन्त्रव्याकरणम् 3. गोषाः इन्द्रः । गो - सन् - विट् + सि । 'गो' शब्द के उपपट में रहने पर 'षणु दाने' (7 / 2) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् । / 4. विषखाः शिवः । विष + खन् + विट् + सि । 'विष' शब्द के उपपद में रहने पर 'खनु अवदारणे' (1 / 584) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् । 5. अब्जाः लक्ष्मी: / अप् + जन् + विट् + सि । 'अप' शब्द के उपपद में रहने पर 'जन प्रादुर्भावे' (3 / 94) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् । / 1069 / 1070. मन्त्रे श्वेतबहुक्थशंसपुरोडाशावयजिभ्यो विण [4 / 3 / 65] [सूत्रार्थ] मन्त्र अर्थ में 'श्वेत' के उपपद में रहने पर 'वह' धातु से, 'उक्थ' के उपपद में रहने पर 'शंस्' धातु से, 'पुरस्' के उपपद में रहने पर 'दाश्' धातु से तथा 'अव' के उपपद में रहने पर 'यज देवपूजासङ्गतिकरणदानेषु (1 / 604) धातु से 'विण्' प्रत्यय होता है ॥ 1070 / [du0 vR0] एभ्यो विण् भवति म्न्त्रेऽर्थे। श्वेतैरुह्यते श्वेतवा इन्द्र्ः। उक्थानि उक्थैर्वा शंसति उक्थशा य्ज्मान्:| पुरो दाश्यत्येनं पुरोद्दाः। दस्य डत्वं निपात्नात्। पुरो दश्यते इति वा अकारान्तश्च निपात्य्ते। 'सदा पुरोडाशपवित्रिताधरे' (कादम्बरी-मङ्गलाचरण- श्लोक:) इति। अवयजते अव्याः। विगमे व्यञ्जनादौ चैषामन्तस्य Das - shvetvobhyaam| उक्थशोभ्याम् पुरोद्दोभ्याम्। अदन्तपक्षे तु - puroddaashaabhyaam| स्वरादौ तु श्वेतवाहौ, उक्थशंसौ, पुरोडाशी, अव्याजौ। मन्त्रे रूढित्वाद् यथादर्शनं ग्म्य्ते। सज्ञात्वाल्लोके प्रयुज्यन्ते इति मतम् । / 1070 / [vi0 pa0] म्न्त्रे0| श्वेतवा इत्यादि। विरामे व्यञ्जनादौ चैषामन्तस्य डसि कृते डानुबन्धेऽन्त्यस्वरादेलोपे "अन्त्वसन्तस्य चाधातोः सौ" (2 / 2 / 20) इति दीर्घः । पुरो दश्यते इति वेति । 'दा, दाने, दन्श् दशने' (1 / 587, 290) वेति भावः । विराम इत्यादि । विरामे दर्शितम् । श्वेतवोभ्यामित्यादिना व्यञ्जनादौ डसं दर्शयति । ननु श्वेतैरुह्यते इत्यादौ क्वचित् कर्मणि क्वचित् क्र्त्रि। डसादेशश्च वचनमन्तरेण कथं प्रतीयते इत्याह - मन्त्र इत्यादि । एतेन "अन्त्वसन्तस्य चाधातोः सौ" (2 / 2 / 20) इत्यत्रान्तग्रहणस्योपदेशासन्तत्वप्रतिपादनार्थत्वादिह लाक्षणिकस्य कथं दीर्घः इति देश्यमपास्तम्, मन्त्रे तथैव दर्शनात् । अत एव सम्बुद्धावपि दीर्घत्वमेषामेके प्रतिपना इति । / 1070 / [ka0 ca0] मन्त्रे0 / मन्त्रविषये संज्ञात्वात् कर्मणि च भवति । श्वेतैः श्वेताश्वेतैरुह्यते या
Page #331
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 293 मन्त्रमयी देवतेति इन्द्र एवात्र मन्त्रे इति मन्त्रविषयत्वम् । उक्थशा इति । उक्थशब्देन ऋविषये उच्यते इति म्न्त्र्विस्स्य्ता। पुंरोडा इति। पुरो अग्रे दाशति एनं द्रव्यमिति कर्मणि प्र्त्य्य्ः। कर्तृपदेन विशिष्टार्थ उक्त्ः। यथा सृजति तामिति स्र्क्। पुरोड:शब्देन य्ज्ञ्यीय्द्र्व्य्मुच्य्ते। यज्ञे च मन्त्रोऽस्ति मन्त्रविषयताऽस्येति दाश्धातोर्दस्य डत्वं निपातनात् सूत्र्निपात्नादित्य्र्थ्ः। पुरो दश्यते पक्षे दन्श्धातोर्डाश इति सूत्रे निपात्ः। नन्वत्र पक्षे सूत्रेऽनिपातनेन किं फलं पुरोडाश इति क्रिय्ताम्। पुरोडा इत्यादौ च डसि कृते आलोपो भविष्यतीति? सत्यम्, अदन्तपक्षे प्र्योज्ञ्म्स्तीति। यथा पुरोडाश इति तथा स्वरे डसोऽभावे puraaddaashaavityaadaavpi| सदेति पुराडाशेन पवित्रितावधरौ य्स्य्। यद् वा पवित्रतेति पाठः पुरोडाशेन पवित्रतां धरतीति प्वित्र्ताध्र्ः। एतेन पुरोडाशशब्दोऽदन्तोऽपि भवति निपातनाददन्त इति मतम् । एवं पुरोडाश इत्यादि। ननु छन्दस्येवास्य प्रयोगस्तत्सिद्धयर्थं कथं सूत्रमुच्यते इत्याह - स्ण्ज्ञ्यात्वादिति। अत एवेति पञ्जी सज्ञाबलादेवेत्यर्थः ॥ 1070 / [समीक्षा] ___ 'श्वेतवाः, पुरोडा:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान प्रत्यय किए हैं तथा प्राय: समान प्रक्रिया भी अपनाई है । पाणिनि का सूत्र है - "मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्' (a0 3 / 2 / 71) / अत: प्राय: उभयत्र समानता ही है । [रूपसिद्धि] 1. श्वेतवा इन्द्र्ः। श्वेत + वह + विण + सि । श्वेतैरुह्यते । 'श्वेत' शब्द के उपपद में रहने पर 'वह प्रापणे' (1 / 610) धातु से 'विण्' प्रत्यय, इज्वद्भाव, दीर्घ, 'वि' का लोप, 'श्वेतवाह' शब्द की लिङ्गसंज्ञा, 'सि' प्रत्यय, सिलोप, डस् आदेश, डकारानुबन्ध के कारण आकार का लोप, "अन्त्वसन्तस्य चाधातो: सौ'' (2 / 2 / 20) से दीर्घ तथा सकार को विसर्गादेश । 2. उक्थशाः यजमानः । उक्थ + शन्स् + विण + सि । उक्थानि उक्थैर्वा शंसति । 'उक्थ' शब्द के उपपद में रहने पर 'शंसु स्तुतौ च' (1 / 241) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, नलोप, लिङ्गसंज्ञा, सि-प्रत्यय, धातुघटित उपधा को दीर्घ, सि-लोप तथा सकार को विसर्गादेश । / 3. पुरोडा: यज्ञीयपिष्टकम् । पुरस् + दाश् + विण् +. सि। पुरो दाशत्येनम् , पुरो दश्यते इति वा। 'पुरस्' शब्द के उपपद में रहने पर 'दा" दाने, दशि दंशने' (1 / 587, 9 / 108) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, दकार को डकार तथा शेष पूर्ववत् । मतान्तर से निपातन द्वारा अकारान्त रूप भी साधु माना जाता hai"puroddaashH'| 4. अव्याः। अव + यज् + विण + सि। अव्य्ज्ते। 'अव' उपसर्गपूर्वक 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय आदि कार्य प्राय: पूर्ववत् । / 1070 /
Page #332
--------------------------------------------------------------------------
________________ 294 कातन्त्रव्याकरणम् 1071. आतो मन् - क्वनिब् - वनिब् विचः [4 / 3 / 66] [सूत्रार्थ] आकारान्त धातु से 'मन् , क्वनिप् , वनिप्' तथा 'विच्' प्रत्यय होते हैं । / 1071 / [du0 vR0] आकारान्ताद् धातोः 'मन् , क्वनिप् , वनिप् , विच्' इत्येते प्रत्यया भ्व्न्ति। मन् -शोभनं ददातीति सुदामा। अश्व इव तिष्ठति ashvtthaamaa। क्वनिप् - सुधीवा, सुपीवा। वनिप् - भूरिदावा, घृत्पावा। विच् - कीलालपाः । / 1071 / [vi0 pa0] आतः । अश्वत्थामेति । सकारस्य वर्णविकारस्तकारः । क्वनिपि "दा-मागायति0" (3 / 4 / 29) इत्यादिना ईत्वम् । / 1071 / [ka0 ca0] Ato0 / अश्व इवेति। अश्वस्येव स्थाम और्जित्यमस्येति श्रीपतिः । क्वनिब्वनिपो: पकार: "धातोस्तोऽन्तः पानुबन्धे" (4 / 1 / 30) इति तकारागमार्थः । तेन वक्ष्यमाणे प्रातरित्वेति सिद्धम् । इकारः सुखार्थ्ः। विचश्चकार उच्चार्न्नार्थ्ः। कीलालपा इति हेम्ः। नन् कथमेतत् , कृतेऽपीत्वे निमित्ताभावानिवर्तिष्यते । न च प्रत्ययलोपलक्षणन्यायेन वाच्यम् , न वर्णाश्रये प्रत्ययलोपलक्षणम् इति प्रतिषेधात् ? सत्यम् । क्वचित् पितुरभावे पुत्रस्य स्थितिरितीकारो न निवर्तते इति हृदयम् ॥ 1071 / [समीक्षा] 'सुदामा, अश्वत्थामा, सुधीवा' शादि शब्दरूपों को सिद्ध करने के लिए दोनों ही व्याकरणों में प्राय: समान ही प्रत्यय किए गए हैं। अन्तर यह है कि पाणिनि ने सूत्र में तीन ही प्रत्ययों का पाठ किया है। अत: 'विच' प्रत्यय की पूर्ति वृत्तिकार ने की है। पाणिनि का सूत्र है - "आतो मनिन्क्वनिब्वनिपश्च" (a03।2।74)| अत: अनुबन्धयोजना को छोर्3अकर अन्य तो प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1. सुदामा। सु + दा + मन् * सि। शोभनं द्दाति। 'सु' उपसर्गपूर्वक 'डु दाञ् दाने' (2184) धातु से प्रकृत सूत्र द्वारा 'मन्' प्रत्यय, 'सुदामन्' की लिङ्गसंज्ञा, सिप्रत्यय, नकार की उपधा को दीर्घ, नकार तथा सि- प्रत्यय का लोप्। 2. ashvtthaamaa| अश्व + स्था + मन् + सि। अश्व इव तिस्स्त्थ्ति। 'अश्व' शब्द के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (1 / 267) धातु से प्रकृत सूत्र द्वारा 'मन्' प्रत्यय, सकार को तकार, दीर्घ, नकार तथा 'si' pratyaya kA lop|
Page #333
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 295 3. सुधीवा। सु + धा + क्वनिप् + सि। 'सु' उपसर्गपूर्वक 'ड धाञ् धारणपोषणयोः' (2 / 85) धातु से प्रकृत सूत्र द्वारा 'क्वनिप्' प्रत्यय, "दामागायति0' (3 / 4 / 29) से आकार को ईकार तथा विभ्क्तिकार्य्। 4. सुपीवा। सु + पा + क्वनिप् + सि। 'सु' उपसर्गपूर्वक 'पा पाने' (1 / 264) धातु से क्वनिप् प्रत्यय आदि कार्य पूर्व्व्त्। 5. भूरिदावा। भूरि + दा + वनिप् + सि। 'भूरि' के उपपद में रहने पर 'डु दाञ् दाने' (2 / 84) धातु से 'वनिप्' प्रत्यय तथा विभ्क्तिकार्य्। 6. घृत्पावा। घृत + पा + वनिप् + सि। 'घृत' शब्द के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से 'वनिप्' प्रत्यय आदि कार्य पूर्व्व्त्। 7. कीलाल्पाः। कीलाल + पा + विच् + सि। कीलालं पिब्ति। 'कीलाल' शब्द के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से 'विच्' प्रत्यय एवं अन्य प्रक्रिया पूर्व्व्त्॥1071| 1072. अन्येभ्योऽपि दृश्यन्ते [4 / 3 / 67] [सूत्रार्थ] आकारान्त भिन्न धातुओं से भी 'मन् - क्वनिप् - वनिप् - विच्' प्रत्यय होते हैं॥1072| [du0 vR0] अन्येभ्योऽपि धातुभ्य एते प्रत्यया dRshynte। मन् - sushrmaa। क्वनिप् - प्रात्रित्वा। वनिप् - विजावा। विच् - 'रिश रुश हिंसायाम्' (5 / 55) - रेट, रोत्त्। दृशिग्रहणं प्र्योगानुसारार्थ्म्॥1072| [vi0 pa0] अन्ये0| प्रात्रित्वेति। प्रातर् - पूर्व 'iN gatau' (2 / 13) / "to'ntazca" (4 / 1 / 30) / vijaaveti| "विड्वनोरा" (4 / 1 / 70) इति॥1072| [ka0 ca0] अन्ये0| विजावा इति। 'जन जनने' (2 / 80) / 'इवि व्याप्तौ' (1 / 203) इत्यस्य विपूर्वस्य ईदनुबन्धत्वान्नकारागमे "य्वोर्व्यञ्जने'' (4 / 1 / 35) इति यलोप:! "विड्वनोरा" (4 / 1 / 70) इति नकारस्यात्वे इकारस्य यत्वे च विजावेति अन्तस्थायकारवान् स्यात् । / 1072 / [समीक्षा] 'सुशर्मा, प्रातरित्वा' आदि प्रयोगों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान विधान किया है। पाणिनीय व्याकरण में तीन प्रत्ययों का ही ग्रहण सूत्र द्वारा होने के कारण 'विच्' प्रत्यय की पूर्ति वृत्तिकार ने की है। पाणिनि का सूत्र है - "अन्येभ्योऽपि दृश्यन्ते'' (a03।2।75)| अत: प्राय: उभयत्र समानता ही है।
Page #334
--------------------------------------------------------------------------
________________ 296 कातन्त्रव्याकरणम् [रूपसिद्धि 1. sushrmaa। सु + शृ + मन् + सि। 'सु' उपसर्गपूर्वक 'शृ हिंसायाम्' (8 / 15) धातु से प्रकृत सूत्र द्वारा 'मन्' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से धातुघटित ऋकार को गुण-अर्, लिङ्गसज्ञा तथा विभ्क्तिकार्य्। 2. प्रात्रित्वा। प्रातर् + iN + kvanip + si| 'प्रातर्' शब्द के उपपद में रहने पर 'इण गतौ' (2 / 13) धातु से प्रकृत सूत्र द्वारा 'क्वनिप्', "धातोस्तोऽन्तः पानबन्धे" (4 / 1 / 30) से तकारागम तथा विभ्क्तिकार्य्। 3. विजावा। वि + जन् + वनिप् + सि। 'वि' उपसर्ग के उपपद में रहने पर 'जनी प्रादुर्भावे' (1.531) धातु से प्रकृत सूत्र द्वारा 'वनिप्' प्रत्यय, "विड्वनोरा'' (4 / 1 / 70) से धातुघटित नकार को आकार तथा vibhktikaary। 4. rett| riz + vic + si| 'riza ruza हिंसायाम्' (5 / 55) धातु से प्रकृत सूत्र द्वारा 'विच्' प्रत्यय, उसका सर्वापहारी लोप, धातुघटित इकार को गुण तथा विभक्तिकार्य । / 1072 / / ___5. रोट् । रुश् + विच् + सि। 'रिश रुश हिंसायाम्' (5 / 55) धातु से विच् प्रत्यय आदि. पूर्ववत् प्र्क्रिया॥1072| 1073. क्विप् च [4 / 3 / 68] [सूत्रार्थ] सभी धातुओं से 'क्विप्' प्रत्यय होता है॥1073| [du0 vR0] धातोः क्विम् च dRshyte। उखायाः संसते - उखास्र्त्। पर्णानि ध्वंसते प्र्न्न्ध्व्त्। दिव् - अक्स्स्यूः। क्रुङ्, प्रत्यङ्, U:, की:, गी:, धूः, लूः॥1073| [du0 TI0] क्विप्0| अक्षैर्दीव्यति, क्रुञ्चति, प्रत्यञ्चति, वयति, नयति, किरति, गिरति, लुनातीति॥1073| [vi0 pa0] क्विप्0| "स्रसिध्वसोश्च' (2 / 3 / 45) इति अन्तस्य द्कार्ः। ऊरिति। 'वे तन्तुसन्ताने' (2 / 611) क्विप, यजादित्वात् सम्प्रसारणे "वः क्वौ" (4|1153) इति दीर्घ्ः। 'अव रक्ष पालने वा' (1 / 202), "श्रिव्यविमवि0'' (4 / 1 / 57) इत्यादिना सर्वस्योट । / 1073 / [ka0 ca0] क्विप0 / धुर्वि धुरिति वृत्तौ पाठो नास्तीति टीकायां क्रमेण vaakydrshnaat॥1073| [समीक्षा] 'उखास्रत्, पर्णध्वत्' इत्यादि शब्दरूपों के सिद्धयर्थ 'क्विप्' प्रत्यय का विधान
Page #335
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है अत: उभयत्र समानता ही समझनी चाहिए । [रूपसिद्धि] -- 297 "क्विप् च" (a03।2।76)| 1. उखास्त्रत् । उखा + स्रन्स् + क्विप् + सि। उखायाः संसते । 'उखा' शब्द के उपपद में रहने पर 'स्रन्सु अवस्रंसने ' (1 / 481) धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय, सर्वापहारी लोप, "स्रसिध्वसोश्च" (2 / 3 / 45 ) से सकार को दकार, नकारलोप तथा विभ्क्तिकार्य्। + 2. प्र्न्न्ध्व्त्। पर्ण ध्वन्स् + क्विप् + सि । पर्णानि ध्वंसते । 'पर्ण' शब्द के उपपद में रहने पर 'ध्वन्सुं अवस्रंसने' ( 1 / 481) धातु से 'क्विप्' प्रत्यय आदि कार्य पूर्ववत् । 3. अक्षद्यूः । अक्ष + दिव् + क्विप् + सि। अक्षैर्दीव्यति । 'अक्ष' शब्द के उपपद में रहने पर 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिकान्तिगतिषु" (31) धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय, सर्वापहारी लोप, सि-प्रत्यय, "च्छ्वो: शूटौ पञ्चमे च" (4।1 | 56) से वकार को ऊकार, इकार को यकार तथा सकार को विसर्गादेश । 4. क्रुङ् । क्रुन्च् + ( 1/46) धातु से 'क्विप्' प्रत्यय, सर्वापहारी लोप तथा विभ्क्तिकार्य्। क्विप् + सि। क्रुञ्चति । 'क्रुन्च कौटिल्याल्पीभावयोः ' ** 5. prtyng। prati + anc + kvip / प्रत्यञ्चति । 'प्रति' पूर्वक 'अन्चु गतिपूजनयोः ' ( 1148) धातु से 'क्विप्' प्रत्यय आदि कार्य पूर्ववत् । 6. ऊः। वेञ् + क्विप् + सि। 'वेञ् तन्तुसन्ताने' (1 / 611) धातु से क्विप् प्रत्यय, सम्प्रसारण, दीर्घ तथा विभ्क्तिकार्य्। + + 7-10. कीः। कॄ क्विप् + सि। किर्ति। 'कॄ विक्षेपे' (5/21) / गीः । गृ क्विप् + सि। गिर्ति। 'गृ निगरणे' (5 / 22) / धूः । धुर्व् + क्विप् +सि। 'धुर्वी हिंसार्थः' (1 / 194) / लूः। लू + क्विप् - + सि। लुनाति । 'लूञ् छेदने' ( 819) / इन प्रयोगों की प्रक्रिया प्रायः समान है ॥ 1073 / 1074. वहे पञ्चम्यां भ्रंशेः [ 4 / 3 / 69 ] [ सूत्रार्थ ] पञ्चम्यन्त 'वह' (वहात्) के उपपद में रहने पर 'भ्रन्शु अध: पतने' ( 3 / 63) धातु से 'क्विप्' प्रत्यय होता है । / 1074 | [du0 vR0] वहे पञ्चम्यन्तोपपदे भ्रंशे: क्विब् भवति । वहाद् भ्रश्यतीति वहभ्रट् ॥ 1074 / [ka0 ca0 ] वहे 0 / 'स्कन्धप्रदेशस्तु वहः' इत्यमरः । / 1074 /
Page #336
--------------------------------------------------------------------------
________________ 298 कातन्त्रव्याकरणम् [समीक्षा] 'स्कन्धप्रदेश' अर्थ में 'वह' तथा 'वाह' शब्द का प्रयोग होता है, उसके उपपद में रहने पर 'भ्रन्श्' धातु से क्विप् प्रत्ययविधानार्थ पाणिनि ने पृथक् सूत्र नहीं बनाया है। ंक्विप् च'" (a03।2।76) सूत्र से ही वहा~ क्विप् प्रत्यय करके 'वाहभ्रट्' शब्द सिद्ध किया गया है, परन्तु कातन्त्रकार ने तदर्थ पृथक् सूत्र बनाकर इस प्रयोग की ओर विशेष ध्यान आकृष्ट किया है। वस्तुतः यहा~ पाणिनि की रचना में ही लाघव है । पृथक् सूत्र बनाने से कातन्त्र में गौरव ही कहा जाएगा। [रूपसिद्धि] - 1. वह भ्रट् । वह + भ्रन्श् + क्विप् + सि। वहाद् भ्रश्यति । 'वह' शब्द के उपपद में रहने पर 'भ्रन्शु अध: पतने' ( 3 / 63) धातु से प्रकृत सूत्र द्वारा 'क्विप्', सर्वापहारी लोप, लिङ्गसञ्ज्ञा, सि प्रत्यय, "छशोश्च" (3 / 6 / 60 ) से z को gh, "धुटां तृतीय:" (2 / 3:60) से S को D, "वा विरामे" (2 / 3 / 62) से वैकल्पिक D को T, नकारलोप तथा सिलोप्॥ 1074 / 1075. स्पृशोऽनुदके [4 / 3 / 70] [सूत्रार्थ] 'उदक' शब्द से भिन्न नामपद के उपपद में रहने पर 'स्पृश संस्पर्श' (5/54) धातु से 'क्विप्' प्रत्यय होता है । / 1075 / [du0 vR0 ] अनुदके नाम्न्युपपदे स्पृशः क्विब् भवति । घृतं स्पृशतीति घृत्स्पृक्। मन्त्रेण स्पृशतीति मन्त्रस्पृक् । अनुदक इति किम् ? उदकं स्पृशतीति उदकस्पर्शः । / 1075 / [समीक्षा] 'घृतस्पृक्, मन्त्रस्पृक्' इत्यादि प्रयोगों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्रायः समान रूप में ही प्रत्यय किए हैं। पाणिनि का सूत्र है - "स्पृशोऽनुदके क्विन्" (a03।2।58)| इस प्रकार पाणिनीय नकारानुबन्ध को छोर्3अकर उभयत्र समानता ही कही जाएगी। [रूपसिद्धि] 1. घृतस्पृक् । घृत + स्पृश् + क्विप् + सि। घृतं स्पशति । 'घृत' शब्द के उपपद में रहने पर 'स्पृश संस्पर्श' (5/54) धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय, सर्वापहारी लोप, लिङ्गसञ्ज्ञा, सि-प्रत्यय, शकार को षकार, षकार को ककार तथा सि-लोप्। 2. मन्त्रस्पृक् । मन्त्र + स्पृश् + क्विप् + सि। मन्त्रेण स्पृशति । 'मन्त्र' शब्द के उपपद में रहने पर 'स्पृश्' धातु से 'क्विप्' प्रत्यय आदि कार्य पूर्ववत् ॥ 1075 |
Page #337
--------------------------------------------------------------------------
________________ 299 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादियादः 299 1076. अदोऽनन्ने [4 / 3171] [सूत्रार्थ अन्नभिन्न नाम पद के उपपद में रहने पर 'अद भक्षणे' (2 / 1) धातु से 'क्विप्' प्रत्यय होता है॥1076| [du0 vR0] अनन्ने नाम्न्युपपदेऽदः क्विब् भ्व्ति। शस्यमत्ति shsyaat। अनत्र इति किम् ? अन्नाद्ः। कणाद इत्यपि dRshyte॥1076| [समीक्षा] 'आमात्, शस्यात्' आदि शब्दरूपों के सिद्धयर्थ दोनों आचार्यों ने जिन क्विप्विट प्रत्ययों का विधान किया हैं, उनमें भिन्नता होने पर भी दोनों का सर्वापहारी लोप हो जाता है- इस प्रकार दोनों में समानता ही कही जाएगी। पाणिनि का सूत्र hai"ado'nane" (a03|2|68)| अत: उभयत्र समानता ही समझनी चाहिए। _ [रूपसिद्धि] 1. shsyaat। शस्य + अद् + क्विप् + सि। shsymtti। 'शस्य' शब्द के उपपद में रहने पर 'अद भक्षणे' (2 / 1) धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय, सर्वापहारी लोप, समानलक्षण दीर्घ तथा विभ्क्तिकार्य्। 2. आमात् । आम + अद + क्विप् + सि। आम्म्त्ति। 'आम' शब्द के उपपद में रहने पर 'अद्' धातु से 'क्विप्' प्रत्यय आदि कार्य पूर्ववत् । / 1076 / 1077. क्रव्ये च [4 / 3 / 72] [सूत्रार्थ "क्रव्य' शब्द के उपपद में रहने पर 'अद्' धातु से 'क्विप्' प्रत्यय होता है॥1077| [du0 vR0] qavye चोपपदेऽदः क्विब् भ्व्ति। पुनर्वचनात् पक्वे - क्र्व्यात्। अपक्वे तु अन्नेव्। क्रव्यादा राक्स्स्साः। चतु:सूत्रीयं प्र्प्न्य्चार्थेति॥1077| [vi0 pa0] क्र्व्ये0| दृशिग्रहणस्य प्रयोगानुसारार्थत्वात् "क्विप् च" (4 / 3 / 68) इत्यनेनैव सिध्य्तीत्याः-च्तुरित्यादि॥1077| [ka0 च.] क्र्व्ये0| चतुर्णां सूत्राणां smaahaarshctuHsuutrii| 'अनन्तश्च समाहारो नदादिषु निगद्यते' इत्युक्त्मेव्॥1077| [समीक्षा] 'क्रव्यात्' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में सर्वापहारी लोप वाले (कात0-क्विप् । pA0-विट) प्रत्यय किए गए हैं। पाणिनि का सूत्र है - "क्रव्ये च"
Page #338
--------------------------------------------------------------------------
________________ 300 कातन्त्रव्याकरणम् (a03।2।69)| अत: भिन्न भिन्न प्रत्ययों के विहित होने पर भी समानता ही कही जाएगी। [रूपसिद्धि] 1. क्रव्यात् । क्रव्य + अद् + क्विप् + सि। क्रव्यम् = पक्वम् अत्ति। 'क्रव्य' शब्द के पूर्वपद में रहने पर 'अद भक्षणे' (2 / 1) धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय, सर्वापहारी लोप, समानलक्षण दीर्घ, लिङ्गसञ्जा, सि-प्रत्यय, सि-लोप तथा दकार को tkaaraadesh॥1077|| 1078. ऋत्विग् - दधृक् - स्रग् - दिगुष्णिहश्च [4 / 3 / 73] [सूत्रार्थ 'ऋत्विक, दधृक्, स्रक्, दिक्, उष्णिक्' इन क्विप् - प्रत्ययान्त pA~ca शब्दों की निपातन से सिद्धि होती है॥1078| [du0 vR0] एते क्विबन्ता निपात्य्न्ते। ऋतो यजीति ऋत्विक्। रूढित एव धृषो द्विवचनम् - द्धृक्। सृजेरृत: परोऽत्, कर्मणि च क्विए । सृजति तामिति स्र्क्। दिशेः कर्मणि च क्विप् । दिशति तामिति दिक्। ऊर्ध्वं स्निह्यति उस्स्न्निक्। उदो दलोपः, षत्वं च, गत्वं तु दृगादित्वात् । / 1078 / [समीक्षा] 'ऋत्विक, स्रक्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान सूत्र बनाए हैं। पाणिनि ने 'अञ्च्, युज, क्रुञ्च्' इन धातुओं का अधिक पाठ किया है। उनका सूत्र है - "ऋत्विग्दधृदिगुष्णिगञ्चयुजिक्रुञ्चां च' (a03।2।59)| इन तीन शब्दों की अधिकता को छोर्3अकर अन्य तो उभयत्र समानता ही है । 'क्विप्' हो चाहे ऽक्विन् 'दोनों का ही सर्चापहारी लोप होता है, अत: भिन्नता नहीं कही जा सकती है । [रूपसिद्धि] 1. ऋत्विक् । ऋतु+ यज् + क्विप् + सि। ऋतौ यजति । ऋतु शब्द के उपपद में रहने पर 'यज देवपूजासङ्गतिकरणदानेष' (1/168) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, यकार को सम्प्रसारण, उकार को वकार तथा विभक्तिकार्य । 2. दधृक् । धृष्+ क्विप् + सि । 'जि धृषा प्रागल्भ्ये' (4 / 18) अथवा "धृषप्रहसने ' 9/289) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, रूढिवशात् 'धृष् ' को द्वित्व, अभ्यासकार्य, लिङ्गसंज्ञा तथा विभक्तिकार्य । 3. स्रक् । सृज् + क्विप् + सि । सृजति ताम् । 'सृज विसर्गे' (3 / 116) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, रूढिवश (निपातन से ) धातुघटित ऋकार के बाद अकार, ऋकार को रकार तथा विभक्तिकार्य ।
Page #339
--------------------------------------------------------------------------
________________ 301 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 4. दिक् । दिश् + क्विप् + सि । दिशति ताम् । "दिश अतिसर्जने ' (5 / 3) धातु से कर्म में क्विप् प्रत्यय, सर्वापहारी लोप तथा विभक्तिकार्य 5. उष्णिक् । ऊर्ध्व +स्निः + क्विप् + सि । ऊर्ध्वं स्निह्यति । 'उद् ' शब्द के उपपद में रहने पर 'ष्णिह प्रीतौ '(3/40 ) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, निपातन से उद् -घटित दकारका लोप, सकार को षकार, लिङ्गसंज्ञा, सि-प्रत्यय, सिलोप तथा "चवर्गदृगादीनां च" (2 / 3 / 48) से हकार को गकारादेश । / 1078 / 1079- सत्सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजा मुपसर्गेऽपि [4 / 3 / 74] [सूत्रार्थ] उपसर्ग के तथा उपसर्गभिन्न नाम के उपपद में रहने पर तथा न रहने पर भी 'सद्, सू, द्विष् , द्रुह, दुह, युज्, विद्, भिद्, छिद्, जि, नी' तथा 'राज्' धातु से 'क्विप्' प्रत्यय होता है । / 1079 / [du0vR0] एषामुपसर्गेऽनुपसर्गेऽपि नाम्न्युपपदे क्विब् भवति । उपसीदति - उपसत्, सत् , सभासत् । द्विषः साहचर्यात् सूरदादिः । प्रसूते- प्रसूः, सूः, अण्डसूः । विद्विट, द्विट, मित्रद्विट् । प्रध्रुक् , ध्रुक् , मित्रध्रुक् । प्रधुक्, धुक्, गोधुक् । प्रयुक्, युङ् , अश्वयुक् । संवित्, वित्, वेदवित् । लाभार्थान्न दृश्यते । प्रभित्, भित् , काष्ठभित् । प्रच्छित् , छित् , रज्जुच्छित् । अभिजित्, जित्, अरिजित्। प्रणी:, नी:, सेनानीः। विराट, राट्, गिरिरात्त्। प्रपञ्चार्थमिदम् । / 1079 / [ka0 ca0] सत्सू0 / सूरदादिरिति प्रसवार्थस्यैव (381) सूधातोर्ग्रहणम्, न 'धू प्रेरणे' (5 / 18) इति चौरादिकस्येत्यर्थः (तौदादिक्स्य्)| युङिति । "युजेरसमासे नुर्पुटि" (2 / 2 / 28) इति नुरागमः । / 1079 / [समीक्षा] 'प्रसूः, गोधुक्, अभिजित् ' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने समानसंख्यक 12 धातुए~ par3ही हैं तथा समान प्रत्यय=क्विप् भी किया है । पाणिनि का सूत्र है - "सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्' (a0 3 / 2 / 61) / यह ज्ञातव्य है कि कातन्त्रकार प्रत्येक के 3-3 रूप बनाते हैं । 1- उपसर्ग के उपपद में रहने पर, 2- नाम के उपपद में रहने पर तथा 3- केवल धातु से । जैसे-अभिजित्, जित्, अरिजित् इत्यादि । परन्तु पाणिनीय व्याख्याकार 'राट' को छोर्3अकर अन्य धातुओं के स्वतन्त्र धातुनिष्पन्न रूप नहीं दिखाते, जबकि सूत्रार्थ के अनुसार दिखाए जाने चाहिए। अत: इस अंश के अतिरिक्त अन्य तो सर्वविध समानता ही कही जा सकती है ।
Page #340
--------------------------------------------------------------------------
________________ 302 कातन्त्रव्याकरणम् [रूपसिद्धि 1-3. उपसत्. सत्. सभासत् । उप, सभा सद् + क्विप् -सि । 'उप-सभा' के उपपद में रहने पर 'षद्ल विशरण' (5 / 60) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, लिङ्गसञ्ज्ञा, सिप्रत्यय, सिलोप तथा "पदान्ते धुटां प्रथमः' (3 / 8 / 1 ) से दकार को तकारादेश । 4-6 प्रसूः, सूः, अण्डसूः । प्र, अण्ड+सू-क्विप् - सि । 'प्र, अण्ड' के उपपद में रहने पर 'घङ प्राणिप्रसवे' (3 / 81) धातु से ऽक्विप् ' प्रत्यय आदि कार्य पूर्व्व्त्। 7-9 विद्विट, द्विट् , मित्रद्विट् । वि, मित्र+द्विष -क्विप् + सि । 'वि, मित्र' के उपपद में रहने पर 'द्विष अप्रीतो' (2 / 60) धातु से ऽक्विप् ' प्रत्यय आदि कार्य प्रायः पूर्ववत् । 10-12. प्रध्रुक, ध्रुक, मित्रध्रुक् । प्र, मित्र+द्रुह+क्विप् + सि । 'प्र, मित्र' के उपपद में रहने पर 'द्रुह जिघांसायाम् ' (3 / 38) धातु से क्विप्, ह को घ, द को ध तथा विभक्तिकार्य । 13-15. प्रधुक, धुक ,गोधुक् । प्र, गो+दुह-क्विप् +सि । 'प्र,गो' के उपपद में रहने पर 'दुह प्रपूरणे' (2 / 61) धातु से क्विप् आदि पूर्ववत् । 16-18. प्रयुक् , युङ् , अश्वयुक् । प्र, अश्व-युज् +क्विप् + सि । 'प्र, अश्व' के उपपद में रहने पर 'युजिर् योगे' (67) धातु से क्विप् प्रत्यय आदि कार्य पूर्व्व्त्। 'युङ' में 'नु' आगम । 19-21. संवित्, वित्, वेद्वित्। सम् , वेद + विद् + क्विप् +सि। "सम्, वेद' के उपपद में रहने पर 'विद ज्ञाने' 2 / 27) धातु से 'क्विप्' प्रत्यय आदि कार्य पूर्व्व्त्। 22-24. प्रभित्, भित्, कास्स्त्थ्भित्। प्र, काष्ठ + भिद् +क्विप् +सि । 'प्र, काष्ठ' के उपपद में रहने पर 'भिदिर् विदारणे' (62) धातु से ऽक्विप् ' प्रत्यय आदि कार्य पूर्ववत् । 25-27. प्रच्छित, छित, र्ज्जुच्छित्। प्र, रज्जु छिद् +क्विप् +सि । 'प्र, रज्जु' के उपपद में रहने पर 'छिदिर द्विधाकरणे' (6 / 3) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । 28-30. अभिजित् , जित् , अरिजित् । अभि, अरि+जि क्विप् + सि । 'अभि, अरि' के उपपद में रहने पर 'जि जये' (1 / 191 ) धातु से 'क्विपं' आदि कार्य पूर्ववत् । 31-33. प्रणी:, नीः, सेनानीः। प्र, सेना+नी +क्विप् + सि । 'प्र, सेना' के उपपद में रहने पर 'क्विप् ' प्रत्यय आदि कार्य पूर्ववत् । 34-36. विराट, राट्, गिरिराट् । 'वि, गिरि' के उपपद में रहने पर 'राश्2a दीप्तौ' (1 / 539) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । / 1079 /
Page #341
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1080. कर्मण्युपमाने त्यदादौ दृशष्टक्सको च [4 / 3 / 75] [ सूत्रार्थ] उपमान त्यदादि के उपपद में रहने पर उपमेय कर्म अर्थ में 'दृशिर् प्रेक्षणे' (1 / 289) धातु टक्, सक् तथा क्विप् प्रत्यय होता है । / 1080 / [du0 vR0] 11 त्यदादावुपमाने उपपदे कर्मण्युपमेयेऽर्थे कर्मणि दृशष्टक्सकौ भवतः क्विप् च । स्य इव दृश्यते त्यादृशः, त्यादृशी, त्यादृक्षः त्यादृक् । स इव दृश्यते तादृशः, तादृशी, तादृक्ष:, तादृक् । एषु समानस्य स इति सदृशः, सदृशी, सदृक्षः, स्दृक्। 'आ सर्वनाम्नः " ( 4/6/69 ) इति वचनात् अन्यादृशः, अन्यादृशी, अन्यादृक्षः, अन्यादृक्। त्यदादाविति किम् ? वृक्ष इव दृश्यते । उपमान इति किम् ? स दृश्यते । कर्मणीति किम् ? स इव पश्यति ॥ [du0 TI0] 1080 / कर्म । समानान्ययोश्चेति न वक्तव्यमित्याह- एष्वित्यादि । आत्यादि । आत्यदादाविति सिद्धे यद् "A सर्वनाम्नः " ( 4/6/69) इत्याह, तद् बोधयति - अन्यशब्देऽपि भवतीति । ज्ञापकज्ञापिताश्च विधयो लक्ष्यमनुसरन्तीति भावः । त्यदादयो द्विपर्यन्ताः सर्वनामसु पठ्यन्ते । तुल्यतयोपलभ्यमानस्य सदृशादिशब्दवाच्यत्वादवयवार्थावगमेनार्थभावे (?) तादृश्यादिशब्दानां वृत्तिरिति तथैवान्वाख्यानं युक्तं न रूढिवदिति vyaasnirdeshaashrynnm| कश्चिद् आह- कर्मणति त्यादिविशेषणं तर्हि नास्ति कर्तत्वं तुल्यधर्मातिदेशमात्रं यादृशो ग्रामस्तादृशं नगरमिति । नैवम् । धर्मोऽपि गम्यते अन्यथा सदृशो ग्रामस्येति स्यात्, तमेवाऽऽत्मानं पश्यति तादृगिति । ननु कर्मकर्तृत्वमेव दुर्घटम्, न हि भवति कुशूलमिवात्मानं बिभर्ति भिद्यते कुशूल इति। न च कर्मकर्त्रर्थोऽत्र निर्दिष्टो मन्यते । रूढिशब्दा इमे यथाकथञ्चिद् व्युत्पाद्या इतीवार्थो बाधककर्मकर्त्रर्थो दृश्यते इति । / 1080 / - 303 , [vi0 pa0 ] कर्मणि0 / "A सर्वनाम्नः " ( 4 / 6 / 69) इत्युपपदस्यात्वम् । समानान्ययोश्चेति न वक्तव्यम् इत्याह- एष्वित्यादि । न ह्यन्यथा दृग्दृशदृक्षेषु समानस्य स इति वचनम् उपपद्यते इति भावः । एवम् आ त्यदादेरिति सिद्धे यद् आ सर्वनाम्नः इति ब्रवीति तज्ज्ञापयति- त्यदादेरन्यस्यापि दृगादिष्वात्वमिति, अतोऽन्यशब्देऽपि उपपदे दृशेष्टगादयः प्रत्ययास्तथा सत्यात्वमित्याह- आ सर्वनाम्न इति । / 1080 / [ka0 ca0] कर्म 0 0 / उपमीयते येन तद् उपमानम् । ननु कर्मणीति संनिहितत्वादुपमान इति त्यदादेर्विशेषणं कथं न स्यात् ततश्च कर्मण्युपमाने त्यदादावुपपदे कर्तरि स्याताम्, यथा
Page #342
--------------------------------------------------------------------------
________________ 304 कातन्त्रव्याकरणम् तमिव पश्यतीति ? सत्यम् । उपमेयमन्तरेणोपमानं न सम्भवतीति उपमेयकर्मापेक्षत्वात् कुतः प्रत्यय:, अतः कर्मणीति प्रत्ययविशेषणमिति हेमः । त्यदादिश्चात्र भवन्तुपर्यन्तः । ननु त्वमिव दृश्यते य:, अहमिव दृश्यते यः, भवानिव दृश्यते यः इति व्युत्पत्त्या त्वादृशादिशब्दानां कथमुपमाने वृत्तिरुपमेयकर्मणि प्रत्ययविधानात् तस्यैवाभिधानं युक्त्म्। तथा च प्रयोगोऽपि दृश्यते - कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते न हि सर्वे भवादृशाः । / इत्यत्र भवादृशशब्देनोपमेयं कर्मोच्यते न तूपमानम् । न हि सर्वे जना भवादृशा इत्य्र्थ्ः। अत्र कश्चिद् यत्रान्यपदं नोपमेयं सम्भवति उपमानस्य सादृश्याभावात् तत्रोपमानस्यैवोपमेयता । यथा- 'रामरावणयोर्युद्धं रामरावणयोरिव' इति । तद्वदत्रापि त्वादृशादीनां कुतश्चिदुपमानस्याभिधानं यत्र सम्भवति त्त्रोप्मेय्स्याभिधान्मित्याच्स्स्त्ते। वस्तुतस्तु क्षणभङ्गरवादिमते एकस्यापि पुरुषस्येह प्रतिक्षणं हान्युपचयसम्बन्धाद् भेदः पूर्वदृष्टोऽसौ देवदत्त इदानीं नासौ हानेरुपचयाद् वा भेदबुद्धेः । अतो भवानिव दृश्यते भवानित्येकस्यापि भवच्छब्दस्य वाच्यस्य भेदादुपमेयतोपमानता चेत्य्दोस्स्ः॥ 1080 / [समीक्षा] 'तादृक्, तादृश:' इत्यादि शब्दरूपों के सिद्ध्यर्थ पाणिनि 'क्विन् ' तथा 'कञ्' प्रत्ययों का साक्षात् विधान करते हैं । वार्तिककार ने 'क्स' प्रत्यय से ऽतादृक्ष: ' इत्यादि शब्दरूप सिद्ध किए हैं। सूत्र इस प्रकार है - " त्यदादिषु दृशोऽनालोचने कञ् च (a0 3 / 2 / 60 ) ! वार्त्तिक सूत्र है - "दृशे: क्सश्च वक्तव्यः " (a0 3 2 60vA0) / इस प्रकार यदि अनुबन्धभेद को छोर्3a भी दिया जाय तो भी पाणिनीय व्याकरण में गौरव तथा कातन्त्र में लाघव स्पष्ट है । [रूपसिद्धि] 1-4 त्यादृशः त्यादृशी, त्यादृक्षः, त्यादृक् । त्यद् + दृश् + टक्, I, सक्, क्विप् सि । स्य इव दृश्यते । 'त्यद्' शब्द के उपपद में रहने पर प्रकृत सूत्र द्वारा 'ट्क्' + प्रत्यय, 'T - k' अनुबन्धों का प्रयोगाभाव, "A सर्वनाम्नः (a03।6।69) से प्र्त्य्य्। 'सक्' प्रत्यय होने दकार को आकार तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' पर शकार को ककार, सकार को षकार, 'क्ं -S ' संयोग 'क्विप्' प्रत्यय होने पर उसका सर्वापहारी लोप- त्यादृक् । "" 9 - 12. सदृशः, सदृशी, सदृक्षः, सदृक् । समान + क्विप् + सि । समान इव दृश्यते । प्रक्रिया प्रायः पूर्ववत् । 5-8 तादृशः, तादृशी, तादृक्षः, तादृक् । तद् + दृश् + टक्, I, + सि । स इव दृश्यते । प्रक्रिया पूर्ववत् । " से 'क्षू N' -त्यादृशः । - + दृश् टक्, I, सक्, क्विप् सक्,
Page #343
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः दृश् + 13-16. अन्यादृशः, अन्यादृशी, अन्यादृक्षः, अन्यादृक् । अन्य + टक्, I, सक्, क्विप् + सि। प्रक्रिया पूर्ववत् ॥ 1080 / 1081. नाम्न्यजातौ णिनिस्ताच्छील्ये [ 4 । 3 |76] [सूत्रार्थ] जातिभिन्न नाम के उपपद में रहने तथा ताच्छील्य अर्थ के गम्यमान होने पर धातु से 'णिनि' प्रत्यय होता है । / 1081 / 305 [du0 vR0] तच्छब्देन धात्वर्थो निर्दिश्यते । तदेव शीलमस्य कर्तुरिति विग्रहः । अजातिवाचके नाम्न्युपपदे धातोस्ताच्छील्ये गम्यमाने णिनिर्भवति । उष्णभोजी, धर्मावभाषी । नाम्नीति किम् ? उपभोक्ता, सम्भोक्ता । कथम् उदासारी, प्रत्यासारी, ब्रह्मवादी ? साधौ च साधु ददातीति साधुदायी । साधु करोतीति साधुकारीति वक्तव्यमेव । अजाताविति किम् ? ब्राह्मणानामन्त्रयिता । - आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह । / प्रागुत्पत्तिविनाशाभ्यां सत्त्वस्य युगपद् गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः । / इत्यन्ये । तदा कुमारवादीति भवितव्यमेव, अजातित्वात् ॥ 1081| [du0 TI0] नाम्नि0| जायन्ते ययाऽनुगताः सर्वपदार्थाः इति जातिः । सा चाभिन्नबुद्धिध्वनिप्रसवनिबन्धनमनेकव्यक्त्यास्पदमर्थवृत्तिलक्षणमाकाङ्क्षितानवधारितव्यक्तिविशेषणं सामान्यमित्युच्यते, सा च बहुप्रकारा लोकत एव प्रसिद्धा । यथा गौरश्वः शकुनिर्मृगो व्याघ्र इति संस्थानाभिव्यज्यमाननियतशरीरा काचिद् 'ब्राह्मणक्षत्रियवैश्यशूद्राः कैवर्तो निषादः ' इत्याचारविशेषलिङ्गानुमीयमानस्वरूपा, काचिद् गार्ग्यो बैदः कठः कालाप इति गोत्रचरणाभिधीयमाना प्रतीतिमात्रगम्या इत्याह-आकृतीत्यादि । गृहीतिर्ग्रहणम्, आकृतेर्ग्रहणं यत्रेति भिन्नाधिकरणे बहुव्रीहिः । एवं कुमारीभार्येति भवितव्यम् जातेः पुंवद्भावस्याभावात् । अपरस्मिंस्तु कुमारभार्य इति अजातित्वात् पुंवद्भावः । कथमित्यादि । वक्तव्यं व्याख्येय्म्। अनाम्नोऽपि दृश्यते इति, तेन उत्प्रतिभ्यामाङः सर्तेस्ताच्छील्ये भवति अताच्छील्येऽपि दृश्यते साधुशब्दे साधु क्रियाविशेषणम्, तथा ब्रह्मणो वद इति ब्रह्मवादी । अणोऽपवादः । अथवा अभिधानादल् वावदनं वदः, ब्रह्मणो वदः । सोऽस्यास्तीतीन् ॥ 1081 ॥ * [vi0 pa0 ] नाम्नि0| उत्प्रतिभ्यामाङः सर्तेरिति वक्तव्यम् अनामत्वात् । तथा ब्रह्मणो वद इति । जातित्वात् ताच्छील्याभावाद् वा। साधौ चेति साधुशब्देऽप्यताच्छील्ये क्रियाविशेषणे
Page #344
--------------------------------------------------------------------------
________________ 306 कातन्त्रव्याकरणम् न सिध्यतीत्याह- कथमित्यादि । वक्तव्यं व्याख्येयम् । दृशिग्रहणं प्रयोगानुसारार्थम अनुवर्तते, तत इत्यर्थः । आमन्त्रयितेति । ताच्छील्ये तृन् । आकृतीत्यादिना जाते: परिभाषामाह- आक्रियते व्यज्यतेऽनया इति आकृतिः संस्थानमुच्यते । गृह्यतेऽनेनेति ग्रहणम् । आकृतिरेव ग्रहणं यस्याः सा आकृतिग्रहणा, संस्थानव्यङ्ग्येति याव्त्। एतेन 'गोर्मगः सिंहो व्याघ्रः' इत्यादिषु विषाणादिमत्संस्थानव्यङ्गयत्वाद् आकृतिग्रहणा गोत्वादिलक्षणजातिरुक्ता, गुणक्रिया च प्रत्युक्ता संस्थानव्यङ्गयत्वाभावात् । न हि गुणक्रिययोरन्वितयोरप्याकारविशेषव्यङ्गयताऽस्ति, तयोराश्रयमात्रोपलब्धावपलब्धेरिति ब्राह्मणत्वादिरूपा तु न संस्थानव्यङ्गया, तदधिष्ठानस्य जात्यन्तरेणापि समानत्वात् । अतो लक्षणान्तरमाह - लिङ्गानां च न सर्वभागिति । ___ याऽपि लिङ्गानां सर्वं रूपं न भजते, सर्वाणि लिङ्गानि न भजते इत्यर्थः, साऽपि जातिः । यथा ब्राह्मणत्वादिः । सा हि पुंस्त्रियोरेव वर्तते न तु नपुंसके इत्यसर्वलिङ्गभाग् भवति । विध्यर्थं चेदम् । अत: सर्वलिङ्गभाजोऽपि पूर्वेण जातित्वं स्यादेव । यथा तटः, तटी, तटमिति । यद्येवम् , देवदत्तादिशब्दोऽसर्वलिङ्गभाक्तत्वाज्जातिशब्द: स्यात्? सञ्ज्ञाशब्दश्चायमिष्यते ? सत्यमेतत् , किन्तु नेदं स्वतन्त्रलक्षणम् , अपि तूपदेशापेक्षम् असर्वलिङ्गभाक्षु ब्राह्मणादिषूपदेशव्यङ्ग्या जातिरित्यर्थः । ननु देवदत्तादिशब्दोऽऽप्युपदेशमपेक्षते एव्। न ह्यनुपदिष्टे देवदत्तादिशब्दं प्रयुङ्क्ते, प्रयुक्तत्वात् तदर्थं प्रतिपत्तुमर्हतीति? तदयुक्तम्, उपदेशार्थापरिज्ञानात् । उपदेशो टेकस्यां व्यक्तावेकदा कृतोऽनेकव्यक्तिषु तत्तत्प्रत्ययनिमित्तं भवन् सकलव्यापक इहाभ्युपगम्यते nopdeshmaatrm। न चैकद्रव्यसमवायिनो देवदत्तादिशब्दस्यैकस्यां व्यक्तावुपदिष्टस्य व्यक्त्यन्तरानुयायित्वमस्ति तदर्थस्य भेदाभावात्। अथ बाल्यादिभेदाद् भेद इति चेत् त्द्युक्त्म्। न खलु जातिरिह स्वरूपसामान्यमाश्रीयते द्रव्याणाम् , अपि तु saadRshysaamaanym| येन स्वभावेन भावा: समानाः सदृशाः भवन्ति सा जातिरित्यर्थः । न च बाल्यकौमारयौवनादेरवस्थायाः saadRshymstiiti| अतो यद्यप्यमी यदृच्छाशब्दा नानावस्थमेकमर्थमाचक्षते, तथाप्येकैव सा व्यक्तिरिति न दोषः । ___उपदेशापेक्षत्वमाह- सकृदाख्यातनिर्ग्राह्येति । एतत्तु सर्वस्या एव जातेरुपयुक्तम् । सकृद् एकवारमाख्यातोपदिष्टा सती निश्चयेन ग्राह्या । तथाहि काले धवले वा गोपिण्डे सकृदेकवारम् आख्याता पिण्डान्तरेऽपि गौरिति ज्ञाननिर्लाह्या भवति । उपदेशस्य देशकालविक्षिप्तासु अशेषव्यक्तिषु प्रतिव्यक्तिष्वशक्यसाधनत्वादिति । तृतीयलक्षणमाहगोत्रं च चरणैः सहेति । 'अपत्यं पौत्रप्रभृतिकं गोत्रम् । " (a0 4 / 1 / 162) इति पूर्वाचार्यैः परिभाषितमिह गोत्रं गृह्यते । यथा गाग्र्यो वात्स्य इति । यद्यपि गार्यादिषु गार्ग्यत्वादिर्गवादिषु गोत्वादिवदस्ति, तथापि न संस्थानव्यङ्गया, तदाश्रयस्य जात्यन्तरेणापि सदृशत्वात् । नाप्यसर्वलिङ्गभाक् । गाग्र्यो गार्ग्यम् इति सर्वलिङ्गदर्शनाद् अत: पृथ्गुच्य्ते। तथा कठबढचादिश्चरणशब्दश्चाध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात् क्रियाशब्द एव न jaatishbdH।
Page #345
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 307 तथाहि कठशब्दोऽप्यध्ययनविशेषमाचक्षाणो यदा तदध्ययनसम्बन्धात् तदध्येतृषु पुरुषेषु वर्तते तदाऽयं चरणशब्द इति क्रियैवास्य प्रवृत्तिनिमित्तम् अतो जातित्वप्रसिद्धये चरणैः सहेत्युक्तम् । मतान्तरमाह- प्रागुत्पत्तिविनाशाभ्यामिति । गुणानामजात्यात्मकत्वं दर्शयितुं गुणैरिति विशेषणे तृतीयामाह । अनेकगुणाश्रयश्चार्थो भवतीति बहुवचनम् । अयमर्थः- गुणा: खलूपजननापायधर्माणः सत्येव अर्थे उत्पद्यन्ते विपद्यन्ते च, तेनोत्पत्तिविपत्तिधर्मकैरनेकैर्गुणैर्युगपद् विशिष्टो गवादिरर्थे भवति । तस्य चैवंविधस्यार्थस्य यद्रूपान्तरमुत्पत्तिविनाशाभ्यां प्राङ् नोत्पद्यते, न च विनश्यति केवलमुत्पत्तेः प्रभृत्याविनाशमनुगच्छति तत्सामान्यात्मकं गोत्वादिलक्षणं जातिरित्यर्थः । / ___ ब्राह्मणत्वादिकन्तु नोत्पत्तेः प्रभृत्याविनाशमनुवर्तते । ब्राह्मणो हि तप:श्रुतियोनिसम्बन्धाद् भवति, यथोक्तम् - 'तपः श्रुतिश्च योनिश्च एतद् ब्राह्मणकारणम् ' / न च तदहर्जातस्य एतत्त्रयमुत्पत्तेः प्रभृत्युपपद्यते । तथा सत्यपि तस्मिन् पिण्डे विमार्गगामिनि क्रिया_शाद् ब्राह्मणत्वस्य भ्रंश इति नाविनाशमनुवर्तते गोत्वादिवदिति । अतो लक्षणान्तरमाह- असर्वलिङ्गाम् इति। यस्यामपि सर्वं लिङ्गं न विद्यते किन्त्वेकं द्वे लिङ्गे वा भवतः, साऽपि जातिः। यथा ब्राह्मणत्वादिः । अत्र मते गोत्रचरणलक्षणाऽप्यसर्वलिङ्गत्वादेव जाति:| यदाह शाकटायन:'गोत्रचरणमत्रिलिङ्गतैव जातिः' इति। एवं सति देवदत्तत्वादेरपि जातित्वं स्याद् अतस्तन्निरसितुमाह- भ्वामिति। अनेकव्यवक्त्याधारा जातिरित्य्र्थ्ः। न चैवं देव्द्त्त्त्वादिरिति। त्देत्यादि। न हि कुमारत्वम्त्पत्ते: prbhRtyaavinaashmnvrtte| तिष्ठत्येव हि देवदत्तादिकेऽर्थे तद् विनश्यति, वयोऽन्तरं चोत्पाद्यते इति । न प्रागुत्पत्तिविनाशाभ्यां कुमारत्वमस्ति इति अजातित्वं स्यादिति। पूर्वपक्षे तु कुमारत्ववृद्धत्वादेराकृत्या ग्रहणमस्तीति जातित्वमेवेति कुमारवादीत्यपप्रयोग इति । / 1081 / [ka0 ca0] नाम्नि0 / तच्छब्देनेति । धातोः प्रस्तावात् तस्माणिनिर्भवति, अतः प्रस्तुतत्वात् तस्यार्थ एव निर्दिश्यते इत्याह- तच्छब्देनेत्यादि । अयं च प्रकृत्यर्थः, निर्गलितार्थस्तु फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् इत्युक्तमेव कर्तरि प्रत्यय:, कर्तुश्च ताच्छील्यधर्मोऽस्ति, अतो गम्यमानं ताच्छील्यं तृन्बाधकमिदम् । जायेते अर्थप्रत्ययौ अनया जातिरिति करणे क्तिः, न जातिरजातिस्तस्यां गोत्वादिजातिभिन्नं गणादिकमजातिशब्देनोच्यते, तस्या अमूर्तत्वान्नास्ति नामत्वम् । अतोऽजातिवाचकं नाम अजातिशब्देनोच्यते इत्याहाजातिवाचक इति । उष्णभोजीति । / ननु अनन्तरत्वाद् दृशेरनुवर्तने धर्मदर्शीत्युदाहरणं युक्तम्, कथमिदमुच्यते । न च वाच्यं घान्तादिनि सति 'धर्मदर्शी' इति सिद्धमेव, वचनवैयर्थ्यात् । सामान्यधातोरनुवृत्तिरिति
Page #346
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् यस्मात् कर्मोपपदे तृनो बाधने सूत्रस्य सफलत्वम् ? सत्यम् । दृशिग्रहणस्य प्रयोगानुसारित्वात् तदा कर्मोपपदे तृन् न भवतीति वाच्यम् स्थितोऽप्यवश्यं चैतदङ्गीकर्तव्यम् कथमन्यथा उत्प्रतिभ्यामाङः सतें: कर्तरि ताच्छील्ये तृन् स्यात् । तथा ब्रह्मवादीत्यादावपि तस्मात् सूत्रबलादेव व्याप्तिर्गम्यते नाम्नीति किमित्युपसर्गस्य नामत्वं डप्रत्ययविधौ ज्ञापितमेव । 308 ननु नाम्नीत्यस्याभावे त्यदादीनामनन्तरत्वादेवानुवर्तनं युक्तम्, ततश्च सोदाहरणमपि न सिध्यति इदं वा कथं प्रत्युदाहरणम् ? सत्यम् अजाताविति प्रतिषेधात् त्यदादीनां नानुवृत्तिः, न हि त्यदादीनां मध्ये वक्ष्यमाणलक्षणेन जातित्वं घटते, येन तत्र व्यावृत्तिः । अथ त्यदादेः पूर्ववस्तुपरामर्शित्वाद् यदा जातिवाचकं गवादिकं परामृश्यते तदा व्यावृत्तिरिति । अजातिविषयेषु वर्तमानेषु भविष्यति, जातिविषयेषु तु वर्तमानेषु न भवति ? सत्यम्, अजातावित्यस्य पदस्य सामान्यस्योपपदत्वकल्पने सामानाधिकरण्येनान्वयः, त्यदादीनामुपपदत्वेऽपि अजातावित्यस्य वैयधिकरण्येनान्वयः । न हि सामानाधिकरण्यसम्भवे वैयधिकरण्यं कल्प्यते इति न त्यदाद्यनुवृत्तिः, किञ्च त्यदाद्यनुवर्तने तद्विशेषणस्यापि उपमानस्यानुवृत्तिः, ततश्च तमिव भाषितुं शीलमस्येति सापेक्षत्वात् कथं प्रत्ययः, स्थितौ तु विशेष्यनिवृत्तौ विशेषणस्यापि निवृत्तिरिष्टा, उपमानोपमेयभावे आरोपः, ताच्छील्यं च स्व्भाव्ः। स तत्र कथं घटते इति नोपमानानुवृत्तिरिति कश्चित् । तन्न, पण्डितस्येव भाषितुं शीलमस्येति घटनात् । णिनेरिकारः सुखार्थः । ननु प्रतियोगिज्ञानाधीनमेवाभावज्ञानम् यदि प्रतियोगी ज्ञायते तदाऽभावो ज्ञातव्यः इति प्रतियोगिनं ज्ञापयितुमाह- आकृतीत्यादि । चरणैरित्यादि । गोत्रं जातिश्चरणं च जातिरित्यर्थः । प्रागुत्पत्तिरिति । युगपद् गुणैर्विशिष्टस्य सत्त्वस्य गवादिद्रव्यस्योत्पत्तिविनाशाभ्यां प्राग् यद्धर्मान्तरमवतिष्ठते सा जाति: / अयमर्थः पूर्वं यदेव धर्मान्तरं गोत्वादिर्गवादिव्यक्तेरुत्पत्तिक्षणप्रभृतिविनाशपर्यन्तं गवादिद्रव्यमवलम्ब्यावतिष्ठते, न च व्यक्तौ तस्यां तां विहायावतिष्ठते, तस्या विनाशे तु अन्यस्यां विद्यते एव, अत एव पञ्जिकाकारः केवलम् उत्पत्तेः प्रभृत्याविनाशमनुगच्छतीति प्राह- उत्पत्तेः प्रागित्यनेन नित्यत्वलाभ:, विनाशात् प्रागित्यनेन विनाशपर्यन्तं स्थितिता प्रतिपादिता, शीतोष्णादिकं तु नोत्पत्तिप्रभृत्याविनाशमनुगच्छतीति तत्र व्यावृत्तिः । गुणैरित्यनेन गुणविशिष्टस्य गवादेरेव धर्मान्तरस्य जातित्वम्, न तु गवादीनां शुक्लादेर्गुणस्य gunnvishessnnaanaucityaat| युगपदिति । सम्भवपरतयोक्तं बहुवचनमित्यपि तथा । संस्थानमिति पञ्जी । शरीरमित्यर्थः । तेनैव गोत्वादिस्वरूपा गृह्यते सा जातिरित्य्र्थ्ः। शृङ्गाद्यवयवदर्शनादेव गोत्वादिज्ञानोत्पत्तेः । संस्थानव्यङ्ग्यत्वादिति । संस्थानम् आकृति:, व्यज्यतेऽनेनेति व्यङ्ग्यम् । संस्थानमेव व्यङ्ग्यव्यञ्जकं यस्या इत्याकृतिग्रहणत्वादित्यर्थः । प्रत्युक्तेति पञ्जी खण्डितेत्यर्थः । गुणक्रिययोरिति । सम्बन्धे स्स्स्स्त्थीय्म्। न हि गुणक्रिये , , , *
Page #347
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 309 आकारविशेषव्यङ्ग्ये भवतः इत्य्र्थ्ः। अन्वित्योरित्यादि। द्र्व्यान्वित्योर्पीत्य्र्थ्ः। आश्रयमात्रेति । आश्रयमात्रस्य केवलद्रव्यस्योपलब्धौ त्योरुप्ल्ब्धिः। न तु द्रव्यस्य गवादेर्विषाणादिकसंस्थानापेक्षयोपलब्धिरिति भाव्ः। कुमारत्वं तु करचरणादिसंस्थानव्यङ्ग्यत्वमित्यस्ति भेदः । तदधिष्ठानस्येति । तत्र ब्राह्मणेऽधिष्ठानं यस्य संस्थानस्येत्यर्थः । सर्वभागिति उपपदे सर्वपदं रूपपरम् । विध्यर्थं चेदमिति । न हि सिद्धे सत्यारम्भोऽयं येन नियमाय भविष्यति विधौ सति स्वप्रवृत्तिरेवास्य फलं कथं लक्षणान्तरेण प्राप्तस्य जातित्वस्य बाधा न कर्तुं शक्यते इति भाव: / य्द्येव्मिति। अस्मन्मते पूर्वलक्षणसापेक्षमिदं लक्षणमित्यभिप्रेतम् । इदानीं यदि निरपेक्षत्वमुक्तं तदाऽन्यत्र दूषणं स्याद् इत्यभिप्रायेणोक्तम् - यद्येवमिति । उपदेशशब्दार्थमप्रतिपन्नः सन् प्क्स्स्माः-न्न्विति। न ह्यनपदिष्ट इति उपदेशरहितो जन इत्यर्थः । एकस्यामित्यादि । एतेन षट्कर्मशालित्वं ब्राह्मणत्वमित्यत्र सङ्केतोपदेश इति ध्वनितम् । एतदादिसङ्केतव्यङ्ग्या जातिरित्यर्थः । तदर्थस्येति । तस्य देवदत्तादेरर्थस्य भेदाभावादित्य्र्थ्ः। व्यक्त्यन्तरान्वयित्वे सति तदर्थस्य भेदः सम्भवतीति भावः । स्वरूपसामान्यमेवेति । यथा चन्द्रत्वं सूर्यत्वमित्यादि । saadRshysaamaanymiti| अस्येवार्थमाह- येनेति । येन स्वभावेन घटत्वपटत्वादिना भावा: सत्तायोगिनो घटपटादयः शुक्लादिगुणेन विसदृशा अपि सदृशा भवन्ति, घटपटादीनां विसदृशरूपेष्वपि सम्भवात् तद्घटत्वपटत्वादिकं जातिरित्यर्थः । नानाव्स्थ्मिति। नाना अवस्था यस्य एकार्थस्य सर्वस्येति सर्वलक्षणस्य vishessnnmityrthH| पिण्डान्तर इति। कृस्स्न्नेऽपीत्येवेत्य्र्थ्ः। ननु लिङ्गानां च न सर्वभागित्यनेनैव गवादीनां जातित्वं सिद्धम् , गुणक्रिययोस्तु न भविष्यति सर्वलिङ्गभाक्तत्वात् । तथा सकृदाख्यातनिर्ग्राह्येत्यनेन च देवदत्तादेर्यदृच्छाशब्दस्य न भविष्यति, किमाकृतिग्रहणा जातिरित्यनेन ? सत्यम् । कुमारत्वतटत्वादीनां सर्वलिङ्गभाक्तत्वाज्जातित्वं न भ्विस्स्य्ति। अथ सकृदाख्यातनिर्याओति स्वतन्त्रलक्षणमास्ताम् , तेनैव ब्राह्मणत्वादेर्जातित्वं भविष्यति किं द्वितीयलक्षणेन ? सत्यम् , तदा आकृतिग्रहणा जातिरित्यनेन देवदत्तादेरपि जातित्वं स्यात् , स्थितौ तु न स्यात् । आकृतिग्रहणा जातिरित्यस्यापि सकृदाख्यातनिर्ग्राह्येति विशेषणत्वात् । ननु एकव्यक्तावाख्याता गोत्वादिलक्षणा जातिरशेषव्यक्तिषु नि ह्येति कुतो nishcitm। प्रतिव्यक्तिषु भिन्नोपदेशस्येति कथं न स्यादित्याह- उप्प्द्स्येत्यादि। तृतीय्मिति। सकृदाख्यातनिर्ग्राह्येति na svtntrlkssnnmevoktm| अत्स्तृतीय्मेवोक्त्म्। तदाश्रयस्येति स एव गर्गादिरेवाश्रयो यस्य संस्थानस्येति vigrhH। तदा क्त्थ्ब्द्ध्चादिजातिरिति। अयमपि सर्वलिङ्गभाग् भ्व्तीत्य्र्थ्ः। गुन्नानामिति। उत्पत्तिप्रभृत्याविनाशमनुगच्छतां गवादेः शुक्लादीनां गुन्नानामित्य्र्थ्ः। उष्णशीतबाल्यानां तु उत्पत्तिप्रभृत्याविनाशमनुगमनाभावादेव निरास:, न तदर्थं गुणैरिति विशेषणम् । तर्हि बहुवचनं किमर्थमित्याह-अनेक इति । आर्थो घटपटादिः ।
Page #348
--------------------------------------------------------------------------
________________ 310 कातन्त्रव्याकरणम् गुणा इति। खलुशब्दो य्स्माद्र्थे। यस्माद् गुणा उत्पत्तिविनाशधर्मिणः शीतोष्णादयोऽर्थे गवादौ सत्यपि उत्पद्यन्ते तेन हेतुनेति। परं सुग्म्म्। नोत्पद्यते न च विनश्यतीति । एतेनोत्पत्तिविनाशाभ्यां प्राग् भवतीति कृत इत्य्र्थ्ः। एतेन वा किं प्रतिपादितं भवतीति केव्ल्मिति। किन्त्वित्य्र्थ्ः। अयमर्थः- नित्यत्वेन स्थितं गोत्वादिकं व्यक्तरुत्पत्तिलक्षण एव तामवलम्ब्य विनाशपर्यन्तं तिस्स्त्थ्तीति। yonishceti। vishuddhmaatRpitRktvmityrthH| त्ध्र्जात्स्येति। ननु "स्यातां यदि पदे द्वे तु' (2 / 5 / 9) इत्यत्र बहुग्रहणाद् बहुव्रीहिरेव, न त्त्पुरुस्सादिक्म्। तत् कथमत्र बहुपदे तत्पुरुषः ? न च वक्तव्यम् - तच्च तदहश्चेति कर्मधारये पश्चात् तत्पुरुषः "राजन्नहन् सखि" (2 / 6 / 41-1) इति राजादित्वादत् स्यात्? सत्यम् , भुव्रीहिर्व्। जननं जातं तस्मिन्नहनि जातं जन्म य्स्येति। न हीति। न च वक्तव्यम् अस्र्व्लिन्ग्ग्भाक्त्त्वाज्जातित्व्म्। कुमार:, कुमारी, कुमारम् इति सर्वलिङ्गभाक्तत्वादिति कुमारवादीत्यपप्रयोग एवेति तदा कुमारभार्येत्यपि तथा जातेरिति पुंवत्प्रतिषेधादिति स्थित्म्॥ 1081 / [समीक्षा ताच्छील्य अर्थ के गम्यमान होने पर 'उष्णभोजी, शीतभोजी, धर्मावभाषी' आदि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'णिनि' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "सुप्यजातो णिनिस्ताच्छील्ये' (a03।2।78)| पाणिनि ने जिसे सुबन्त पद कहा है, कातन्त्रकार ने उसकी 'नाम' संज्ञा की है- 'स्याद्यन्तं च पदं नाम्'| अत: 'सुबन्त-नाम' शब्दों के भेद को छोर्3अकर अन्य तो उभयत्र समानता ही है । [विशेष वचन 1. सा च बहुप्रकारा लोकतः एव प्रसिद्धा (du0 त्ती0)| 2. गोत्वादिलक्षणा जातिरुक्ता (vi0 p0)| 3. गोत्रचरणम् अत्रिलिङ्गतैव जाति: (vi0 p0)| 4. फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् (ka0 c0)| 5. णिनेरिकारः सुखार्थ: (ka0 c0)| 6. कुमारत्वं तु करचरणादिसंस्थानव्यङ्गयत्वम् (ka0 c0)| 7. षट्कर्मशालित्वं ब्राह्मणत्वम् (ka0 c0)| 8. एकव्यक्तावाख्याता गोत्वादिलक्षणा जातिरशेषव्यक्तिषु निर्लाह्या (ka0 c0)| [रूपसिद्धि] 1. उस्स्न्न्भोजी। उष्ण + भज् + णिनि + सि । उष्णं भोक्तं शीलमस्य । 'उष्ण' शब्द के उपपद में रहने पर 'भुज पालनाभ्यवहारयोः' (6 / 14) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, इज्वद्भाव, गुण, लिङ्गसंज्ञा, सि-प्रत्यय, दीर्घ तथा 'n - सि' का लोप । 2. धर्मावभाषी । धर्म - अव + भाष् + णिनि + सि । धर्ममवभाषितुं
Page #349
--------------------------------------------------------------------------
________________ चातुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 311 shiilmsy। 'धर्म + अव' के उपपद में रहने पर 'भाष व्यक्तायां वाचि' (1 / 434) धातु के. "णिनि' प्रत्यय आदि कार्य पूर्ववत् । / 1081 / 1082. कर्तर्युपमाने [4 / 3 / 77] [सूत्रार्थ कर्तृवाचक उपमान नामपद के उपपद में रहने पर धातु से 'णिनि' प्रत्यय होता है । 1082 / [du0 vR0] उपमानेऽथें नाम्नि कर्तृवाचिन्युपपदे धातोर्णिनिर्भवति । जात्यर्थमताच्छील्याभीक्ष्ण्यार्थ c। उष्ट्र इव क्रोशति ussttrkoshii। ध्वाक्ष इव रौति ध्वान्ग्क्स्स्रावी। कर्तरीति किम्? शालीनिव कोद्रवान् भुन्ग्क्ते। उपमान इति किम्? उष्ट्र: kroshti। उपपदवाच्यः कर्ता णिन्यर्थस्य कर्तुरुपमानं न्याय्य्म्। उष्ट्रस्येव क्रोशनमस्येति वाक्येऽन्तरङ्गसम्बन्धेऽपि गौणत्वमिति । / 1082 / [du0 TI0] ___krt0| उपपदवाच्य इत्यादि। उपमानोपमेयसम्बन्धो णिनिना द्योत्यते इति वृत्ताविवशब्दो न युज्यते । ननु प्रत्यासत्तेरन्तरङ्गत्वाच्च धात्वर्थस्योपमेयत्वं धातोरुप्मेयादिति। कर्ता हि नाम व्यापारवान् भवति कथमीदृशेनोपमानेन ध्वनिरूपस्य धात्वर्थस्योपमेयत्वम्, न च कर्तृसम्बन्धिनोः क्रोशनयोरेवोपमानोपमेयत्वं स्यात्, कर्तर्युपमान इति वचनं विरुध्येत्। अतोऽत्र उष्ट्र इव क्रोशति उष्ट्रक्रोशनमस्येति वाक्यार्थो भिद्यते न वस्त्वर्थस्तेनोपमानोपमेयक्रोशनसम्बन्धात् तत्सम्बन्धिनोरपि कत्रोरुपमानोपमेयत्वं शक्यते एवानुमानवशात् तदिति, नैवं शक्यम् 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः' (kA0 परि0 2) इति भाव्ः॥ 1082 / [vi0 pa0] क्र्त्रि0| ननूपपदवाच्यः कर्ता उपमानो भवन् धात्वर्थस्य णिन्यर्थस्य वा स्यात्, न तावद् धात्वर्थस्य । क्रियाश्रयो हि कर्ता, स कथं क्रियाया एवोपमानं स्यात्। तन्निबन्धनस्य sdRshbhaavsyaivaabhaavaat| अतो णिन्यर्थस्य कर्तुरुपमानं युक्त्मित्याहुप्प्देत्यादि। ननु कथमिदं न्याय्यम् अत्रापि saadRshyaabhaavaat| न हि उष्ट्रस्योपपदवाच्यस्य णिन्यर्थेन देवदत्तादिना का saadRshymsti। तस्मात् प्रत्यासत्तेरन्तरङ्गत्वाच्च धात्वर्थस्यैवोपमेयत्वम्, क्रियावत: क्र्तुप्मान्त्व्मिति। अत्रापि ध्वनिरूपं धात्वर्थं प्रति न युक्तमिति चेद्, एवमेतदुपमानमपि धात्वर्थ एवास्तु उष्ट्रस्यैव क्रोशनमस्येति? तदयुक्तम्, एवं सति 'कर्तर्युपमाने' इति वचनमनर्थकं स्यात्, उष्ट्रस्य स्म्ब्न्धित्वेनोप्मान्क्र्तृत्व्स्यानुप्प्त्तेः। अथेदमेव वाक्यम् - उष्ट्र इव क्रोशतीत्येवंकारं भिद्य्ते। अर्थाद् उपमानोपमेयभूतक्रोशनसम्बन्धात् तत्सम्बन्धिनोः कोरुपमानोपमेयभाव उच्यते? सत्यम्, एवं सत्यनुमीयमानत्वात् कर्तृत्वं गौणं स्यादित्याह- उष्ट्रस्येति । यद्यपीदमन्तरङ्गसम्बन्धं
Page #350
--------------------------------------------------------------------------
________________ 312 कातन्त्रव्याकरणम् वाक्यं तथाप्येतन्नाश्रीयते । यतोऽस्मिन् वाक्ये कर्तृत्वमनुमेयत्वाद् गौणम् । न च मुख्यकर्तृत्वे सति गौणकर्तृपरं सूत्रं युज्यते व्क्तुमित्य्र्थ्ः। अन्ये तु यथाक्षरं व्याचक्षाणा अस्यैव वाक्यस्य अन्तरङ्गसम्बन्धस्याप्येतद्वचनार्थानुपपत्त्या गौणत्वमिति समर्थयन्ति, षष्ठीसप्तम्योरर्थं प्रत्यभेदादिति । / 1082 / [ka0 ca0] क्र्त्रि0| ननु किमर्थमिदं पूर्वेणैव सिध्यतीत्याह-जात्यर्थमिति । कोद्रवानिति । शस्यविशेषानित्यर्थः । कोन इति यस्य ख्याति: / उपपदवाच्य इति । क्रियाद्वारेणैव सादृश्यात् कर्तरुपमानोपमेयभाव इति अन्तरङ्गसम्बन्धेऽपीति उपमानोपमेयभावस्य साक्षात् सम्बन्धादिति भावः । गौणत्वं कर्तुरिति शेष: / पञ्जिका-क्रियाश्रय इति । अयमर्थःक्रिया कर्तृसाध्या, तां प्रति कथं कर्तुरुपमानत्वम्, कार्यकारणभावविलोपापत्ते: तन्निबन्धनस्य कर्तृनिबन्धनस्येत्यर्थः । न हि उष्ट्रस्योपपदवाच्यस्येति द्रव्यस्य द्रव्यान्तरेण सहोपमानं विना क्रियया गुणेन वा सम्भवतीति भावः । प्रत्यासत्तेरिति । धातोः परस्य णिनेर्विधानात् क्रियैव प्रत्यासन्ना तर्हि 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (kA0 vR0 1 / 2 / 56) इति कर्ताऽपि प्रत्यासनः इत्याह- अन्तरङ्गत्वादिति । क्रियाद्वारेणैव कर्ता यतः प्रतीयते क्रियावत: इति णिन्यर्थस्य कर्तुरित्यर्थः । सिद्धान्तमाह- अत्रापीति। ध्वनिरूपं kroshnmityrthH। युक्तम् इत्युक्तोऽत्र हेतुः। अथेद्मिति। उष्ट्रस्येव क्रोशनमस्येत्येवं वाक्यम् , उष्ट्र इव kroshtiiti। एवंकारम् एवं कृत्वा भिद्यते, अपि तु न भेद्ः। तथाप्यनयोर्भेदः, किं कर्तृत्वेनोपमानत्वेन वा? कर्तृत्वेन चेत्, क्रियाश्रयः कर्ता उष्ट्रस्येव kroshnmsyeti। अत्रापि क्र्तृत्व्म्स्ति। अथ उष्ट्रस्येव क्रोशनमस्येति वाक्य्क्रिय्योरुप्मानोप्मेय्भाव्ः। उष्ट्र इव क्रोशतीति वाक्ये कों:, अत उपमानोपमेयत्वेन भेद इति व्क्त्व्य्मित्याः-अर्थादिति। एतेनोष्टस्येव क्रोशनमस्येत्यत्र कोरुपमानोपमेयभावः सिद्ध्ः। उष्ट्र इव क्रोशतीत्यत्रापि इत्थमेव कोरुप्मानोप्मेय्भाव्ः। अनुमीय्मान्त्वादिति। क्रियाश्रयः कर्तेत्यनेन प्रकारेणानुमीयमानं क्र्तृत्व्मित्य्र्थ्ः। अन्ये त्विति। अन्ये यथाक्षरं यथाश्रुतं व्याच्क्स्सान्ना:| अस्मन्मते कर्तुर्गौणत्वम्, तेषां मते वाक्यस्येति ythaashrutvyaakhyaa| अस्योष्ट्रस्येव क्रोशनमस्येति वाक्यस्यान्तरङ्गसम्बन्धस्यापि गौणत्वम् इति हेतोः समर्थयन्ति सूत्र्म्र्थ्य्न्ति। अन्यथा योजयन्तीति याव्त्। तथाहि 'उपमाने कर्तरि' इत्यस्य कोऽर्थः उपमानस्य क्र्तुरिति। अस्य मते उपमानस्य क्रोशनस्य कर्तरि उष्ट्रादावुपपदे उष्ट्रस्येव क्रोशनमस्येति वाक्ये एव न्निनिः। ननु उपमान इति सप्तम्यन्तत्वे सति कथमुपमानस्य षष्ठ्यन्तरार्थः क्रियते इत्याह्स्स्स्स्त्थीति। स्स्स्स्त्थीस्प्त्म्योरित्यादि। अस्य मतेऽपि कर्तुर्गौणत्वमत्र vishessaabhaavaat| षष्ठीसप्तम्योरर्थ प्रति भेदो नास्तीति व्याख्यानमनादृत्यानेनोष्ट्र इव क्रोशतीति drshitm। तथोपमानस्य
Page #351
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 313 क्रोशनादेः कर्तर्युपमानपदे णिनिरिति सूत्रार्थेऽपरिहार्यत्वेनैव गौणकर्तृपरं सूत्र्म्। न ह्युपमाने क्रोशनपदक्रियायां सत्यां मुख्य कर्ता सम्भवतीति चेत् तथाप्युभयोः स्मान्त्व्म्। अस्मन्मते मुख्यकर्तृपरस्य सूत्रस्य सम्भवे गौणकर्तृपरत्वमनुचितम्, किन्तु भवन्मते षष्ठीसप्तम्योर) प्रति भेदाभाव इत्य्तिरिक्त्क्ल्प्ना॥ 1082 / [समीक्षा] 'उष्टक्रोशी, ध्वाक्षरावी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'णिनि' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "कर्तर्युपमाने'' (a0 3 / 2 / 79) / अत: उभयत्र समानता ही है । [रूपसिद्धि 1. उष्ट्रक्रोशी । उष्ट्र + क्रुश् + णिनि + सि । उष्ट्र इव क्रोशति । 'उष्ट्र' शब्द के उपपद में रहने पर 'क्रुश आह्वाने' (1564) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, धातुघटित उपधा उकार को गुण तथा विभक्तिकार्य । 2. ध्वान्ग्क्स्स्रावी। ध्वाक्ष + रु + णिनि + सि । ध्वाङ्क्ष इव रौति । 'ध्वाङ्क्ष' शब्द के उपपद में रहने पर 'रु शब्दे' (2 / 10) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, वृद्धि, आवादेश तथा विभक्तिकार्य । / 1082 / 1083. व्रताभीक्ष्ण्ययोश्च [4 / 3 / 78] [सूत्रार्थ] व्रत तथा आभीक्ष्ण्य अर्थ के गम्यमान होने पर एवं नाम के उपपद में रहने पर धातु से 'णिनि' प्रत्यय होता है । / 1083 / [du0 vR0] व्रतं शास्त्रविहितो नियम: / आभीक्ष्ण्यं पौन:पुन्यम् आसेवा वा । नाम्न्युपपदे धातोताभीक्ष्ण्ययोर्गम्यमानयोर्णिनिर्भवति । अश्राद्धभोजी, अलवणभोजी । अर्थित्वात् प्रवृत्तौ नियम: सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति । आभीक्ष्ण्ये - क्षीरपायिण उशीनराः, सौवीरपायिणो बाह्रीका: / तत्रान्यत् पेयं नास्तीति । रुचिं विनापि क्षीरे तात्पर्यमिति । शीलादन्यदाभीक्ष्ण्यम् ॥ 1083 / [du0 TI0] व्र्ता0| जात्यर्थमताच्छील्याभीक्ष्ण्यार्थं च व्च्न्म्। कर्तृविशेषणे हि व्रतग्रहणे कर्तरि णिनिः प्रसज्येत, न तद्वति देव्द्त्ते। न च पदार्थों नियमः कामचारस्य विशेषेऽवबोधो नियम उच्य्ते। स च वाक्यार्थों यथा 'नोद्यन्तमर्कमीक्षते' इति। तस्मात् स्मुदायोपाधिव्र्त्माभीक्स्स्न्न्य्साह्च्र्याच्चेति। ashraaddhbhojii| अश्राद्धम् अधिकरणं कर्म च vivkssaavshaat। एवम् अमृन्मयेऽश्नाति amRnmyaashii। स्थण्डिले शेते - sthnnddilshaayii| अर्थित्वादित्यादि। अर्थित्वाद् यथेष्टं भोजनादिप्रवृत्तौ प्राप्तायामर्थान्तराद् व्यावृत्य विशेषे
Page #352
--------------------------------------------------------------------------
________________ 314 कातन्त्रव्याकरणम् श्राद्धादाववस्थानाद् व्रतशब्दस्य सन्निधानम् गमकत्वान्नञ्समासः । णिनिमुत्पाद्य पश्चान्नञ्समास इत्येके। अश्राद्धं न भुङ्क्ते तदा व्रतलोपः स्यात् । यथा स्नानं मया कर्तव्यमिति नियमे सति अस्नाने व्रतभङ्ग इत्याह सतीत्यादि । न हि शीलमन्तरेण तात्पर्यं युज्य्ते। नैतच्चोद्यमित्याह-तत्रान्यदित्यादि । यथा आतुरस्योषधपाने शीलमन्तरेणापि तात्पर्यमिति भावः । / 1083 / [vi0 pa0 ] व्र्ता0| अर्थित्वादिति। अर्थित्वाद् यथेष्टं सामान्येन भोजने प्रवृत्तौ प्राप्तायां सत्याम् अश्राद्धभोजनं शास्त्रविहितमुपलभमानस्य श्राद्धाद् विनिवृत्य विशेषे हि श्राद्धे प्रवृत्तिनियमो व्र्त्मुच्य्ते। नियमश्चात्र द्विविधः संभवति - अश्राद्धं भुङ्क्त एव । अश्राद्धमेव भुङ्क्त इति वा । तत्रार्थनियमे यदैवाश्राद्धं न भुङ्क्ते तदैव व्रतलोपः स्यात् । न खल्वेतत् शक्यम् , यदश्राद्धं भुञ्जानेन सर्वदा भोक्तव्यमेव, भोजनस्य बुभुक्षाधीनत्वाद् अभोजनलक्षणस्यापि सम्भवाद् अतो द्वितीयं नियममाह - सतीत्यादि । आभीक्ष्ण्ये दर्शयति-क्षीरेत्यादि । तत्रापि वचनात् समासान्तसमीपयोर्वेति णत्वम् । ननु चाभीक्ष्ण्यं तात्पर्यम्, तत् पुनस्ताच्छील्यमेव पूर्वेणैव णिनिः सिद्ध:, किमनेनेत्याह- तत्रान्यदिति । यथौषधिपाने रोगिणः शीलमन्तरेण तात्प्र्य्म्। तथेदमपीति । किञ्च जात्यर्थं चेदमिति न दुष्यति । / 1083 / - [ka0 ca0 ] व्र्ता। आसेवा तात्पर्यमित्यर्थः । उशीनरा उशीनरदेशोद्भवा इत्यर्थः । सौवीरं काञ्जीति यस्य ख्यातिः, बदररस इत्यन्ये । अर्थित्वाद् याचकत्वादित्यर्थः ॥1083 / [समीक्षा] 'अश्राद्धभोजी ब्राह्मण:, क्षीरपायिण उशीनराः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'णिनि' प्रत्यय का विधान किया गया है। पाणिनि के दो सूत्र haiM"vrate, बहुलमाभीक्ष्ण्ये" (a03।2।80,81) / पाणिनीय सूत्रकृत गौरव को छोर्3अकर उभयत्र प्राय: समानता ही है । [रूपसिद्धि] + 1. अश्राद्ध भोजी । अश्राद्ध भुज् णिनि सि । अश्राद्धं भुङ्क्ते 'अश्राद्ध' शब्द के उपपद में रहने पर 'भुज पालनाभ्यवहारयोः' (6 / 14) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, "नामिनश्चोपधाया लघोः " (3 / 5 / 2) से धातुघटित उपधा उकार को गुण, 'अश्राद्धभोजिन् ' की लिङ्गसंज्ञा, सि-प्रत्यय, "नान्तस्य चोपधायाः" (2 / 2 / 16 ) से n की उपधा इकार को दीर्घ तथा 'सि-n ' का लोप । 2. अल्व्न्न्भोजी। अलवण भुज् + णिनि सि । अलवणं भुङ्क्ते । 'अलवण' शब्द के उपपद में रहने पर 'भुज् ' धातु से 'णिनि' प्रत्यय आदि कार्य पूर्ववत् । + + +
Page #353
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 315 3. क्षीरपायिण ushiinraaH। क्षीर + पा + णिनि + जस् । क्षीरमाभीक्ष्ण्येन पिब्न्ति। 'क्षीर' शब्द के उपपद में रहने पर 'पा पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, यकारागम, नकार को णकार तथा "रेफसोर्विसर्जनीयः'' (2 / 3 / 63) से सकार को विसर्गादेश । 4. सौवीरपायिणो बाह्रीकाः। सौवीर + पा + णिनि + जस् । सौवीरं काञ्जी बदररसं वा आभीक्ष्ण्येन पिबन्ति । 'सौवीर' शब्द के उपपद में रहने पर 'पा' धातु से 'णिनि' प्रत्यय आदि कार्य पूर्ववत् । / 1083 / / __ 1084. मनः पुंवच्चात्र [4 / 3 / 79] [सूत्रार्थ कर्म कारक के उपपद में रहने पर 'मन ज्ञाने' (3 / 113) धातु से 'णिनि' प्रत्यय तथा उपपद को यथासम्भव पुंवद्भाव भी होता है ॥1084 / [du0 vR0] कर्मण्युपपदे मन्यतेर्णिनिर्भवति, अस्मिंश्च णिनिप्रत्ययान्ते धातावुपपदस्य पुंवच्चोपतिष्ठते य्थास्म्भ्व्म्। पटुम्मन्यते प्त्तुमानी। पट्वीम् मन्यते प्त्तुमानिनी। पुण्व्च्चेति। puNvdaadishaastrmtraabhipretm| तेन खट्वामानिनी, ब्र्ह्म्ब्न्धूमानिनी। द्रोणीमानिनी इति सिद्ध्म्॥ 1084 / [du0 TI0] मनः । जात्यर्थमताच्छील्यार्थं च वचनम् । 'मन ज्ञाने' (3 / 113) इत्यस्य प्रतिपदोक्तस्य ग्रहणं न लाक्षणिकस्य । 'मनु बोधने' (7 / 9) इत्यस्य 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इत्याह- मन्यतेरित्यादि । अन्य आह-न कश्चिदिहार्थरूपकृतविशेष: / किन्तूत्तरार्थं शानुबन्धे मन्यतेर्दिवादित्वाद् मनुतेस्तनादित्वाद् उविकरणं प्रसज्येत । एकदेशेनापि समुदाय उपलक्ष्यते । यथा भीमो भीमसेन इत्याहपुंवच्चेति । कार्यातिदेशे हि खट्वादिषु पुंवद्भाव: प्रसज्येतेति भाव: / 'देवदत्तेन मन्यते, देवदत्तोऽयं मन्यते' इत्यादौ न भवति, बहिरङ्गकर्मापेक्षत्वात् । अन्यस्त्वाहकर्मणीति स्मर्यते न नाम्नीति । / 1084 / [vi0 pa0] म्न्ः। कर्मण्युपपदे इति। नाम्नीत्यनन्तरमपि न स्मर्यते इत्य्र्थ्ः। म्न्य्तेरिति। 'मनु बोधने' (7 / 9) इत्यस्य तु तनादिपठितस्य न ग्रहणम् , उकारलोपे लाक्स्स्न्निक्त्वात्। विशेषस्तूत्तरत्र शानुबन्धे खशि विक्र्न्न्कृतोऽस्तीति। एकदेशेनापि स्मुदायोल्क्स्स्य्ते। यथा भीमो भीमसेन इत्याः-पुण्व्च्चेत्यादि। तेन यद् भाषितपुंस्कम्, यद् ऊङन्तम्, यच्च समानायामाकृताविति न वर्तते, तत्र यथाक्रमं सर्वत्र व्यावृत्तिः सिद्धेति। पुंवद्भाषितपुंस्केत्यादिसूत्रे सकलस्यास्य व्यावृत्तिविस्स्य्त्वादिति। यदि पुनरिह पुंवच्चेति
Page #354
--------------------------------------------------------------------------
________________ 316 कातन्त्रव्याकरणम् कार्यातिदेश: स्यात् तदाऽनेन पुंवद्भावो भवन् खट्वादिष्वपि स्यादिति॥ 1084 / [ka0 ca0] म्न्ः। पुण्व्दिति। ननु यदि शास्त्रमभिमतमत्र तदा 'पटुमानिनी' इत्यत्र कथं पुंवद्भाव:, तुल्याधिकरणे पदे तस्य विस्स्य्त्वात्। अथास्मादेवातिदेशाद् विषयेऽपि प्रवर्तते इति। अन्यथा तेनेव सिद्धम्, किम्नेनेति। तर्हि 'खट्वामानिनी' इत्यत्रापि स्यात्। यथा तुल्याधिकरणपदाभावेऽपि प्र्व्र्त्ते। तथा भाषितस्कत्वाभावेऽपि प्रवर्ततामिति न देश्यम्, यस्य भागस्यार्थपरित्यागं विना सूत्रमनुपपन्नं स्यात्, तस्यैव तुल्याधिकरणपदस्याप्यभावे एतत् सूत्रं प्रवर्तते इति tsmaadtideshaannaanytr| अन्यथा णिन्यन्तपदे परत: उपपदस्य पंवद्भावातिदेशो णिन्यन्तपरं च तुल्याधिकरणं न सम्भवतीति कथमतिदेशोऽर्थवान् स्यात्, उपपदं तु भाषितपुंस्कं सम्भवतीति कथमन्यत्र स्यात्। नन् यदि कार्यातिदेशपक्षेऽनेनैव कार्य क्रियते इत्यन्यत्र प्रतिषिद्धस्यापि ऊङन्तादेवात्र पंवद्भाव: स्यात् तदा कथम् "अग्निवच्छसि' (2 / 165) इत्यत्र कार्यातिदेशेऽपि तत्रास्त्रियामिति प्रतिषेधान्मातृरित्युक्तं कार्यातिदेशपक्षेऽनेनैव कार्यस्य क्रिय्मान्न्त्वात्। अथ "अग्निवच्छसि" (2 / 1 / 65) इत्यत्र कार्यातिदेशेऽपि यस्य यदुक्तं तस्य तदेव श्रुतत्वादिति वाच्यं चेत् , तर्हि तत्रापि कार्यातिदेशश्रुतस्याश्रयणे को दोष:? सत्यम् , श्रुतत्वमनादृत्योक्तमिदं यदाद्रियते श्रुतत्वं तदा कार्यातिदेशेऽपि न दोस्स्ः। न स्मर्यते इति प्न्य्जी। कारणं चात्र मनधातोः सकर्मकत्वात् कर्मोपपदे निरपेक्षता 'देवदत्तेन मन्यते' इत्यादौ करणादावपपदे सापेक्षतेति । लाक्स्स्न्निक्त्वादिति। यद्यप्यनुबन्धकृतलाक्षणिकत्वं नाश्रीयते, तदा 'क्षिष् हिंसायाम्' (8 / 30) इति लाक्षणिकत्वाद् अभ्युपगम्योक्तम् । / 1084 / [समीक्षा] 'पटुमानी, पटुमानिनी, दर्शनीयमानी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'णिनि' प्रत्यय का विधान किया गया है । कातन्त्रकार ने उपपद में पुंवद्भाव का विधान प्रकृत सूत्र में ही करके लाघव दिखाया है, जबकि पाणिनि ने प्रकारान्तर से ह्रस्वविधानार्थ भिन्न सूत्र बनाया है । पाणिनि के णिनिप्रत्ययविधायक तथा ह्रस्वविधायक सूत्र हैं- "मनः, खित्यनव्ययस्य'' (a03।2।82;6।3|66)| इस प्रकार कातन्त्रीय लाघव तथा पाणिनीय गौरव स्पष्ट है । [रूपसिद्धि] 1. प्त्तुमानी। पटु + मन् + णिनि + सि । पटुम्मन्यते । 'पटु' शब्द के उपपद में रहने पर 'मन ज्ञाने' (3 / 113) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, उपधादीर्घ, लिङ्गसज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-n ' का लोप । 2. प्त्तुमानिनी। पटवी + मन् + णिनि + I + सि । पट्वीं मन्यते । 'पट्वी'
Page #355
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 317 शब्द के उपपद में रहने पर 'मन् ' धातु से णिनि प्रत्यय, पुंवद्भाव, उपधादीर्घ, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य । / 1084 / 1085. खश्चात्मने [4 / 3 / 80] [सूत्रार्थ] कर्म के उपपद में रहने पर आत्मार्थक 'मन् ' धातु से 'णिनि' प्रत्यय तथा 'खश्' प्रत्यय होता हैं । / 1085 / [du0 vR0] कर्मण्युपपदे आत्मार्थो यो मन्यतिस्तस्माणिनिर्भवति khshc। विदुषीमात्मानं मन्यते विद्वन्मानिनी, विदुस्सिम्म्न्या। विद्वांसमात्मानं मन्यते विद्वन्मानी, vidvnmnyH। पट्वीमात्मानं मन्यते पटुमानी, पटुम्मन्य: तुल्याधिकरणत्वाणिनि पुण्व्द्भाव्ः। ताद्र्थ्य्म्त्रार्थ्द्वारेन्न्। आत्मशब्द: कर्मभूतो वाक्ये सुखार्थ्ः। कारकशक्तिभेदाद् भेद इति । एक एव कर्ता कर्म च स्यात् । यथा पीयमानं मधु मदयति । बाह्योऽत्रात्मवचनात् । / 1085 / [du0 TI0] khsh0| चकारेण खश् एव समुच्चीयते, अधिकाराण्णिनिर्भवति । यदि पुनश्चकारेण णिनिरनुकृष्यते, तदोत्तरत्रानुवृत्तिर्न स्यात्, खशेव स्यादित्याह- khshceti। आत्मशब्दः पराभाववचनः, परो यो न भवति स इहात्मेति न पुनरन्तरात्मा गृह्यते, व्य्व्च्छेद्याभावात्। अन्यस्त्वाह-करचरणादिलक्षणं विहाय को नाम विद्वान् अदृष्टपरिकल्पनमाद्रियते, युक्तं चादृष्टं विहाय दृष्टपरिकल्पनमित्याह-बाह्य इत्यादि। यस्त्वात्मनीति सप्तमी पठति तस्य सामर्थ्यादात्मशब्दो मननक्रियाविषयो भवति, न कर्तृविशेषणमात्मविषयं म्न्य्तेरित्य्र्थ्ः। अपण्डित: पण्डित इवान्यैर्मन्यते, सोऽन्यैर्मन्यमानः स्वयमेवात्मानं पण्डितं म्न्य्ते। किन्तु यथा ऋत्विजिति तादर्थ्यचत. सखावबोधने तथा स्प्त्म्यामिति। एवमपि ज्ञानग्रहणं कर्तव्यमात्मज्ञाने इत्यात्मसम्बन्धिनि ज्ञाने वर्तमानादिति । नैवम् , मनिर्ज्ञान एव वर्तते साकाङ्क्षत्वेऽपि चात्मार्थस्य गमकत्वात् समासः । / 1085 / [vi0 pa0] khsh| अधिकृत इव णिनिः प्र्व्र्त्ते। चकारस्तु खशमेव smccinotiityaahkhshceti| यनि पुनश्चकारेण णिनिरनुकृष्यते, तदा चानुकृष्टत्वादसौ नोत्तरत्र प्रवर्तते, किन्तु खश एव प्रवृत्तिः स्यादिति भाव्ः। आत्मन इति किम्? परार्थे मन्यतौ मा भूत्। पटुमानी देवदत्तस्येति पूर्वेण न्निनिरेव्। तुल्येत्यादि। खशि तु दीर्घस्योपपदस्येत्यादिना ह्रस्व एव प्र्त्वात्। ताद्र्थ्य्मित्यादि। अर्थ्द्वारेन्नेति। म्न्य्तेरात्मार्थ्त्वादित्य्र्थ्ः। कथं पुनरेकस्यैव कर्मत्वं कर्तृत्वं च कदा युज्यते इत्याः-कार्केत्यादि। परो यो न भवति स इह आत्मा बाह्यः शरीरलक्षण एवोच्यते, न पुनरन्तरात्मा ज्ञानादिगुणाधारः, अत एवात्म्ग्र्ह्न्नात्। अन्यथा ज्ञानस्यात्मगुणत्वाद् ज्ञानार्थो मन्यति: परार्थोऽपि आत्मार्थ एवेति किमात्मनेग्रहणेनेत्याह-बाह्य इति॥1085|
Page #356
--------------------------------------------------------------------------
________________ 318 कातन्त्रव्याकरणम् [ka0 ca0] khshcaa0| ननु पुंवच्चेत्यस्यानुवृत्तिर्नास्तीति लक्ष्यते वृत्ताव्विव्र्न्नात्। तत्कथं विद्वन्मानिनीत्यत्र पुंवद्भाव इत्याः-तुल्याधिक्र्न्न्त्वादिति। एतेन पुंवदित्यत्र न वर्तते तुल्याधिकरणत्वात् पुंवद्भाषितेत्यादिना सिद्धत्वादिति dhvnitm। nanu वाक्ये आत्मशब्दप्रयोगाद आत्मार्थता गम्यते प्रयोगे तदभावात् कथमात्मार्थता प्रतीयते? सत्यम् , आत्ममननं म्न्य्तेर्र्थ्ः। अत्र मननस्यात्मविषयत्वाद्, अतो मन्यतेरर्थद्वारेणैवात्मार्थ: प्रतीयते, कुतः आत्मशब्दप्रयोगप्रसङ्ग इत्याह- तादर्थ्य मित्यादि। तादर्श मात्मार्थता अर्थद्वारेणेव मन्यतेर्वाच्यत्वेनेत्यर्थः, तर्हि कथं वाक्ये आत्मशब्दप्रयोगः, मन्यतेरेव तदर्थत्वादित्याहआत्मशब्द इत्यादि। कश्चिद आह-ननु मनधातुर्ज्ञाने पठ्यते तत्कथमात्माओं मन्यतिरित्युच्यते? सत्यम , मनधातोरों ज्ञानम् आत्मार्थं भवति, तदद्वारा मन्यतेरपि आत्मार्थतेत्युच्यते इत्याः-ताद्र्थ्य्मिति। कार्केति। शक्तिं कारकमिति वैयाक्र्न्नाः। यदि 'वह्निर्दहति' इत्यादौ शक्तिमतो वह्न: कारकत्वमुच्यते तदाऽरण्यावष्टब्धायां शक्तौ सन्नपि स शक्तिमान् वह्निर्न दहतीति दूषणम्, प्रथमोपस्थितत्वाच्च शक्तेरेव कारकत्वम् , कारकं च तच्छक्तिश्चेति कारकशक्तिः, तस्या भेदः, तस्मादेकस्यापि शक्तिमतो वस्तुनो भेद इत्य्र्थ्ः। एतेन शक्तेर्द्वित्वादेकस्यापि द्वित्व्म्। पीयमानमिति । सर्वसादृश्यमत्र नास्तीति, यतोऽत्र क्रियापेक्षया शक्तिद्वयम् । पटुमानिनीत्यत्र तु एकक्रियापेक्षया भेद इति, किन्तु एकस्यापि शक्तिभेदाद् भेद इत्यंशे saadRshym। बाह्य इति वेदान्तवादिनो मते एक एवात्मा विभुस्तस्य नास्ति भेद इति आत्मग्रहणव्यावृत्तिरेव नास्ति। आत्मशब्देन shriirlkssnnmucyte| इत्याह-बाह्य इत्यादि। तथा चात्मा शरीरे पुरुषे च, नैयासिकानां तु जीवात्मा परमात्मा च, न तन्मते प्क्स्स्ः॥ 1085 / [समीक्षा] 'दर्शनीयमानी, दर्शनीयम्मन्यः, विद्वन्मानी, विद्वन्मन्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ तेनों ही व्याकरणों में 'खश् ' तथा 'णिनि' प्रत्यय किए गए हैं । पाणिनि का सूत्र है- "आत्ममाने खश्च'' (a0 3 / 2 / 83) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1. विद्व्न्मानिनी। विदुषी+ मन् +णिनि ई-सि। विदुषीमात्मानं म्न्य्ते। 'विदुषी' शब्द के उपपद में रहने पर 'मन ज्ञाने' (3 / 113 ) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, उपधादीर्घ, "भाषितपुंस्कं पुंवद् वा '' (2 / 2 / 14) से 'विदुषी' शब्द को पुंवद्भाव, स्त्रीलिङ्ग में 'ई' प्रत्यय, लिङ्गसंज्ञा, सि-प्रत्यय तथा उसका लोप । ___2. विदुस्सिम्म्न्या। विदुषी+ मन+खश् +A +सि । विदुषीमात्मानं mnyte। . . ]
Page #357
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 'विदुषी' शब्द के उपपद में रहने पर 'मन् ' धातु से खश् प्रत्यय, "दिवादेर्यन्" (3 / 2 / 33) से ऽयन् ' विकरण, "दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे'' (4 / 1 / 20) से ह्रस्व, "ह्रस्वारुषोर्मोऽन्तः' (4 / 1 / 22) से मकारागम तथा विभक्तिकार्य । 3-4 विद्वन्मानी, vidvnmnyH। vidvas + man +Nini, khaz + si / विद्वांसमात्मानं मन्यते । 'विद्वस् ' शब्द के उपपद में रहने पर 'णिनि-खश्' प्रत्यय आदि कार्य प्रायः पूर्ववत् । __5-6. पटुमानिनी, प्त्तुम्म्न्या। पटवी + मन् + णिनि - खश् + सि । पट्वीमात्मानं मन्यते । 'पट्वी' शब्द के उपपद में रहने पर 'मन् ' धातु से ऽणिनिखश् ' प्रत्यय आदि कार्य पूर्ववत् । 7-8. पटुमानी, प्त्तुम्म्न्य्ः। पटु + मन् + णिनि, खश् + सि । पटुमात्मानं मन्यते । 'पटु' शब्द के उपपद में रहने पर 'मन् ' धातु से ऽणिनि-खश् ' प्रत्यय आदि कार्य पूर्ववत् ॥ 1085 / 1086. करणेऽतीते यजः [4 / 3 / 81] [सूत्रार्थ] करण कारक वाले नाम के उपपद में रहने पर अतीतक्रियार्थक 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से 'णिनि' प्रत्यय होता है । / 1086 / [du0 vR0] करणवाचिन्युपपदेऽतीते क्रियायां वर्तमानाद् य्ज्तेर्न्निनिर्भ्व्ति। अग्निष्टोमयाजी, वाज्पेय्याजी। अग्निष्टोमाख्यैर्यागैः स्वर्गाख्यं फलं भावित्वानित्य्र्थ्ः। स्वर्गशब्दस्तु वृत्तावन्तर्भूतो वाक्ये न प्र्युज्य्ते। यदि विशेषव्यापार: सामान्यव्यापारस्य करणं तत्कथम् अग्निहोत्रं जुहुयात् स्वर्गकामः? अपौरुषेयाणि वेद्वाक्यानीति। अतीत इति किम्? अग्निष्टोमेन यजति । करण इति किम् ? ग्रामे यजति स्म, अविवक्षितकरणत्वात् । / 1086 / [du0 TI0] क्र्न्ने0| अतीतमतिक्रान्तं प्रकृतिविशेषणं चैतत् |त्स्याः प्रकृतेः स्वस्मिन्नभिधेये यद्गुणीभूतायामतीतविशेषणं न सम्भवतीति शब्दे कार्यस्यासम्भवादर्थे कार्य विज्ञायमानं तादर्थ्यस्य विशेषणमित्याह-अतीतक्रियायां व्र्त्मानादिति। कर्तृविशेषणेऽतीतेऽग्निष्टोमयाज्ययं वटुरिति न सिध्य्ति। येषां क्रिययैव काल इति दर्शनं तेषामधिकरणमन्तरेणापि कालनिर्देश एवाय्म्। येषामपि व्यतिरिक्त: कालस्तेषामपि क्रियाया विशेषा एव तेषामभिव्यञ्जका भेदका वेति तद्ग्रहणेन तस्यापि ग्र्ह्न्न्मेवेति। यद्येवं निष्ठायामितरेतराश्रयत्वात् त्द्प्र्सिद्धिः।
Page #358
--------------------------------------------------------------------------
________________ 320 कातन्त्रव्याकरणम् नेतदेवम्, स्वभावतोऽयमतीतः क्तान्तशब्दोऽतिक्रान्ते व्र्त्ते। यद्येवम्, णिनिप्रभृतयोऽप्यातीतशब्दत्वात् स्वभावादतिक्रान्ते वर्तिष्यन्ते? सत्यम्, स्वाभाविकमेव शब्दैरर्थानामभिधानम्, किन्तु प्रतिपत्तिवशादतीतविधानम् । यथाहि सर्वेषामतीतशब्दोऽतिक्रान्ते प्रतीतो न तथा णिनिप्रभृतयः । / ___अथवा अत्रातीतशब्दो न व्युत्पाद्यते किन्तीतीतो भावी भूतो निपातनादतिक्रान्ते वर्तते । नन् यजिरयं सकर्मकोऽग्निष्टोमादय: कर्तव्यत्वात् कर्म भवन्ति न करणानि । केचिद् आहः अग्निष्टोमादिनिबन्धना ग्रन्था इहाग्निष्टोमादयस्तैरग्निष्टोमाख्यैर्विधानों हरिः प्रक्षिप्तवान् न तु दत्तवान् सोऽग्निष्टोमयाजी । नैवम्, उपचारपरम्परया न वेदार्थ इति, अग्निष्टोम इति यागविशेष उच्यते, तस्य कर्तव्यता-यजेत । यागं कुर्यादिति सम्बन्ध उपपद्यते फलप्रदं च श्रूयते । स्वर्गकाम इति । स्वर्ग कामयते स्वर्ग करोतीति गम्यते । यस्माद् यत् काम्यते तत् क्रियते नेतदपि ? सत्यम् , न हि स्वर्गकामो यजेतेति वाक्ये यागस्य साधनत्वं गम्यते, प्रत्यक्षानुमानयोरविषयत्वात् । योऽपि शब्दो यजेतेति सोऽपि यागस्य कर्तव्यतामाचष्टे न फलस्येति । तस्मादग्निष्टोमेन स्वर्गकामो वसन्ते ज्योतिषा दर्शपोर्णमासाभ्यां यजेतेत्येवमादीनां स्वर्गफलभावनायां करणत्वम्, स्वर्गस्य भवतो या भावना उत्पादना यजमानसम्बन्धी व्यापारस्तत्राग्निष्टोमादि: क्र्न्न्मित्याहग्निस्स्त्तोमाख्यैरित्यादि। न चाग्निष्टोमादिव्यतिरेकेण यजमानस्य भावनाख्यो व्यापारो नास्ति तत्र याग: क्र्न्न्मिस्स्य्ते। नैतदेवम्, विशेषव्यापारेऽपि सामान्यव्यापारोऽस्ति विशेषस्य सामान्यानतिरिक्तत्वात् सामान्यव्यापार एव हि फलार्थिनो बुद्धौ संनिविशते, तस्मात् सामान्यव्यापारे यज्ञस्योत्पादने विशेषव्यापारोऽग्निष्टोमादियागः स्वर्गभावकः क्र्न्न्म्। अथ यागस्य करणत्वे किं कर्मेति एकवाक्योपनीतं स्वर्गादिफलमिति ब्रूम्ः। न च 'स्वर्गकामः' इत्यस्य फलस्यान्यपदार्थे गुणीभूतस्य यजेतेति कर्तव्यतावचनेन समसम्बन्धो न युज्य्ते। नैवम्, यदप्युक्तितोऽन्यपदार्थस्य प्राधान्यम्, अर्थतस्तु स्वर्गस्यैवोपमेयतया तदुपायान्वेषणदशायां च यागः श्रूयमाण: उपायतया विज्ञायते, वाक्यगम्यत्वात् कार्यकारणभावस्य । कथं यागः कर्तव्यता विभक्तिश्रूयमाणा तस्मादाक्षिप्तफलपदेन सम्बन्धयितुं shkyte। तदुच्यते, अभिहितमेतद् यागस्य कर्तव्यता नोपपद्यते, सिद्धरूपस्य करणत्वेनोपादानात् । सन्निहितं च फलपदं यदा तेन स्वर्गस्य सम्बन्धो न युक्तो हेतुरिति अन्तरङ्गसम्बन्धे पदवाच्येऽनुत्पन्ने बहिरङ्गोऽपि न स्यात्। मा भूद्, आनर्थक्यमिति तत्रोच्यते 'काष्ठः स्थाल्यामोदनं पचेतात्मकामः' इति किमत्र प्रधानं विधीयमानत्वात् पाक इति साध्नानाम्न्येस्सामुपाय्त्वाभाव्ः। यथा- 'तैलं पक्वं घृतं पक्वम् ' इति पच्यमानान्यपि द्रव्यान्तराणि न व्यपदिश्यन्ते एवम् अग्निष्टोमेन स्वर्गकामो यजेतेति अयागप्रतिषेधेन यागस्य विधीयमानत्वात् प्राधान्यं कर्मार्थः प्रतिपद्यते यागेन यागं कुर्यादिति सम्बन्ध उपपद्यते चेद्, नैव्म्। स हि
Page #359
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 321 यागः क्रियमाणः केनचित् क्रियतामिति तदुपायत्वात् करणत्वमन्वयितव्यम्, यद्यपि अग्निष्टोमादयो यागविशेषाः कर्मविवक्षात: करणं भवति तथा मन्दं गच्छति, मन्दया गत्यागच्छतीति सकर्मकापि अविवक्षितकर्मका भवति, यजते यजनकाले उप्तिस्स्त्थ्ते। 'विकुर्वते सैन्धवाः' इति, यद्येवमुपायेऽपि यजेः परस्परसम्बन्धादनर्थकता ॥ 1086 / vi0 pa0] ___ क्र्न्ने0| अग्निष्टोमेनेष्टवान् अग्निस्स्त्तोम्याजी। एवं वाज्पेय्याजी। अग्निष्टोमाख्यैरित्यादि । एतेन स्वर्गफलभावनायाम् अग्निष्टोमादेः करणत्वमिति drshitm। तथाहि स्वर्गस्य भवतो भावना उत्पादना यजमानसम्बन्धी व्यापारः, तदग्निष्टोम: करणम् , तेन हि स्वर्गमुत्पादयतीति । ननु चाग्निष्टोमादिव्यतिरेकेण यजमानसम्बन्धी व्यापारो भावनाख्यो नास्त्येव, तत्कथं याग: करणमिष्यते? नैवम् , एवं विशेषव्यापारेऽपि सामान्यव्यापारोऽस्ति, विशेषस्य सामान्य्व्य्भिचाराभावात्। सामान्यव्यापार एवादौ फलार्थिनो बुद्धौ sNnivishte। तथाहि स्वर्गकामेन स्वर्ग: कर्तव्यः इति सामान्यव्यापारमेव बुद्धावारोपयति । तत: केन क्रियताम् इत्युपायमनुसरन् 'अग्निष्टोमेन स्वर्गकामो यजेत' इति shruteH। अग्निष्टोमस्यैव स्वर्गभावनायां करणत्वमाश्रयति, तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादने विशेषव्यापारोऽग्निष्टोमादिको यागस्तत्साधकतमत्वात् करणम् । ननु करणं तदेव भवति येनावच्छिन्नकर्तृव्यापारः फलमुत्पादयति । तथा चाह करणं खलु सर्वत्र कर्तृव्यापारगोचरः । तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् । / न चाग्निष्टोमादि: स्वर्गफलभावनाविषयो भाव्यमानस्य स्वर्गस्य जन्मान्तरेऽभावाच्च क्षणिकत्वाच्च यागस्य तत्कालावस्थानानुपपत्तेः कथं करणत्वमिति ? सत्यम् , याग: स्वर्गस्य किञ्चित् कृत्वा विनश्यति, तत्कामिभिरनुष्ठीयमानत्वाद् वृक्स्स्मूलानुस्स्त्थित्सेच्न्व्त्। यथा फलार्थी वृक्षस्योदकमासिञ्चति । न च सेककर्मफलकालमनुवर्तते ततस्तेनाहितसंस्कागे वृक्षः फलाय कल्पते, तथा यागोऽपि किञ्चिदपूर्वं कृत्वा विनश्यति तच्चापूर्व यागस्यावान्तरव्यापारतया शक्तिरिति तद्द्वारेणैव स्वर्गफलभावनायां याग: क्र्न्न्म्। एतेनैतदपि देश्यमपास्तम, तर्हि अपूर्वनिष्पत्तो याग: करणम् अपूर्वं च स्वर्गभावनायामिति, अपूर्वद्वारेण यागस्यैव क्र्न्न्त्वात्। न हि स्वव्यापारव्यवाय: कारकाणां कारकभावमुपहन्ति, सर्वत्र तथाभावप्रसङ्गात् , न हि पाके करणभूतानां काष्ठानां ज्वलनमवान्तरव्यापारस्तेषां क्र्न्न्त्व्मुफ्न्तीति। तदुक्तम् - ज्वलनाज्जायमानेऽपि पाके तत् समनन्तरम् । काष्ठानां करणत्वं यत् प्रागुक्तं तन्न हीयते । / स्वर्गादिफलमप्येवमपूर्वानन्तरं भवत् । देशनालक्षणं यागकरणत्वं न हापयेत् । /
Page #360
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तत्र यद्यसौ यागः स्वर्गफलभावनां प्रति साधनत्वेन क्रियमाणः कर्मतामनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते । यथा 'पीयमानेन मधुना मत्तः' इति । अत्र कर्मत्वमनुभवतो मधुनः करणत्वम् । यदीत्यादि । पुरुषा हि रागाद्युपहतचेतसो विपरीतमप्यर्थमभिदधतीति तत् कृतस्येव दोषप्रसङ्गो न तु अपौरुषेयेषु । एतदुक्तम् 322 - दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुरभावाच्च दोषाशङ्कैव नास्ति नः । / इति । / 1086 / [ka0 ca0] करणे0 / "स्वं रूपं शब्दस्याशब्दसंज्ञा" (kA0 परि0 28) इति न्यायेन करणसंज्ञकस्यैव न शब्दस्वरूपस्य ग्रहणम् । ननु 'अतीते' इति कर्तृविशेषणं कथन्न स्याद् इत्यतीते कर्तरीति तदायमग्निष्टोमयाजीति प्रयोगो न स्यात् । न च वक्तव्यम्, अत्र कालाधिकारोऽस्ति येन तस्य विशेषणं भविष्यति ? सत्यम्, अतीतपदं प्रकृतेरेव श्रुताया न चाश्रुतस्य कर्तुः । अथ 'यज' इति पदेन स्वरूप एव प्रतीयते शब्दस्वरूपस्य चातीते प्रतीतिर्नास्तीति कुतः प्रकृतेर्विशेषणम्, नैवम्, शब्दे कार्यासम्भवादर्थे कार्यमिति । 'अतीत' इति यजेरर्थस्य विशेषणम् । तेनायमर्थः - अतीते धात्वर्थे वर्तमानादित्याह अतीत्क्रियायामिति। अग्निष्टोमयाजीति । ननु अग्निष्टोमो हि यागो यजेरर्थः स एव कथं करणं तस्य कर्तृसाध्यत्वादित्याह - अग्निष्टोमाख्यैरिति । एतेन स्वर्गभावना यजेरर्थः इति समर्थितम् । भावितवान् उत्पादितवानित्यर्थः । एतेनाग्निष्टोमशब्देन नाग्निष्टोमविधायकं शास्त्रमुच्यते । अन्तःकरणत्वमस्तीति कश्चिद् आह । तन्निरस्तम्, उपचारपरम्परया न वेदार्थः । ननु यदि स्वर्गस्योत्पादना यजेरर्थः प्रतीयते तदा स्वर्गशब्दप्रयोगोऽयुक्त इत्याहस्वर्गशब्द इति। स्वर्गशब्दः पुनर्वृत्तौ समासे न प्रयुज्यते इत्यर्थः । अन्तर्भूत इति चेद् यजेरर्थेऽन्तर्भूत इत्य्र्थ्ः। वाक्ये त्वर्थकथनेन स्पष्टार्थं प्रयुज्यते इति । पञ्जिका-करणं ख्ल्विति। 'तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम्' इति परार्द्धम् । अस्यार्थः - कर्तारं तिरोदधाति व्यवधत्ते क्रियासिद्धेस्तदन्तर्भावित्वात्, तर्हि करणस्यैव प्राधान्यं तत् कथं स्वतन्त्रः कर्तेत्याह-प्राधान्यमिति । कर्तुः प्राधान्यं तन्निबन्धनं यस्मादेवम्भूतस्यापि करणस्य कर्ता प्रेरक इति स्वतन्त्रः कर्ता भवति । भाव्यमानस्येति । अथ यागो हि जन्मान्तरभाविनं स्वर्गमनुगच्छतीति वक्ष्याम इत्याह-क्षणिकत्वादिति किञ्चिदिति । अपूर्व्मित्य्र्थ्ः। अयमर्थःचत्वारि प्रमाणानि प्रत्यक्षोपमानानुमानशब्दभेदात् तत्रान्येषामसम्भवात् । अग्निष्टोमेन स्वर्गकामो यजेदिति विधिवाक्यदर्शनादनुमानमत्र प्रमाणम् । तत्रापि प्क्स्स्साध्य्हेतुदृस्स्त्तान्तान्त्रेन्नैवानुमान्सिद्धिः। यथा 'पर्वतोऽयं वह्निमान् धूमात् महानसवत्' इत्यत्र पर्वतः पक्षः, वह्निमत्त्वं साध्यम्, धूमादिति हेतु:, महानसवदिति दृष्टान्तम् । तद्वदत्रापि याग:
Page #361
--------------------------------------------------------------------------
________________ 323 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः पक्षः स्वर्गस्य किञ्चित् कृत्वा विनश्यतीति साध्यम्, तत्कामिभिरनुष्ठीयमानत्वादिति हेतुः। तत्कामिभिः स्व्र्ग्कामिभिरित्य्र्थ्ः। वृक्षमूलेत्यादि दृष्टान्तम्, तेनानुमानसिद्धि:, त्च्चेति। तदपूर्व यागादेः शक्तिरवान्तरव्यापारतया तद्द्वारेणेति अपूर्वशक्तिरेव द्वारम्, तेनेत्य्र्थ्ः। तथा च द्वारलक्षणम् - तज्जन्यत्वे सति तज्जन्यजनको द्वार्मिति। व्यापारश्च स एव तेन यागेन जन्य: सन् यागेन जन्यं स्वर्ग जनयति, त्द्द्वार्क्मित्य्र्थ्ः। अपूर्वं च स्वर्गफलभावनायां क्र्न्न्मित्य्र्थ्ः। स्वर्गव्यापारोऽपूर्वं व्यवायो व्यवधानता तथाभावप्रसङ्गात् क्र्न्न्त्वाभाव्प्र्स्न्ग्गादित्य्र्थ्ः। अथैव विना कारणत्वं कुत्रापि नास्तीति सर्वत्र तथात्वं प्र्तिपाद्य्न्नाः-न्हीति। तत्समनन्तरं तस्य ज्वलनस्य समनन्तरं सम्यगव्यवहितं यथा स्यात् तथा जायमाने क्रियमाणे इति क्रियाविशेषणं प्रागुक्तम्, नहि स्वव्यापारव्यवाय इत्यादिना प्राक साधकतमं करणमिति यदक्तं तन्न हीयते त्याज्यं न भ्व्तीत्य्र्थ्ः। एवं स्वर्गादिकफलमप्यपूर्ववान् अन्तरं भवत् किम्भूतं देशनालक्षणं दिश्यते धर्माधर्मावनयेति देशना श्रुतिस्तया लक्ष्यते यत् फलं तद् यागस्य करणत्वं न हाप्येदित्य्र्थ्ः। ननु अपूर्वकल्पनया किं प्रयोजनम् , यागध्वंस एव स्वर्गफलभावनायां करणं भविष्यति, यथा विघ्नध्वंसो मङ्गलस्य कारणम् । न च ध्वंसस्य स्वर्गफलभावनकालमवस्थानं नास्ति, तस्य विनाशात् । अन्यथा अभावस्याभावो भाव एव । देवदत्तस्य पितामहादीनां पुनरावृत्तिः कथन स्यात्? स्त्य्म्। बहुवित्तप्रयासे कर्मणि पुरुषप्रवृत्तिर्न स्यात्। उभयथापि ध्वंसस्य तुल्य्त्वात्। न हि बहुवित्तव्यसनादल्पवित्तव्यसनाद् वा ध्वंसस्य किन्य्चिद्न्य्थात्व्म्स्ति। यद् वा एकत्र भावाभावयोः कारणत्वकल्पनायाः अनौचित्यात्। वस्तुतस्तु ध्वंसस्य करणत्वे यागस्य स्वर्गभावनायां स्वर्गस्य प्रतिबन्धकत्वमायातम्, कथमिति चेद् उच्यते, कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति प्र्तिब्न्ध्क्ल्क्स्स्न्न्म्। न च वक्तव्यम्, भवत् स्वर्गभावनायां यागस्य प्रतिबन्धकत्वम्, तेन किं विधिवाक्ये यागस्य krnntvdrshnaat। नैयासिकास्तु यदि ध्वंस: करणं तदा कर्मनाशाजलस्पर्शात् कृतयागस्य पुरुषस्य स्वर्गभावो न स्यात्, dhvNssyaavinaashitvaat| तथापि, गङ्गास्नानादि यागादि व्यापारः स प्र्कीर्तित्ः। कर्मनाशाजलस्पर्शादिना नान्यस्त्वसौ मतः । / इति । स्थितौ तु अपूर्वनाशात् स्वर्गाभावः स्याद् इत्थमाचष्टे । ननु यथा यागोऽन्यक्रियाव्याप्यस्तदाऽकर्मकत्वात् कथं करणत्वं स्यादित्याह-तत्रेति । अपौरुषेयेषु iishvraatiriktpurussaakRtessu| krturbhaavaadiishvraatiriktsyetyrthH||1086| [समीक्षा _ 'अग्निष्टोमयाजी, वाजपेययाजी' इत्यादि शब्दरूपों के सिद्ध्यर्थ भूतकालिक क्रिया अर्थ में 'णिनि' प्रत्यय दोनों ही व्याकरणों में किया गया है । पाणिनि के दो सूत्र हैं - "भूते, करणे यजः'' (a0 3 / 2 / 84,85) / पाणिनि ने भूतकालिक
Page #362
--------------------------------------------------------------------------
________________ 324 कातन्त्रव्याकरणम् अधिकार के लिए स्वतन्त्र सूत्र बनाया है, जबकि कातन्त्रकार ने णिनिप्रत्ययविधायक सूत्र में ही उसका उल्लेख कर लाघव का आश्रय लिया है । [रूपसिद्धि] 1. अग्निस्स्त्तोम्याजी। अग्निष्टोम - यज् - णिनि - सि । अग्निस्स्त्तोमेनेस्स्त्त्वान्। 'अग्निष्टोम' शब्द के उपपद में रहने पर 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, 'ण - i' अनुबन्धों का प्रयोगाभाव, उपधादीर्घ, 'अग्निष्टोमयाजिन् ' शब्द की लिङ्गसंज्ञा, सि - प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-n ' का लोप्। 2. वाज्पेय्याजी। वाजपेय + यज् + णिनि + सि । वाजपेयेनेष्टवान् । 'वाजपेय' शब्द के उपपद में रहने पर 'यज् ' धातु से 'णिनि' प्रत्यय आदि कार्य पूर्ववत् । / 1086 / 1087. कर्मणि हनः कुत्सायाम् [4 / 3 / 82] [सूत्रार्थ कर्मकारक के उपपद में रहने पर अतीत अर्थ में वर्तमान 'हन हिंसागत्यो:' (2 / 4) धातु से कुत्सा अर्थ यदि गम्यमान हो तो 'णिनि' प्रत्यय होता है । / 1087 / [du0 vR0] कर्मण्युपपदेऽतीते वर्तमानाद् हन्ते: कुत्सायां गम्यमानायां णिनिर्भवति । पितृघाती, मातृघाती। कुत्सायामिति किम्? चौरं ह्त्वान्। दण्डेन हतवान् पितृव्यमिति सापेक्स्स्त्वात्। कर्मग्रहणं सुखार्थम् । / 1087 / [du0 TI0] krm0| कर्मग्रहणं किमर्थम् अर्थात् कर्मणि भविष्यतीत्याह-दण्डेनेत्यादि । सापेक्षत्वं चासमर्थं भवतीति भावः । "कुमारशीर्षयोर्णिनिः' (4 / 3 / 52) इति वचनं वर्तमानभविष्यतोरपि प्रापणार्थम् । / 1087 / [vi0 pa0] क्र्म्न्नि0| अथ कर्मणीति किमर्थम्? पूर्वसूत्रादनुवर्तमानकरणनिवृत्त्यर्थम् । यथा दण्डेन हतवानिति चेत्, न, कुत्सनस्याभावात् । अथ 'दण्डेन हतवान् पितृव्यम्' इत्यत्रापि स्यादित्याह - दण्डेनेत्यादि । / 1087 / / [ka0 ca0] ___ krm0| कर्मग्रहणं किमर्थम् , प्रकृतत्वान्नाम्नीत्यनुवृत्तिः स्यात् तर्हि सामान्यत्वात् करणाद्युपपदे स्यादित्याह-दण्डेनेति । एतेन नामाधिकारेऽपि कर्मोपपदे स्यादिति भाव्ः। अथ कर्मग्रहणं सुखार्थमिति कथमुच्यते प्रत्ययार्थं स्यात्। नैवम् , तदा हन: कर्मणीति कुर्यात्। घान्तादिना सिद्धे कर्मोपपदे कुत्सायामण्बाधनार्थं vcnm॥ 1087 /
Page #363
--------------------------------------------------------------------------
________________ 325 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [समीक्षा] 'पितृघाती, मातृघाती' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'णिनि' प्रत्यय किया गया है । पाणिनि का सूत्र है - "कर्मणि हन:' (a0 3 / 2 / 86) / यह ज्ञातव्य है कि पाणिनि ने कुत्सार्थ का सूत्र में उल्लेख नहीं किया है, अत: व्याख्याकारों ने ऽकुत्सितग्रहणं कर्तव्यम् ' वचन par3हकर इस अंश की पूर्ति है, परन्तु कातन्त्रकार ने सूत्र में ही उल्लेख करके उत्कर्ष सिद्ध किया है । [विशेष वचन 1. कर्मग्रहणं सुखार्थम् (du0 vR0; ka0 c0)| 2. कुत्सायामण्बाधनार्थं वचनम् (क c0)| [रूपसिद्धि] 1. पितृघाती। पितृ + हन् + णिनि + सि। पितरं ह्त्वान्। 'पितृ' शब्द के उपपद में रहने पर 'हन हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, "हस्य हन्तेर्घिरिनिचोः'' (3 / 6 / 28) से हकार को घकार, "हन्तेस्तः" (4 / 1 / 2) से नकार को तकार, उपधादीर्घ, 'पितृघातिन् ' शब्द की लिङ्गसज्ञा तथा विभ्क्तिकार्य्। 2. मातृघाती। मातृ+ हन् + णिनि +सि । मातरं हतवान् । 'मातृ' शब्द के उपपद में रहने पर 'हन्' धातु से 'णिनि' प्रत्यय आदि कार्य पूर्ववत् । / 1087 / 1088. क्विब् ब्रह्मभ्रूणवृत्रेषु [4 / 3 / 83] [सूत्रार्थ] कर्म कारक में 'ब्रह्मन् , भ्रूण, वृत्र' शब्दों के उपपद में रहने पर अतीत अर्थ में वर्तमान 'हन् हिंसागत्योः' (2/4) धातु से क्विप् प्रत्यय होता है । / 1088 / / [du0 vR0] ब्रह्मादिषु कर्मसूपपदेषु अतीते वर्तमानाद् हन्तेः क्विब् भवति । ब्रह्महा, भ्रूणहा, वृत्र्हा। ब्रह्मादिष्वेव, हन्तेरेव, अतीते एव, क्विबेवेति चतुर्विधोऽत्र निय्म्ः। तेन गां हतवान्, ब्रह्माधीतवान्, ब्रह्म हन्ति, ब्रह्म ह्त्वान्। अतो नान्न्। विनियमोऽपि दृश्यतेमधुहा, अहिहा, गोत्रहा, ब्रह्मघ्नः, वृत्रस्य हन्तुः, ब्र्ह्म्वित्॥1088॥ [du0 TI0] क्विप्0| सर्वधातुभ्यः क्विप सिद्ध एव, नियमार्थ वचनम् इति। धातनियमः, उपपदनियमः, कालनियम:, प्रत्ययनियमो विशेषाभावात् । भाष्यकारस्तु निय्म्द्व्य्माः। ब्रह्मादिष्वेव, हन्तेरेव, अतीते एव, क्विबेवेति । आखुहा बिडाल इति आखून् हन्तुं योग्य इति कालविशेषविवक्षाया योग्यतामात्रे "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) इति क्विप् । / 1088 /
Page #364
--------------------------------------------------------------------------
________________ 326 कातन्त्रव्याकरणम् [vi0 pa0] क्विप्0 / "क्विप् च' (4 / 3 / 68) इत्यनेन सामान्येन सिद्ध निय्मार्थ्मिद्म्। नियमश्च धातूपपदकालप्रत्ययानां चतुर्णामेव विशेषाभावादित्याह - ब्र्ह्मादिस्स्वेवेति। तेनोपपदधातुकालान्यत्वे सति क्रमेण त्रीणि प्र्त्युदाह्र्न्नानि। चतुर्थनियममाह-ब्रह्म ह्त्वानिति। ब्रह्मादिषूपपदेषु हन्तेरतीते काले क्विबेव प्रत्यय इत्य्र्थ्ः। तेन कर्मण्यण न भ्व्ति। एतदेवाह- अतो नां इति। यद्येवं निष्ठापि न प्राप्नोतीति चेत्, त्द्युक्त्म्। 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते न परान्' (vyA0 परि0 pA0 10) इति न दोस्स्ः। विनियम इत्यादि। उपपदान्यत्वे त्रीणि उदाहरणानि 'वत्रघ्नः' इत्यन्योऽपि प्रत्ययोऽमनुष्यकर्तृकेऽपि चेति त्त्क्। तथा वृत्रस्य हन्तुरिति तृच्। ब्रह्मविदिति, अन्यतोऽपि धातो: क्विप्। एतेनाभिधानमेवाश्रय इति स्थित्म्। तथा च व्क्स्स्य्ति। इयमपि चतुःसूत्री प्र्प्न्य्चार्थेति॥1088| [ka0 ca0] क्विप्। मधुहेति । "इनहन्' (2 / 2 / 21) इत्यादिना दीर्घः । ननु "पञ्चमोपधायाः" (4 / 1 / 55 ) इत्यनेन कथन दीर्घ:? सत्यम् । "इन्हन्" (2 / 2 / 21) इत्यत्र इन: पाठात् । अत एव तत्रोक्तम् । अस्मादेव हन उपधया दीर्घात् क्विपि न दीर्घः , तेन मधुहनि, मधुघ्नीति सिद्धम् । 'मध्येऽपवादा0' (vyA0 परि0 pA010) इत्यादि 'पूर्वान् उत्सर्गान् विधीन् बाधन्ते न तु पराननुत्सर्गान्' इति । ननु निष्ठा कथमुत्सर्ग: अयं वा कथमपवादः, येनेदमुच्यते इत्याह-निरुपपद इति हेम्ः॥ 1088 / [समीक्षा] 'ब्रह्महा, भ्रूणहा, वृत्रहा', शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने क्विप प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "ब्रह्मभ्रूणवृत्रेषु' (a03।2।87)| अत: उभयत्र समानता ही है । [विशेष वचन] 1. भाष्यकारस्तु नियमद्वयमाह (du0 TI0) / 2. इयमपि चतु:सूत्री प्रपञ्चार्था (vi0 pa0) / [रूपसिद्धि] 1. ब्र्ह्म्हा। ब्रह्मन् + क्विप् + सि । ब्रह्म हतवान् । 'ब्रह्मन् ' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-n ' का लोप । 2. भ्रूणहा । भ्रूण + हन् + क्विप्। भ्रूणं हतवान् । 'भ्रूण' शब्द के उपपद में रहने पर 'हन् ' धातु से ऽक्विप् ' प्रत्यय आदि कार्य पूर्ववत् । 3. वृत्रहा । वृत्र + हन् + क्विप् + सि । वृत्रं हतवान् । 'वृत्र' शब्द के उपपद में रहने पर 'हन्' धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय आदि कार्य puurvvt॥1088|
Page #365
--------------------------------------------------------------------------
________________ 327 caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1089. कृञः सुपुण्यपापकर्ममन्त्रपदेषु [4 / 3 / 84] [सूत्रार्थ] कर्म कारक में 'सु- पुण्य-पाप-कर्म-मन्त्र-पद' के उपपद में रहने पर 'डु कृञ् करणे' (7/7 ) धातु से 'क्विप्' प्रत्यय होता है । / 1089 / [du0 vR0] एवु कर्मसूपपदेषु अतीते वर्तमानात् कृञः क्विब् भवति । सुष्ठु कृतवान् सुकृत्। एवं पुण्यकृत्, पापकृत् ,कर्मकृत्, मन्त्रकृत्, पदकृत् । स्वादिषु कृञ एव, अतीत एव, क्विबेवेति त्रिविध एवात्र निय्म्ः। तेन मन्त्रानधीतवान् , कर्म करोति, कर्म कृतवान् । अतो नां । शास्त्रकृत्, सूत्रकृदिति भवितव्यमेव । / 1089 / / [du0 TI0] कुत्रः । त्रिविध एवेति । उपपदनियमः, प्रत्ययनियमो धातुनियमश्च भवति । स्वादिष्वेव, कृञ एव, अतीत एव क्विबिति करोते: क्विप् । अतो नाणिति । कर्मण्यण न भवतीत्यर्थः । व्यभिचारोऽपि दृश्यते - पदकार इति । केचित् पदग्रहणं न प्त्थ्न्त्येव्। पदं करोतीति पदकृत् इत्यपि मन्यन्ते वर्तमानेऽपि । / 1089 / [vi0 pa0] कृन्य्ः। इदमपि पूर्ववनियमार्थमित्यत आह-स्वादिष्वित्यादि । अतो नाऽण् इति । अत्रापि कर्मण्यण् न भवतीत्यर्थ: / स्वादिष्वेव कृत्र इति उपपदनियमाभावादुपपदान्तरेऽपि स्यादित्याहशास्त्रकृदित्यादि । व्यभिचारोऽपि दृश्यते - पदं कृतवान् पदकार इति । / 1089 / / [समीक्षा 'सुकृत् , पुण्यकृत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है "सुकर्मपापमन्त्रपुण्येषु कृञः" (a0 3 / 2 / 89) / अत: उभयत्र प्राय: समानता ही है। [रूपसिद्धि] 1.सुकृत्। सु + कृ + क्विप् + सि। सु = शोभनं सुष्ठ वा कृत्वान्। 'सु' उपसर्गपूर्वक 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभ्क्तिकार्य्। 2. पुण्यकृत् । पुण्य + कृ + क्विप् + सि । पुण्यं कृतवान् । 3. पापकृत् । पाप + कृ + क्विप् + सि । पापानि कृतवान् । 4. कर्मकृत् । कर्मन् + कृ + क्विप् + सि । कर्माणि कृतवान् । 5. मन्त्रकृत् । मन्त्र + कृ + क्विप् + सि । मन्त्रं कृतवान् । 6. पदकृत् । पद + कृ +क्विप् + सि । पदं कृतवान् । संख्या 2 से 5 तक के शब्दों की साधनप्रक्रिया पूर्ववत् । / 1089 /
Page #366
--------------------------------------------------------------------------
________________ 328 कातन्त्रव्याकरणम् 1090. सोमे सुञः [4 / 3 / 85] [सूत्रार्थ कर्म कारक में 'सोम' 'शब्द के उपपद में रहने पर भूतकालार्थक 'षुञ् अभिषवे' (4 / ?) धातु से ऽक्विप् ' प्रत्यय होता है । / 1090 / / [du0 vR0] सोमे कर्मण्युपपदेऽतीते वर्तमानात् सुञः क्विब् भवति । सोमं सुतवान् सोम्सुत्। चतुर्विधोऽत्र नियमः । तेन 'सुरां सुतवान् , सोमं विक्रीतवान् , सोमं सुनोति, सोमं सुत्वान्'| अतो नाऽण् । अन्यभ्य: क्विबभावेऽण् स्यादेव । / 1090 / [समीक्षा 'सोमसुत्' शब्दरूप के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है। "सोमे सुञः'' (a03।2।90)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. सोम्सुत्। सोम + सु + क्विप् + सि। सोमं स्त्वान्। 'सोम' शब्द के उपपद में रहने पर 'षुञ् अभिषवे' (4 / 1) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभक्तिकर्य । / 1090 / 1091 . चेरग्नौ [4 / 3 / 86] [सूत्रार्थ 'अग्नि' शब्द के उपपद में रहने पर अतीतकालार्थक 'चिञ् चयने' (45) धातु से ऽक्विप् ' प्रत्यय होता है । / 1091 / [du0 vR0] अग्नावुपपदेऽतीते वर्तमानाच्चिनोते: क्विब् भवति । अग्निं चितवान् अग्निचित्। चतुर्विधोऽत्रापि नियम:- तेन पुष्यं चितवान्, अग्निं हतवान्, अग्निं चिनोति, अग्नि चित्वान्। अतो नाऽन्न्। अग्न्यर्थे त्विष्टकानां रचनाविशेषे गम्यमाने कर्मण्यपि dRshyte। श्येन इव चीयते स्म shyencit। रथचक्रमिव चीयतेस्म र्थ्च्क्र्चित्। इयमपि चतु:सूत्री प्र्प्न्य्चान्ग्केति॥1091| [du0 TI0] चे:| अग्न्यर्थ इति कालत्रयेऽप्यन्येभ्योऽपि दृश्यते इत्यपिग्रहणस्य बहुलार्थत्वात् कर्मणि सिद्ध एवेति भाव्:| इय्म्पीत्यादि। चतुर्णां सूत्राणां smaahaarshctuHsuutrii| पूर्वाणि चतु:सूत्राणि क्विबर्थानि प्रपञ्चानीति । अन्यथा "अन्येभ्योऽपि दृश्यन्ते' (4 / 3 / 67 ) इति दृशिग्रहणं प्रयोगानुसारार्थं यतो मातृहा, पितृहा, सर्वरोगहा, कफपित्तहा इत्येवमादय: सिद्धाः। ब्रह्मादिषु च हन्तेर्णिनिर्भवत्येवेति भाव्ः॥1091|
Page #367
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 329 [vi0 pa0] चेः। अग्न्यर्थ इत्यादि। "क्विप्च' (4 / 3 / 68) इत्यत्र "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 68) इत्यतो दृशिग्रहणानुवृत्तेः कर्मण्यनिर्दिष्टकालत्वाच्चातीतेऽपि स्यादित्य्र्थ्ः। पाकार्थमिष्टकानां रचनाविशेषः श्येन इवेत्यादिना कथ्यते । इयमपीति । न केवलं वहे: पञ्चम्यां भ्रंशेरित्यादि, चतु:सूत्रीत्यपिशब्दार्थः । / 1091 / [ka0 ca0] चेः । अग्न्यर्थ इति । अग्निप्रयोजनरूपत्वात् पाक एवाग्निरुच्यते, अग्न्यर्थे पाकार्थे इत्य्र्थ्ः। अत आह- पाकार्थ इति प्न्य्जी। तत्रानिर्दिष्टकालत्वेऽपि दृशिग्रहणस्य प्रयोगानुसारित्वात् तत्रातीते एव स्यात् । अत एव वाक्ये स्मशब्दो drshitH॥1091| [समीक्षा] 'अग्निचित्' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्विप् ' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "अग्नौ चे:" (a0 3 / 2 / 91) / अत: उभयत्र समानता ही कही जाएगी । [विशेष वचन] 1. इयमपि चतुःसूत्री प्रपञ्चार्था (du0 vR0)| 2. पूर्वाणि चतु:सूत्राणि क्विबानि प्रपञ्चार्थानि (du0त्ती0)| 3. दृशिग्रहणं प्रयोगानुसारार्थम् (du0 त्ती0)| 4. पाकार्थमिष्टकानां रचनाविशेष: श्येन इवेत्यादिना कथ्यते (vi0 p0)| [रूपसिद्धि] 1. अग्निचित्। अग्नि + चि + क्विप् + सि । अग्निं चितवान् । 'अग्नि' शब्द के उपपद में रहने पर 'चिञ् चयने' (4 / 5) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभक्तिकार्य । / 1091 / 1092. विक्रिय इन् कुत्सायाम् [4 / 3 / 87] [सूत्रार्थ कर्म कारक के उपपद में रहने पर तथा कुत्सा अर्थ के गम्यमान होने पर अतीतार्थक 'वि' पूर्वक 'डु क्रीञ् द्रव्यविनिमये' (8 / 1) धातु से ऽइन् ' प्रत्यय होता है । / 1092 / [du0 vR0] कर्मण्युपपदे विपूर्वादतीते क्रीणातेः कुत्सायां गम्यमानायामिन् भ्व्ति। सोमं विक्रीतवान् सोम्विक्र्यी। तैलं विक्रीतवान् तैल्विक्र्यी। एवं माण्स्विक्र्यी। अलन्तादस्त्यर्थे इना सिद्धे कुत्सायामण्बाधनार्थं वचनमिदम् । / 1092 / [du0 TI0] विक्रिय्0| कुत्सायामिति । मांसविक्रायो व्याधः । कर्मण्यण् भवति । अल्न्तादिति।
Page #368
--------------------------------------------------------------------------
________________ 330 कातन्त्रव्याकरणम् "स्वरवृदृगमिग्रहामल्'' (4 / 5 / 41) / सोऽस्यास्तीति इन् । यद्येवं धान्यविक्रय्यपि स्यात् , भवितव्यमेव मत्वर्थीयस्यानिषेधात् परिहारमाह - कुत्सायामिति । न च वक्तव्यम् अणपि अभिधानादित्युक्तम् , बालसम्मोहः स्यात् । / 1092 / [vi0 pa0] विक्रिय्0| किमर्थमिदम् ? विक्रयणं विक्रयः । स्वरान्तादलि कृते सोऽस्यास्तीति इना सिध्यति, तर्हि अकुत्सायामपि स्यात्, धान्यविक्रयीति चेद् इष्टमेव । एवं सति कुत्सायामण मा भूद् इत्यालोच्य देश्यं परिहारं चाह - अलन्तादिति । / 1092 / [समीक्षा] _ 'सोमविक्रयी, रसविक्रयी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय (इन् - इनि) किए हैं । पाणिनि का सूत्र है - "कर्मणीनिर्विक्रियः" (a0 3 / 2 / 93) / अत: पाणिनीय इकारानुबन्ध की अधिकता से अतिरिक्त तो उभयत्र समानता ही है । [विशेष वचन] 1. कुत्सायामण्बाधनार्थं वचनमिदम् (du0 vR0)| [रूपसिद्धि] 1. सोम्विक्र्यी। सोम + वि + क्री + इन् + सि । सोमं विक्रीतवान् । 'सोम' के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'डु क्रीञ् द्रव्यविनिमये' (8 / 1) धातु से प्रकृत सूत्र द्वारा 'इन् ' प्रत्यय, धातुघटित ईकार को "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (3 / 5 / 1) से गुण एकार, "e अय्'' (1 / 2 / 12) से अयादेश, 'सोमविक्रयिन् ' की लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. तैल्विक्र्यी। तेल + वि + क्री + इन् + सि । तैलं विक्रीतवान् । 'तैल' शब्द के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'क्री' धातु से ऽइन् ' प्रत्यय आदि कार्य पूर्व्व्त्। 3. माण्स्विक्र्यी। मांस + वि + क्री + इन +सि । मांसं विक्रीतवान् । 'मांस' शब्द के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'क्री' धातु से ऽइन् ' प्रत्यय आदि कार्य पूर्ववत् ॥ 1092 / 1093. दृशेः क्वनिप् [4 / 3 / 88] [सूत्रार्थ कर्म कारक के उपपद में रहने पर अतीतकालार्थक 'दृशिर् प्रेक्षणे' (1 / 289) धातु से ऽक्वनिप् ' प्रत्यय होता है॥1093|
Page #369
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 331 [du0 vR0] कर्मण्युपपदेऽतीते वर्तमानाद् दृशेः क्वनिब् भवति । मेरुं दृष्टवान् merudRshvaa। अतीते क्विबादीनां बाधनार्थमिदम् । / 1093 / [du0 TI0] dRsheH| क्विबादीनामित्यादि । अन्यथा "अन्येभ्योऽपि दृश्यन्ते" (4 / 3 / 67) इति क्वनिप् सिद्ध एव, दृशिग्रहणं तत्र प्रयोगानुसारार्थं चेद् बालसम्मोहः स्यात् । / 1093 / [vi0 pa0] dRsheH| "अन्येभ्योऽपि दृश्यन्ते'' (4 / 3 / 67) इति क्वनिप् सिद्ध एवेत्याह - अतीत इत्यादि । यदि पुनस्तत्र दृशिग्रहणस्य प्रयोगानुसारार्थत्वादतीते क्वनिबेव दृश्यते इत्युच्यते तदा सुखार्थमेव भवति । / 1093 / [समीक्षा] 'मेरुदृश्वा, परलोकदृश्वा' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्वनिप्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "दृशे: क्वनिप्" (a0 3 / 2 / 94) / अत: उभयत्र समानता ही है । [विशेष वचन 1. अतीते क्विबादीनां बाधनार्थमिदम् (du0 vR0)| 2. दृशिग्रहणं तत्र प्रयोगानुसारार्थम् (du0 त्ती0)| 3. तदा सुखार्थमेव भवति (vi0 p0)| [रूपसिद्धि] 1. merudRshvaa| मेरु-दृश् + क्वनिप् + सि । मेरुं दृष्टवान् । 'मेरु' शब्द के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (1 / 289) धातु से प्रकृत सूत्र द्वारा 'क्वनिप् ' प्रत्यय, 'k - इ - p ' अनुबन्धों का प्रयोगाभाव, 'मेरुदृश्वन् '. शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य । / 1093 / 1094. सहराज्ञोर्युधः [4 / 3 / 89] [सूत्रार्थ] कर्म कारक में 'सह-राजन् ' शब्दों के उपपद में रहने पर अतीतार्थक 'यध सम्प्रहारे' (3 / 110) धातु से ऽक्वनिप् ' प्रत्यय होता है । / 1094 / [du0 vR0] सहराज्ञोः कर्मणोरुपपदयोरतीते वर्तमानाद् युध्यते: क्वनिब् भवति । सह युध्यते स्म shyudhvaa। राजानं युध्यते स्म राज्युध्वा। अन्तर्भूतेनर्थः सकर्मकः । राजानं योधितवानित्यर्थः । / 1094| [ka0 ca0] sh0| सहशब्दस्य कर्मत्वाभावेऽपि कर्मणोरिति विशेषणम् एकदेशे चरितार्थम् ॥ 1094 /
Page #370
--------------------------------------------------------------------------
________________ 332 कातन्त्रव्याकरणम् [समीक्षा] 'राजयुध्वा, सहयुध्वा' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्वनिप् प्रत्यय किया गया है । पाणिनि के दो सूत्र हैं - "राजनि युधिकृञः, सहे च" (a03|2 95, 96 ) / अतः पाणिनि ने सूत्रद्वयप्रयुक्त गौरव किया है, जबकि कातन्त्रकार ने लाघव अपनाया है । [रूपसिद्धि] + 1. shyudhvaa| सह + युध् + क्वनिप् सि । सह युध्यते स्म । 'सह' शब्द के उपपद में रहने पर 'युध सम्प्रहारे' ( 3 / 110) धातु से प्रकृत सूत्र द्वारा 'क्वनिप् प्रत्यय, 'k - इ p ' अनुबन्धों का प्रयोगाभाव, लिङ्गसञ्ज्ञा तथा विभक्तिकार्य । 2. राज्युध्वा। राजन् + युध् + क्वनिप् + सि । राजानं युध्यते स्म । 'राजन् ' शब्द के उपपद में रहने पर 'युध् ' धातु से ऽक्वनिप् ' प्रत्यय आदि कार्य पूर्ववत् । / 1094| 1095. कृञश्च [4 / 3 / 90 ] [सूत्रार्थ] कर्म कारक में 'सह-राजन् ' शब्दों के उपपद में रहने पर अतीतार्थक 'डु कृञ् करणे' (7 / 7) धातु से ऽक्वनिप् ' प्रत्यय होता है ॥1095| [du0 vR0] सहराज्ञोः कर्मणोरुपपदयोरतीते वर्तमानात् कृञः क्वनिब् भवति । सह करोति स्म सहकृत्वा । एवं राजकृत्वा । / 1095 / [ka0 ca0] कृञः । सहराज्ञोर्युधुकृञोरित्युक्ते यथासंख्ये स्यात् । 'युध् - कृञ् इति समाहारः कर्तव्यश्चेत्, तदा स्पष्टार्थः ॥ 1095 / , [समीक्षा] 'सहकृत्वा, राजकृत्वा' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्वनिप् प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं- "राजनि युधिकृञोः, सहे च" (a0 3 / 2 / 95,96) / इस प्रकार पाणिनीय गौरव तथा कातन्त्रकारीय लाघव स्पष्ट है । , [रूपसिद्धि] + 1. सहकृत्वा । सह कृ + क्वनिप् + सि । सह करोति स्म । 'सह' शब्द के उपपद में रहने पर "डु कृञ् करणे' (7/7) धातु से प्रकृत सूत्र द्वारा 'क्वनिप् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, तकारागम तथा विभक्तिकार्य । 2. राजकृत्वा । राजन् + कृ + क्वनिप् + सि । राजानं करोति स्म । 'राजन्' शब्द के उपपद में रहने पर 'कृ' धातु से 'क्वनिप्' प्रत्यय आदि कार्य पूर्ववत् ॥ 1095 /
Page #371
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1096. सप्तमीपञ्चम्यन्ते जनेर्डः [4 / 3 / 91] [सूत्रार्थ] सप्तम्यन्त तथा पञ्चम्यन्त शब्द के उपपद में रहने पर अतीतकालार्थक 'जन्' धातु से 'ड' प्रत्यय होता है । / 1096 / [du0 vR0] सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाज्जने? भवति । जले जातं जलजम्, सरसि जातं स्र्सिज्म्। बुद्धिजम् , क्रोधजम् । संस्कारज:, ब्राह्मणजो धर्म: / क्षत्रियजं युद्धम् । कथम् अश्वाज्जातः, हस्तिनो जातः इति ? प्राय: पञ्चम्यामजातावेव दृश्यते । / 1096 / [du0 TI0] स्प्त्मी0| प्राय इत्यादि । यद्येवं ड इत्यास्ताम् , सप्तम्यां जनेर्डः, पञ्चम्यामजातो, जातावपि डप्रसङ्गात् संज्ञायामसंज्ञायामपि अनोः कर्मपूर्वात् केवलादप्यभिधानसामर्थ्याद् भवतीति ? सत्यम् , मन्दमतिबोधनार्थं सूत्रद्वयमुच्यते इति न दोषः । / 1096 / [vi0pa0] स्प्त्मी0| कथमित्यादि । प्रायोग्रहणेन जातावपि क्वचिद् आचष्टे । यथोदाहृतम् - ब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् । अन्यथा 'बुद्धिजः, संस्कारजः' इत्येव स्याद् अत एव पञ्चम्यामजाताविति न कृतो नियमः ॥ 1096 / [ka0 ca0] स्प्त्मी0| 'येन विधिस्तदन्तस्य' इति सिद्धे अन्तग्रहणं स्पष्टार्थम् । / 1096 / [समीक्षा] 'सरसिजम् , संस्कारजः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ड' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "सप्तम्यां जनेर्ड:, पञ्चम्यामजातौ" (a03।2।97,98)| कातन्त्रकार ने ऽब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् ' जैसे कुछ प्रयोगों में जाति में भी पञ्चम्यन्त से 'ड' प्रत्यय माना है । अत: उन्होंने पाणिनि की तरह "पञ्चम्यामजातौ" यह पृथक् सूत्र न बनाकर उत्कर्ष सूचित किया है । [विशेष वचन)] 1. मन्दमतिबोधनार्थं सूत्रद्वयमुच्यते (du0 त्ती0)| 2. येन विधिस्तदन्तस्येति सिद्धेऽन्तग्रहणं स्पष्टार्थम् (ka0 c0)|
Page #372
--------------------------------------------------------------------------
________________ 334 कातन्त्रव्याकरणम् [रूपसिद्धि 1. ज्ल्ज्म्। जल + जन् + ड + सि । जले जातम् । 'जल' शब्द के उपपद में रहने पर 'जनी प्रादुर्भावे' (3 / 94) धातु से 'ड' प्रत्यय, 'D ' अनुबन्ध के फलस्वरूप 'अन् ' का लोप तथा विभक्तिकार्य । 2. स्र्सिज्म्। सरसि + जन् + ड + सि । सरसि जातम् । 'सरसि' के उपपद में रहने पर 'जन् ' धातु से 'ड' प्रत्यय आदि कार्य प्राय: पूर्ववत् । 3-7. बुद्धिज्ः। बुद्धि + जन् + ड + सि । बुद्धेर्जात: / क्रोध्ज्म्। क्रोध + जन् + ड + सि । क्रोधाज्जातम् । sNskaarjH। संस्कार + जन् + ड + सि । संस्काराज्जातः । ब्राह्मणजो ध्र्म्ः। ब्राह्मण + जन् + ड + सि । ब्राह्म्न्नाज्जात्ः। क्षत्रियजं युद्धम् । क्षत्रिय - जन् + ड + सि । क्षत्रियाज्जातम् । प्रक्रिया पूर्ववत् । / 1096 / 1097. अन्यत्रापि च [4 / 3 / 92] [सूत्रार्थ] सप्तम्यन्त-पञ्चम्यन्त से भिन्न शब्दों के भी उपपद में रहने पर 'जन् ' धातु से 'ड' प्रत्यय होता है । / 1097/ [du0 vR0] अन्यस्मिन्नुपपदेऽतीते वर्तमानाज्जनेझै भवति । न जातोऽज्ः। द्विर्जातो द्विज्ः। प्रजः, अभिजः, प्रिज्ः। पुमांसमनुजातः पुम्नुज्ः। स्त्रियमनुजात: स्त्यनुजः । / 1097/ [vi0pa0] अन्य्त्रा0| पुमांसमनुजात इति upsrgo'ymnushbdH| कर्मप्रवचनीये तु नाभिधान्म्। पुम्नुजेति। स्त्रियामुदाहरणमुचितम् । एवं स्त्रियमनुजात: स्त्यनुजः कुमारः इति॥1097| [ka0 ca0] any0| पुम्नुजेति। तर्हि कथं वृत्तौ पुमनुजः इति पुंसि दर्शितमित्याह - पुंसि सामान्येनेति हेम्ः। योगरूढवशात् पुमनुजशब्देन स्येवोच्यते इत्य्र्थ्ः। तथा स्त्यनुजशब्देन पुमानेव । / 1097 / / / इति श्रीसुषेणविद्याभूषणाचार्यविरचिते कलापचन्द्रे कृत्प्रत्ययाध्याये चतुर्थे कर्मादिपादस्तृतीयः समाप्तः । / [समीक्षा अजः, द्विजः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने एक भिन्न सूत्र द्वारा 'ड' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "अन्येष्वपि दृश्यते'' (a0 3 / 2 / 101) / अत: उभयत्र समानता ही है । [रूपसिद्धि 1. अज्ः। न + जन् + ड+सि । न जातः । 'नञ् ' के उपपद में रहने पर 'जनी
Page #373
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 335 प्रादुर्भावे' (3 / 94) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'न' घटित नकार का लोप, अन्लोप तथा विभक्तिकार्य । 2. द्विजः । द्वि + जन् + ड सि । द्विर्जातः । 'द्वि' शब्द के उपपद में रहने पर + 'जन्' धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् । 3- 7. प्रजः । प्र + जन् परि+जन् +ड +सि परिजः । पुमांसमनुजातः । त्र्यनुजः । पूर्ववत् । / 1097 / + ड + सि । अभिजः । अभि + जन् ड + सि। पुमनुजः । पुमन्स् + अनु +जन् +ड + सि । + अनु +जन् +ड + सि। स्त्रियमनुजातः । प्रक्रिया स्त्री = [ सूत्रार्थ ] अतीत भूत अर्थ में । 1098. निष्ठा [4 / 3 / 93] धातु से निष्ठासंज्ञक प्रत्यय होता है । / 1098 / [du0 vR0] अतीते वर्तमानाद् धातोर्निष्ठाप्रत्ययो भवति । कृतः, कृतवान् । शयितः, शयितवान् । / 1098 / [du0 TI0] निष्ठा । यदि पुनरिह क्तक्तवतू निष्ठेति विधिपूर्विका संज्ञोच्यते, अतीते क्तक्तवन्तू भवतस्तौ च निष्ठेति तदा भिन्न इति दाद् दस्य चेति न भवति । ञ्यनुबन्ध इत्यादिना वर्तमाने क्तस्य निष्ठासञ्ज्ञाभावात् ॥ 1098 / [vi0 pa0 ] निष्ठा । " शीङ्पूङ्धृषि 0" (4।1।15 ) निष्ठाया गुणित्वात् शीडो गुणः ॥ 1098 / [समीक्षा] भूत अर्थ में 'कृतः, कृतवान् भुक्तवान् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में निष्ठासंज्ञक प्रत्यय किए गये हैं । पाणिनि का सूत्र है- "निष्ठा" (a0 3 / 2 / 102) / 'क्त' प्रत्यय के लिए कातन्त्रकार ने नकारघटित 'क्तवन्तु' प्रत्यय माना है । दोनों ही अवस्थाओं में कहीं नकारागम तो कहीं नलोप करना par3अता है । इस प्रकार उभयत्रं समानता ही है । " [रूपसिद्धि] 1. कृतः । कृ + क्त + सि । 'डुकृञ् करणे' (7 / 7 ) धातु से प्रकृत सूत्र द्वारा
Page #374
--------------------------------------------------------------------------
________________ 336 कातन्त्रव्याकरणम् 'क्त' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव. धातुविभक्तिवर्जमर्थवल्लिङ्गम् ' (2 / 11) से 'कृत्' शब्द की लिङ्गसंज्ञा, सि- प्रत्यय तथा विसर्गादेश । / 2. कृतवान् । कृ-क्तवन्तु -सि । 'कृ' धातु से 'क्तवन्तु' प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य । 3. shaayitH। शी - इट् - क्त - सि । 'शीङ् शये' (2 / 55) धात् से क्त - प्रत्यय, इडागम, गुण, अयादेश तथा विभक्तिकार्य । / 4. shyitvaan| शी - इट् + क्तवन्तु -सि । 'शी' धातु से क्तवन्तु प्रत्यय, इडागम, गुण, अयादेश, 'शयितवन्त् ' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य । / 1098 / 1099. वनिप् सुयजोः [4 / 3 / 94] [सूत्रार्थ] भूत अर्थ में 'सु-यज्' धातुओं से 'वनिप्' प्रत्यय होता है॥1099| [du0 vR0] अतीते वर्तमानयोः स्यजोवनिब् भवति । सुतवान्-सुत्वा । इष्टवान् -यज्वा, य्ज्वानो। न्ग्कारोऽगुन्नार्थ्:॥1099| [du0 TI0] ङ्वनिप्0 / पकारः "धातोस्तोऽन्तः पानुबन्धे'' (4 / 1 / 30) इति vishessnnaarthH| स्त्रियाम् - यज्वरी । वनो नकारस्यारेफप्रकृतेरपि रत्वम् । नन् च सुनोत: क्वनिव् यजेश्च वनिप् सिद्धः ? सत्यम् । नियमार्थं सुयजिभ्यां वनिबेव यथा स्यात् क्विबादयो भा भूवन्निति, दृशिग्रहणं तत्र प्रयोगानुसारार्थ चेत् तथापि प्रपञ्चः श्रेयानिति । / 1099 / [vi0 pa0] ngvnipch| sutveti / पानवन्धत्वात् तोऽन्त्ः। यदि पुनः अन्येभ्योऽपि दृश्यन्ते सुञः क्वनिप् यजेश्च वनिप् भविष्यति किमनेनेत्युच्यते, तदा नियमार्थमेवेदं भविष्यति - आभ्यां वनिबेव न क्वनिबाद याः । तदपि दृशिग्रहणादिति चेत् तर्हि प्र्प्न्य्चार्थ्मिद्म्पि॥1099| / / इत्याचार्यश्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः समाप्तः । / [समीक्षा 'सुत्वा-यज्वा' शब्दरूपों की सिद्धि के लिए दोनों ही आचार्यों ने 'ङ्वनिप् प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "सयजोवनिप्' (a0 3 / 2 / 103) / अत: उभयत्र समानता ही है । / 1099 / [रूपसिद्धि] 1. सुत्वा। सु + ङ्वनिप् - सि । सुतवान् । 'षुञ् अभिषवे' (4 / 1) धातु से
Page #375
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये तृतीयः कर्मादिपाद: अकृत सूत्र द्वारा 'वनिप् ' प्रत्यय, 'G -i-p ' अनन्या ना! ....: नकारागम, 'स्त्वन्' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य । 2-3. यज्वा, यज्वानौ । यज् - वनिप् + सि. . देव्पूजास्न्ग्ग्तिक्र्न्न्दानेस्सु'| (1 / 608) धातु से वनिप् प्रत्यय आदि । गर्ववत् । / 1091 / 1100. जीर्यतेरन्तृन् [4 / 3 / 95] [सूत्रार्थ] भूतकाल अर्थ में 'जू' धातु से ऽअन्तॄन् ' प्रत्यय होता है । / 110 / [du0 vR0] अतीते वर्तमानाज्जीर्यतेरन्तृन् भवति । जरन्, जरती । कारो ....... श्वोच्चारणार्थः । / 1100 / / / इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तौ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः स्माप्त्ः॥ [du0 TI0] जीर्य0 / जृष इति सिद्धे तिग्निर्देश: पाठसुखार्थोऽसन्देहार्थश्च भवताअन्तृरिति नकारमन्तरेण विसर्जनीये सति सकारान्तोऽयमिति प्रतिपद्येत । / 1100 / / / इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तिटीकायां चतुर्थे ऽकृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः समाप्तः । / [समीक्षा 'जरन्, जरन्तौ, जरती' आदि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने ऽअन्तृन पाणिनि ने 'अतृन्' प्रत्यय किया है। पाणिनि का सूत्र है .. 'जीयनरत में (a0 3 / 2 / 104 / अत: प्राय: उभयत्र समानता ही है । / [विशेष वचन] 1. ऋकारो नकारश्चोच्चारणार्थः (du0 vR0)| 2. तिग्निर्देश: पाठसुखार्थोऽसन्देहार्थश्च (du0 TI0 ) / [रूपसिद्धि] 1. ज्र्न्। जृष् + अन्तृन् + सि । 'जष् वयोहानौ' (3 / 18) धात् ये प्रकृत स द्वारा 'अन्तृन् ' प्रत्यय, गुण, 'जरन्त् ' की लिङ्ग saz2A, सि-प्रत्यय तथा 'मि - न का लोप । 2. ज्र्ती। जृष् + अन्तृन् + I -सि । "जृष् ' धातु से ऽअन्तृन् ' प्रत्यय, गुण. स्त्रीलिङ्ग में 'ई' प्रत्यय, नलोप तथा विभक्तिकार्य । / 1100 / / / इति कृत्प्रत्ययाध्याये चतुर्थे सम्पादकीयसमीक्षात्मकः कर्मादिपादस्तृतीयः smaaptH॥
Page #376
--------------------------------------------------------------------------
________________ अथ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 1101. क्वन्सुकानौ परोक्षावच्च [4 / 4 / 1] [सूत्रार्थ] भूतकाल अर्थ में धातु से 'क्वन्सु-कान' प्रत्यय होते हैं तथा उनका परोक्षावद्भाव भी होता है ॥ 1101 / / [du0 vR0] अतीते वर्तमानाद् धातोः क्वन्सुकानौ भवतः, तौ च परोक्षे इव व्यपदिश्यते । पेचिवान् , पाचयाञ्चकृवान् । ररज्वान् , ओषाम्बभूवान् , शिशीर्वान्, दिदीर्वान्, जजागर्वान्, बभज्वान् । यणि दृष्टत्वादेवेर् जागर्तेर्गुणोऽनुषङ्गलोपश्च । व्यतिपेचानः, चक्राणः । अतीताधिकारः किम् ? श्रुसदवसामतीतमात्रे क्वन्सुरभिधातव्यः । उपशुश्राव, उपाश्रौषीत्, उपाशृणोत्, उपशुश्रुवान्, उपससाद, उपासदत् , उपासीदत्, उप्सेदिवान्। अनूवास, अन्ववात्सीत् , अन्ववसत् - अनूषिवान् । तथा इणो npuurvaaccaashnaateH| ईयिवान्, समीयिवान् , उपेयिवान्, anaashvaan। तथा अनुपूर्वाद् वचे: कानः कर्तर्येवानूचानः । अतीताभिधायिनोऽपि पूर्ववत् प्रयोक्तव्याः । शृणोत्यादय एवामी भाषायां रूद्धाः॥ 1101 / [du0 TI0] kvnsu0| निमित्तादयोऽतिदेशा न युज्यन्त इत्याह-व्यपदिश्यते इति। परोक्षाविभक्तेरतीत: परोक्षः कालो निमित्तं तदतिदिश्यमानं द्विर्वचनादिकं न साधयति । विशेषाभावादस्त्वेवमिति चेत् , न । "अर्तीण्यसैकस्वरातामिड्वन्सौ" (4 / 6 / 76) इत्यात्राआदेरुपादानात्। अन्यथा एकस्वरद्वारेणैव सिध्यतीत्यर्थः । क्वन्सकानो परोक्षारूपिणी चेत् ततः किं क्वन्सुकानौ परोक्षाकार्यिणाविति द्विर्वचनादिकं धातोः कर्म न पुनः प्रोक्स्सायाः। अथ परोक्षायां दृष्टं यत् कार्यं तत् परोक्षाया इत्यध्यारोप्यते इति प्रतिपत्तिगौरवं स्यात् । शास्त्रातिदेशोऽपि न घटते । व्यपदेशातिदेशोऽपि संज्ञातो न भिद्यते, वरं सज्ञेवास्ताम्, किं वद्ग्रहणेन ? सत्यम् , स्वाश्रयार्थम् । अन्यथा क्वन्सुकानो परोक्षाविभक्ती भवत: इति विभक्तिवर्ज लिङ्गमिति लिङ्गसञ्ज्ञा न स्यात्। वद्ग्रहणे तु कृत्वाल्लिङ्गसज्ञा न विहन्यते । / ननु लोकोपचारादेव विभक्तित्वं स्याद् अस्त्यादेश्चणः परोक्षेत्यनेन भवत: किं वत्करणेन? सत्यम्, प्र्तिप्त्तिसुखार्थ्मेवेत्य्र्थ्ः। न च वक्तव्यम् एवं वहे-महे, तदनन्तरं क्वन्सुकानौ विदध्याद् भिन्नकर्तकत्वात् । पेचिवानिति prokssaayaambhyaassyaitvmbhyaaslopshc| पाचयाञ्चकृवानिति, प्रत्ययान्तत्वाद् आमः kRanuprayogaH प्रोक्स्सायाम्। shishiirvaaniti| 'शृ हिंसायाम्' (8 / 15), "ऋदन्तानां च'' (3 / 6 / 16) इति गुणो न भवति, यथा
Page #377
--------------------------------------------------------------------------
________________ 339 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः विशशरतुरिति कानुबन्धसामर्थ्यात्, तर्हि जजागर्वानिति गुणोऽपि स्यात् जजागरतुरिति, यथा 'बभज्वान्, ररज्वान्' इति । 'भन्ज आमर्दने; रन्ज रागे' (6 / 13;3 / 121) / परोक्षायामिन्द्धीत्यादिनियमादनुषङ्गस्थितिर्नास्तीति कानुबन्धबलादेव जागर्तेरपि गुणो न भवति, यणि दृष्टं कार्य तत् कानुबन्धेऽपि यथा जागर्यते इत्याह-यणि दृस्स्त्त्त्वादेवेरित्यादि। अतीताधिकार: किमिति परोक्षावद्भावाद् इहातीतत्वं लब्धमिति भाव्ः। तेन यथाविषयमतीतप्रयोगानुदाहरति- उपाश्रौषीदित्यादि । तथेति इण्मात्रमिह प्रमाणमुपसर्गरपि न विहन्यते इत्याह- समीयिवान्, उपेयिवानिति । इयाय, अगात्, ऐत्, इतवान् । नाश, नाशीत्, नाश्नात् , anshitvaan। ब्रुवो वचिः - अनूवाच, अन्ववोचत् , अन्ववक्, अन्वब्रवीत् , अनूक्त्वान्। वाऽभिधानव्यवस्थेयमविशेषनिर्देशात् । शृणोत्यादिभ्यः क्वन्सुकानावतीताभिधायिनां न बाधकाविति । अन्यस्त्वाह- वाऽसरूपविधानादद्यतन्यादयोऽपि भवन्ति । न च कृत्स्वेवायं नियमो यथा शक्येत, शक्यम्- सह्येत, shymiti। शृणोत्यादय एवेति। अन्ये धातवः kvnsukaanaantaashchndsyevetyaadi| ते च परोक्षकालविषया एव्। शास्त्रकारणमतं तु लक्ष्यते-अन्येऽपि धातवः क्वन्सुकानान्ता भाषायाम्, यदयम् "अर्तीण्घसैकस्वरातमिड्वन्सौ'' (4 / 6 / 76) इत्याह - "गमहनविदविशदृशां वा' (4 / 6 / 77) इति । अन्य आह - अनूचानादन्यत्र कानश्छन्दसीति । तथा शृणोत्यादीन् प्रत्यतीताधिकार इत्यभिधानात् । अतीतानुवर्तनोपायश्चकारग्रहणम् । / 1101 / [vi0 pa0] क्वन्स0 / व्यपदिश्यते इत्यनेन व्यपदेशातिदेशोऽयं नान्य इति दर्शितम् । तथाहि न taavnnimittaatideshH| परोक्षाविभक्तेरतीतपरोक्षकालो निमित्तम् , तच्चेदतिदिश्यते न धातोर्विचनादिकं स्यात् तन्निबन्धनस्य परोक्षाव्यपदेशस्यैवाभावात् । अथ रूपातिदेशोऽस्तु ? क्वन्सकानौ परोक्षारूपिणाविति चेत् किमत: सिद्ध परोक्षरूपमिति चेत् किं तदिति न विद्म्ः। अडादिकमिति चेत् किं क्वन्सुकानाभ्यां तदेव कुर्यात् स्थानिवद्भावेन यणवत् कार्यमिति चेत् तदयुक्तम् , एवं सति अडादिर्यण्वद् इति ब्रूयात् । अस्तु तर्हि कार्यातिदेश:? क्वन्सुकानौ परक्षाकार्यिणाविति तदयुक्तम् , परोक्षाया: कार्याभावात्। द्विवचनादिकं हि धातो: कार्यं न परोक्षाया इति । अथ परोक्षायां यद् दृष्टं कार्यं तत् परोक्षाया इति भाव्यते । तथापि प्रतिपत्तिगौरवं स्यात् । तथा "चण्परोक्षा0" (3 / 3 / 7) इत्यादिशास्त्रातिदेशो ग्रीयानिति। ननु व्यपदेशातिदेशोऽपि संज्ञातो न भिद्यते संज्ञेवास्तां किं वद्ग्रहणेन? सत्यम्, वद्ग्रहणं svaashryaarthm। अन्यथा क्वन्सुकानौ परोक्षा चेत्युक्ते परोक्षाविभक्ती भवत इति विभक्तित्वाल्लिङ्गसंज्ञा तदन्तस्य न स्यात् । वद्ग्रहणे तु क्वन्सुकानयो: स्वाश्रयं कृत्त्वमस्तीति लिङ्गसंज्ञा न विरुध्यते । पेचिवानिति। पचे: क्व्न्सुः। परोक्षावद्भावाद् द्विवचनम् । "अस्यैकव्यञ्जनमध्ये' (3 / 4 / 51) इत्यादिना अकारस्यैत्त्वम् अभ्यासलोपश्च भवति इति। तथा पाच्यान्य्च्कृवानिति। पचेरिनन्तात्
Page #378
--------------------------------------------------------------------------
________________ 3.40 कातन्त्रव्याकरणम् क्वन्सौ परोक्षावद्भूते "चकासकास्0" (3 / 2 / 17) इत्यादिना आम्, "आमः कृञनुप्रयुज्यते" (3 / 2 / 22) इत्यादिना कृञनुप्रयोगः । ओषाम्बभूवानिति । "उषविदजागृभ्यो वा " (3 / 2 / 20) इत्याम् भूधातोश्चानुप्रयोगः । कानुबन्धे यणि यद् दृष्टं कार्यं भवतीत्याहयणीत्यादि |'ॠद्न्त्स्येर्गुन्ने" ( 3 / 5 / 42) इतीर् । यथा शीर्यते इति । न तु "ॠदन्तानां च'' (3 / 6 / 16 ) इति गुण:, यथा- विशशरतुरिति । "यणाशिषोर्ये' (3/6/13) इति गुणः, यथा जागयते इति, न तु परोक्षायामगुणे इत्यनेन यथा ज्जाग्र्तुरिति। '"अनिदनुबन्धानाम्'' (3 / 6 / 1) इत्यादिनाऽनुषङ्गलोप:, यथा- भज्यते, रज्यते इति । न तु " परोक्षायामिन्धि 0 (3 / 6 / 3) इत्यादिना इन्ध्यादीनामेवेति नियमात् । अनुषङ्गस्थितिः, यथा ब्भ्न्य्ज्तुरिति। कानमुदाहरति - 'व्यतिपेचानः, चक्राण:' इति । पचेरनियमे च "अगतिहिंसाशब्दार्थहसः ' इति क्रियाविनिमये रुचादित्वादात्म्नेप्द्म्। , "" " * -- यदा तु 'व्यतिपेठान:' इति पुस्तकान्तरे पाठस्तदा अशुद्ध एव । शब्दार्थत्वेन कर्तरि व्यावृत्तिविषयत्वात् । परोक्षावद्भावादतीतः कालो लब्ध एवेत्याह- अतीतेत्यादि । अतीताधिकारः सामान्येन वर्तमानः श्रुप्रभृतिभिरेव धातुभिः संबध्यते नान्यैरित्यर्थः । अन्येषां पुनः परोक्षाकालविषयत्वमेव परोक्षावद्भावाद् वेदितव्यम् । श्रुप्रभृतिभ्यः परोक्षादयो विशेषविहिताः पक्षे विकल्पाद् भवन्ति, न तु क्वन्सुकानाभ्यां बाध्यन्ते, तयोरतीतसामान्यविहितयोरुत्सर्गत्वात् । धातुविशेषाभावेनापवादत्वम् इति चेत् तथाप्यभिधानतः कृतो भवन्तीति, नैतौ बाधकावित्याह-उपशुश्रुवेति । परोक्षाद्यतनीह्यस्तन्यो यथा स्वे काले क्वन्सुश्च सर्वत्रातीतकाल इति 'श्रु श्रवणे' 1 / 278), यदा विशरणार्थस्तस्य तॢदनुबन्धत्वादद्यतन्यामण् क्वन्सौ द्विर्वचनादिके कृते "अर्तीण्घसैकस्वरातामिड्वन्सौ' (4 / 6 | 76) इतीट् । 'वस निवासे' (1 / 614), "परोक्षायामभ्यासस्योभयेषाम् ' ( 3 / 4 / 4) इति सम्प्रसारणम्, अद्यतन्यां सिचि "सस्य सेऽसार्वधातुके तः " (3 / 6 / 93), क्वन्सौ यजादित्वात् कृतसम्प्रसारणस्य द्विर्वचने समानदीर्घत्वे "शासिवसिघसीनां च " ( 3 / 8 / 27) इति षत्वम् । तथेति । क्वन्सौ द्विर्वचनम्, " दीर्घ इणः परोक्षायामगुणे" ( 3 / 3 / 17) इत्यभ्यासे दीर्घत्वम् । पूर्ववदिटि कृते " इणश्च' (3।4।59) इति यत्वम् । इण्मात्रस्य प्रमाणत्वाद् उपसर्गैरपि न विरुध्यते- 'समीयिवान्, उपेयिवान्' इति। नञ्पूर्वाच्चाश्नातेरिति, अस्योदाहरणमाह-अनाश्वानिति । 'अश् भोजने' (8 / 4 / 3), क्वन्सुः, द्विर्वचनम्, "अस्यादेः सर्वत्र" (3 / 3 / 18 ) इति दीर्घत्वे परलोपे चैकस्वरत्वात् पूर्ववद् इट् प्राप्तोऽभिधानान्न भवति । न आश्वान् अनाश्वानिति नञ्समासः । तथेत्यादि 'वच भाषणे' (2 / 30) परस्मैपदिनोऽप्यत एव वचनात् कान आत्मनेपदम् । इह ब्रूञो वा कृतवच्यादेशस्य ग्रहणं 'स्वपिवचि0" (3 / 4 / 3) इत्यादिना कृतसम्प्रसारणस्य द्विर्व्च्न्म्। अतीताभिधायिनोऽपीति। इण्प्रभृतेरिति शेषः । यथा इयाय, अगात् ईत् ।
Page #379
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 341 npuurvo'shnaatiH| यथा नाश, नाशीत् , naashnaat। अनुपूर्वो व्चिर्य्था। अनूवाच, अन्वोचत्, अन्व्व्क्। ब्रूनो वा अन्वब्रवीदिति सार्वधातुके vcyaadeshsyaabhaavaat| एवं निष्ठाप्रत्ययोऽतीताभिधायी श्रुप्रभृतिभ्यो य्थायोग्मुदाह्र्त्व्य्ः। शृणोत्यादय एवेति। अन्ये तु परोक्षकालविषयाः kvnsukaanaantaashchndsyevetyrthH| तत्तु म्तान्त्र्म्। सूत्रकारस्य मतं लक्ष्यते क्वन्सुकानान्ता: परोक्षकालविषया अमी भाषायामपि यस्माद् "अर्तीण्यसैकस्वराताम् इड्वन्सौ" (4 / 6 / 76) इति। "गमहनविदविशदृशां वा" (4 / 6 / 77) इत्याः। न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुम्, छान्दसानां shbdaanaamihaanaadraaditi||1101| [ka0 ca0] क्वन्सु0 / अनयोः ककारो य्न्न्व्द्भावार्थ्ः। क्वन्सोरुकार उदनुबन्धशन्तृपुंसामेवेति नियमाओं नलोपश्चेत्यत्रोक्तम् । तथाहि गोमत्यतीति क्विपि यलोपे निमित्ताभावात् पुनर्नकारस्थितौ 'प्रत्ययलोपे प्रत्ययलक्षणम्' (kA0 परि0 52) इति पुनर्लोप: कथन्न स्यात्, यथा गोमानित्यादि? अत्र सिद्धान्तः- यिन्नाय्योटि प्रत्ययलोपलक्षणं नास्तीति। तर्हि 'पथ्यौ, मथ्यौ' इत्यत्र कथं नलोपः, तदायं नियम उच्यते- उदनुबन्धशन्तृपुंसामेवेति, यथा पेचवानं इत्यादि । पञ्चिकायां तनिबन्धनस्येति । नन्वतेन किं नहि दूषणमेव सिद्धान्तः? सत्यम् ,. "अर्तीण्घसैकस्वराताम् इड्वन्सौ" (4 / 6 / 76) इति सूत्रे अआदिग्रहणान्नायमतिदेशः, तत्र हि द्विर्वचने एकस्वरत्वं गृह्यते । इदानीं यदि क्वन्सोर्विचनं नास्ति, तदा एकस्वरद्वारेणैवा.देरपि ग्रहणं भविष्यति किमादिग्र्ह्न्नेन्। यद् वा वद्ग्रहणमनर्थकम् , क्वन्सुकानौ परोक्ष इति कुर्यात् । अतीते परोक्षे क्वन्सुकानौ भवत इत्यर्थः । यण्वदिति । अयोक्तम् इत्य्ध्याहार्य्म्। अडादिर्यण्वदयोक्तमिति कुर्यादित्य्र्थ्ः। अन्यथा इकारागमदीर्घगुणा न स्युरिति । अस्मिन् पक्षेऽडादेर्विभक्तित्वात् कथं तदन्तात् स्यादीनामुत्पत्ति:. ? सत्यम् , कृदधिकारे विधानादस्य कृत्त्वात् प्रत्ययत्वमेव, न तु विभक्तित्वम् । तथा "चण्परोक्षा' (3 / 3 / 7) इति तथा पूर्वोक्तोप्चारेन्नेत्य्र्थ्ः। नहि परोक्षाशास्त्रमस्ति, किन्तर्हि तस्यां धातोरेव स्वाश्रयमिति कृत्वार्थ्मित्य्र्थ्ः। कानुबन्ध इति। परोक्षावद्भावाद् ऋदन्तानां चेति गुणो न स्यात् । यण्वद्भावादेव न स्यादिति कथं नियमः, न च वक्तव्यम् , कानुबन्धबलादेव भवतीति । पेचिवानित्यादावगुणेऽस्यैकव्यञ्जनमध्ये इत्यादिना एत्वाभ्यासलोपे चरितार्थत्वात्? सत्यम्, एवं च सति वन्सुकानाविति कुर्यात् । "OM न गुणः" (4 / 1 / 6) इत्यनेनैवागुणत्वं भविष्यति, तस्मात् ककारसामर्थ्याद् यणि यद् दृष्टं तदेव भविष्यतीत्यदोषः । यद् वा आनस्यात्मनेपदित्वात् "सर्वत्रात्मने'' (3 / 5 / 21) इत्यनेनैवागुणत्वं सिद्धं किं कानस्य कानुबन्धकरणेन तस्माद् यण्वत् कार्यमेव । "यणाशिषोर्ये' (3 / 6 / 13) इति । ननु कथं "के यण्वच्च योक्तवर्जम्" (4 / 1 / 7) इत्यनेन ये उक्तं वर्जयित्वैव य्न्न्व्द्भाव्ः। "यणाशिषोर्ये' ((3 / 6 / 13) इति तूक्तमिति नेदं प्रति यण्वद्भावः, सत्यम्, "जागुः
Page #380
--------------------------------------------------------------------------
________________ 342 कातन्त्रव्याकरणम् कृत्यशन्तृव्योः ' (4 / 1 / 8) इत्यनेनैव यण्वद्भाव: परत्वादपवादत्वाच्च तत्र योक्तवर्ज नास्तीत्युक्तमेव, तत्रैव यद्यप्यत्र परोक्षायामगुण इत्यनेनेवागुणे विशेषाभावस्तथापि वस्तुविचार: कृत्ः। व्यतिपेचान इति । नन्वशुद्धमिति कथमुक्तं कर्मणि कानः स्यात्? सत्यम् , तदा व्य्त्युप्स्र्गोऽन्र्थ्क्ः। अथोभयपदित्वादस्य कान: सिद्ध एव किं व्ययुपसर्गाश्रयणेन? सत्यम् , व्यतिपेचान इत्यनेन कर्तरि रुचादिभ्य इत्यस्य चक्राण इत्यनेन "इयजादेः" (3 / 2 / 45) इत्यस्य चोदाहरणं क्रमशो दर्शितम् । इण्मात्रस्येति । अन्यस्तु निरुपसर्गत्वादिण एव क्वन्सुरिति मन्यते, तन्मतं निरस्तमिति भावः ॥ 1101 / [समीक्षा 'पेचिवान् , अनूचान:' आदि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने क्वन्सु-कान (c ) प्रत्ययों का विधान किया है । पाणिनि के दो सूत्र हैं - "लिट: कानज् वा, क्वसुश्च'' (a0 3 / 2 / 106, 107) / नकार-चकार की योजना अपने अपने व्याकरणों की प्रक्रिया के अनुसार की गई है । इसे छोर्3अकर अन्य समानता ही है। यह ज्ञातव्य है कि पाणिनि उक्त प्रत्ययों का विधान छन्द में करते हैं, जबकि कातन्त्रकार ने इनका विधान लौकिक संस्कृत में माना है, क्योंकि कातन्त्र में वैदिक शब्दों की सिद्धि के लिए सूत्र नहीं बनाए गए हैं। [विशेष वचन] 1. शृणोत्यादय एवामी भाषायां रूढाः (du0 vR0)| 2. ननु लोकोपचारादेव विभक्तित्वं स्यात् (du0 त्ती0)| 3. शास्त्रकारमतं तु लक्ष्यते (du0 त्ती0)| 4. तथापि प्रतिपत्तिगौरवं स्यात् (vi0 p0)| 5. न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुं छान्दसानां शब्दानामिहानादरादिति (vi0 p0)| [रूपसिद्धि] 1. पेचिवान्। पच् + क्वन्सु + सि । 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'क्वन्सु' प्रत्यय, परोक्षावद्भाव, द्विर्वचन, एत्त्व-अभ्यासलोप, 'पचिवन्स्' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. पाच्यान्य्च्कृवान्। पच् + इन् + आम् + कृ + क्वन्सु + सि । 'पच् ' धातु से इन्, आम् प्रत्यय, गुण, अयादेश, 'कृ' का अनुप्रयोग, द्विर्वचनादि तथा विभक्तिकार्य । 3. र्र्ज्वान्। रञ् + क्वन्सु + सि । 'रन्ज् रागे' (3 / 121) धातु से क्वन्सु प्रत्यय आदि कार्य पूर्ववत् । 4. ओस्साम्ब्भूवान्। उष् + आम् + भू + क्वन्सु + सि । 'उष दाहे' (1 / 229) धातु से क्वन्सु प्रत्यय, 'भू' का अनुप्रयोग इत्यादि ।
Page #381
--------------------------------------------------------------------------
________________ 343 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 5-8. shishiirvaan| शृ + क्वन्सु + सि । दिदीर्वान् । दृ + क्वन्सु + सि । ज्जाग्र्वान्। जागृ + क्वन्सु + सि । ब्भ्ज्वान्। भन्ज् + क्वन्सु + सि । प्रक्रिया पूर्व्व्त्। 9. व्य्तिपेचान्ः। वि + अति + पच् + कान + सि । 'वि + अति' उपसर्गपूर्वक 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'कान' प्रत्यय, द्विर्वचनादि तथा विभक्तिकार्य । 10. च्क्रान्न्ः। कृ + कान + सि । 'डु कृञ् करणे' (7 / 7) धातु से 'कान' प्रत्यय, द्विर्वचनादि तथा विभक्तिकार्य । / 1101 / 1102. वर्तमाने शन्तृङानशावप्रथमैकाधि करणामन्त्रितयोः [4 / 4 / 2] [सूत्रार्थ] वर्तमान काल में प्रथमैकाधिकरण्य तथा आमन्त्रित अर्थ में वर्तमान धातु से ऽशन्तृङ् - आनश् ' प्रत्यय होते हैं ॥ 1102 / [du0 vR0] वर्तमानक्रियायां वर्तमानाद् धातोः शन्तृङानशौ भवतः अप्रथमैकाधिकरणे आमन्त्रितविषये च, प्रथमान्तेन चेत् शन्तृङानशोः सामानाधिकरण्यं न भवतीत्यर्थः । पचन्तं पचमानं छात्रं पश्य । पचता पचमानेन छात्रेण कृतमित्यादि । आमन्त्रितविषये च-हे पचन् ! हे पचमान ! अप्रथमैकाधिकरणामन्त्रितयोरिति किम् ? पचति छात्र: / ना निर्दिष्टस्यानित्यत्वात् - जुहोति, जुह्वत् । तथा मायोगे त्वाक्रोशे । मा पचन् , मा पचमानः । आनश्च क्रियापेक्षायाम् पचन्नास्ते, पचमानस्तिष्ठति । संज्ञायां वा - सन् गुणः, अस्ति गुणः, विद्यमानो ब्राह्मणः, विद्यते ब्राह्मणः ॥ 1102 / [du0 TI0] व्र्त्माने0| शन्तृङ् इति ऋकार उच्चारणार्थः । ङकारो "डे न गुणः" (4 / 1 / 6) इति विशेषणार्थः । आनश: शकारः सार्वधातुकार्थः । एकशब्दः समानार्थः, प्रथमाया एकाधिकरणम् प्रथमैकाधिकरणम् । प्रसज्यनञः प्रतिषेधो यावता वाक्यभेदोऽसमर्थः समासश्चेत्याह - प्रथमान्तेन चेदित्यादि । यदि पुनः पर्युदासः स्यात् । न प्रथमा अप्रथमा, प्रथमा अन्या द्वितीयाद्या विभक्तय उच्यन्ते आभिरेकार्थ्मात्र्प्र्थ्मैकाधिक्र्न्न्मिति। 'कौर्वत: पचते' इति कुर्वतोऽपत्यं छात्रस्येति सापेक्षत्वात् तद्धितवृत्तिर्न स्यात् । कुर्वद्भक्तिरिति कुर्वतो भक्तिश्छात्रस्येति समासश्च न स्यात् । अनपेक्षायां तु शन्तृङेव स्यात् , प्रसज्यपक्षेऽपि कथं कुर्वत्तर इति प्रकृष्टः कुर्वन्, कुर्वप इति प्रशस्तः कुर्वन्, कुर्वत्कल्प इति ईषदसमाप्त: कुर्व्निति।
Page #382
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् । चलन्ती पताका यस्येति चलत्यताकम् ? सत्यम् , एवं मनसि कृत्वाह. / सर्दियस्येति । तच्चानित्यत्वं लक्ष्यानुसारेणेति पचतितराम् इत्यादिषु न .11 / यद्यो वं वर्तमाने शन्तृ ङानशा'' इत्यास्ता अभिधानादभिमतप्रयोगसिद्धिर्भविष्यति? सत्यम् , मन्दधियां सुखार्थ्म्। अव्यापकं चादिह 'प्रत्ययोत्तरपदयोश्च'' इति वक्तव्यं नाश्रीयते itretraashrydossprsnggaaditi| नन कथम्त्पन्नयोः शन्तृङानशो: प्रथमेकाधिकरण्यं स्यात् , उत्पन्नयोश्च नयास्तत्प्रतिबन्धकः इति नाविद्यमानयोर्विशेषणमुपलभ्यते? स्त्य्म्। कृदन्तसाधनं दध्या विशेषे विशेषणेन युज्यते । यथा "वाऽणपत्ये" (2 / 6 / 1) इत्युत्पन्ने च पः पत्यार्थोऽभिधीयते । 'पचन्तं पचमानं छात्रं पश्य' इति पचिक्रियापेक्षया हात्र: कर्ता दृशिक्रियापेक्षया कर्म सोऽयमपरित्यक्तकर्तृत्व एव क्रियान्तरे कर्मति भवत एव । एतावता प्र्थ्मैकाधिक्र्न्नाविति। ननु अपचन्तं पश्येति फलस्यानुवृत्तेर्वर्तमानता गम्यते इति नापि प्रयोगौ भवतः । / 1102 / [vi0 pa0] वर्तमाने 0 / प्रथमया एकाधिकरणं प्रथमैकाधिकरणम् , तस्याभावोऽप्रथमैकाधिकरणम्, प्रसज्यार्थो नञित्याह- प्रथमान्तेन चेदिति । यदि पुन: पर्युदास: सदृशग्राही स्यान्न प्रथमाऽप्रथमेति तदा प्रथमाव्यतिरिक्ताभिर्द्वितीयादिभिरेव विभक्तिभिः सामानाधिकरण्ये शन्तृङानशाविति । कुर्वतोऽपत्यं पचतोऽपत्यमिति विग्रहे कौर्वत: पचत इति तद्धितवृत्तिर्न स्यात् , सापेक्षत्वात् । अपेक्षते हि शन्तृङन्तो द्वितीयाद्यन्तं समानाधिकरणम् । यथा कुर्वतोऽपत्यं देवदत्तस्येति, न ह्यन्यथा शन्तृङ् अस्तीति तथा कर्वतो भक्तिः कुर्वद्भक्तिरिति समासोऽपि न स्यात् । कुर्वतश्छात्रस्येत्यपेक्ष्यमाणत्वात् प्रसज्यार्थे तु नैष दोषः । शन्तृङानशोः प्रथमैकाधिकरणाभावनिबन्धनोत्पत्तिकतया द्वितीयाद्यन्तसमानाधिकरणपदापेक्षानुपपत्तेः । / ननु प्रसज्यपक्षेऽपि कथमिदं लभ्यते इति भक्तिः । कुर्वन् भक्तिरस्य कुर्व्द्भ्क्तिः। कुर्वाणो भक्तिरस्य कुर्वाणभक्तिरिति? तद्धिताश्च कथं प्र्थ्मास्मानाधिक्र्न्न्वृत्त्य्ः। यथा पकृपः कुर्वन् कुर्वत्तरः, प्रशस्त: कुर्वन् कुर्वद्रूपः, ईषदसमाप्तं कुर्वन् कुर्वत्कल्पः परुष इति? त्थोत्त्र्प्देऽपि। चलन्ती पताका यस्य चलत्पताकं गृहम्? सत्यमेतत्, तथा नत्रा निर्दिष्टस्यानित्यत्वाद् भ्विस्स्य्ति। तथा चेदमेवाग्रतो व्क्स्स्य्तीति। तेन "प्रत्ययोत्तरपदयोश्च" इति न वक्तव्यं भ्व्ति। अनित्यत्वं च लक्षणमनसरतीति पचतितरामित्यादौ वर्तमानैव भवति न शन्तृङानशौ न्न्यित्यादि। जुह्व्दिति। "जुहोतेः सार्वधातुके" (3 / 4 / 61) इति वत्वम् , "अभ्यस्तादन्तिरनकारः" (2 / 2 / 29) इति न्लोप्:| स्निति। "अस्तेरादेः" / 3 / 4 / 81) itykaarlopH||1102|
Page #383
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 345 [ka0 ca0 ] वर्तमाने0 / वर्तते इति वर्तमानः कालः । परिच्छिन्ना क्रियैव हि काल इत्याह वर्तमानक्रियायामिति । अथात्र प्रथमैकाधिकरणविषये शन्तृङ्, आमन्त्रितविषये आनशिति न यथासङ्ख्यं वर्तमान इति निर्देशात् । एकशब्दस्तुल्यवचनः अधिक्रियते नियुज्यतेऽस्मिन् शब्द इत्यधिकरणमर्थः । एकं च तदधिकरणं चेति एकाधिकरणम्, प्रथमाया एकाधिकरणं प्रथमैकाधिकरणम्, न प्रथमैकाधिकरणम् अप्रथमैकाधिकरणम् इति । ननु प्रथमया सहैकाधिकरणता न सम्भवतीत्याह - प्रथमान्तेन चेद् इत्येवं शन्तङानशोरित्यर्थः । ननु यदि शन्तृङानशावव्युत्पन्नौ तदा विशेषणम् अप्रथमान्तेन कथं घटते येन निषेध: ? सत्यम्, वाक्यार्थवशाद् बुद्धयेदं विशेषणं कल्प्यते, क्रियमाणयोः शन्तङानशोः प्रथमान्तेन सह सामानाधिकरण्यं भविष्यतीति यत्रैवायं दृश्यते तत्रैव निषेध इति भावः । अप्रथमैकाधिकरण इत्युक्ते आमन्त्रिते प्रथमान्तेन सामानाधिकरण्ये न स्यादित्यामन्त्रितग्रहणम् । यदि पुनरिति पञ्जी । अथायमेव नञ् कथं न स्यात्, न हि दूषणमेव सिद्धान्तः? सत्यम्, प्रसज्यार्थस्य प्राधान्यात् स एव । तथा चेति । अस्मिन्नेव सूत्रे शन्तृङानशाविति, अन्यथा प्रथमान्तेन सामानाधिकरण्यात् कथं शन्तृङानशाविति भाव्ः। कुर्वन्निति पुंस्त्वाविधेयत्वाद् भक्तिरस्त्रीलिङ्गेऽपि पचत्तर इति शन्तृङ् सत्यनिष्टं स्यात्, त्थोत्त्र्प्देऽपीति। ननु कुर्वन् भक्तिरित्यनेनैव उत्तरपदे दर्शितम्, तत् कथं पुनरुच्यते? सत्यम्, भक्तिरस्येति व्यधिकरणेन बहुव्रीहिणापि कुर्वद्भक्तिरिति स्यात्, अतो नास्त्यत्र क्षतिः । चलत्पताकमित्यत्र सर्वथैव दोष इति पुनरुक्तम् ॥ / 1102 / " [समीक्षा] 'पचन्तं पचमानं देवदत्तं पश्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ऽशन्तृङ् - आनश् प्रत्यय किए हैं और पाणिनि के ऽशतृ - शानच् ' प्रत्यय हैं । अनुबन्धादि की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अतः सामान्यतः उभयत्र समानता ही है । दो अर्थों के लिए पाणिनि के दो सूत्र अवश्य गौरवाधायक कहे जा सकते हैं - "लटः शतृशानचावप्रथमासमानाधिकरणे, सम्बोध 'च' (a03।2।124,125)| [विशेष वचन ] 1. शन्तृङ् इति ऋकार उच्चारणार्थः, ङकारो "ङे न गुणः" इति विशेषणार्थः (du0 TI0 ) | 2. आनशः शकारः सार्वधातुकार्थ: ( du0 TI0 ) / 3. अनित्यत्वं च लक्षणमनुसरति (vi0 TI0 ) / 4. अधिक्रियते नियुज्यतेऽस्मिन् शब्द इत्यधिकरणमर्थः (ka0 ca0 ) / [रूपसिद्धि] 1. पचन्तं छात्रं पश्य । पच् + शन्तृङ् + अम् । 'डु पचष् पाके' (1 / 603) धातु
Page #384
--------------------------------------------------------------------------
________________ 346 कातन्त्रव्याकरणम् से प्रकृत सूत्र द्वारा 'शन्तृङ् ' प्रत्यय, 'z - R-G ' अनुबन्धों का प्रयोगाभाव, अन् - विकरण, 'पचन्त् ' की लिङ्गसंज्ञा, अम् प्रत्यय । / 2. पचमानं छात्रं पश्य । पच् + आनश् + अम् । 'पच् ' धातु से ऽआनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य । 3. पचता छात्रेण । पच् + शन्तृङ् + TA । 'पच् ' धातु से ऽशन्तृङ् ' प्रत्यय, अन् - विकरण, नकारलोप तथा विभक्तिकार्य । - 4. पचमानेन छात्रेण । पच् + आनश् + TA । 'पच् ' धातु से ऽआनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य । 5. हे पचन् ! पच् + शन्तृङ् + सि । 'पच् ' धातु से शन्तृङ् ' प्रत्यय, अन् -विकरण तथा विभक्तिकार्य । 6. हे पचमान ! पच् + आनश् + सि । 'पच् ' धातु से ऽआनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य । / 1102 / 1103. लक्षणहेत्वोः क्रियायाः [4 / 4 / 3] [सूत्रार्थ क्रिया के लक्षण तथा हेतु अर्थ में 'शन्तृङ् ' एवं 'आनश् ' प्रत्यय होता है ॥ 11031 [du0 vR0] आभूताद् वर्तमानाधिकारः । क्रियाया लक्षणे हेतौ चार्थे वर्तमानाद् धातो: शन्तृङानशौ भवत: / तिष्ठन्तोऽनुशासति गणकाः, शयाना भुञ्जते य्व्ना:| हेतौ च - अर्जयन् वसति, अधीयानो वसति । लक्षणं चिह्नम् , जनको हेतुः । लक्षणहेत्वोरिति किम् ? पचति च पठति च । क्रियाया इति किम् ? य: कम्पते सोऽश्वत्थः, यदुत्प्लवते तल्लघु । / 1103 / [du0 TI0] ल्क्स्स्न्न्। अत्र हि स्थानं लक्षणम् , तेन हि अनुशासनक्रिया लक्ष्यते । ननु च 'शयाना भुञ्जते यवनाः' इति शयनभोजनयोः सहभावित्वं नास्ति, न हि शयने भोजनमवश्यम्भावि, अथ भोजनं शयनेन विना न भवति । यथा धूमोऽग्निनेति। भोजनमेव तर्हि लक्षणं विशेषणं स्यात् शयनस्य न शयनं भोजनस्य ? सत्यम् , अत्र लक्षणार्थ: क्रियान्तरानुवृत्तो यो धात्वर्थो लक्षणं तत्र वर्तमानादिति । तथा च साधनद्वारेणेव क्रियाया लक्षणम् । एवं सति तिष्ठन् मूत्रयति, भक्षयन् गच्छतीति सिद्धम् । ननु च यथा अधीते वटुः, अधीयानो वटुरिति ना निर्दिष्टस्यानादित्वात् सिध्यति, तथा लक्षणहेत्वोः प्रथमैकाधिकरणे शन्तृङानशौ भवतः एव? सत्यम् , प्र्प्न्य्चार्थ्म्। आनश्च क्रियापेक्षायामित्यत्र प्रथमैवान्तर्भवति परसूत्रमेतदेके न पठन्त्येव । क्रियाया इत्यादि कम्पनोत्प्लवनाख्यद्रव्यगुणौ लक्ष्येते ॥ 1103 / [vi0 pa0] ल्क्स्स्न्न्। तिष्ठन्त इत्यादि । अत्रावस्थानेनानशासनं दैवपर्यालोचनं लक्ष्यते इत्यवस्थानं लक्षणं भवति । ननु कथं 'शयाना भुञ्जते यवनाः' इति ? शयनस्य
Page #385
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः भोजनमन्तरेणापि सम्भवाल्लक्षणत्वानुपपत्तेः । न हि शयने भोजनमवश्यम्भावीति । अथान्तरेण शयनं न भोजनम्, यथा अग्निमन्तरेण न धूम इति चेद् एवमेतत् किन्त्वेवं सति भोजनमेव लक्षणं स्यात् शयनस्य । यथाऽग्नेर्धूम इति । नैष दोष:, इह लक्षणशब्दस्य विशेषणार्थत्वाद् इदमुक्तं भवति । क्रियाया लक्षणं विशेषणं यो धात्वर्थस्तस्मिन् वर्तमानाद् धातोरित्यर्थः । तेन तिष्ठन् मूत्रयति, भक्षयन् गच्छतीत्याद्यपि सिद्धम् । ताविति । 'अर्ज षर्ज अर्जने' (1 / 65), हेत्विनन्तात् शन्तृङ्, चौरादिकत्वात् स्वार्थिकेन्न्तादित्य्प्रे। अत्राप्यर्जनाध्ययने वसतिक्रियाहेतुस्तयोरभावे तदभावात् । अथ 'वर्षतीति धावति, हन्तीति पलायते' इत्यत्र कथन्न भवति । वर्षणहनने हि धावनपलायनहेतू इति ? न देश्यम् इतिशब्देनैवात्र हेत्वर्थस्य द्योतितत्वात् । क्रियाया इत्यादि । इह कम्पनोत्प्लवनाभ्यां यथाक्रमम् अश्वत्थलघुसञ्ज्ञकौ द्रव्यगुणौ लक्ष्येते न तु क्रियेति व्यावृत्तिः। तर्हि कथमधीयानो वटुरिति वटोर्द्रव्यत्वादिति चेत् ? सत्यम्, प्रथमैकाधिकरणेऽपि पूर्वेणानित्यत्वबलाद् भविष्यति । यदि पुनरानश्च क्रियापेक्षायामित्यनेनैव सिध्यति किमनेन सूत्रेणेत्युच्यते तदा तस्यैव प्रपञ्चार्थमिदं भविष्यति ॥ 1103 / [ka0 ca0] ल्क्स्स्न्न्0| आभूतादिति । " उणादयो भूतेऽपि " ( 4।4।67) इति पर्यन्तम् । / 1103 / पाणिनि का सूत्र है [समीक्षा] 'अर्जयन् वसति, शयाना भुञ्जते यवनाः' इत्यादि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार ने ऽशन्तृङ् - आनश् ' प्रत्यय तथा पाणिनि ने ऽशतृ शानच् ' प्रत्यय किए हैं । 347 - - " "लक्षणहेत्वोः क्रियायाः " ( a0 3 / 2 / 126 ) / प्रत्ययों में अनुबन्धों तथा नकार की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार है। अतः सामान्यतया दोनों में समानता ही है । [विशेष वचन ] 1. साधनद्वारेणैव क्रियाया लक्षणम् (du0 त्ती0)| 2. परसूत्रमेतदेके न पठन्त्येव ( du0 TI0 ) / 3. तदा तस्यैव प्रपञ्चार्थमिदं भविष्यति (vi0 pa0 ) / [रूपसिद्धि] 1. तिष्ठन्तोऽनुशासति गणकाः । स्था + शन्तृङ् + जस् । 'ष्ठा गतिनिवृत्तौ' (1 / 267) धातु से प्रकृत सूत्र द्वारा 'शन्तृङ् ' प्रत्यय, 'z - RG ' अनुबन्धों का प्रयोगाभाव, "स्थस्तिष्ठ: " ( 3 / 6 / 73) से 'स्था' को 'तिष्ठ' आदेश तथा विभक्तिकार्य ।
Page #386
--------------------------------------------------------------------------
________________ 348 कातन्त्रव्याकरणम् 2. शयाना भुञ्जते यवनाः । शी + आनश् - जस् । 'शीङ् स्वप्ने' (2 / 78) धात् से ऽआनश् ' प्रत्यय, 'z ' अनुबन्ध का प्रयोगाभाव, धातुघटित ईकार को गण, अयादश तथा विभक्तिकार्य । ___3. अर्जयन् वसति । a' - इन् - शन्तृङ् + सि । 'अर्ज प्रतियत्ने' (9 / 145) धातु से ऽइन् ' प्रत्यय, 'अर्जि' की धातुसंज्ञा, 'शन्तृङ् ' प्रत्यय, इकार को गुण, अयादेश तथा विभक्तिकार्य । 4. अधीयानो वसति । अधि - इङ् - आनश् - सि। 'अधि उपसर्ग पूर्वक 'इङ् अध्ययने' धातु से प्रकृत सूत्र द्वारा आनश् प्रत्यय, "स्वरादाविवर्णोवर्णान्तस्य धातोरियुवो" (3 / 4 / 55) से 'इ' को ऽइय् ' आदेश, समानलक्षण दीर्घ तथा विभक्तिकार्य । / 1103 / 1104. वेत्तेः शन्तुर्वन्सुः [4 / 4 / 4] [सूत्रार्थ 'विद ज्ञाने' (2 / 26) धातु से उत्तरवर्ती 'शन्तृङ् ' प्रत्यय के स्थान में 'वन्सु' आदेश विकल्प से होता है । / 1104 / [du0 vR0] वेत्तेः परस्य शन्तुर्वन्सुर्भवति वा। विद्वान्, विद्वांसौ, विदन् , विद्न्तौ। तिग्निर्देश: सुखार्थ्ः। वेत्तरेवानन्तरः shntRngiti॥1104| [du0 TI0] वेत्तेः । सत्तालाभार्थयोर्यन्विकरणाभ्यां व्यवधानाद् विचारार्थश्च रोधादिक आत्मनेपदीति ज्ञानार्थ एवात्र पारिशेष्यादित्याह- तिबित्यादि । ननु वेत्तेः 'शन्सुङ् ' इत्यास्ताम् , किमादेशेन शकारस्य सार्वधातुकत्वादिड् न भवति उ न गुणः इति च ? सत्यम् , लक्षणहत्वीरित्यत्र प्रथमेकाधिकरणं न वर्तते वचनादिहानुवर्तते तर्हि प्रथमेकाधिकरणे कथं शन्तृङ् अनित्यत्वबलादिति चेद् एवमधिकारोऽपि न वर्तिष्यते इष्टत्वादिति ? सत्यम् , प्रतिपत्तिगौरवं स्यात् । / 1104 / [vi0pa0] वेत्तेः। पण्डिताभिधायिन एव वन्सुरन्यत्र नाभिधीयते इत्यभिप्रायेणाह - वेत्तेरिति। तदयुक्तम्, अन्यत्रापि दृश्यते वन्सुरादेशो यथा - विद्वान् घटमिति । तथा च प्रयोग:'महिम्नः पारं ते परमविदुषः' (zi0 ma0 sto0) इति निष्ठादित्वात् कर्मणि षष्ठी प्रतिषिध्यते । तेन पण्डितपर्यायत्वे सति कर्मविभक्तियुज्यते । तस्मादभिधानादेवात्र विकल्प इति । वेत्तरेवेत्यादि । विदः सत्तार्थस्य विचारार्थस्य चात्मनेपदित्वादेव न शन्तृङ् । परस्मैपदं तु लाभार्थस्योभयपदित्वादस्ति केवलमन्विकरणेन शन्तृङो न व्यवधानम् । विद इति । इह 'पञ्चम्या निर्दिष्टे परस्य' (kA0 परि0 22) इत्यनन्तरस्येव पारिशेष्याद् विदिर्ज्ञानार्थ एव लभ्यते इत्यर्थः । / 1104 /
Page #387
--------------------------------------------------------------------------
________________ 349 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [ka0 ca0] वेत्तेः । ननु सूत्रे वाग्रहणाभावात् कथं विकल्प उपलभ्यते इत्याह - पण्डिताभिधायिन इति । अयमर्थः- यदैव पदेन पण्डित उच्यते तदैव क्रियते वन्स्वादेशः, यदा क्रियोच्यते तदा शन्तृङः स्थिति:| 'महिम्नः पारं ते परमविदुषः' इति ते तव महिम्न: पारम् अविदुषोऽजानत इत्यर्थः । / 1104 / [समीक्षा 'विद्वान् , विद्वांसौ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ्' को 'वन्सु' आदेश तथा पाणिनि ने 'शतृ' को 'वसु' आदेश किया है । पाणिनि का सूत्र है- "विदेः शतुर्वसुः' (a0 7 / 1 / 36) / प्रत्यय तथा आदेश में नकार का योग तथा उसका अभाव तो अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र समानता ही है । [विशेष वचन] 1. तिनिर्देश: सुखार्थः (du0 vR0)| 2. सत्यम् , प्रतिपत्तिगौरवं स्यात् (du0 त्ती0)| [रूपसिद्धि] 1. विद्वान्, vidn। vid + शन्तृङ् - वन्सु + सि । 'विद ज्ञाने' (2 / 27) धातु से ऽशन्तृङ् ' प्रत्यय, वन्सु - आदेश तथा विभक्तिकार्य । वन्सु - आदेश के अभाव में 'विदन् ' शब्दरूप । 2. विद्वांसौ, विद्न्तौ। विद् + शन्तृङ् - वन्सु + औ । 'विद' धातु से शन्तृङ्, वन्सु - आदेश तथा विभक्तिकार्य । वन्सु - आदेश के अभाव में 'विदन्तौ' शब्दरूप । / 1104 / 1105. आनोऽत्रात्मने [4 / 4 / 5] [सूत्रार्थ) 'क्वन्सु - कान - शन्तृङ् - आनश् ' प्रत्ययों में से ऽकान-आनश् ' इन दो प्रत्ययों की 'आत्मनेपद' संज्ञा होती है ॥ 1105 / [du0 vR0] अत्रैतेषु क्वन्सुप्रभृतिषु मध्ये आन एवात्मनेपदसज्ञो भवति, इतर: प्र्स्मैप्द्म्र्थात्। अधीयमानम् , स्थीयमानम् , पचमानः, रोचमानः, चक्राणः, व्य्तिब्भूवान्ः। आत्मनेपदत्वाद् भावकर्मणोः कर्तरि रुचादिभ्यश्च भवति । / 1105 / [du0 TI0] आनो0| आन इति कानानशोः ककारशकारानुबन्धावुत्सृज्य निर्दिश्यते । अत्रेति निर्धारणे सप्तमी । शन्तृवन्सू परस्मैपदम् इति प्रतियोगित्वादत्र ग्रहणमवधारयति, तेन परस्मैपदिभ्य एव भवतः ॥ 1105 /
Page #388
--------------------------------------------------------------------------
________________ 350 कातन्त्रव्याकरणम् [vi0 pa0 ] आनः । कानानशोरुत्सृष्टानुबन्धयोरान इह गृह्यते । इतर इति । शन्तृङ् क्वन्मुः पारिशेष्यात् ॥ 1105aa [ka0 ca0] आनो. इत्यादि। अत्रेत्यवधारणे सप्तमी । एषूतेषु क्वन्सुप्रभृतिषु मध्ये य आनः स आत्मनेपदम् * नान्य इत्यर्थः प्रतियोगित्वात् । शन्तृक्वन्सू एव परस्मैपदमिति तत्रोक्तत्वात् कानानशोरेवानस्य ग्रहणम् . न तु शानङोऽनुक्तत्वात् व्यावृत्तिरप्युक्तयोः शन्तृङ्क्वन्स्वोरिति । अथवा 'एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य' ( vyA0 परि0 46 ) इति न्यायात् कानानशावेवेह गृह्येते, ततश्च व्यावृत्तिरपि सहचरितत्वात् शन्तृङ्क्वन्स्वोरेवेति भावः । अत एव पञ्ज्यामुक्तं कानानशोरित्यादि । नन्वत्र ग्रहणाभावात् सन्निहितत्वादानशः आनस्यैव ग्रहणं स्याद् अतोऽत्रग्रहणस्य व्याप्त्यर्थत्वात् कानस्यानो गृह्यते इति व्याप्त्यर्थमेवात्रपदम्, तत् कथं तद्बलादितरः परस्मैपदमित्यवगम्यते इत्याह आन आत्मने इति हेमः । न च सन्देहे गुरुलाघवचिन्ता युक्तिमतीति भावः .. 1105 / [समीक्षा] J 'अधीयमानम् पचमानः, चक्राणः' आदि शब्दरूपों में 'इङ् - पच् - कृ' इत्यादि धातुओं से भाव कर्म अर्थों में 'आनश्, कान' प्रत्ययों के विधानार्थ दोनों ही आचार्यों ने उनकी आत्मनेपद संज्ञा की है । पाणिनि का सूत्र है - " तङानावात्मनेपदम्" (a0 1।4।100 ) / अत: उभयत्र समानता है । [विशेष वचन ] 1. न च सन्देहे गुरुलाघवचिन्ता युक्तिमती (ka0 c0)| [रूपसिद्धि] - 1. अधीयमानम् । अधि + इङ् + आनश् + सि । 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (2 / 56) धातु से आनश् प्रत्यय, "सार्वधातुके यण् " ( 3 / 2 / 31) से कर्म अर्थ में 'यण् ' प्रत्यय, "आन्मोऽन्त आने" (4 / 4 / 7) से मकारागम, समानदीर्घ तथा विभक्तिकार्य । , " 2. स्थीयमानम् । स्था + यण् + आनश् + सि । 'ष्ठा गतिनिवृत्तौ" (1 / 267) से आनश् प्रत्यय, भाव अर्थ में 'यण् प्रत्यय, मकारागम, "दामाग्2आयतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादों" ( 3 / 4 / 29) से स्थागत आकार को ईकार तथा विभक्तिकार्य । - से + + 3. पचमानः । पच् आनश् सि । 'डु पचष् पाके' (1 / 603) धातु आनश् प्रत्यय, मकारागम, अन् विकरण तथा विभक्तिकार्य । 4. रोच्मान्ः। रुच् + आनश् + सि । 'रुच दीप्तों' (1 / 473) धातु से आनश् प्रत्यय, मकारागम, अन् विकरण, गुण तथा विभक्तिकार्य । -
Page #389
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 351 ___5. च्क्रान्न्ः। कृ + कान + सि । 'डु कृञ् करणे' (7 / 7) धातु से 'कान' प्रत्यय, 'कृ' को द्विर्वचनादि, ऋकार को रकार, नकार को णकार तथा विभक्तिकार्य । 6. व्य्तिब्वान्ः। ति + अति + भू + कान + सि । 'वि - अति' उपसर्गपूर्वक ' भूतायाम् । (1 / 1) धातु से 'कान' प्रत्यय आदि कार्य प्राय: पूर्ववत् । / 1105 / 1106. I तस्यासः [4 / 4 / 6] [सूत्रार्थ] 'आस् उपवेशने' (2 / 45) धातु से परवर्ती आन - प्रत्यय के आदि में स्थित आकार को ईकार आदेश होता है । / 1106 / [du0 vR0] आस: परो य: आनस्तस्यादेरीभवति । आसीन: / तस्येति रूपमात्रानुकर्षणार्थम्, तेन शानङोऽपि - कतीहोदासीनाः सन्ति । / 1106 / [du0 TI0] ii0| नन परस्यादेरितीह परिभाषा न प्रयोजयतीति प्रागक्तम , ततश्च वर्णान्तस्य विधिरित्यन्ते स्यात् । न चैतावता तस्य प्रयोजनमिह तस्य 'आ आ स' इति प्रश्लेष:, आ इत्यत्र षष्ठी प्रथमा वा लुप्यते, तस्यानस्य आ ईकारो भवतीति मनसिकृत्याह - आदेरित्यादि । अथवा आस इति समीपलक्षणा षष्ठी तस्येत्यवयवलक्षणा आस: समीपानस्यावयव ईकारो भवतीति 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्न हि सन्देहादलक्षणम्' (kA0 परि0 65) / तस्येत्यादि । न चेदं देश्यम् , तस्य ग्रहणेन विना प्रत्ययान्तरमीकारः स्यादित्यर्थघटनया 'अर्थवशाद् विभक्तिविपरिणामः' (kA0 परि0 25) इत्यपि न युक्तम् । इह 'आ आसः' इति प्रश्लेषनिर्देशादानस्येति षष्ठी प्रकल्प्यते अनन्तरत्वाद् द्वितीयेऽपि पक्षेऽत्रेत्यनुवर्तते एतस्मिन्नाने आस: समीपवर्ण एवावसीयतेऽर्थात् । उत्पूर्वः 'आस उपवेशने' (2 / 45) ताच्छील्ये शानङ् । / 1106 / [vi0 pa0] I tsy0| ननु कथम् आदेरिति निश्चितम् । न हीह परस्यादेरिति वचनमाद्रियते, अतो वर्णान्तस्यैव स्यात् ? तदयुक्तम् । तस्येत्यवयवावयविसम्बन्धे षष्ठी, तेनास: परो यः आनस्तस्यावयवस्येति वाक्याथें कथमन्तस्य व्यवहितस्य स्यात् । अथानन्तरसूत्रादानो वर्तते तस्य च प्रथमान्तस्याप्यर्थवशादेव षष्ठ्या योगे सिध्यति किं त्स्येत्य्नेनेत्याह्त्स्येति। "शक्तिवयस्ताच्छील्ये' (4 / 4 / 9) इति वक्ष्यमाणेन शानङ् स्यात् । / 1106 / [ka0 ca0] ii0| तस्येत्यादि । एतेन प्रक्रान्त - प्रकंस्यमानार्थस्तच्छब्दोऽत्र दर्शित: / ननु तद्ग्रहणाभावे आसधातोरीप्रत्ययो भवतीत्यर्थः कथन स्यात् , आनस्याधिकारे किं
Page #390
--------------------------------------------------------------------------
________________ 352 कातन्त्रव्याकरणम् प्रमाणम् । यद् वा भवतु आनाधिकारस्तथापि तस्मिन् परे मध्ये प्रत्ययान्तरं भवन कथन्न स्यात् । यद् वा आस्धातोरन्तस्य आने परे ईकारादेशो भवतीत्यर्थो वा क स्यात् ? नैवम्, यद् ईप्रत्ययः स्यात् तदा आम ईरिति विधिः स्यात् । कार्य कार्यमित्यस्य विपर्ययनिर्देशान्निर्विभक्तिकनिर्देशाच्च नायं प्रत्यय:, तर्हि सगळ स्यात्, नैवम् । पूर्वत्र आनस्य कार्यित्वदर्शनादत्रापि स एव कार्यों प्रतीयते । शश भवतु स एव कार्यौ तथापि दूषणम् आन इति प्रथमान्तत्वेनानुवर्तिष्यते ततश्च आ ईर्भवतीत्यभेदात् समुदायस्यादेशः स्यात् । न च वक्तव्यम् अर्थवशाद् विभक्तितिपरिणाम करिष्यति प्रथमान्तेनैवार्थस्य सम्भवात् ? सत्यम्, तदा प्रश्लेषव्याख्यां करिष्यति तथाहि 'आ आस:' इति 'आ' इति लुप्तप्रथमा । तेनायमर्थः आसः परस्यानस्याकार ईकारो भवतीत्यर्थः । अस्मिन् पक्षेऽपि दृष्टपरिकल्पनावशात् सप्तम्यन्तेन सम्बध्वन अतः आनस्यैव कार्यित्वं कुत आसः आकारः ईकारो भवतीत्यर्थः । एतदेव मनि कृत्वा पञ्जिकायामुक्तम् अन्तरङ्गत्वादानो वर्तते इति ॥ 1106 / | [समीक्षा] 'आसीन:' शब्दरूप के सिद्ध्यर्थ आन्घटित आकार को ईकारादेश दोनों ही आचार्यों ने किया है । " पाणिनि का सूत्र है- "ईदास:" (a0 7 / 2 / 83) / अतः उभयत्र समानता है । [रूपसिद्धि] 1. आसीनः । आस् + आनश् + सि । 'आस उपवेशने ' (2 / 45) धातु से ऽआनश् ' प्रत्यय, प्रकृत सूत्र द्वारा 'आन' के आदि में स्थित आकार को ईकार तथा विभक्तिकार्य ॥ 1106| 1107. आन्मोऽन्त आने [4 / 4 / 7 ] [ सूत्रार्थ] 'आन' प्रत्यय के परे रहते पूर्ववर्ती अकार के बाद मकार आगम होता है । / 1107 / [du0 vR0 ] अकारात् परो य आनस्तस्मिन् परेऽकारान्तस्य मकारोऽन्तो भवति । पचमानः, क्रियमाणः, करिष्यमाणः ॥ 1107 | [du0 TI0] अन्मो0 / अथ किमर्थं पञ्चमीनिर्देशः स्येन संहितेऽपि संश्लिष्टेऽप्याने म्काराग्म्प्र्तिप्त्त्य्र्थ्ः। अकार इति वर्णग्रहणं ततस्तेन समुदायस्य विशेषणमित्याहाकारान्तस्येति । यद्येवं प्राणनं प्राण आन इति स्थिते आदित्यस्तीति सत्यम् तेषु तच्छब्दानुवर्तनात् तस्मिन्नाने पर इति प्रत्ययप्रस्तावाच्च । अन्य आह धातोरित्यनुवर्तन J -
Page #391
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 353 353 न हि धातुरदन्तोऽस्तीति । धातोरिति निमित्तसम्बन्धे षष्ठी विज्ञायते धातोर्निमित्तस्य योऽकार इति, यद्येवम् इह न स्यात् करिष्यमाणः, अपर्यस्यमान: समुदायस्य निमित्तत्वान्नैष दोषः । धातोर्निमित्तस्याकारान्तस्येति विज्ञानात् 'पचमानः' इत्यत्र व्यपदेशिवद्भावाद् भविष्यतीति । एवमकारो वर्ण: स कथं वर्णों वर्णस्यावयवो भवति । वर्णेऽप्यादिमध्यान्तभागा: सम्भवन्ति । उच्चैरुदात्तः, नीचैरनुदात्तस्तयोर्मिश्रश्च समाहार: स्वरित: इति prtibhaagdrshnaat| तस्मात् संहतिरूपस्य वर्णस्य वर्णान्तरमवयव इति नास्ति विरोध: / अपर आह - किमिह तदन्तविशेषणेन श्रुतस्याकारस्य मकारागमो भवतीत्यकारादिरयं समुदायो मकारान्तो भवतीति को दोषस्तेनास्य वमोर्दी? न भवीति । / 1107 / [vi0 pa0] आन्मोऽन्तः । ननु चान इति सप्तमीनिर्देशात् पूर्वस्य मोऽन्त इत्यागमत्वादस्येति षष्ठी युज्यते, कथमादिति पञ्चमीनिर्देश: सत्यम् , इह पञ्चमीनिर्देशोऽकारमात्रादान इह प्र्तिप्त्त्य्र्थ्ः। तेन 'करिष्यमाण:' इत शन्त्रानौ स्यसंहितौ शेषे चेति स्येन संहितेऽतिसंश्लिष्टेऽप्याने मोऽन्तो भवतीति । / 1107 / [ka0 ca0] __ आत्। तस्येति वर्तते उच्चारणार्थवशात् सप्तम्यन्तत्वेन संबध्यते तस्मिन्नान इति, तेन शानङानस्यापि ग्रहणं तस्येति रूपमात्रानुकर्षणार्थम् इत्युक्तमेव । ततः कुतः 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (vyA0 परि0 46) इति न्यायात् शानङो न ग्रहणमित्याशङ्का । ननु वर्णस्यावयवो वर्ण: सम्भवति । अत एव वृत्तावकारान्तस्येत्युक्तं तत् कथं पञ्जिकायामागमत्वादस्येति षष्ठी युज्यते इत्युक्तम्? सत्यम्, अस्येत्युत्तेऽकारान्तसमुदायस्यैवागमत्वं भ्विस्स्य्तीत्य्दोस्स्ः। यद् वा उच्चैरुदात्तो नीचैरनुदात्तस्तयोर्मिश्रश्च समाहारः इति प्रविभागदर्शनाद् वणे आदिमध्यान्तभागः सम्भवति अभिसंश्लिष्ट इति प्न्य्जी। संहिता निरतिशयमानन्तर्यम् । अत: स्यसंहितत्वविधानाद् मध्ये वर्णान्तरानुप्रवेशो न सम्भवतीति पञ्चमीबलान्मध्येऽपि विधिरिति । / 1107 / [समीक्षा ___पचमानः, यजमान:, क्रियमाणः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने मकारागम किया है । पाणिनि ने इसमें 'मुक् ' आगम किया है - "आने मुक् '' (a0 7 / 2 / 82) / पाणिनीय 'मुक्' का स्थान निश्चित करने के लिए "आद्यन्तौ टकितौ' (a0 1 / 1 / 46) यह परिभाषासूत्र बनाया गया है । इस प्रकार पाणिनीय प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव सन्निहित है । [विशेष वचन] 1. वर्णेऽप्यादिमध्यान्तभागा: सम्भवन्ति (du0 त्ती0)| 2. संहतिरूपस्य वर्णस्य वर्णान्तरमवयव इति नास्ति विरोध: (du0 त्ती0)| 3. वर्णस्यावयवो वर्णः सम्भवति (ka0 c0)|
Page #392
--------------------------------------------------------------------------
________________ 274 [रूपसिद्धि] 1. पचमानः । पच् आनश् सि । 'डु पचष् पाके' (1 / 603) धातु से प्रत्यय, अन् विकरण, प्रकृत सूत्र द्वारा मकारागम तथा विभक्तिकार्य । 'आनश् 2. क्रिय्मान्न्ः। कृ + यण् + आनश् + सि । 'डु कृञ् करणे' (7 / 7) धातु से आनश् प्रत्यय,, यण् ऋकार को 'रि' आदेश, मकारागम तथा विभक्तिकार्य । 3. करिष्यमाणः । कृ आनश् + सि । 'कृ' धातु से 'स्य' प्रत्यय, इडागम, गुण, सकार को षकार, आनश् प्रत्यय, मकारागम तथा विभक्तिकार्य + स्य । / 1107 / 1108. पूङ्यजो: शानङ् [4 / 4 / 8 ] [सूत्रार्थ] 'पूङ् पवने' (1 / 465) तथा 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से 'शान' प्रत्यय होता है । / 1108 / J - कातन्त्रव्याकरणम् - + [du0 vR0] पूङो यजश्च शानङ् भ्व्ति। पवते पवमानः । यजते- यजमानः । आभ्यां कर्तर्ये वानस्थित्यर्थं वचनम् इति एके । भावकर्मणोरानशा भाव्यमिति । प्रथमैकाधिकरणप्रपञ्चार्थमित्यन्ये । बहिष्पवमानं मध्यन्दिनमित्यनवयवार्थ एवायं संज्ञाशब्दः । / 1108 [du0 TI0] पून्ग्.| बहिरित्यादि । अकर्त्रर्थो वर्तमानकालश्चाव्युत्पन्नः एवायं सञ्ज्ञाशब्दः इत्यर्थः । व्युत्पत्तिवादी त्वाह औणादिकोऽयमिति ॥ 1108| + - - [vi0 pa0 ] पूङ् । नञा निर्दिष्टस्यानित्यत्वात् प्रथमैकाधिकरणेऽप्यानशा सिध्य्तीत्याहाभ्यामित्यादि। अनवयवार्थ इति । न कश्चिदिहोपपदप्रकृतिप्रत्ययानामवयवानामर्थोऽस्त्रीत्यव्युत्पन्न एवायं सञ्ज्ञाशब्द इति ॥ 1108 / [ka0 ca0 ] पूङ् । शकारः सार्वधातुकार्थः । ङकारोऽगुणार्थः । वक्ष्यमाणेऽगुणः फलमिह विकरणे गुणः । पूङो ङकारः क्रयादिकस्य पूजो निषेधार्थः । अथ यजतेर्भीवादिकस्य साहचर्यात् पूङोऽपि भौवादिकस्य ग्रहणं भविष्यति । यद् वा पूङोऽत्र शानङो ऽभावेऽतिपूर्वेणानशा भवितव्यम् । अतः को विशेष इत्याह सुखार्थमिति हेम्ः। ननु बहिष्पवमानशब्देन वेदस्य भागविशेष उच्यते, नात्र वर्तमानकालकर्तृत्वप्रतीतिरस्ति तत्कथमत्र शानङ् इत्याह बहिरित्यादि । मध्यन्दिनमिति । इतिशब्द इवाथें मध्यन्दिनमिवेत्यर्थः । अतो नात्र शानङ्प्रत्ययः । किन्त्वेवंभूत एव सञ्ज्ञाशब्द इति भावः । व्युत्पत्तिवादी त्वाह - औणादिकोऽयमिति ॥ 1108 -
Page #393
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा 'पवमानः, यजमान:' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय किए हैं। कातन्त्रकार ने प्रत्यय के अन्त में 'G ' अनुबन्ध की तथा पाणिनि ने 'n' अनुबन्ध की योजना की है । पाणिनि का सूत्र है-"पूङ्यजोः शानन् " (a0 3 / 2 / 128) / अत: प्राय: उभयत्र समानता है । [विशेष वचन] 1. शकारः सार्वधातुकार्थः, ङकारोऽगुणार्थ: (ka0 ca0)! 2. सुखार्थमिति हेम: (ka0 c0)| [रूपसिद्धि] 1. प्व्मान्ः। पू + शानङ् + सि । पवते । 'पूङ् पवने' (1 / 465) धातु से प्रकृत सूत्र द्वारा 'शान' प्रत्यय, 'z - G' अनुबन्धों का प्रयोगाभाव, अन् - विकरण, मकारागम, गुण, अवादेश तथा विभक्तिकार्य । 2. य्ज्मान्ः। यज् + शानङ् + सि । यजते । 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से 'शानङ्' प्रत्यय आदि कार्य प्राय: पूर्ववत् । / 1108 / 1109. शक्तिवयस्ताच्छील्ये [4 / 4 / 9] [सूत्रार्थ] शक्ति (सामर्थ्य), यौवनादि वयस् तथा ताच्छील्य (स्वभाव) अर्थ के गम्यमान होने पर धातु से ऽशानङ् ' प्रत्यय होता है । / 1109 / [du0 vR0] __ शक्त्यादिषु गम्यमानेषु धातोः शानङ् भवति । कतीह निघ्नानाः । कतीह कवचमुद्वहमानाः । कतीह नृत्यमानाः । अभिधानाद् वासरूपः शन्तृङ् न स्यात् । / 1109 / [du0 TI0] shkti0| शक्तिः सामर्थ्यम् । वयः प्राणिनां कालवृतोऽवस्थाविशेषो यौव्नादिः। शीलं स्वभाव इति । क्रमणोदाहरति-परस्मैपदादिभ्यः प्रापणार्थ: प्रथमैकाधिकरणार्थश्च । / 1109 / [vi0 pa0] shkti0| अस्यात्मनेपदसंज्ञा नास्तीति परस्मैपदिभ्योऽपि भवतीति । अर्थत्रये क्रमेणोदाहरणत्रयं दर्शयति । निघ्नाना इति । गमहनेत्यादिनोपधालोपे "लुप्तोपधस्य च" (3 / 6 / 29) इति घत्वम् । / 1109 / [ka0 ca0] shkti0| परस्मैपदिभ्योऽप्राप्त्यर्थं प्रथमैकाधिकरणार्थं च vaca'midaM न चात्रानश:
Page #394
--------------------------------------------------------------------------
________________ 356 कातन्त्रव्याकरणम् प्राप्तिरस्ति । ननु वासरूपन्यायाच्छन्तृङ् कथन यादम्य विषय इत्याह - अभिधानादिति । / 2 109 / [समीक्षा] "निघ्नाना:' उद्वहमानाः, कतीह नृत्यमानाः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों के प्रायः समान प्रत्यय हैं । कातन्त्रीय 'शानङ्' प्रत्यय में 'ङ' तथा पाणिनीय 'चानश्' प्रत्यय में 'च' अनुबन्ध भिन्न है। पाणिनि का सूत्र hai"tAcchIlyavayovacanazaktiSu चानश्" (a0 3 / 2 / 129) / अत: प्राय: उभयत्र समानता ही है । [रूपसिद्धि] 1. कतीह निघ्नानाः। नि + हन् - शानङ् - जस् । 'नि' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (2 / 4) धातु से 'शान' प्रत्यय, 'हन्' की उपधा का लोप, हकार को घकार तथा विभक्तिकार्य । 2. कतीह क्व्च्मुद्व्ह्मानाः। उद् - वः + शानङ् + ज्स्। 'उद्' उपसर्गपूर्वक 'वह प्रापणे' (1 / 610) धातु से 'शानङ्' प्रत्यय, अन् - विकरण, मकारागम तथा विभक्तिकार्य । 3. कतीह नृत्य्मानाः। नृत् + शानङ् + जस् । 'नृती गात्रविक्षेपे' (317) धातु से 'शान' प्रत्यय, "दिवादेर्यन्' (3 / 2 / 33) से 'यन्' विकरण, मकारागम तथा विभक्तिकार्य । / 1109 / 1110. इधारिभ्यां शन्तृङकृच्छ्रे [4 / 4 / 10] [सूत्रार्थ कृच्छ्रभिन्न अर्थ के गम्यमान होने पर 'इङ् अध्ययने ' (2 / 56) तथा इन्प्रत्ययान्त 'धृञ् धारणे' (1 / 599) धातु से 'शन्तृङ्' प्रत्यय होता है । / 1110 / [du0 vR0] इङो धारयतेश्च शन्तृङ् भवति अकृच्छ्रे गम्यमाने । अधीयन् पारायणम् । धार्य्न्नुप्निस्स्द्म्। इङ: आनशि प्राप्ते धारेरुभयप्राप्तौ वा वचनम् । वाऽसरूपोऽपि नेष्टव्य एव । अकृच्छ्र इति किम् ? कृच्छ्रेणाधीते । / 1110 / [du0 TI0] ing| उभयप्राप्ती वेति वाशब्दः । प्रथमैकाधिकरणमाश्रित्य शन्तृङानशोरप्राप्ति कथयति । अनित्यपक्षमाश्रित्य प्राप्तिरिति । अकृच्छ्र इत्यादि । कृच्छ्रेण धारयति कृच्छ्रे क्स्स्त्त्म्। शक्ताविति कृते प्रतिपत्तिगौरवं स्यात् । / 1110 / [vi0pa0] इङ् । अधीयन्निति । "स्वरादाविवर्णोवर्णान्तस्य' (3 / 4 / 55) इत्यादिना इय्।
Page #395
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 387 उभयप्राप्तो वेति। अनित्यपक्षे प्रथमैकाधिकरण्येऽप्युभो शन्तृङानशौ प्राप्नो । अनित्यत्वानभ्युपगमे तु न कस्यापि प्राप्तिरिति वाशब्देन सूच्यते । / 1110 / [ka0 ca0] इङ् । कस्मिन् प्राप्ते इदमारभ्यते इत्याह - इङ: आनशि प्राप्ते इति आत्मनेपदित्वादस्येति भावः । ननु कृच्छ्रे शन्तृनिवृत्त्यर्थ एवात्र धारिग्रहणं च्रितार्थ्म्। यथा कृच्छ्रेण धारयतीति तत्कथं धारयन्नुपनिषदमित्यत्र वासरूपन्यायात् पूर्वेण आनश् स्याद् इत्याह - वासरूप इत्यादि । नन् यद्यत्र वासरूपविधि श्रीयतं तत् कथम् 'अधीयानो वटः' इत्याद्यानश: प्राप्तिरित्याह - 'अधीयानो वटः' इति हेमः । / 1110 / [समीक्षा 'अधीयन् पारायणम्, धारयन्नुपनिषदम् ' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान प्रत्यय किए हैं । कातन्त्रीय शन्तृङ् प्रत्यय के लिए पाणिनि ने 'शतृ' प्रत्यय किया है - "इधायों: शत्रकृच्छ्रिणि' (a0 3 / 2 / 130) / नकारघटित प्रत्यय से कातन्त्रकार ने कुछ शब्दरूपों की साधनप्रक्रिया में लाघव प्रस्तुत किया है । [विशेष वचन] 1. शक्ताविति कृते प्रतिपत्तिगौरवं स्यात् (du0 त्ती0)| [रूपसिद्धि] 1. अधीयन् पाराय्न्न्म्। अधि + इङ् + शन्तृङ् + सि। 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (2 / 56) धातु से प्रकृत सूत्र द्वारा 'शन्तृङ्' प्रत्यय, अनुबन्धों का प्रयोगाभाव, इकार को इयादेश, समानदीर्घ, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. धारयन्नुपनिषदम् । धृ + इन् + शन्तृङ् + सि । 'धृञ् धारणे' (11599) धातु से ऽइन् ' प्रत्यय, वृद्धि, 'धारि' की धातुसंज्ञा, शन्तृङ् प्रत्यय, गुण, अयादेश तथा विभक्तिकार्य । / 1110 / 1111. द्विषः शत्रौ [4 / 4 / 11] [सूत्रार्थ] कर्तृरूप शत्रु अर्थ में 'द्विष अप्रीतौ' (2 / 60) धातु से ऽशन्तृङ् ' प्रत्यय होता है । / 1111 / [du0 vR0] द्विषः शत्रौ कर्तरि शन्तृङ् भवति । द्विषन्, द्विषन्तौ । शत्राविति किम् ? द्वेष्टि पतिं भार्या॥ 1111 / / [ka0 ca0] द्विषः । शत्रुश्चौर इति हेम्ः। ननु यदि शत्रुपर्याय: स्यात् तदा कर्मत्वं न स्याद् व्यावृत्तेरभावात् । यथा पण्डितपर्यायो विद्वान् इति भावः । / 1111 /
Page #396
--------------------------------------------------------------------------
________________ 1.8 कातन्त्रव्याकरणम् [समीक्षा द्विषन् द्विषन्तों इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने तदनुरूप अन्यन किए है । पाणिनि का 'शतृ' प्रत्यय है, जबकि कातन्त्रकार ने 'शन्तृङ' प्रत्यय माना है । पाणिनि का सूत्र है - "द्विषोऽमित्रे'(a0 3 / 2 / 130) / 'शन्तुङ् ' प्रत्यय मानने प. नकारागम की आवश्यकता नहीं होती है, इस दृष्टि से कातन्त्रप्रक्रिया में अपव कहा जा सकता है । [रूपसिद्धि] 1. द्विस्स्न्। द्विष् - शन्तृङ् + सि । द्वेस्स्त्ति। 'द्विष अप्रीतौ' (2 / 60) धातु से प्रकृत सन द्वारा 'शन्तृङ्' प्रत्यय, 'z - R- G' अनुबन्धों का प्रयोगाभाव, अन्- विकरण का लुक, लिङ्गसंज्ञा तथा विभक्तिकार्य 2. द्विषन्तौ । द्विष् - शन्तृङ् + औ । 'द्विष् ' धातु से ऽशन्तृङ् ' प्रत्यय आदि कार्य पूर्ववत् । / 1111 / 1112. सुञो यज्ञसंयोगे [4 / 4 / 12] [सूत्रार्थ] यज्ञफल के साथ संयोग अर्थ में 'षुञ् अभिषवे' (4 / 1) धातु से ऽशन्तृङ् ' प्रत्यय होता है । / 1112 / [du0 vR0] यज्ञफलेन संयोगविषये वर्तमानात् सुत्रः शन्तृङ् भवति । सुन्वन्तो यजमाना: / संयोगग्रहणं फ्ल्व्त्क्र्तृप्र्तिप्त्त्य्र्थ्म्। यज्ञसंयोग इति किम्? सुरां सुनोति॥ 1112 / [du0 TI0] सुन्य्ः। यज्ञेन संयोग इत्युक्ते कथं यज्ञफलेनेत्यवसीयते इत्याः-स्ण्योगेत्यादि। अन्यथा 'सुजो यज्ञः' इत्युच्यते । फलवन्तो ये कर्तारस्तेषां प्रतिपत्त्यर्थं ये यागस्य कर्तारो भूत्वा फलं प्राप्नुवन्तस्ते प्रधानकर्तारः सत्रिण उच्यन्ते न याजका: / / 1112 / [vi0 pa0] सुओ:0| फलग्रहणस्याभावात् कथमुक्तं यज्ञफलेनेत्याह-संयोगेत्यादि । अन्यथा सुञो यज्ञ इत्येवं कुर्यात् । तेन ये यज्ञस्य कर्तारः साक्षात् फलं लभन्ते, ते सुन्वन्त: सत्रिण उच्यन्ते, न याजका इत्य्र्थ्ः॥ 1112 / [ka0 च.] suo0| फलवत्कर्ता यजमानः इत्यर्थः ॥ 1112 / [समीक्षा 'सुन्वन्तः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ऽशन्तृङ् ' प्रत्यय तथा पाणिनि ने 'शतृ' प्रत्यय किया है । पाणिनि का सूत्र है - "सुञो यज्ञसंयोगे "
Page #397
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः (a03।2।132) / 'शन्तृङ् ' प्रत्यय करने से 'सुन्वन्तः' आदि शब्दों के सिद्ध्यर्थ नकारागम नहीं करना par3अता है। अतः कातन्त्रीय प्रक्रिया में अपेक्षाकृत लाघव ही कहा जा सकता है । [विशेष वचन 1. संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम् (du0 pra0) / [रूपसिद्धि] 1. सुन्वन्तो यजमानाः । सु+ शन्तृङ् + जस् । 'षुञ् अभिषवे' (4 / 1) धातु से प्रकृत सूत्र द्वारा 'शन्तृङ् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, "नः ध्वादेः' (3 / 2 / 34) से 'नु' विकरण, उकार को वकार तथा विभक्तिकार्य । / 1112 / 1113. अर्हः प्रशंसायाम् [4 / 4 / 13] [सूत्रार्थ 'प्रशंसा' अर्थ के गम्यमान होने पर 'अर्ह पूजायाम् ' (1 / 250) धातु से 'शन्तृङ्' प्रत्यय होता है । / 1113 / [du0 vR0] प्रशंसायां गम्यमानायां वर्तमानादर्हतेः शन्तृङ् भवति । अर्हन् भवान् विद्याम् । प्रशंसायामिति किम् ? अर्हति चौरो वधम् । / 1113 / [du0 TI0] अर्ह्ः। प्रशंसा स्तुतिप्र्याय्:| नियमार्थं prshNsaayaameveti||1113| [समीक्षा] 'अर्हन् ' शब्द के सिद्ध्यर्थ कातन्त्रकार ने ऽशन्तृङ् ' प्रत्यय तथा पाणिनि ने ऽशतृ ' प्रत्यय किया है । 'शन्तृङ् ' प्रत्यय करने पर नकारागम नहीं करना par3अता है । अत: कातन्त्रीय प्रक्रिया में लाघव ही कहा जाएगा । पाणिनि का सूत्र है - "अर्हः प्रशंसायाम् ' (a0 3 / 2 / 133) / [रूपसिद्धि] 1. अर्हन् भवान् विद्याम् । अर्ह + शन्तृङ् + सि । 'अर्ह पूजायाम् ' (1 / 250) धातु से शन्तृङ् प्रत्यय तथा विभक्ति - कार्य । / 1113 / 1114. तच्छील- तद्धर्म-तत्साधुकारिष्वा क्वेः [4 / 4 / 14] [सूत्रार्थ] "क्विब् भ्राजिपृधुर्वीभासाम्' (4 / 3 / 68) सूत्र पर्यन्त तन्छील, तद्धर्म तथा तत्साधुकारी अर्थों का अधिकार रहेगा । / 1114 /
Page #398
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [du0 vR0] आ क्वे:| क्विपमभिव्याप्य तच्छीलादिषु कर्तृष्वित: प्रत्यया वेदितव्याः । / 1114 / [du0 TI0] तच्छील0 / क्विपमभिव्याप्येति । अभिविधावयमाङ् न मर्यादायामिति दर्शयति "क्विब् भ्राजिपृधुर्वी0" (4 / 3 / 68) इत्यादौ ताच्छील्यादिषु क्विपो विधानात् । / 1114 / [vi0 pa0] तच्छील0 / क्विपम ति । एतेन आ क्वरित्याङ् अभिविधौ वर्तते न मर्यादायामिति दर्शितम् । अत: "क्विब् भ्राजिपृधुर्वी0' (4 / 3 / 68) इत्यादो ताच्छील्यादिषु क्विप सिद्धः । तच्छब्देन धात्वों निर्दिश्यते । शीलं स्वभावः फलनिरपेक्षा प्र्वृत्तिः। धर्मश्च shaastrvihitaacaarH| तदेव शीलं यस्य, स एव धर्मो यस्य । साधु करोतीति साधुकारी। तस्य धात्वर्थस्य साधुकारीति विग्रहः । / 1114 / [ka0 ca0] त्च्छील्0| सर्वत्र तद्ग्रहणं न क्रियताम्, शीलधर्मसाधुकारिष्विति क्रिय्ताम्। एतेषु गम्यमानेष्वित्युक्ते अर्थात् कर्तुरेव ताच्छील्यादिमत्त्वं प्रतीयते । शीलादयोऽपि धात्वर्थविशेषणं प्रस्तुतत्वात्? सत्यम् । सुखार्थमधिकारोऽयं प्रार्थ्ः। आ क्वेरिति भिन्नपदम् असमासात् समासे सति आ क्वाति स्यात् । "AG मर्यादाभिविध्योः" (a0 2 / 1 / 13) इति पाणिनिसूत्रेण मर्यादाभिविधौ चाव्य्यीभाव्विधानात्। [पाठा0 - ननु इत्यादि हेम्ः। ननु कथमेतद् मर्यादायामव्ययीभावो नाभिविधावित्याह-मर्यादाभिविध्योरिति पाणिनिसूत्रोणोभयत्रापि समासविधानात् । अत: 'आक्वि' इति कृते स एव सन्देह: स्यात् किं मर्यादाभिविधाविति चाव्ययीभावविधानादिति टीकाकारवचनमेव साधु हेमोक्तवचनमसङ्तमिति साग्र्ः]॥ 1114 / [समीक्षा 'कर्ता कटान्, वदिता जनापवादान् , कर्ता कटम्' इत्यादि शब्दों के सिद्धयर्थ 'तच्छील' आदि अर्थों की आवश्यकता होती है । इसकी पूर्ति दोनों ही आचार्यों ने की है । पाणिनि का सूत्र है . "A क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु' (a0 3 / 2 / 134) / अत: उभयत्र पूर्णत: समानता है ॥1114 / 1115. तृन्.[4।4।15] [सूत्रार्थ] तच्छील, तद्धर्म तथा तत्साधुकारी अर्थों में धातु से ऽतृन् ' प्रत्यय होता है ॥ 1115 / [du0 vR0] तच्छीले तद्धमें तत्साधुकारिणि च कर्तरि धातोस्तृन् भवति । तृजाद्य्प्वाद्ः। वदिता जनापवादान् खलः । मुण्डयितारः श्राविष्ठायना: व्धूमूद्धाम्। साधु गच्छति गन्ता खेलम् । साधुः कुशलार्थ एवात्र्॥1115|
Page #399
--------------------------------------------------------------------------
________________ आ। कृत्प्रत्ययाध्याये चर्थः क्वन्सुपादः 361 [du0 TI0] तृन्। नकारो । निष्ठादिषु'' (2 / 4 / 42) इति विशेषणार्थः । तच्छील इत्यादि। शील स्वभावः फलनिरपेक्षा प्र्वृत्तिः। तच्छब्दन धात्वर्थ उच्यते, तदेव शीलमस्येति विग्रहः । एवं तद्धर्म इति । धर्मः shaastrvihitaacaarH| साधु करोतीति साधुकारी, तस्य धात्वर्थस्य साधुकारी । साधुशब्द इह क्रियाविशेषणम् । शीलधर्मसाधष्वित्युक्ते प्रतिपत्तिगौरवं स्यात् । शीलादिषु गम्यमानेषु अर्थात् कर्तुरिति । वदतीति व्दिता। 'मुडि खण्डने' (1 / 107) इति चुरादौ । मुण्डनं कुर्वन्तीति वा तत्करोतीति इन्। श्राविष्ठायना नाम ऋषयो वधूमूढां मुण्डयन्ति, मुण्डयित्वाश्रमपदं निवेशयन्ति । तस्या मुण्डनं नोच्यते किन्तु तेषां कुलधर्मः । खेलं सलीलं साधुर्योग्यो हित: कुशलोऽभिधीयते, अनेकार्थत्वेऽपि साधुशब्दस्य विवक्षितार्थबलात् कुशलार्थस्य ग्र्ह्न्न्मित्याः-साधुरित्यादि। अत्रेतिअत्र प्रकरणे इत्य्र्थ्:॥1115| [vi0 pa0] तृन्। खेल्मिति। स्लील्मित्य्र्थ्ः। यद्यपि कुशलो योग्यो हितश्च साधुरुच्य्ते। यथा गुडे साधुरिक्स्सुः। गोषु साधुर्गोधुगिति। तथापि कुशलार्थ एवात्र प्रकरणे saadhushbdo'bhidhiiyt| यथा सामसु साधुरिति॥1115 / [ka0 ca0] तृन्। मुण्डयितारः इति। श्राविष्ठायना ऋषयः श्रविष्ठदेशोद्भवा जना वा ऊढां वधूं मुन्न्द्द्य्न्ति। मुण्डयितारो मुण्डयित्वा आश्रमपदं प्रवेशयन्ति इति ऊढामण्डनं तेषां ध्र्म्:| साध्विति। साधु यथा स्याद् यथा गच्छतीत्यर्थे गन्ता खेल्मिति॥ 1115 / [समीक्षा] तच्छील इत्यादि अर्थों में 'कर्ता कटान, वदिता जनापवादान् , साधु गच्छति गन्ता खेलम् ' इत्यादि शब्दों के सिद्ध्यर्थ 'तृन्' प्रत्यय का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है । "तृन्' (a0 3 / 2 / 135) / अत: उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1. वदिता जनापवादान् ख्ल्ः। वद् + इट् + तृन् + सि । 'वद व्यक्तायां वाचि' (1 / 615) धातु से प्रकृत सूत्र द्वारा 'तृन् ' प्रत्यय, 'n' अनुबन्ध का प्रयोगाभाव, इडागम, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. मुण्डयितारः श्राविष्ठायना vdhuumuuddhaam। muND + in + तृन् + जस् । 'मुडि खण्डने' (1 / 107) धातु से इन्, प्रकृत सूत्र द्वारा 'तृन् ' प्रत्यय, इकार को गुण, अयादेश, लिङ्गसंज्ञा तथा विभक्तिकार्य । 3. साधु गच्छति गन्ता खेल्म्। गम् + तृन् + सि। 'गम्ल गतौ' (1 / 279) धातु से 'तृन्' प्रत्यय, मकार को अनुस्वार, मकार को नकार, लिङ्गसंज्ञा तथा विभ्क्तिकार्य्॥ 1115 / 1. उपलब्धकातन्त्रधातपा भण्डनार्थको मार्जनार्थकश्च व्वादो दृश्यते न तु चुरादौ ।
Page #400
--------------------------------------------------------------------------
________________ 365 कातन्त्रव्याकरणम् 1116. भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधिचरिप्रजनाप त्रपेनामिष्णुच् [4 / 4 / 16] [सूत्रार्थ] 'भ्राज् - अलंकृ -भू- सह- रुच् - वृत् - वृध्-चर- प्रजन्-अपत्रप' तथा इन्प्रत्ययान्त धातुओं से ताच्छील्य अर्थों के गम्यमान होने पर 'इष्णुच् ' प्रत्यय होता है । / 1116 / [du0 vR0] एभ्य इष्णुज् भवति तच्छीलादिषु कर्तृषु । तृनोऽप्वाद्ः। भ्राजिष्णुः, अल्ण्क्रिस्स्न्नुः। अलं भूस्स्न्न्प्र्याप्तिवार्न्नेस्सु। मण्डने युमपि बाध्ते। भविष्णुः, सहिष्णुः, रोचिष्णुः. वर्तिष्णुः, वर्धिष्णुः, चरिष्णुः, प्रजनिष्णुः, अप्त्र्पिस्स्न्नुः। इनन्तानां छन्दसीति एके। धारयिष्णुः पारयिष्णुः, निराकरिष्णुरिति व्क्त्व्य्म्॥ 1116 / [du0 TI0] भ्राज्य0 / अलम्भूषण इत्यादि। अलंकरणशीलः अलंकरणधर्मात् साधुर्वा अलंकरोतीति अलंकरिष्णुः कन्याम् । vyktirihaashrynniiyaa| अन्यथा "क्रुधिमण्डिचलिशब्दार्थेभ्यो युः" (4 / 4 / 30) इति युना परत्वाद् बाध्यते itiissnnuco'vkaashH| पापान्यलंकरिष्णु:, पापानि वारयतीत्यर्थः । योरवकाशो मण्डनो भूषण इति । अन्य आह-विप्रतिषेधेन सिद्धं तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यं 'पूर्वपरयोः परविधिर्बलवान्' इति पूर्वशब्दस्यष्टविषयत्वात् सिद्धम् । निरित्यादि वक्तव्यं व्याख्येयम् । निरापर्वस्य कृञस्तेनैव भाव्यमित्ययं मन्यते निराकर्तेति । इष्णजिति चकारं विहाय सविसर्गपाठे सान्तरान्ताशङ्का स्यादिति tnniraasaarthshckaarH|| 1116 / [vi0 pa0] भ्राज्यलम्0 / अलमित्यादि । ननु चालंकरष्णुः संग्रामे पापादलंकरिष्णुरिति पर्याप्ती वारणे च सावकाश इष्णच । "धिमण्डिचलिशब्दार्थेभ्यो युः" (4 / 4 / 30) इति युरपि मण्डने । भूषणो मण्डन इति । अत: 'अलंकरिष्णुः कन्याम्' इति परत्वाद् युरेव स्यादिति ? सत्यम्, इह व्यक्तिराश्रयणीयेत्याहमण्डन इत्यादि । न केवलं तृन्मात्रं युम्पीत्य्पेर्र्थ्ः। वक्तव्यं व्याख्येयम् । इह तृत्रेव प्रमाणम् - निराकर्तेति । / 1116 / [ka0 ca0] भ्राज्यलम्0 / इष्णुजिति । चकारः saantrephaantshngkaaniraasaarthH| ष्णुजित्युक्ते 'अलंकरिष्णुः' इति न सिध्यति, अनिट्त्वात् । किमर्थस्यालंशब्दस्येह ग्रहणमित्याहालंभूषणेति । ननु चेति प्न्य्जी। दातव्यस्य परत्वसिद्धान्तस्य सावकाशतामुभयोघट यत्राह
Page #401
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः अलंकरिष्णुरिति । 'bhUSaNa'ityatrobhayoH सावकाशतेति शेषः । इष्णुजिति षत्वनिर्देशाभावात् षत्वं न स्यादित्यपि मन्यते । न च षत्वनिर्देशे गौरवमस्ति येन लाघवार्थमेवाकृतषत्वनिर्देश इति पश्चात् षत्वप्रवृत्तिः ॥ 1116 / [समीक्षा] कातन्त्रकार ने 'भ्राजिष्णुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'भ्राज् ' इत्यादि 10 धातुओं के अतिरिक्त इनन्त धातुओं का भी निर्देश किया है । जबकि पाणिनि 13 धातुओं के अतिरिक्त इनन्त धातुओं से ऽइष्णुच् ' प्रत्यय करते हैं । / एतदर्थ उनके तीन सूत्र हैं । 'भ्राजिष्णुः' शब्द की सिद्धि चकार को अनुक्तसमुच्चयार्थ मानकर की जाती है । तीन सूत्र इस प्रकार हैं - "अलंकृनिराकृञ्जञ्जनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् णश्छन्दसि, 3 / 2 / 136-138) / इस प्रकार कातन्त्रीय प्रक्रिया में लाघव स्पष्ट भुवश्च" (a0 है । 363 ) [रूपसिद्धि] 1. भ्राजिष्णुः । भ्राज् + इष्णुच् + सि । 'भ्रानृ दीप्तौ, टुभ्रा दीप्तौ (1 | 347, 540) धातु से प्रकृत सूत्र द्वारा 'इष्णुच् ' प्रत्यय, 'भ्राजिष्णु' की लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. अलंकरिष्णुः । अलम् + कृ + इष्णुच् + सि। 'अलम् ' के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से 'इष्णुच्' प्रत्यय आदि कार्य प्रायः पूर्ववत् । 3 - 12. भविष्णुः । भू + इष्णुच् + सि । सहिष्णुः । सह + इष्णुच् + सि रोचिष्णुः । रुच् + इष्णुच् + सि । वर्तिष्णुः । वृत् + इष्णुच् + सि । वर्द्धिष्णुः । वृध् इष्णुच् + सि । चरिष्णुः । चर् + इष्णुच् + सि । प्रजनिष्णुः । प्र + जन् + इष्णुच् + सि। अपत्रपिष्णुः । अप + त्रप् + इष्णुच् + सि । धारयिष्णुः । धृ + इन् + इष्णुच् + सि। पारयिष्णुः । पृ + इन् + इष्णुच् + सि । 1116 / + 1117. मदिपतिपचामुदि [4 / 4 / 17 ] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'उद्' उपसर्गपूर्वक 'मदी हर्षे, पतॢ पतने, डु पचष् पाके' (3 / 48;1 / 554,603) धातुओं से ऽइष्णुच् प्रत्यय होता है । / 1117 / [du0 vR0] उद्युपपदे एभ्य इष्णुज् भवति तच्छीलादिषु । उन्मदिष्णुः, उत्पतिष्णुः, उत्पचिष्णुः । यथासंख्यं नास्तीति । / 1117 / [du0 TI0] मदि0 / यथासंख्यं नास्तीति तच्छीलादीनां प्रत्ययेन सम्बन्धस्य विवक्षितत्वान्न धातोरिति॥1117|
Page #402
--------------------------------------------------------------------------
________________ 364 कातन्त्रव्याकरणम् [vi0 pa0] mdi0| यथासङ्ख्यमिति । अर्थत्रयस्य प्रत्ययेन सम्बन्धो विवक्षितो न धातुत्रयेणेति वैषम्यमिति भावः । / 1117 / [ka0 ca0] mdi0| ननु ताच्छील्यादिभिस्त्रिभिरथैः सह मद्यादीनां कथं न यथासंख्यम् इत्याह-यथेति । / 1117 / - [समीक्षा] 'उन्मदिष्णुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'इष्णुच्' प्रत्यय किया है । पाणिनि का सूत्र है - _ "अलंकृनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् " (a0 3 / 2 / 136) / अत: उभयत्र समानता है । कातन्त्रकार ने उक्त तीन धातुओं के लिए पृथक् सूत्र बनाया है, जिनमें 'उद् ' उपसर्ग की योजना करनी par3अती है । [रूपसिद्धि] 1. उन्म्दिस्स्न्नुः। उद् + मद् + इष्णुव् + सि । 'उद्' उपसर्गपूर्वक 'मदी हर्षे' (3 / 48) धातु से प्रकृत सूत्र द्वारा 'इष्णुच्' प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य । 2. उत्प्तिस्स्न्नुः। उद् + पत् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक 'पत्ल गतौ' (1554) धातु से ऽइष्णुच् ' प्रत्यय आदि कार्य पूर्ववत् । 3. उत्पचिष्णुः । उद् + पच् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक 'डु पचष् पाके' (1 / 603) धातु से 'इष्णुच्' प्रत्यय आदि कार्य पूर्ववत् । / 1117/ 1118. जिभुवोः स्नुक् [4 / 4 / 18] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'जि जये, भू सत्तायाम् ' (1 / 191, 1 / 1) धातुओं से 'स्नुक्' प्रत्यय होता है । / 1118 / [du0 vR0] आभ्यां स्नुम् भवति तच्छीलादिषु |जिस्स्न्नुः, भूष्णुः । / 1118 / [du0 TI0] ji0| ककारो गुणप्रतिषेधार्थः, "न युवर्णवृतां कानुबन्धे" (4 / 6 / 79) इति भवतेरिटप्रतिषेधार्थश्च । / 1118 / [ka0 ca0] ji0| ननु ष्णुगित्यत्र षत्वनिर्देशो न क्रियताम् , 'ग्लाम्ला0'' (4 / 4 / 19) इत्यत्र स्नग्रहणं न क्रियताम , इदमेवाधिक्रियताम् । न च वक्तव्यम् , अषत्वनिर्देशबलात् जिष्णुरित्यत्र षत्वं न भविष्यतीति । उत्तरत्र 'ग्लास्नुः' इत्यत्र चरितार्थत्वात्, नैवम् ।
Page #403
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः उत्तरत्र ग्लास्नोरित्यगुणत्वात् "दामागायति0' (3 / 4 / 29) इत्यादि ईत्त्वं स्यात् परिमाक्ष्णुरित्यत्र "मों मार्जिः'' (3 / 8 / 23) न स्यात् । / 1118 / [समीक्षा] 'जिष्णुः, भूष्णुः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने स्नुक् प्रत्यय तथा पाणिनि ने 'स्नु' प्रत्यय किया है । पाणिनि का सूत्र है - "ग्लाजिस्थश्च स्नः' (a0 3 / 2 / 139) / अत: उभयत्र समानता ही है। [रूपसिद्धि 1. जिस्स्न्नुः। जि + स्नुक् + सि । 'जि जये' (1 / 191) धातु से 'स्नुक्' प्रत्यय, सकार को षकार, नकार को णकार तथा विभक्तिकार्य । 2. भूष्णुः । भू + स्नुक् + सि । 'भू सत्तायाम् ' (1 / 1) धातु से 'स्नुक्' प्रत्यय आदि कार्य पूर्ववत् ॥ 1118 / 1119. ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः [4 / 4 / 19] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'ग्ला-म्ला - स्था - क्षि - पच - परिमृज' धातुओं से 'स्नु' प्रत्यय होता है । / 1119 / [du0 vR0] एभ्य: स्नुर्भवति तच्छीलादिषु । ग्लास्नुः, म्लास्नुः, स्थास्नुः, क्षेष्णुः, पक्ष्णुः, परिमाणुः ॥ 1119 / [du0 TI0] ग्ला0| स्नुगिति वर्तमानेऽपि यत् स्नोर्ग्रहणं तत् तिस्स्त्थ्तेर्दामादिसूत्रेन्नेत्वाभावार्थ्म्। परिमार्णरिति मर्को मार्जिर्भवेत् । केचित् तिष्ठतेरेव स्नुप्रत्ययमिच्छन्ति, तदसत् । शिष्टप्रयुक्ता हि दृश्यन्ते 'क्षेष्णवे स्वर्गाय' इत्यादयः । / 1119 / [vi0pa0] ग्ला0| प्रिमान्नुरिति। मृजेर्गुणे सति "मों मार्जिः" (3 / 8 / 23) इति भृजादित्वात् षत्वम्, "षढोः कः से" (3 / 8 / 4) इति कत्वे निमित्तत्वात् षत्वम् , षाट्टवगानिकारस्य णकारः ॥ 1119 / [ka0 ca0] ग्लाम्ला0| 'क्षिप प्रेरणे, चिञ् चयने' (5 / 5;4 / 5) इत्यनयोः कथन्न स्यात् , नैवम् । ग्लादिधातोरविकरणस्य साहचर्यात् क्षिपच्योरविकरणान्वितयोर्ग्रहणम् । / 1119 / [समीक्षा] 'ग्लास्नुः, स्थास्नुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'स्नु' प्रत्यय तथा पाणिनि ने 'क्स्नु' प्रत्यय किया है । पाणिनि का सूत्र है - "ग्लाजिस्थश्च क्स्नुः" (a0 3 / 2 / 139) / वस्तुत: यहा~ व्याख्याकार 'k' अनुबन्ध को उपयोगी नहीं मान्ते। अत: कातन्त्रकार का विधान ही उचित है।
Page #404
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम [रूपसिद्धि] 1. ग्लास्नुः। ग्लै - स्नु - सि। 'ग्ले हर्षक्षये (1 / 251) धातु से प्रकृत सूत्र द्वारा 'स्न' प्रत्यय, "सन्ध्यक्षरान्तानामाकारोऽविकरणे'' (3 / 4 / 20) से ऐकार को आकार तथा विभक्तिकार्य । 2. म्लास्नुः। म्लै - स्नु + सि । 'म्लै गात्रविनामे' (1 / 252) धातु से 'स्नु' प्रत्यय आदि कार्य पूर्ववत् । 3. स्थास्नुः। स्था + स्नु + सि । 'ष्ठा गतिनिवृत्तौ' (1 / 267) धातु से 'स्नु' प्रत्यय आदि कार्य पूर्ववत् । 4 - 6. क्षेष्णुः । क्षि + स्नु + सि । पक्ष्णुः । पच् + स्नु + सि । प्रिमान्नुः। परि + मृज् + स्नु + सि। प्रक्रिया पूर्ववत् । / 1119 / 1120 त्रसिगृधिधृषिक्षिपां क्नुः [4 / 4 / 20] [सूत्रार्थ] ताच्छील्य आदि अर्थों में त्रसी उद्वेगे, गृधु अभिकाङ्क्षायाम्, जि धृषा प्रागल्भ्ये, क्षिप् प्रेरणे' (3 / 8,80;4 / 18;3 / 12) धातुओं से 'क्नु' प्रत्यय होता है । / 1.120 / [du0 vR0] एभ्य: क्नुर्भवति तच्छीलादिषु । त्रस्नुः, गृध्नुः धृष्णुः, क्षिप्नुः ॥ 1120 / [du0 TI0] त्र्सि0| ककारो गुन्न्प्र्तिस्सेधार्थ्ः। त्रसिगृधिधृषां घोषवत्योश्च कृति नेट् । त्रस्यति, वसतीति वा त्र्स्नुः। गृध्यतीति गृध्नुः। धृष्णोतीति धृस्स्न्नुः। क्षिप्यति क्षिपतीति वा क्स्सिप्नुः॥1120 [ka0 ca0] त्र्सि0| 'त्रसी उद्वेगे' (3 / 8) / त्रस्यति त्रसतीति टीकायां दर्शितम् । त्रसेर्दैवादिकस्य ग्रहणम्, भ्वादौ पाठाङ्गीकारात् । तथा च "दिवादेर्यन्' (3 / 2 / 33) इत्यत्रोक्तम् । / 1120 / [समीक्षा] 'गृध्नुः, धष्णः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्न' प्रत्यय का विधान किया है । पाणिनि का सूत्र है . "सिगृधिधृषिक्षिपे: क्रुः''. (a0 3 / 2 140) / अत: उभयत्र पूर्ण समानता है । [रूपसिद्धि] 1. त्र्स्नुः। त्रस् + l + सि । 'त्रसी उद्वेगे' (3 / 8) धातु से प्रकृत सूत्र द्वारा 'क्रु' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, 'त्रस्नु' की लिङ्गसज्ञा तथा विभक्तिकार्य । 2 - 4. गृथ्नुः। गृध् + क्रु + सि। धृस्स्न्नुः। धृष् + क्रु + सि । क्स्सिप्नुः। क्षिप् + क्रु + सि । प्रक्रिया पूर्ववत् । / 1120 /
Page #405
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 1121. शमामष्टानां घिणिन् [4 / 4 / 21] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'शम् - दम् - तम् - श्रम् - प्रम् - क्षम् - क्लम् - उन्मद्' धातुओं से ऽघिणिन् ' प्रत्यय होता है । / 1121 / [du0 vR0] शमादीनामष्टानां घिणिन् भवति तच्छीलादिषु । शाम्यतीति shmii। एवं दमी, तमी, श्रमी, भ्रमी, क्षमी, क्लमी, उन्मादी । अष्टानामिति किम् ? असिता । / 1121 ॥ [du0 TI0] shmaa0| शमादीनामिति बहुवचनं गणस्य संसूचकम् , मदिपर्यन्ता अष्टौ भ्व्न्तीति। अथ कथम् उन्मादी। "मदिपतिपचामुदि" (4 / 4 / 17) इतीष्णुचा भवितव्यम्, प्रमादी-मादीत्यस्य विषयत्वात्? सत्यम् , व्यक्तिनिर्देश: पूर्ववत् प्रतिषेधो वाऽत्रेति। घिणिनिति घकारः कत्वगत्वार्थः, णकार इज्व्द्भावार्थ्ः। इहापि प्रमादीति इकार उच्चार्न्नार्थ्ः। घिणिन् कर्मणि न भवति, अभिधानात्। 'वनं भ्र्मिता'| तथोत्तरत्रापि शाकं संपृणक्तीति । / 1121 / [vi0pa0] shmaa0| "न सेटोऽमन्तस्य0" (4 / 1 / 3) इति दीर्घप्रतिषेधः कथम् उन्मादीति? "मदिपतिपचामुदि" (4 / 4 / 17) इति विशेषेणेष्णुचा भवितव्यम्, प्रमादीत्यस्य सूत्रस्य विषयत्वात् ? सत्यम् , इहापि व्यक्तिराश्रितेति न दोषः । कथं 'वनं भ्रमिता' इति ? सत्यम् । अकर्मकेभ्य एव घिणिन्नभिधीयते सकर्मकेभ्यस्तृन्नेवेति । / 1121 / [ka0 ca0] shmaa0| ननु शमिः कथम् अष्टौ एकत्वात् तस्य ? सत्यम् , उपचारात् । शमादौ शमशब्दः, अत एव बहुवचनं गणस्य संसूचकार्थं भवति । अष्टग्रहणं मदीपर्यन्त: शमादिरिति व्यवच्छेदार्थम् । अथ तत्र मदीपर्यन्तः शमादिवृत्करणादेवानुमीयते, kimssttgrhnnen| यथा शमादीनां दी? यनीत्यत्र ? सत्यम् । व्यक्त्यर्थं भविष्यति । अत एवाष्टग्रहणात् कात्यायनमते गणे वृत्करणं नास्तीति धातुवृत्तिकार्ः। पञ्जिका सत्यमिति । एतेन तस्य विषयत्वादस्य व्यक्तित्वादुभयोः समानं बलमिति पाक्षिकी वृत्तिरिष्टेति भावः । / 1121 / [समीक्षा] 'शमी, भ्रमी, क्षमी' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ऽघिणिन् । तथा पाणिनि ने 'घिनुण' प्रत्यय किया है। उनका सूत्र है - "शमित्यष्टाभ्यो घिनुण " (a03।2।141)| दोनों ही प्रत्ययों में 'इन् ' भाग शेष रहता है तथा 'ण ' अनुबन्ध 1. प्रमादीत्यादौ यथाऽस्य विषयस्तथा उन्मादीत्यत्राप्यस्य विषय इति यावत् (saM0 Ti0 ) /
Page #406
--------------------------------------------------------------------------
________________ 268 कातन्त्रव्याकरणम् के कारण वृद्धि होती है । अतः स्वरूपभेद होने पर समानता ही कही जा सकती है। [विशेष वचन ] / / 1122 / 1. बहुवचनं गणस्य संसूचक्रम् (du0 TI0 ॥ 2. घकारः कत्वगत्वार्थः, णकार इज्वद्भावार्थ: / इकार उच्चारणार्थ: (du0 त्ती0)| 3. कात्यायनमते गणे वृत्करणं नास्तीति धातुकार (क) ca0 ) | [रूपसिद्धि] + 1 1. shmii। शम् - घिणिन् नि । शाम्यति । शमु उपशमे (3 / 42) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, gh इ N अनुबन्धों का प्रयोगाभाव, 'N' अनुबन्ध के कारण इज्वद्भाव, लिङ्गसंज्ञा तथा विभतिकार्य । - 2 - 8. दमी । दम् घिणिन् सि । त्मी। तम् घिणिन् सि । श्रमी । श्रम् घिणिन् सि । भ्रमी । भ्रम् घिणिन् सि । क्षमी क्षम् घिणिन् - सि । क्ल्मी। क्लम् - घिणिन् - सि । उन्मादी । उद् मद् घिणिन् - सि । प्रक्रिया पूर्ववत् ॥ 1121 / 1122. युजभजभुजद्विषद्रुहदुहदुषाङ्क्रीडत्यजानुरुधाङ्यमाङ् यसरञ्जाभ्याहनां च [4 / 4 / 22] [सूत्रार्थ ] ताच्छील्य आदि अर्थों में 'युज् ' आदि धातुओं से घिणिन् प्रत्यय होता है - -- - [du0 vR0 ] एभ्यो घिणिन् भवति तच्छीलादिषु । 'युजि; युज' (6|7,3|115)-योगी । 'भज' (1 / 604) - भागी । 'भुज' ( 6 / 14) - भोगी । द्विष' (2 / 60 ) - द्वेषी । 'द्रुह' ( 3 / 38) - द्रोही । 'दुह' (2 / 61) - दोही । 'दुष' (3 / 28) दोषी । 'आङ् क्रीड' 1 की दृष्टि से उभयत्र - (1|126 ) आक्रीडी । 'त्यज' (1 / 287)- त्यागी । 'अनु-रुघ' (3|112)अनुरोधी । 'आङ्-यम' (1 / 158 ) - आयामी । 'आङ् यस् ' ( 3 / 50 ) - आयासी। अभ्याघाती । / 1122 / 1 'रन्ज् ' (1 / 531,605 ) - रागी । 'अभ्याङ् - हन् ( 214 ) - [vi0 pa0 ] युज0 / रागीति । " वुष्षिणिनोच" (4।1।67 ) इति पञ्चमलोपः ॥ 1122 / [समीक्षा] 'योगी, भोगी, रागी' इत्यादि शब्दों के सिद्धार्थ कातन्त्रकार ने ऽघिणिन् प्रत्यय तथा पाणिनि ने ऽघिनुण् प्रत्यय किया है। उनका सूत्र है - ,
Page #407
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः "संपृचानुरुधाङ्गमाङ् यस्परिसृसंसृज-- भजातिचरापचरामुषाभ्याहनश्च" (a0 3 / 2 / 142) / पाणिनि ने कातन्त्रकार की अपेक्षा कुछ शब्द अधिक par3हे हैं । प्रत्यय आदि की दृष्टि से उभयत्र प्रायः समानता ही है । [ रूपसिद्धि] + 1. योगी । युज् + घिणिन् सि । 'युज समाधौ युजिर् योगे' (3 | 111,6 / 7) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, जकार को गकार, 'योगिन्' शब्द की लिङ्गसञ्ज्ञा तथा विभक्तिकार्य । लघूपधगुण, + 2-13. भागी। भज् + घिणिन् + सि। भोगी। भुज् + घिणिन् + सि। द्वेषी । द्विष् घिणिन् + सि। द्रोही। द्रुह + घिणिन् + सि। दोही । दुह + घिणिन् + सि। दोषी । दुष् -चणिन् + सि। आक्रीडी । AG - क्रीड् + घिणिन् + सि । त्यागी। त्यज् घिणिन् + सि । अनुरोधी । अनुरुध् + घिणिन् + सि । आयामी + AG - यम् + + I घिणिन् + सि । आयासी । AG - यस् + घिणिन् + घिणिन् - सि । रागी । रन्ज् + सि । प्रक्रिया प्रायः पूर्ववत् । ! सि । अभ्याघाती । अभि AG + हन् + घिणिन् + 1122 / 1123. सृजिपृचिज्वरित्वराम् [4 / 4 / 23] [ सूत्रार्थ] ताच्छीत्य आदि अर्थों में 'सम्' के उपपद में रहने पर 'सृज विसर्गे, पृची संपर्के, ज्वर रोगे, ञित्वरा सम्भ्रमे ' ( 3|116,6 | 210;1 / 501,500) धातुओं से ऽघिणिन् ' प्रत्यय होता है । / 1123 / 369 + [du0 vR0] सम्युपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । संसर्गी, सम्पर्की, संज्वरी, स्ण्त्व्री। मानुबन्धत्वाद् ह्रस्वः ॥1123 / [du0 TI0] समि0 / 'पृची सम्पर्के' (6 / 21) इति रुधादिः, न त्वदादिः, सविकरणैः साहचर्यात् । / 1123 / [vi0 pa0 ] समि0 / 'पृची संपर्के' (6 / 21) रुधादिर्गृह्यते न तु लुग्विकरणोऽदादिः, सविकरणेन साहचर्यात् । मानुबन्धत्वाद् ह्रस्व इति । ज्वरित्वरिभ्यामिनन्ताभ्यां घिणिन् इति ॥ 1123 / [समीक्षा] 'संसर्गी, संपर्की' इत्यादि शब्दरूपों के सिद्ध्यर्थ घिनुण् घिणिन् प्रत्यय किए गए हैं । इनमें 'इ u' अनुबन्धों के भेद को छोर्3अकर शेष उभयत्र समानता है । पाणिनि ने 'त्वर' धातु का पाठ नहीं किया है । उनका सूत्र है - "संपृचानुरुधाङ् चरामुषाभ्याहनश्च" (a0 3 / 2 / 142 )! -
Page #408
--------------------------------------------------------------------------
________________ 370 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. संसर्गी । सम् - मृज् - घिणिन् - मि । 'सम् ' उपसर्ग के उपपद में रहने पर 'सृज विसर्गे' (3 / 116) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, गुण, जकार को गकार तथा विभक्तिकार्य । __2-4. स्ण्प्र्की। सम् - पृच् - घिणिन् - सि । स्ण्ज्व्री। सम् - ज्वर - घिणिन् - सि । स्ण्त्व्री। सम् - त्वर् - घिणिन् - सि : प्रक्रिया पूर्ववत् । / 1.123 / 1124.वौ विचकत्थस्रन्भुकष (लस् )- लषाम् [4 / 4 / 24] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'वि' उपसर्ग के उपपद में rahane para 'vic - kattha - sanbh - kaS - laS ' धातुओं से ऽघिणिन् ' प्रत्यय होता है । / 1124 / [du0 vR0] वावुपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । विवेकी, विकी, विस्रन्भी, विकाषी, विलाषी । / 1124 / [du0 TI0] vau0| विचिर् (6 / 5) - विविनक्ति विविङ्क्ते इति वा विवेकी । 'कष हिंसार्थः' (1 / 224) / विकषणशीलो विकषति विकास्सी। वसिमपि केचित् पठन्ति, तेषां विवासी। 'अपाच्च लसः' इति परो ब्रूते। 'लष कान्तौ' (1 / 591) / अपपूर्वाद् विपूर्वाच्च अपलषति अपलाषी, विलषति विलाषी । / 1124 / [vi0pa0] vau0| 'कष हिंसायाम् ' (1 / 224) / 'लष कान्तौ' (11591) / अयमपादपीष्यते - अपलाषी । / 1124 / / [ka0 ca0] vau0| विविक्त इति हेम्ः। विवेकीति घिणिन्नेव स्यात् ,कथं क्तप्रत्यय इति चिन्त्यम् । क्वचिद् वासरूपविधिलक्ष्यते इति भाव इति kshcit। तत्र, आभूताद् वर्तमानाधिकार इत्युक्तत्वाद् वर्तमाने घिणिन् क्रियते, क्तस्त्वीते एव कुतो बाध्यवाधकभावस्तस्माच्चिन्त्यम् इत्यस्यायमर्थः- इडभावः कथमिति 'आगमशासनमनित्यमिति', तदसदिति । विवेकोऽपि ज्ञानविशेष इति ज्ञापनार्थत्वाद् वर्तमानत्वं सिद्धमेव । किन्तु इडभावः कर्तरि क्तप्रत्ययश्च चिन्त्यौ । / 1124 / [समीक्षा] 'विवेकी, विकत्थी' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने pA~ca धातुए~ प्रकृत सूत्र में par3ही हैं, जबकि पाणिनि ने 4 धातुओं का एक में तथा pA~cavoM धातु का पाठ दूसरे सूत्र में किया है। उनके दो सूत्र हैं -
Page #409
--------------------------------------------------------------------------
________________ 371 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः "संपृचानु ------ विविच ------ मुषाभ्याहनश्च, वो कषलसकत्थस्रम्भः'' (a0 3 / 2 / 142, 143) / वस्तुत: 'वि' के उपपद में रहने पर 'विच' धातु का भी पाट एक ही सूत्र में किया जाना चाहिए । इस दृष्टि से कातन्त्रकार का सूत्रपाठ सरलताबोधक कहा जा सकता है। [रूपसिद्धि] 1. विवेकी। वि - विच् + घिणिन् + सि । 'वि' उपसर्ग के उपपद में रहने पर 'विचिर् पृथग्भावे' (6 / 5) धातु से प्रकृत सूत्र द्वारा 'घिणिन्' प्रत्यय, गुण, चकार को ककार तथा विभक्तिकार्य । 2 - 5. विकत्थी । वि + कत्थ + घिणिन् + सि । विस्रन्भी । वि - सन्भ+ घिणिन् + सि । विकाषी । वि + कष् + घिणिन् + सि । विलाषी । वि+ लष् + घिणिन् + सि । प्रक्रिया प्राय: पूर्ववत् । / 1124 / 1125. प्रे द्रुमथवदवसलपाम् [4 / 4 / 25] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'प्र' उपसर्ग के उपपद में रहने पर 'द्रु - मथ - वद - वस - लप' धातुओं से ऽघिणिन् ' प्रत्यय होता है । / 1125 / [du0 vR0] 'प्रे' उपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । प्रद्रावी, प्रमाथी, प्रवादी । 'वस निवासे' (1 / 614) एव - प्रवासी, प्रलापी । / 1125 / [du0 TI0] pre0| 'वस निवासे' (1 / 614) इति, न 'वस आच्छादने' (2 / 47) इत्यस्य ग्रहणम् , सविकरणैः साहचर्यादिति । वपिं केचित् पठन्ति, तेषां 'प्रवापी' ॥1125 / [vi0 pa0]] pre0| वस निवासार्थ एव न तु AcchAdanAthoM'dAdiH, सविकरणैः साहचर्यात् । आच्छादने प्रवासीत्यपि केचित् । / 1125 / [समीक्षा] 'प्रमाथी, प्रवासी' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने उक्त के अनुसार व्यवस्था की है । पाणिनि ने 'सृ' इस एक धातु का अधिक पाठ किया है - "प्रे लपसृद्रुमथवदवस:' (a0 3 / 2 / 145) / अत: प्राय: उभयत्र समानता ही है । / 1125 / [रूपसिद्धि] 1. प्रद्रावी । प्र + द्रु + घिणिन् + सि । 'प्र' उपसर्गपूर्वक 'द्रु गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, वृद्धि, आव्-आदेश तथा विभक्तिकार्य ।
Page #410
--------------------------------------------------------------------------
________________ 372 - 5. प्रमाथी । प्र सि । प्रवासी । प्र चम् प्रक्रिया प्रायः पूर्ववत् ॥ 1125 / , कातन्त्रव्याकरणम् मथ् घिणिन् सि । प्रवादी । प्र घिणिन् मि । प्रलापी । प्र लप् 1126. परौ सृदहोः [4 / 4 / 26] [ सूत्रार्थ] ताच्छील्य आदि अर्थों में 'परि' उपसर्ग के उपपद में रहने पर 'सृ दः' धातुओं - से ऽघिणिन् प्रत्यय होता है । / 1126 / , - [du0 vR0] परावुपपदे आभ्यां घिणिन् भवति तच्छीलादिषु । परिसारी, परिदाही । अस्तिविवक्षायामिना सिद्धम् घिणिन् किमर्थः ? यथा प्रयमणम् प्रयामः, सोऽस्यास्तीति प्रयामी । एवं प्रयासी, अनुवादी, विवादी, सञ्चारी, व्यभिचारी, विघाती, विद्रावी, संवादी, विसारी, विदाही रोगी' इत्यादयः । ताच्छील्यादिविवक्षायां तृन् मा भूद् इति वचनम् । / 1126 / [du0 TI0 ] परौ0 / प्रे च वसतेरिति परो ब्रूते प्रवासी ॥ 1126 / [vi0 pa0 ] pa0 / प्रसारीत्यपि केचित् ॥ 1126 / - - वद् घिणिन घिणिन् - मि। [ka0 ca0 ] परौ0 / ननु विद्रावीत्यत्र स्वरान्तत्वादलेव स्यात्, कथं घञ् ? सत्यम् तत्रैवोक्तमप्यधिकाराद् विद्राव इत्याह विद्रावीति हेम्ः। तृन् मा भूदिति । तृनादिर्मा भूदित्यर्थः । / 1126 / मुषाभ्याहनश्च" (a0 3 / 2 / 142 ) / [ रूपसिद्धि] 1. परिसारी । परि [समीक्षा] 'परिसारी, परिदाही' शब्दरूपों के सिद्ध्यर्थ उक्त की तरह दोनों ही व्याकरणों में व्यवस्था की गई है । पाणिनि ने एक ही सूत्र में जिन अनेक धातुओं को par3हा है, कातन्त्रकार ने उनमें से 'प्र वि -परि' उपपद वाली धातुओं का पृथक् सूत्रों में पाठ किया है, जिससे अर्थावबोध तथा योजना में सरलता होती है । अतः कातन्त्रकारीय योजना में लाघव कहा जा सकता है । पाणिनि का सूत्र है- " संपृचानु , + सृ घिणिन् सि । 'परि' उपसर्ग के उपपद में रहने +
Page #411
--------------------------------------------------------------------------
________________ 373 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः पर 'सृ गतौ' (1 / 274) धातु से प्रकृत सूत्र द्वारा 'घिणिन्' प्रत्यय, वृद्धि तथा विभक्तिकार्य । 2. प्रदाही । प्र + दः + घिणिन् + सि । 'प्र' उपसर्ग के उपपद में रहने पर 'दह भस्मीकरणे' (1 / 243) धातु से ऽघिणिन् ' प्रत्यय आदि कार्य पूर्ववत् । / 1126 / 1127. क्षिप - रट - वद - वादि - देविभ्यो वुण् च [4 / 4 / 27] [सूत्रार्थ ताच्छील्यादि अर्थों में 'परि' उपसर्ग के उपपद में रहने पर 'क्षिप् - रट् -वद् - वादि - देव् ' धातुओं से ऽघिणिन् ' तथा 'वुण ' प्रत्यय होते हैं । / 1127 / [du0 vR0] ___ परावुपपदे एभ्यो घिणिन् भवति वुण च तच्छीलादिषु । परिक्षेपकः, प्रिक्स्सेपी। परिराटकः, परिराटी । परिवादकः, परिवादी । परिवादयतीत्यर्थेऽप्येवम् । परिदेवते इति परिदेवकः, प्रिदेवी। वादिदेविभ्यां घिणिन्नेवेत्येके । वुण्ग्रहणं ताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापनार्थम् । / 1127 / [vi0 pa0] क्स्सिप्0| परिदेवते इति । 'तेवृ देव देवने (1 / 421) / "वा' सरूपोऽस्त्रियाम्' (4 / 2 / 8) इति वचनाद् घिणिन्विषये "वुण्तृचौ" (4 / 2 / 47) इति वुण सिद्ध एवेत्याह - वुण्णिति । / 1127 / [ka0 ca0] क्स्सिप्0| अभिधानादिति। 'तेव देव देवने' (1 / 421) इत्यस्य ग्रहणं न तु दिवेरिनन्तस्येति परिवादी त्वेवमुदाहरणम् इत्य्र्थ्ः। ताच्छीलिकेस्स्विति। ताच्छील्ये भवास्ताच्छीलिका: प्र्त्य्यास्तेस्स्वित्य्र्थ्ः। तर्हि तद्धर्मतत्साधुकारिणि वासरूप: स्यात्। नैवम, ताच्छीलिकेष्वित्युपलक्षणम्, ताच्छीलिकादिष्विति बोद्ध्व्य्म्॥1127| [समीक्षा] ___'परिक्षेपकः, परिक्षेपी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में दो दो प्रत्यय किए गए हैं । कातन्त्रकार 'घिणिन् - वुण ' प्रत्ययों में जो ऽइ-N ' अनुबन्ध करते हैं, उनके लिए पाणिनि ने 'उ-J' अनुबन्ध लगाए हैं । पाणिनि ने उक्त pA~ca धातुओं को 3 सूत्रों में par3हा है - "संपृचानु ---परिक्षिपपरिरटपरिवद -- मुषाभ्याहनश्च, निन्दहिंस - - परिक्षिपपरिरटपरिवादि . . वुञ्, देविक्रुशोश्चोपसर्गे" (a0 3 / 2 / 142,146,147) / इस प्रकार पाणिनीय योजना की अपेक्षा कातन्त्रीय योजना अधिक सुगम है ।
Page #412
--------------------------------------------------------------------------
________________ 374 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. परिक्षेपकः । परिक्षिप् वुण् सि । 'परि' उपसर्ग के उपपद में रहने पर 'क्षिप प्रेरणे' (515) धातु से प्रकृत सूत्र द्वारा 'वुण्' प्रत्यय, 'N' अनुबन्ध का प्रयोगाभाव, "युवुझामनाकान्ता: " ( 4 / 6 / 54) से 'वु' को 'अक' आदेश, लघूपध गुण तथा विभक्तिकार्य । 2. परिक्षेपी । परि + क्षिप् + घिणिन् 'घिणिन्' प्रत्यय आदि कार्य पूर्ववत् । 3 10. परिराटकः । परि घिणिन् सि । परिवादकः । परि घिणिन् + सि । परिवादकः । परि रट् + + रट् + वुण् सि । परिराटी । परि वद् + वुण् + सि । परिवादी ! pari - vad vad - in + vuN + si / parivAdI / pari vada + in + घिणिन् + सि । परिदेवकः । परि + देव् + वुण् + सि । प्रिदेवी। परि देव् + घिणिन् + सि । प्रक्रिया प्रायः पूर्ववत् ॥ 1127| + 1128. निन्दहिंसक्लिशखादानेकस्वरविनाशिव्याभाषासूयां वुञ् [4 / 4 / 28 ] + सि । 'परि' पूर्वक 'क्षिप्' धातु से + + + [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'nind - hins' इत्यादि धातुओं से ऽवुञ् ' प्रत्यय होता है । / 1128| [du0 vR0 ] एभ्यो वुञ् भवति तच्छीलादिषु । निन्दकः, हिंसकः, क्लेशकः, खादक:, गणकः, दरिद्रायकः । अनेकस्वरानेच्छन्त्यन्ये । विनाशयतीति विनाशकः, व्याभाषकः, असूयकः । कण्डूयादिभ्योऽसूयादेवानेकस्वरादिति । पुनर्वुञ्ग्रहणात् प्रकृतेऽपि घिणिन् न स्यात् । / 1128 [du0 TI0] निन्द0 / 'क्लिश उपतापे, क्लिशू विबाधने' (3 / 1048 / 42) द्वयोरेव ग्र्ह्न्न्म्। क्लिश्यते क्लिश्नाति वा क्लेशकः । योऽत्र रुचादिस्तस्य प्राप्तौ वचनम् । पुनरित्यादि । ननु चानुकृष्टत्वाद् घिणिन् नानुवर्तिष्यते ? सत्यम् । घिणिन् भवति वुण् चेति चकारस्य सम्बन्धः प्रतिपद्यते एवेति भावः । अथवा वर्णाधिकारे वुञ्वचनं वुञेव निन्दादिभ्यः इत्यवधार्यते । अर्थावधिकञ्चावधारणं तच्छीलादिषु वुञेव नान्यः इति समानजातीयत्वाच्च वुण् वुञ् च निन्दादिभ्यो निवृत्तावनुवृत्तौ वा विशेषो नास्तीति । तथा भाष्यकारोऽप्याहनिन्दादिभ्यो वुञ्ग्रहणं नान्येभ्यो वुणप्रतिषेधार्थमिति सर्वे एव तृजादयो वासरूपेण न भवन्तीति अवधारणार्थमचिन्तयित्वा लिङ्गमपरे समर्थयन्ते । यद्यप्राप्तास्तृजादयस्ताच्छीलिकेषु तस्मादप्राप्ते वुणि वुञ्वचनमर्थवद् भवतीति ॥ 1128 / 1. वुण् भवति घिणिन् चेति पक्षेऽङ्गीक्रियमाणे किमुत्तरं वाच्यमित्याह - अथवेति कश्चित् । यद् वा स्वतमाह अवति (saM0 Ti0 ) /
Page #413
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [vi0 pa0 ] निन्द्0| अनेकस्वरादेवासूयादपि सिध्यतीत्याह - कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह-कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह - पुन्रित्यादि। ननु घिणिन् चानुकृष्टत्वान्न वर्तते, नैवम् । वुणैव चकारस्य सम्बन्धो दृष्टः, अधिकारस्तु घिणिन् भवतीत्यपि वाक्यार्थं मन्यते ॥ 1128 / [ka0 ca0 ] निन्द्0| अनेकस्वरत्वात् सिद्धे विनाशेः पाठो "भ्राज्यलंकृञ्" - इत्यादिना इस्स्न्नुज्बाध्नार्थ्ः। तर्हि कथं गणक इति ? चुरादेर्विकल्पेनन्तत्वादिनोऽभावपक्षे इत्येके। वासरूपाश्रयणादित्यपरे ॥ 1128 / [समीक्षा] 'निन्दकः, हिंसकः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽवुञ् ' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - " निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्" (a0 3 / 2 / 146) / अतः उभयत्र प्रायः समानता ही कही जा सकती है । [रूपसिद्धि] 1. निन्दकः । निन्द् + वुञ् - अक + सि । 'णिदि कुत्सायाम् ' (1 / 24) धातु से प्रकृत सूत्र द्वारा 'वुञ् ' प्रत्यय, 'वु' को 'अक' आदेश तथा विभक्तिकार्य । 2 - 9. हिंसकः । हिन्स् + सि । क्लेशकः । क्लिश् + वुञ् - सि । खादकः । खाद् + वुञ् - अक + सि । गणकः । गण अक + - नञ् + सू + वुञ् वुञ् अक अक - + सि । दरिद्रायकः । दरिद्रा + अक सि । व्याभाषकः । वि + अक + + आ + भाष् + वुञ् - अक + सि । प्रक्रिया प्राय: पूर्ववत् ॥ 1128| 1129. देविक्रुशोश्चोपसर्गे [4 / 4 / 29] वुञ् - - 375 + वुञ् - अक सि । विनाशकः । वि + नश् + वुञ् सि । असूयकः । + [सूत्रार्थ] ताच्छील्य आदि अर्थों में इनन्त 'दिव्' तथा 'क्रुश्' धातु से उपसर्ग के उपपद में रहने पर 'वुञ्' प्रत्यय होता है । / 1129 / [du0 vR0] उपसर्गे उपपदे देवयतेः क्रुशेश्च वुञ् भवति तच्छीलादिषु । आदेवकः, परिदेवकः । क्रीडायामेवाभिधानम् । आक्रोशकः । उपसर्ग इति किम् ? देवयिता, क्रोष्टा ॥ 1129 / [ka0 ca0] देवि0| देवेरिनन्तस्यैव ग्रहणम्, न तु क्रुशेः साहचर्यात् 'तेवृ देवृ देवने' (1 / 421) इत्यस्य देवक्रुशोश्चेत्यकरणात् । ननु दिविस्तावत् क्रीडाविजिगीषादौ व्र्त्ते। ततश्च सामान्यार्थे अर्थविशेषे वा वुणित्याह- क्रीडायामिति देवयितेति । ननु भ्राज्यलमित्यादिना
Page #414
--------------------------------------------------------------------------
________________ 376 कातन्त्रव्याकरणम् प्राप्तस्येष्णचो बाधनार्थों देवयतेः पात्थ्ः। ततश्च तेनैव प्रत्युदाहरणमुचितम्? सत्यम्, देवयतेरभिधानाद् इष्णुच् नास्तीति kshcit। ताच्छीलिकेष्वपि वासरूपविधेरिष्टत्वादयमपीति साग्र्ः॥1129| [समीक्षा] 'आदेवकः, आक्रोशकः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'वुञ्' प्रत्यय किया है । पाणिनि का सूत्र है - "देविक्रुशोश्चोपसर्गे' (a0 3 / 2 / 147) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1 - 2. आदेवकः, परिदेवकः । AG , pari + div + in + वुञ् - अक + सि । 'आङ् - परि' उपसर्गपूर्वक 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (3 / 1) धातु से ऽइन् ' प्रत्यय, 'देवि' की धातुसंज्ञा, प्रकृत सूत्र से 'वुञ्' प्रत्यय, 'अक' आदेश, इन् - लोप तथा विभक्तिकार्य । 3. aakroshkH। AG , क्रुश + वुञ् - अक + सि । 'आङ्' उपसर्गपर्वक 'क्रुश आह्वाने' (11564) धातु से वुञ् प्रत्यय, अकादेश, लघूपधगुण तथा विभक्तिकार्य । / 1129 / 1130. क्रुधिमण्डिचलिशब्दार्थेभ्यो युः [4 / 4 / 30] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'क्रुध्' इत्यादि धातुओं से 'यु' प्रत्यय होता है । / 1130 / [du0 vR0] एभ्यो युभवति त्च्छीलादिस्सु। अर्थशब्द: प्र्त्येक्म्भिस्म्ब्ध्य्ते। क्रुध्यर्थात् क्रोध्न्:| मण्ड्यर्थाद् मण्डनः, भूषण:! चल्यर्थात् चलनः, क्म्प्न्ः। शब्दार्थात् शब्दनः, र्व्न्न्ः। zabda iti linggminntm| cauraadikmityeke| कथं पठिता विद्याम्? अभिधानाच्चलिशब्दार्थाभ्यामकर्मकाभ्यामिति । / 1120 / [ka0 ca0] क्रुधि0| क्रुधिश्च मण्डिश्च चलिश्च शब्दश्चेति क्रुधिमण्डिचलिशब्दास्त एवार्था येषामिति द्वन्द्वात् पर: श्रूयमाण: शब्दो हि प्रत्येकमभिसम्बध्यते इत्याः-अथेति। अथात्र किं प्रमाणं शब्द एवार्थो येषां ते शब्दार्थास्ततश्च पश्चाद् द्वन्द्वः कथं न स्यात् । नैवम्, तदा शब्दार्थक्रुधिमण्डिचलीति विद्ध्यात्। shbdaarthaaditi| शब्दार्थात् शब्दनः, रवण: इति। अथ शब्द इति धातुर्वास्तीति तत् तस्माद् युप्रत्यय इत्याह - शब्द इति। व्य्स्तेनान्व्य्ः। चौरादिक इतिशब्द उपसर्गादाविष्कार इति चुरादौ केचित् पठन्तीति भावः । / 1130 /
Page #415
--------------------------------------------------------------------------
________________ 377 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा] 'क्रोधनः, मण्डनः' आदि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'यु' प्रत्यय तथा पाणिनि ने 'युच्' प्रत्यय किया है । उनके दो सूत्र हैं - "चलनशब्दार्थादकर्मकाद् युच्, क्रुधमण्डार्थेभ्यश्च' (a03।2।148,151)| पाणिनीय चकारानुबन्ध चित्स्वरविधान के लिए है । कातन्त्र में वैदिक शब्द सिद्ध नहीं किए गए हैं। अत: उभयत्र प्राय: समानता ही है । [रूपसिद्धि] 1. क्रोध्न्ः। क्रुध् + यु - अन + सि । 'क्रुध रोषे' (3 / 68) धातु से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, उपधागुण तथा विभक्तिकार्य । 2-7. म्न्न्द्द्न्ः। मडि + यु - अन + सि। भूस्स्न्न्ः। भूष् + yu - ana + si| clnH| cal + yu - ana + si| kmpnH| कम्पृ + यु - अन + सि । shbdnH। शब्द + यु - अन + सि। र्व्न्न्ः। रु + यु - अन + सि। प्रक्रिया प्रायः पूर्व्व्त्॥ 1130 / 1131. रुदादेश्च व्यञ्जनादेः [4 / 4 / 31] [सूत्रार्थ) ताच्छील्य आदि अर्थों में रुदादिगणपठित धातुओं के अन्तर्गत व्यञ्जनादि धातुओं से 'यु' प्रत्यय होता हैं । / 1131 / [du0 vR0] रुदादेर्गणाद् व्यञ्जनादेर्युर्भवति त्च्छीलादिस्सु। येभ्य आत्मनेभाषः श्रूयते ते रुचप्रकारा गणे ङानुबन्धवर्जिता इति। रोचन:, वर्धन:, व्र्त्न्ः। रुचारिति किम्? भविता, shyitaa। व्यञ्जनादेरिति किम्? एधिता। आदिग्रहणं किम्? जुगुप्सनः, तितिक्षण:, मीमांसन:, बीभत्सन: इत्यपि स्यात्, एभ्योऽन्ये रुचादयो व्यञ्जनान्ता इति। कथं वसिता वस्त्रम्? अभिधानाद् इहाप्यकर्मकेभ्य इति॥ 1131 / [du0 TI0] रुचा0| आदीत्यादि । ननु चात्राप्यस्य च लोपेन भवितव्यमनेनेति विषयसप्तमीत्वात्? स्त्य्म्। व्यञ्जनेन तदन्तविधिविज्ञानाद् भूतपूर्वात् स्वरान्ताः स्याद् , न पुनरादिग्रहणम् अननीति विषयसप्तमीमपि ज्ञापयितुं शक्नोति । / 1131 / [vi0 pa0] रुचादेः। आदीत्यादि। व्यञ्जनादित्युक्ते तदन्तविधिना व्यञ्जनान्तादिति स्यात् ततो जुगुप्सादिभ्यः स्वरान्तेभ्यो व्यावृत्ति: स्यात् । आदिग्रहणे तु अन्तस्याविशेषितत्वात् स्वरान्तेभ्योऽपि भ्व्ति। ननु यदा अननीति विषयसप्तमी तदा बुद्धिस्थे प्रत्यये प्रागेवास्य च लोपे एते व्यञ्जनान्ता एवेत्यर्थाद् व्यञ्जनग्रहणम् आदिविशेषणं भविष्यति न तदन्तस्य विशेषणम् , न हि रुचादि: कश्चिदपर: स्वरान्तोऽस्ति, यद्व्यवच्छित्तये तदन्तो विशिष्यते? सत्यम् , तदन्तविशेषणबलाद् भूतपूर्वस्वरान्तेभ्योऽपि व्यावृत्तिर्मन्येत, परसप्तमीपक्षे तु तदन्तविशेषणव्यावृत्तिविषयतया जुगुप्सादीनां सर्वथा न स्याद् इत्यादिग्रहणम् । / 1131 /
Page #416
--------------------------------------------------------------------------
________________ 378 कातन्त्रव्याकरणम् [ka0 ca0] रुचादेः। ननु रुचादेरित्युक्ते परपठितानामेव ग्र्ह्न्न्म्। कथं वर्धन इति पूर्वपठितस्योदाहरणमित्याह-यभ्य इति। अय्म्र्थ्ः। आदिशब्दः प्रकारवचनः, रुचसदृशा रुचादय: इति। सादृश्यं चानुदात्तानुबन्धद्वारेण, तेन शीङादिभ्यः परमप्यात्मनेभाषाः श्रूयन्ते, तेषामपि रुचादित्वाद् युप्रत्यय: स्यादित्याह- गण इति। अथात्र किं प्रमाणमिति चेदच्यते-शीङादीनां ङानुबन्धं विहाय कर्तरि रुचादिसूत्र ङानुबन्धग्रहणमकृतं स्यात्। रुचादित्वादात्मनेपदं भविष्यतीति भाव्ः। तस्माद् गणे ङानुबन्धं शीङादीनां विधाय यत् सूत्रे ङानुबन्धग्रहणं करोति तद् बोधयति - सत्यप्युदात्तानुबन्धत्वे शीङादीनां रुचादिग्रहणेन ग्रहणं भ्व्ति। ननु भवितेति "भ्राज्यलंकृञ्0" (4 / 4 / 16) इत्यादिना इष्णुजेवास्ति तत् कथं तृन्? सत्यम् ,क्वचित् ताच्छीलिकेऽपि वासरूपविधिरस्तीति तृनपि स्यादिति भाव्ः॥1131| [समीक्षा] 'रोचनः, वर्द्धनः' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'यु' प्रत्यय तथा पाणिनि ने ऽयुच् ' प्रत्यय किया है । पाणिनि के द्वारा चकारानुबन्ध की योजना चित् स्वर के लिए की गई है, कातन्त्र में स्वरव्यवस्था नहीं है । अत: सामान्यतया उभयत्र समानता ही कही जा सकती है । पाणिनि का सूत्र है- "अनुदात्तेतश्च हलादे:'' (a0 3 / 2 / 149) / पाणिनि ने जिन धातुओं को अनुदात्तेत् माना है, कातन्त्रकार ने उन्हें रुचादिगण के अन्तर्गत par3हा है । [रूपसिद्धि] 1. रोच्न्ः। रुच् + यु - अन + सि। 'रुच दीप्तौ' (1 / 473) धातु से कर्ता अर्थ में प्रकृत सूत्र द्वारा 'यु' प्रत्यय, "युवुझामनाकान्ताः '' (4 / 6 / 54) से 'यु' को 'अन' आदेश, "नामिनश्चोपधाया लघो:'' (3 / 5 / 2) से उपधासंज्ञक उकार को गुण, लिङ्गसंज्ञा, 'सि' प्रत्यय तथा 'रेफसोर्विसर्जनीय:' (2 / 3 / 63) से सकार को visrgaadsh। 2 - 3. व्र्द्ध्न्ः। वृध् + यु - अन + सि । व्र्त्न्ः। वृत् + यु - अन + सि। प्रक्रिया प्राय: पूर्ववत् । / 1131 / / 1132. जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलष पतपदाम् [4 / 4 / 32] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'जु' इत्यादि धातुओं से 'यु' प्रत्यय होता है । / 1132 / [du0 vR0] एभ्यो युर्भवति तच्छीलादिषु । 'ज' इति सौत्रो धातर्गतो - जवन: / चङ्क्रमणः, द्न्द्र्म्न्न्ः। "यस्याननि" (3 / 6 / 48) iti ylopH| सरणः, गर्धन:, ज्वलन:, शोचनः,
Page #417
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः अभिलाषण:, प्रपतनः, प्रपदनः । चलनार्थानां ग्रहणं सकर्मकार्थम्, पतिपदिभ्यामुकञ् । बाधितत्वाद् युप्राप्त्यर्थं वचनम् । ताच्छीलिकेषु वासरूपविधिर्नास्तीति । samAvezI'pi दृश्यते चेद् यथा विकत्थीति विकत्थनः, भासुरम् भास्वरम् भासनम्, जागरिता. जागरूक:, वर्द्धिष्णुः, दर्द्धनः, अपलषिता, अपलाषुकः, अपलषणः इति । एवं मति स्क्र्म्कार्थ्मित्य्न्ये॥1132| , , [du0 TI0 ] ju0| 'जु' इत्यादि । सूत्रभवोऽयं धातुर्न गणपरिपटित इत्यर्थः, सूत्रं चेद्मेवानुरोध्क्म्। चङ्क्रम्य इति । क्रमु पादविक्षेपे' (1 / 157) / दन्द्रम्य इति । 'अम द्रम हम्म मीमृ हय गतौ' (1 / 160 ) / गत्यर्थात् कौटिल्य एवेति यशब्दः । सृ' इति भौवादिक्जौहोत्यादिक्योर्ग्र्ह्न्न्म्। 'लष कान्तौ ' (1 / 591) / चलनार्थानामित्यादि । जुचङ्क्रम्यदन्द्रम्यसृपतपदश्चलनार्थ इत्यर्थः । क्रमुपदी तु केवलं चलनार्थौ रुचादी व्यञ्जनादी c। तेन चङ्क्रमणो ग्रामस्य ग्रामस्थस्य प्रपदन: इत्याद्यर्थः सिद्धो भवति, अर्थान्तरवृत्तय इमे । तथाहि जवतिरयं यद्यपि गतौ तथापि चलनार्थः । किन्तर्हि चलनस्य करणं वेगमाचष्टे । न च वेगचलनयोरभेदः, वेगवत्यपि चलनस्य विशेषणत्वसम्भवात्, यथा पीतिश्चलः, सादिनिश्चलोऽश्ववारः । अनेकस्वरत्वाच्चङ्क्रम्यदन्द्रम्ययोर्वुञ् प्राप्तः । ग्रन्थमनुसरति सन्निपतति उत्पद्यते इति नात्र चलनार्थता सकर्मकेभ्योऽप्यभिधानादित्युच्यमानेऽपि । भाष्यकारस्तु ताच्छीलिकेषूत्सर्गापवादेषु वासरूपविधिर्नास्तीति विज्ञापयति, तेन चिकीर्षिता कटम्, अलंकर्तात्मानमित्यादि न साधु भवतीति ॥ 1132 / - 379 [vi0 pa0 ] "1 जुचं । चङ्क्रम्य दन्द्रम्य इति । क्रमु पादविक्षेपे' (1 / 157) / 'अम द्रम गतौ' (1 / 160) / गत्यर्थात् कौटिल्य एव यशब्दः । इह केचिच्चलनार्थाः केचिदचलनार्था अपि सन्तो रुचाद्य्ः। तत्र यथायोगं पूर्वेणैव युप्रत्ययः सिद्ध इत्याह चलनार्थेत्यादि । जुचङ्क्रम्यदन्द्रम्यसॄणामित्यर्थः । तेन चङ्क्रमणो ग्रामस्येति सिद्ध्म्। अन्यथा पूर्वत्राकर्मकेभ्य एवोक्तत्वात् कथमेतत् स्यात् । पतिपद्योस्तु " शृकम 0 (4।4।34) इत्यादिना विशेषविहितेनोकञा बाधितयोर्युप्राप्त्यर्थमुपादानम् । न च वासरूपन्यायेन युप्राप्तिरिति दर्शयति ताच्छीलिकेष्विति । एतच्च "क्षिपरट0" (4 / 4 / 27) इत्यादौ वुण्ग्रहणेन ज्ञ्यापित्म्। तस्य प्रायिकत्वे दीपे रो युं बाधते इत्यादिना वक्ष्यति इत्यालोच्य परमतमाशङ्कयाहसमावेशोऽपीति । वासरूपस्येति शेषः । - एवं सतीति । तेन 'ग्रामस्य प्रपतन, ग्रन्थस्य प्रपदन:' इति सिद्धम् । एकेऽन्ये । अयं तु मन्यते नामी चलनार्थवृत्तयः, किन्तर्हि अर्थान्तरवृत्तयः एव गृह्यन्ते । तथाहि जवतिरयं यद्यपि गतौ पठ्यते तथापि न चलनार्थः यस्मादसों चलनस्य करणं वेगमाह-यथा वेगेन चलति । चङ्क्रम्यदन्द्रम्ययोश्चलनार्थयोरप्यनेकस्वरत्वाद् वुञ्
Page #418
--------------------------------------------------------------------------
________________ 380 कातन्त्रव्याकरणम् प्राप्तस्तदपवादो युर्विधीय्ते। ग्रन्थमनुसरति सन्त्रिपतति उत्पद्यते इत्यत्र न चलनार्थता, तत् कथं ग्रन्थस्यानुसरण इत्यादि पूर्वेण सिध्येत्। तस्मादर्थान्तरनिवृत्त्यर्थमेवेषाम्पादानम, चलनार्थवत्तिभ्यस्त्वेतेभ्य: पूर्वेण यो क्रियमाणे सकर्मकेभ्योऽप्यभिधानात् क्र्त्व्य्ः। तेन नगरस्य सरण इत्यादि siddhmiti॥1132|| [ka0 ca0] juckrmy0| keciditi पञ्जी |केचित् juckrmydndrmysRptyshclnaarthaaH| एते रुचादयो भवन्ति, उदात्तानुब्न्ध्लिन्ग्गाभावात्। केचिदचलनार्था इति। कथमेतत, न ओकोऽप्यचलनार्थो रुचादिर्स्ति। अत एव कश्चिच्चलनार्थो रुचादिरिति पाठं करोतीति दुर्गादित्य्ः। अस्य तु मते पदिश्चलनार्थो रुचादिरित्य्र्थ्ः। तन्नेति साग्र्ः। पदेरकत्वेऽपि उत्पद्यते सम्पद्यते इत्यर्थभेदाच्छब्दभेद इति मतेन भुत्व्म्। अतोऽचलनार्थाः सन्त: पदधातवो रुचादयोऽपिशब्दाच्चलनार्थत्वेऽपि रुचादित्वं पदेरिति बोद्ध्व्य्म्। तत्र यथायोगमिति क्रुधिमण्डीत्यादिना चलनार्थे, अचलनार्थे तु रुचादेश्च व्य्न्य्ज्ञादेरित्य्नेनेति। एक इति। चलनार्थानामित्यादि यदुक्तं तदन्ये वदन्ति न त्वयम् , तत् कथं ग्र्न्थ्स्येत्यादि। ननूत्पत्त्याद्यनेकवृत्तेरपि क्रुधिमण्डीत्यादिना युर्न भवति तथापि रुचादेरित्यनेन भविष्यति किमस्योपादानेन? सत्यम्, एवं सत्युकञ्बाधनार्थं बोद्ध्व्य्म्। तथापि यदि वासरूपाश्रयणादित्युच्यते तदा सुखार्थ्म्। सकर्मकेभ्य इत्यादि। यथा कर्मग्रहणाभावेऽपि पूर्वेणाकर्मकेभ्य एव युर्भवति तथाऽत्रापि अभिधानात् सकर्मकेभ्य इत्युक्ते को दोषः । / 1132 / [समीक्षा] 'जवन:, ज्वलन:, पतन:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय किए हैं । पाणिनीय 'युच् ' प्रत्यय में चकारानुबन्ध की योजना चित्स्वरार्थ है, जिसका कातन्त्र में सर्वथा अभाव है । अत: धातु - प्रत्यय - रूप की दृष्टि से उभयत्र समानता ही कहीं जाएगी । पाणिनि का सूत्र है - "जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपद:' (a03।2।150) / [विशेष वचन] 1. 'जु' इति सोत्रो धातुः (du0 vR0, du0 त्ती0)| 2. अयं तु मन्यते नामी चलनार्थवृत्तयः, किन्तर्हि अर्थान्तरवृत्तयः (vi0 p0)| 3. वासरूपाश्रयणादित्युच्यते तदा सुखार्थम् (ka0 c0)| [रूपसिद्धि] 1. ज्व्न्ः। जु + यु - अन + सि। गत्यर्थक 'जु' इस सौत्र धातु से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, गुण, अवादेश तथा विभक्तिकार्य । 2. च्न्ग्क्र्म्न्न्ः। क्रम् + य = चङ्क्रम्य + यु - अन - सि । 'क्रमु पादविक्षेपे' (1 / 157) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय होने पर 'चङ्क्रम्य' धातु निष्पन्न होती है, उससे 'यु' प्रत्यय, 'अन' आदेश, यलोप तथा विभक्तिकार्य ।
Page #419
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 381 3. द्न्द्र्म्न्न्ः। द्रम् + य + यु - अन + सि । 'द्रम गतौ' (1 / 160) धात् से चेक्रीयितसंज्ञक 'य' प्रत्यय करने पर 'दन्द्रम्य' धातु निष्पन्न होती है । उससे 'यु' प्रत्यय, 'अन' आदेश, यकारलोप, णकार तथा विभक्तिकार्य । 4 - 10. स्र्न्न्ः। सृ + यु - अन + सि। ग्र्ध्न्ः। गृध् + य - अन + सि। ज्व्ल्न्ः। ज्वल् + यु - अन + सि । shocnH। शुच् + यु - अन + सि। अभिलास्स्न्न्ः। अभि + लष् + यु - अन + सि। प्र्प्त्न्ः। प्र + पत् + यु - अन + सि। प्र्प्द्न्ः। प्र + पद् + यु-अन + सि। प्रक्रिया पूर्व्व्त्॥1132| 1133. न यान्तसूददीपदीक्षाम् [4 / 4 / 33] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'यकारान्त - सूद - दीप - दीक्ष' धातुओं से 'यु' प्रत्यय नहीं होता है । / 1133 / [du0 vR0] यान्तानां सूद - दीप - दीक्षां च युर्न भवति त्च्छीलादिस्सु। यान्तानां क्रुध्यादित्वात् सूद - दीप - दीक्षां च रुचादित्वात् प्राप्ते प्र्तिस्सेध्ः। क्रूयिता, क्ष्मायिता, वयिता, सूदिता, दीपिता। कथम् अरिसूदन इति? न्न्द्यादित्वात्। दीपे रो यं बाधत एव्। दीपिग्रहणं वासरूपविधिर्लक्ष्यते इति ज्ञ्याप्नार्थ्म्। तेन तृन्नपि स्यात्। दीपिता, दीप्र्ः। तथा कामुकः, कमिता, कमनः, कम्र इति॥1133| [vi0 pa0] न यान्त्0| अरिसूदन इति। उपलक्षणमेतत् - मधुसूदन इत्यादिरपि ज्ञ्येय्ः। यद्येवम्, सूदेः प्रतिषेधो व्यर्थः, नन्द्यादिविहितस्यास्य च योर्विशेषाभावात् ? सत्यम्, तृन: smaaveshaarthm| अन्यथा रुचादिविहितो युरेव स्यात्। दीपेरित्यादि। "दीपिकम्प्यजसि0" (4 / 4 / 50) इत्यादिना विशेषविहितो योरपवादो रप्रत्यय इत्य्र्थ्ः॥1133| [समीक्षा 'वयिता, दीपिता' इत्यादि में 'यु' प्रत्यय के निषेधार्थ दोनों ही व्याकरणों में सूत्रनिर्देश प्राप्त होता है। पाणिनि के दो सूत्र हैं - "न यः, सूददीपदीक्षश्च" (a0 3 / 2 / 152, 153) / दो सूत्रों से प्रयुक्त पाणिनीय गौरव को छोर्3अकर अन्य तो उभयत्र समानता ही है । [रूपसिद्धि] 1. क्लूयिता । न्य् + इट् + तृन् + सि । 'क्रूयी शब्दे' (1 / 411) धातु से तृन् प्रत्यय, इडागम तथा विभ्क्तिकार्य्। 2 - 6. क्स्स्मायिता। क्ष्माय् + इट् + तृन् + सि । वयिता । vay + iT + तृन्+सि। सूदिता। सूद् + इट् + तृन् + सि। दीपिता। दीप् + इट् + तृन् + सि । दीक्षिता । दीक्ष् + इट् + तृन् + सि। प्रक्रिया पूर्ववत् । / 1133 /
Page #420
--------------------------------------------------------------------------
________________ 382 कातन्त्रव्याकरणम् 1134. शृकमगमहनवृषभूस्थालषपतपदा मुकञ् [4 / 4 / 34] [सूत्रार्थ] ताच्छील्य आदि अर्थों में शृ' इत्यादि धातुओं से 'उकञ्' प्रत्यय होता है । / 1134 / [du0 vR0] एभ्य उकञ् भवति तच्छीलादिषु । शारुकः, कामुकः. आगामुकः, आघातुक:, वर्षकः, प्रभावुकः. प्रस्थायुकः. अपलाषुकः, प्रपातुक:, प्रपादुकः । / 1134 / [समीक्षा] 'वषुकः पर्जन्य:, प्रपातुको गर्भ:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'उकञ्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - 'लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्' (a0 3 / 2 / 154) / अत: उभयत्र समानता ही है । [रूपसिद्धि 1. shaarukH। शृ + उकञ् - सि । 'शृ हिंसायाम् ' (8 / 15) धातु से प्रकृत सूत्र द्वारा 'उकञ्' प्रत्यय, "अस्योपधाया दीघों वृद्धि मिनामिनिचटसु' (3 / 6 / 5) से 'ऋ' का वृद्धि - आर् तथा विभक्तिकार्य । 2 - 10. कामुक्ः। कम् - उकञ् - सि। आगामुक्ः। AG + गम् - उकञ् - सि। आघातुक्ः। AG - हन् - उकञ् - सि। वय्कः । वृष - उकञ् - सि। प्र्भावुक्ः। प्र - भू - उकञ् - सि। प्र्स्थायुक्ः। प्र - स्था - उकञ् - सि। अप्लास्सुक्ः। अप - लष् + उकञ् - सि। प्र्पातुक्ः। प्र - पत् - उकञ् - सि। प्र्पादुक्ः। प्र - पद् - उकञ् - सि। प्रक्रिया प्राय: पूर्ववत् । / 1134 / 1135. वृशिक्षिलुण्टिजम्पिकुट्टां षाकः [4 / 4 / 35] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'वृङ्' इत्यादि धातुओं से 'पाक' प्रत्यय होता है । / 1135 / [du0 vR0] एभ्यः षाको भवति तच्छीलादिष । वराकः, वराकी । भिक्षाकः, भिक्षाकी । लुण्टाक:, लुण्टाकी । जल्पाक:, जल्पाकी । कुट्टाकः, कुट्टाकी । वृञस्तु - वरिता । षकारो नदाद्यर्थः - 'वराकी' इत्यादि । / 1135 / [समीक्षा] 'जल्पाकः, वराकः, वराकी' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'पाक' प्रत्यय तथा पाणिनि ने ऽपाकन् ' प्रत्यय किया है । पाणिनीय नकार अनबन्ध
Page #421
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः नित् स्वर के लिए है, जिस स्वरविधान का कातन्त्र में सर्वथा अभाव है। अतः उभयत्र प्रायः समानता ही है। पाणिनि का सूत्र है - " जल्पभिक्षकुट्टलुण्टवृङः षाकन्" (a0 3 / 2 / 155) / [रूपसिद्धि] + 1. वराकः, व्राकी। वृ षाक (I) + सि । 'वृङ् सम्भक्तौ' (8 / 51) धातु से प्रकृत सूत्र द्वारा 'षाक' प्रत्यय, गुण, तथा विभक्तिकार्य । 'S' अनुबन्ध नदाद्यर्थ है, अतः स्त्रीलिङ्ग में 'ई' प्रत्यय होता है। 2 5. भिक्षाकः, भिक्षाकी । भिक्ष् + षाक (I) + सि। लुण्टाकः, - 383 + लुण्ट् + षाक (I) + सि। जल्पाकः, जल्पाकी । जल्प् + षाक (I) + सि। प्रक्रिया पूर्ववत् । / 1135 / 1136. प्रे जुसुवोरिन् [4 / 4 / 36 ] कुट्टाकी । कुट्ट लुन्न्त्ताकी। षाक (I) + सि। कुट्टाकः, - [ सूत्रार्थ] ताच्छील्य आदि अर्थों में 'प्र' उपसर्गपूर्वक 'जु सु' धातुओं से 'इन्' प्रत्यय होता है । / 1136 / [du0 vR0 ] प्र उपपदे जवतेः सवतेश्च इन् भवति तच्छीलादिषु । प्रजवी । 'षु प्रसवे' (4|1), प्रसवी । / 1136 / [vi0 pa0 ] pre0 / 'षु प्रसवे' (4 / 1) इति । अन्ये तु 'षु प्रेरणे' (5 / 18) इत्यस्यापि ग्रहणं मन्यन्ते ॥1136 / [ka0 ca0] pre0 / अन्ये त्विति पञ्जी । जुसुवोरिति निर्देशस्य 'सू प्रेरणे' (5 / 18) इति दीर्घान्तस्यापि सम्भवादित्यर्थः । अथ यदि 'सू प्रेरणे' (5/18) इत्यस्य ग्रहणं तदा आदादिकोऽस्ति तस्यापि ग्रहणं स्यादित्याह - जवतीति हेमः । एतेनादादिकस्य 'षु प्रसवे' (4 / 1) इत्यस्य ग्रहणमिति भावः ॥ 1136 / [समीक्षा] 'प्रजवी, प्रसवी' इत्यादि शब्दरूपों के निष्पादनार्थ दोनों ही आचार्यों ने 11 धातुए~ दो सूत्रों में par3ही हैं। पाणिनि के दो सूत्र हैं- " प्रजोरिनि:, जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च" (a0 3 2 156, 157) / वस्तुतः 'प्र' उपसर्गपूर्वक 'जु - सु' इन दो धातुओं से 'इन्' प्रत्यय होता है । इस दृष्टि से कातन्त्रकार की योजना अधिक समीचीन है, क्योंकि उन्होंने प्रकृत सूत्र में 'प्र' उपसर्गपूर्वक दो धातुओं से इन् प्रत्यय का विधान किया है तथा 9 धातुए~ अग्रिम सूत्र में par3ही हैं। इसके विपरीत
Page #422
--------------------------------------------------------------------------
________________ 384 कातन्त्रव्याकरणम् पाणिनि ने प्रथम सूत्र में 'प्र' उपसर्गपूर्वक केवल 'जु' धातु का पाठ करके द्वितीय सूत्र में 9 धातुओं के अतिरिक्त 'प्रसू' को भी par3हा है। [रूपसिद्धि] 1. प्र्ज्वी। प्र + जु + इन् + सि । 'प्र' उपसर्गपूर्वक गत्यर्थक 'ज' इस सौत्र धातु से प्रकृत सूत्र द्वारा 'इन्' प्रत्यय, उकार को गुण, अवादेश तथा विभक्तिकार्य । 2. प्र्स्वी। प्र + सु + इन् + सि । 'प्र' उपसर्गपूर्वक 'षु प्रसवे, षु प्रेरणे' (4 / 1,5 / 18) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् । / 1136 / / 1137. जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथां च [4 / 4 / 37] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'ji - iN' Adi 9 धातुओं से 'इन्' प्रत्यय होता है । / 1137 / [du0 vR0] एभ्य इन् भवति त्च्छीलादिस्सु। जि - ज्यी। इन्न्-अत्य्यी। दृङ् - आद्री। क्षि - क्स्स्यी। विश्रि - vishryii। प्रिभू-प्रिभ्वी। टु वम - व्मी। अभ्यम - अभ्यमीः न व्यथते इति अव्य्थी। तच्छीलादिविवक्षायां तृन् मा भूदिति वचनम् । / 1137 / [du0 TI0] ___ जीन्न्। 'क्षिष् हिंसायाम् ' (8 / 30) इत्यस्य न ग्रहणम् , षानुबन्धत्वादित्येको ब्रूते। यथा पूर्वसूत्रे सूतिसुवत्योर्न ग्रहणम्, न्गानुब्न्ध्त्वादिति। योगविभागः स्प्स्स्त्तार्थ्ः। अन्यथा प्रेण योगः किं जुसुवोर्न्य्स्यापीति॥1137| [vi0 pa0] जीन्न्। किमर्थमिन्विधानम् ? स्वरान्तत्वादलि जयोऽस्यास्तीति इनि सति जयीत्यादिकं सिद्धमित्याह - तच्छीलेति । ननु "न सेटोऽमन्तस्य0" (4 / 1 / 3) इति इज्वद्भावप्रतिषेधाद् घञि उपधादीर्घत्वाभावेऽभ्यमीति सिध्यति, वमेस्तूपधादीर्घत्वमस्त्येव वामीति स्यात् ? सत्यम् । वमेरिन् कार्य एव । व्यथेस्तु भिदादित्वात् 'षानुबन्धभिदादिभ्यस्त्वङ्' (4 / 5 / 82) इति कृते व्यथाऽस्तीति इनि न व्यथीति नसमास: ॥ 1137 / [ka0 ca0] जीन्न्0| 'क्षिष् हिंसायाम्' (8 / 30) इत्यस्य न ग्रहणम् .लाक्षणिकत्वात् 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इत्यनेन भिन्न्योगात्। 'प्र' इति नानुव्र्त्ते। न्यायोऽस्तीति वन्तुरवर्णतस्तथेति नियमाद् वन्तुरेव भवतीति तदा तद्धितानामाकृतिप्रधानत्वादित्याह- न भविष्यतीति hemH॥ 1137 /
Page #423
--------------------------------------------------------------------------
________________ 387 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 388 [समीक्षा] द्रष्टव्य सूत्र - संख्या 1136 की समीक्षा । [विशेष वचन] 1. तच्छीलादिविवक्षायां तृन् मा भूदिति वचनम् (du0 vR0)| 2. योगविभागः स्पष्टार्थः (du0 त्ती0)| [रूपसिद्धि] 1.ज्यी। जि + इन् + सि । 'जि जये' (1 / 191) धातु से प्रकृत सूत्र द्वारा 'इन् प्रत्यय, गुण, अयादेश तथा विभक्तिकार्य । / 2 - 9. atyyii| ati + iN + in + si / aadrii| AG + दृङ् + इन् - सि। क्स्स्यी। क्षि + in + si। vishryii| vi. + zri + in + si| pribhvii| pari + भू + इन् + सि। व्मी। टु वम् + इन् + सि। अभ्य्मी। अभि + अम + इन + मि। अव्य्थी। नञ् + vyath + in + si| प्रक्रिया प्रायः पूर्व्व्त्॥1137/ 1138. दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य ___ आलुः [4 / 4 / 38] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'दय् - पत्' आदि धातुओं से 'आलु' प्रत्यय होता है ॥ 1138 [du0 vR0] एभ्य आलुर्भवति तच्छीलादिषु । दय् - दयालुः । पतिगृहिस्पृहयश्चुरादाविनन्ताः - पतयालुः, गृहयालुः, स्पृहयालुः । श्रुत्पूर्वो धाञ्-श्रद्धालुः । तन्द्रेति सौत्रो धातुः - तन्द्रालुः । निपूर्वो क्रा - निद्रालुः । शयालुरिति वक्तव्यम् । लणं हृदयालुः ? हृदयमस्यास्तीति विवक्षायामालुस्तद्धितो रूढितः ॥ 1138 / [du0 TI0] dyi0| पतीत्यादि । गृहिस्पृहाभ्यां चौरादिकाभ्यां सहचरितः पतिरिनन्तश्चौरादिक इत्य्र्थ्ः। आदन्तत्वाच्चैषां दीर्घगुणौ न स्याताम् इति यथासम्भवम् । नन्वालुश इति शानुबन्धः क्रियताम् "नाल्विष्णवाय्यान्तेत्तुषु'' (4 / 1 / 37) इत्यालुग्रहाणं न कर्तव्यं स्यात्। तत्र सिद्धान्तः श्रुत्पूर्वो धाञित्यत्र जोहोत्यादिकत्वाद् द्विवर्चनं प्रसज्येत, धेडुच्यते चेद् धेटोऽप्यात्वं न स्याद् अनविकरणे आत्वं चाविकरणे श्रदेति धात्वनाद् विज्ञेयम्, नैव्म्। काल्प्निक्मेत्त्। निपूर्वो 'द्रा कुत्सायाम्' (2 / 2 . )-निद्रालुरिति। त्न्द्रेति। तत्पूर्वो 'द्रा कुत्सायाम्' (2 / 20) / अत एव निपातनात् तकारस्य नकार: इत्य्र्थ्ः। कथम् अस्त्त्न्द्रिन्नेति। तन्द्रिशब्दश्चेद् बहुव्रीही कः प्रसज्येत? स्त्य्म्। तन्द्रिशब्दोऽयं
Page #424
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् मूर्च्छापर्यायोऽव्युत्पत्त्यर्थं इकारान्त औणादिको वा शेषाद् वा कप्रत्यय इति । शयालुरिति । वक्तव्यं व्याख्येय्म्। शीङ: आलुरेव नास्तीति mtm। anya Aha- शयनं शयः, सोऽस्यास्तीत्ययमपि रूटितस्तद्धितो भविष्यति ॥ 1138 / 386 [vi0 pa0 ] दयि0 / वक्तव्यमिति । व्याख्येयम् । इदमस्यासम्मतमिति । / 1138 / [ka0 ca0 ] दयि0 / तन्द्रेति दकारवानयम् ॥1138 / [समीक्षा] - 'दयालुः, श्रद्धालुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 7 ओ धातुओं से आलु (पाणिनीय आलुच्) प्रत्यय किया है । पाणिनि ने चकारानुबन्ध की योजना चित्स्वरार्थ की है, जिसका कातन्त्र में सर्वविध अभाव है । अत: उभयत्र प्रायः समानता ही कही जाएगी । पाणिनि का सूत्र है - " स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्" (a0 3 / 2 / 158) / [विशेष वचन ] 1. तन्द्रेति सौत्रो धातुः (du0 vR0)| 2. रूढितस्तद्धितो भविष्यति ( du0 TI0 ) / [रूपसिद्धि ] से 1. द्यालुः। दय् + आलु + सि । 'दय दानगतिहिंसादानेषु' (1 / 408) धातु प्रकृत सूत्र द्वारा 'आलु' प्रत्यय तथा विभक्तिकार्य । 2 - 7. प्त्यालुः। पत् + इट् + आलु + सि । गृहयालुः । गृः + इट् + आलु सि । स्पृह्यालुः। स्पृः + इट् + आलु सि । shrddhaaluH। श्रत् + + धा + आलु + सि । त्न्द्रालुः। तन्द्र् + आलु सि । निद्रालुः । नि आलु सि । प्रक्रिया + पूर्ववत् 1138 / + + + 1139. शदिसदिधेड्दासिभ्यो रु: [ 4 / 4 / 39] [ सूत्रार्थ ] ताच्छील्य आदि अर्थों में 'शद् - सद्' आदि धातुओं से 'रु' प्रत्यय होता है । / 1139 / [du0 vR0] एभ्यो रुर्भवति तच्छीलादिषु । शत्रुः, सद्रुः, धारुः । ददाति दयते यच्छति द्यति वा दारुः । 'षिञ् बन्धने' (4/2) - सेरु: / / 1139 | [du0 TI0 ] shdi0| धेड्ग्रहणाद् दारूपमात्रं गृह्यते न तु संज्ञा । धारुर्वत्सो मातरम् इति निष्ठादित्वान्न षष्ठी द्वितीयैव । / 1139 /
Page #425
--------------------------------------------------------------------------
________________ [vi0 pa0] shdi0| धेड्ग्रहणाद् दारूपं गृह्यते न सज्ञेत्याह - ददातीति ॥ 1139 / चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [ka0 ca0 ] शदि 0 | 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (kA0 परि028) इति न्यायाद् दासंज्ञको गृह्यते, तेन दाप्दैपोर्निरास: / तत्रापि घेग्रहणाद् दारूपस्यैव विशिष्टस्य दासंज्ञकस्य ग्रहणम् । यथा "प्रे दाज्ञः " (4 / 3 / 7 ) इति दारूपमिहेति पञ्जी । दासञ्ज्ञकदारूपमिह गृह्यते न तु दासंज्ञामात्रमित्थर्थः । / 1139 / [समीक्षा] - 5 'दारु:, सेरु:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 5 धातुओं से 'रु' प्रत्यय किया गया है । पाणिनि का सूत्र है - "दाधेट्सिशदसदो रु: " (a0 3 / 2 / 159) / अतः उभयत्र पूर्ण समानता ही है । [रूपसिद्धि] 2 5. सद्रुः । षदॢ + रु + 1. शत्रुः । शद् + रु + सि । 'शद्ल् शातने' (1 / 563) धातु से प्रकृत सूत्र द्वारा 'रु' प्रत्यय तथा विभक्तिकार्य । / / 1140 / दो + रु+ सि। सेरुः । षिञ् + रु + सि। धारु: / धेट् + रु + 387 सि। प्रक्रिया प्रायः पूर्ववत् ॥ 1139 / 1140. स्त्रदिघसां मरक् [4 / 4 / 40 ] सि । दारुः । दा - [ सूत्रार्थ] ताच्छील्य आदि अर्थों में 'सृ- अद् - घस्' धातुओं से 'मरक्' प्रत्यय होता है [समीक्षा] 'घस्मरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 3 [du0 vR0] एभ्यो मरग् भवति तच्छीलादिषु । ससर्ति सरति वा सृमरः । युक्वरपावपि वचनात् - सरणः, सृत्वरः । अद्मरः । घसॢ प्रकृत्यन्तरम् - घस्मरः । / 1140 / [vi0 pa0 ] स्रदि0 / युक्वरपाविति । जुचङ्क्रम्येति युः, सृजीण्नशामिति क्वरप् ॥ 1140 / [ka0 ca0] रुआदि0| अदः साहचर्याल्लुग्विकरणस्यैव सृधातोर्ग्रहणमिति न देश्यम्, व्यक्तिप्रधानत्वान्निर्देशस्येति हेमाशयः । सृधातोर्युक्वरपोः प्राप्तयोः शेषाभ्यां तृनि प्राप्ते वचनम्, घसॢ प्रकृत्यन्तरमिति । मरग्विषय एव घसॢ प्रकृत्यन्तरमाश्रीयते, न तु सर्वत्र वा परोक्षायामिति व्च्नात्॥ 1140 / - 3 धातुओं
Page #426
--------------------------------------------------------------------------
________________ 388 कातन्त्रव्याकरणम् से 'मर' प्रत्यय किया है । पाणिनि ने इसमें 'क -च' दो अनुबन्ध तथा कातन्त्रकार ने केवल 'k' अनुबन्ध लगाया है । पाणिनीय 'च' अनुबन्ध चित्स्वरार्थ प्रसिद्ध है, परन्तु कातन्त्र में स्वरप्रकरण का सर्वथा अभाव है । अत: प्राय: उभयत्र समानता ही है । पाणिनि का सूत्र है - "सृघस्यदः क्मरच्' (a0 3 / 2 / 160) / रूपसिद्धि] 1. सृम्र्ः। सृ + मरक् + सि । 'सृ गतौ' (1 / 274;2 / 74) धातु से प्रकृत सूत्र द्वारा 'मरक्' प्रत्यय तथा विभक्तिकार्य । 2 - 3. agrH। ad + marak + si / ghsmrH| ghasla + marak + si / प्रक्रिया पूर्ववत् । / 1140 / 1141. मिदिभासिभन्जां घुरः [4 / 4 / 41] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'मिद् - भास् - भन्ज्' धातुओं से "धुर' प्रत्यय होता है ॥ 1141 / [60 vR0] एभ्यो धुरो भवति त्च्छीलादिस्सु। मेद्यतीति मेदुर्ः। भासते इति भासुर्ः। भज्यते स्वयमेवेति कर्मकर्तयेवाभिधानात् भङ्गुरं काष्ठम् । यस्तु पर भनक्ति ततस्तृनेव भङ्क्ता । / 1141 / [समीक्षा 'भासरः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 3 . 3 धातुओं से 'घुर' प्रत्यय किया गया है। केवल पाणिनीय चकारानुबन्ध से यहा~ भिन्नता नहीं माननी चाहिए। पाणिनि का सूत्र है - "भञ्जभासमिदो घुरच् '' (a0 3 / 2 / 161) / अत: उभयत्र समानता ही है। [रूपसिद्धि) 1. मेदुर्ः। मिद् + घुर + सि। 'जि मिदा स्नेहने' (2 / 77) धातु से प्रकृत सूत्र द्वारा 'धुर' प्रत्यय, उपधागुण तथा विभ्क्तिकार्य्। 2 - 3. भासुर्ः। भास् + dhura + si। bhnggrm| bhanj + ghura + si| प्रक्रिया प्रायः पूर्व्व्त्॥1141| 1142. छिदिभिदिविदां कुरः [4 / 4 / 42] [सूत्रार्थ ताच्छील्य इत्यादि अर्थों में 'छिद् - भिद् - विद्' धातुओं से 'कुर' प्रत्यय होता है । / 1142 / [du0 vR0] एभ्यः कुरो भवति त्च्छीलादिस्सु। छिदुरः, भिदुर्ः। वेत्तीति विदुर्ः। छिदिभिद्योः
Page #427
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 389 क्र्म्क्र्त्र्येवाभिधानात्। केचिद् अक्र्म्क्र्त्र्य्पि। दोषान्धकारभिदुरो दृप्तारिपक्षच्छिदुर: इति॥1142| [समीक्षा] यहा~ पर उक्त समीक्षा के अनुसार दोनों में समानता है, क्योंकि पाणिनीय 'कुरच्' प्रत्यय में चकारानुबन्ध से कोई अन्तर नहीं आता। पाणिनि का सूत्र hai"vidibhidicchideH कुरच् ' (a03।2।162)| [रूपसिद्धि] 1. छिदुर्ः। छिद् + कुर + सि। 'छिदिर् द्विधाकरणे' (6 / 3) धातु से प्रकृत सूत्र द्वारा 'कुर' प्रत्यय तथा विभक्तिकार्य । 2 - 3. भिदुर्ः। भिदिर् + कुर + सि। विदुर्ः। विद् + कुर + सि। प्रक्रिया पूर्व्व्त्॥1142| 1143. जागुरूकः [4 / 4 / 43] [सूत्रार्थ) ताच्छील्य आदि अर्थों में 'जागृ निद्वाक्षये' (2 / 36) धातु से 'ऊक' प्रत्यय होता है । / 1143 / [du0 vR0 जागर्तेरूको भवति त्च्छीलादिस्सु। जागरूकः ॥ 1143 / [du0 TI0] जागु0| जागतेस्तृनि प्राप्ते ऊक आर्भ्य्ते। दीपिज्ञापकत्वाद् वासरूपन्यायेन तृन्नपि जागरिता । / 1143 / / [ka0 च.] जागु0| जागतेस्तृन्निति प्राप्ते इति त्तीका। तृन्प्राप्तियोग्यतायामनेकस्वरत्वाद् उजो बाध इति भाव्ः॥1143| [समीक्षा 'जागरूकः' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में समान विधान प्राप्त होता है । पाणिनि का सूत्र है - "जागरूक:' (a0 3 / 2 / 165) / [रूपसिद्धि] 1. जाग्रूक्ः। जागृ + ऊक + सि । 'जागृ निद्राक्षये' (2 / 36) धातु से प्रकृत सूत्र द्वारा 'ऊक' प्रत्यय, गुण तथा विभक्तिकार्य । / 1143 / 1144. चेक्रीयितान्तानां यजिजपिदन्शिवदाम् [4 / 4 / 44] [सूत्रार्थ] ताच्छील्य आदि अर्थों में चेक्रीयितप्रत्ययान्त 'yaj - jap - danz - vad ' धातुओं से 'ऊक' प्रत्यय होता है । / 1144 /
Page #428
--------------------------------------------------------------------------
________________ 390 कातन्त्रव्याकरणम् [du0 vR0] चेक्रीयितान्तानामेषामको भवति तच्छीलादिषु । यायजूकः, जञ्जपूकः, दन्दशकः, वावदूक: / सासहि - चाचलि - पापति - वावदयोऽपि चेक्रीयितान्ताः किप्रत्ययान्ता निपात्यन्ते । / 1144 / [du0 TI0] चेक्री0| पृथक्समानविभक्तिनिर्देशाद् विशेषणविशेष्यभावोऽवसीयते एव । यदन्तग्रहणमिह तत् स्प्स्स्त्तार्थ्मेव्। भृशं पुन: पुनर्वा गर्हितं दशतीति चेक्रीयितेऽपि lupne prtyyloplkssnnmitynussngglopH| भृशं पुन: पुनर्वा व्द्तीति। केचिद् विदिग्रहणं न पठन्ति, tdst। प्रयोगदर्शनात् 'कतीह सन्तः खलु वावदूकाः' इति। saashiiti। यथाप्राप्तं तृनादेशप्रसङ्गे ताच्छीलिकेषु kaizcid iti smbndhH| "vancitransi0" (3 / 3 / 30) इत्यादिना नीरागमो भवति प्तेर्भ्यास्स्य्। केचिद् धातुमात्रमेव निपात्य्न्ति। 'सहनशील:, वदनशीलः, चलनशील:, पतनशीलः' इत्यादि। एते छान्दसा एव न वक्तव्या इति भाव्ः॥1144| [vi0 pa0] चेक्री0| यजिदन्शिभ्यां लपादेर्गादिति यशब्द: "जपादीनां च' (3 / 3 / 32) इत्यनुस्वारागमः । सर्वत्रास्य च लोपे "यस्याननि" (3 / 6 / 48) इति यलोप: / सासहीत्यादि । तच्छीलादिषु निपात्यन्ते कैश्चिदिति सम्बन्धः । अस्य तु मतं वर्णयन्ति छान्दसा एवैते शब्दाः इति । / 1144 / [समीक्षा] 'यायजूकः' इत्यादि शब्दों के सिद्धयर्थ कातन्त्रकार ने 'वद' धातु अधिक par3ही है । पाणिनीय व्याकरण में इसे "उलूकादयश्च'' (u0 sU0 4 / 41) इस उणादि सूत्र द्वारा स्वीकार किया गया है। पाणिनि का सूत्र है - "यजजपदशां यङः'' (a0 3 / 2 / 166) / अतः प्राय: उभयत्र समानता ही है । / [रूपसिद्धि] 1. याय्जूक्ः। यज् + य + ऊक + सि । 'यज देवपूजासङ्गतिकरणदानेषु' (1 / 608) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि, 'यायज्य' की धातुसंज्ञा, 'ऊक' प्रत्यय, यलोप तथा विभक्तिकार्य । 2 - 4. ज्ञ्य्ज्पूक्ः। जप् + य + ऊक + सि । दन्दशूकः । दशं + य + ऊक + सि । वावदूकः । वद् + य + ऊक + सि । प्रक्रिया पूर्ववत् । / 1144 / / 1145. तस्य लुगचि [4 / 4 / 45] [सूत्रार्थ ताच्छील्य इत्यादि अर्थों में चेक्रीयितसंज्ञक 'य' प्रत्यय का लोप होता है अव् प्रत्यय के परवर्ती होने पर । / 1145 /
Page #429
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 391 [du0 vR0] तस्य चेक्रीयितस्य लुग् भवति अचि परे तच्छीलादिषु । लोलुवः, पोपुवः । व्यञ्जनान्तात् सिद्ध एव । केचिद् योगं विभजन्ति । तेन बोभवीति, रारीति सिद्धम् । / 1145 / [du0 TI0] tsy0| तद्ग्रहणं षष्ठ्येकवचनान्तमप्रधानस्यापि चेक्रीयितस्यानुवर्तनार्थम् , अन्यथा चेक्रीयितान्तानां यजिजपिदन्शिवदां लुगचि सम्भाव्येत । केचिद् इत्यादि । "तस्य लुग् '' इत्येकयोगस्ततोऽचीति द्वितीय्ः। अच्येव नियमात् पूर्वविधिरनित्यो निरपेक्षस्तेन वा लुक् चेक्रीयितस्येति न वक्तव्यं स्यात्। प्रयोगानुसारेण कियन्त एव भाषायां दृष्टाः न स्र्वे। तथा च 'बोभवीति' भट्टिकाव्ये निब्द्ध्म्। अन्ये तु सर्वे एव छान्दसा इति प्रतिपद्यन्ते, तदिह प्र्मान्न्म्॥1145| [vi0 pa0] tsy0| "प्रत्ययलुकां चानाम्'' (4 / 1 / 4) ityco'gunntvaaduvaadeshH| व्य्न्य्ज्ञान्तादिति। "यस्याननि'' इत्य्नेनेत्य्र्थ्ः। तत्र हि व्यञ्जनात् प्र्स्येत्युक्त्म्। इह स्वरान्तात् लोपो drshitH। केचिदित्यादि। तस्य ल्गित्येक्योग्ः। अचीति द्वितीय:, अच्येवेति निय्मार्थ्ः। तेन पूर्वयोगो निरपेक्षो विकल्पेन भ्व्ति। अतो वा लुक् चेक्रीयितस्येति न वक्तव्यं भ्व्ति। तत् पुनर्भाषायां प्रयोगानुसारेण वेदितव्यम्, न स्र्व्त्र्। तथा च भट्टिकाव्ये बोभवीति dRshyte। अन्ये तु सर्वे एव चेक्रीयितलुगन्ताश्छान्दसा इति प्रतिपत्रास्तदत्र प्र्मान्न्म्। 'चर्करीताद् वा' इतीट, अदादौ चेदं पठ्यते इति अविकरणस्य लुक् । / 1145 / [ka0 ca0] tsy0| तद्ग्रहणादेकस्यापि चेक्रीयितान्तशब्दस्य तच्छब्देन सम्बन्धः, अन्यथा अनन्तरत्वाच्चेकीयितान्तानां यजिजपिदन्शिवदामनुवृत्तिः सिद्धव, किन्तच्छब्देनेत्याह - त्स्येति। अथ 'लोलुवः, पोपुवः' इति स्वरान्तादेव दर्शितम्, व्यञ्जनान्ताद् धातो: कथन दर्शितमित्याह - व्य्न्य्ज्ञान्तादिति। केचिदिति। अस्य सूत्रस्यान्ये वृत्तिकारा इच्छ्न्ति। पञ्जी - केन सूत्रेण सिद्धमित्याह - य्स्यान्नीति। तर्हि तेनैव सिद्ध किमनेनेत्याह-तत्र व्यञ्जन इति तस्य लुगिति तर्हि अनेनैव सिद्ध किम्चीत्य्नेनेत्याः-अच्येवेति। एतेन सिद्धे सत्यारम्भो विधिनियमाय भवन् अच्येव परतो नान्यस्मिन्निति नियमयतीति भाव:, तर्हि पूर्वसूत्रमनर्थकमित्याह-निरपेक्ष इति। एतेनाचीत्यनेन निमित्तान्तरव्यावृत्त्या पूर्वयोगस्य निरपेक्षता साधिता तर्हि वाग्रहणाभावानित्य एव, यदि निरपेक्षो लोपस्तदा बोभवीतीति नित्यं स्यात्, न t बोभूयते इत्याह - विकल्पेनेति । विकल्पे च कारणं चेक्रीयितान्तादिति वचनम् , अन्यथा निरपेक्षे लोपे ऽपाक्षात् चेक्रीयिताभावात् कुतस्तस्य
Page #430
--------------------------------------------------------------------------
________________ 392 कातन्त्रव्याकरणम् विषयः, तत्र चान्तग्रहणं साक्षात् चेक्रीयितार्थमित्युक्तम् , निरपेक्षलोपे च प्रयोजनं बोभीतीत्यादौ गुणादिकम् , अन्यथा सापेक्षलोपे "प्रत्ययलुकां चानाम्'' (4 / 1 / 4) इति प्रतिषेध: स्यात् । निरपेक्षे तु न निषेधः, श्रुतत्वाद् यस्मिन्नेव प्रत्यये परे धात्वेकदेशो लुप्तस्तस्मिन्नेव यत् प्राप्तं तनिषिध्यते इति तत्रोक्तत्वात् । अतो nirpeksslopaashritH| अथ योगविभागेन यदुक्तं तत् किं पाणिनेर्मतवत् सर्वत्र? किं प्रयोगानुसारेण? इत्याह्त्त्प्न्रिति। तर्हि भवन्मते किं प्रमाणमित्याह - अन्येष्वित्यदादौ पठ्यते इति । अथ ITA कथमलो बाधनं क्रियते, नैवम् IT आगम:, अल् तावत् प्रत्यय इति॥1145| [समीक्षा] 'लोलुवः, पोपुवः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में चेक्रीयितसंज्ञक 'य' प्रत्यय का लुक् किया गया है। पाणिनि का सूत्र है - "यडोऽचि च" (a0 2 / 4 / 74) / इस प्रकार पाणिनीय ङकारानुबन्ध के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है । [रूपसिद्धि] 1. लोलुव्ः। लू + य + अच् + सि । चेक्रीयितप्रत्ययान्त 'लोलूय' धातु से 'अच्' प्रत्यय, प्रकृत् सूत्र से 'य' का लुक्, ऊकार को उवादेश तथा विभक्तिकार्य । 2. पोपुव्ः। पू + य * अच् + सि । 'पोपूय' धातु से ऽअच् ' प्रत्यय आदि कार्य पूर्ववत् । / 1145 / 1146. ततो यातेर्वरः [4 / 4 / 46] [सूत्रार्थ ताच्छील्य इत्यादि अर्थों में चेक्रीयितप्रत्ययान्त 'या' धातु से 'वर' प्रत्यय होता है । / 1146 / [du0 vR0] ततश्चेक्रीयितान्ताद् यातेर्वरो भवति तच्छीलादिषु । यायाव्र्:| वरे विषयभूतेऽस्य च लोपे यस्य व्यञ्जने लोप: स्यात् । / 1146 / [du0 TI0] tto0| यातेर्वरो भवति तस्य यातेर्लुक् सम्भावयेत्, atsttogrhpmityaahttshckriiyitaantaadityaadi| यातेरिति tibnirdesh:| स्पष्टार्थोऽन्यथाकारान्ताच्चेक्रीयितान्तादित्यपि प्रतिपद्येत । / 1146 / [vi0 pa0] tto0| वर इत्यादि। 'परनिमित्तको हि स्वरादेशः स्थानिवद भवति', तेन 'वर' इत्यकारलोपस्य स्थानिवद्भावस्याभावाद् व्यञ्जननिमित्तमेव भवति "य्वोर्व्यञ्जनेऽये" इति स्यादेव लोप इत्य्र्थ्ः। "यस्याननि'' (3 / 6 / 48) इत्यस्य चाविषय एव स्व्र्प्र्त्वात्॥1146|
Page #431
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [ka0 ca0] tto0| अथ ततोग्रहणं किमर्थम्, अनन्तरत्वाद् विशेषणत्वेन तस्येत्यनुवर्तिष्यते, ततस्तस्य चेक्रीयितान्तस्य यातेर्वरो भवतीत्यर्थो भविष्यति? सत्यम्, सुखार्थ्म्। ततो यातेरपि tinirdesh:| 'यायावरः' इति कथं यलोपः, न च "यस्याननि" (3 / 6 / 48) इत्यनेन लोपो व्यञ्जनपरत्वाभावात्, न वा "य्वोर्व्यञ्जनेऽये" (4 / 1 / 35) इत्यनेन लोपः, "अस्य च लोपः" (3 / 6 / 49) इत्यनेन लुप्तस्याकारस्य 'स्वरादेश: परनिमित्तक: पूर्वविधिं प्रति स्थानिवदिति व्यञ्जननिमित्तासम्भावाद् इत्याह- वर इति । इदं तु "न पदान्त0" ( का 0 परि0 10) इत्यादिना निषेधादभ्युपगमेनोक्तम्, अन्यथा लोपविधित्वात् कुत: स्थानिवद्भावः ॥ 1146 / [समीक्षा] 'यायावरः' शब्दरूप के सिद्ध्यर्थ दोनों ही आचार्यों ने चेक्रीयितप्रत्यत्यान्त 'या' धातु से 'वर' प्रत्यय किया है । पाणिनीय चकारानुबन्ध से कोई विषमता नहीं आती । पाणिनि का सूत्र है- "यश्च यङः" (a0 3 / 2 / 176) / अत: उभयत्र प्राय: समानता ही है। [रूपसिद्धि 1. यायाव्र्ः। या + वर + सि । चेक्रीयितप्रत्ययान्त ' यायाय' धातु से प्रकृत सूत्र द्वारा 'वर' प्रत्यय "अस्य च लोप: " (3 / 6 / 49 ) से 'य' प्रत्यय घटित अकार का लोप, "खोर्व्यञ्जनेऽये " (4 / 1 / 35) से यकारलोप तथा विभक्तिकार्य । / 1146 / 1147. कसिपिसिभासीशस्थाप्रमदां च [4 / 4 / 47] [सूत्रार्थ ताच्छील्य इत्यादि अर्थों में 'kas - pis - bhAs -Iz - स्था-प्रमद् ' धातुओं से 'वर' प्रत्यय होता है । / 1147 / [du0 vR0] एषां वरो भवति तच्छीलादिषु । कस्वरः, पेस्वरः, भास्वरः, ईश्वरः, स्थावरः, प्रमद्वरः । / 1147 / [du0 TI0] कसि0 / कसिपिसिभ्यां तृनि प्राप्ते भासेरीशेश्च रुचादित्वाद् यौ प्राप्ते तिष्ठतेरुकञ्यपि सृकमेत्यादिवचनात् , प्रपूर्वान्मदेश्च तृनि प्राप्ते वचनमिदमारभ्यते । / 1147 / [ka0 ca0] 'क्सि0| 'कसि गतिशातनयोः, पिष्ल संचूर्णने, कास भासू दीप्तौ, ईश ऐश्वर्य' (2 / 48;6 / 12,3 / 440;2 / 44) / तिष्ठतेरुकापीति टीका । न केवलं "ग्लाम्लास्था." (4 / 4 / 19) इत्यादिना स्नुप्राप्ते इत्यपिशब्दार्थः । / 1147 / [समीक्षा] 'ईश्वरः, स्थावरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'वर' प्रत्यय किया है । पाणिनीय चकारानुबन्ध से विषमता नहीं कही जा सकती । अत:
Page #432
--------------------------------------------------------------------------
________________ 394 कातन्त्रव्याकरणम् प्राय: उभयत्र समानता है। पाणिनि का सूत्र है - "स्थेशभासपिसकसा वरच् '' (a0 3 / 2 / 175) / [रूपसिद्धि] 1. ksvrH। kas + vara + si / 'kasi गतिशातनयोः (2 / 48) धातु से प्रकृत सूत्र द्वारा 'वर' प्रत्यय तथा विभक्तिकार्य । 2-6 pesvrH। pis + vara + si / भास्व्र्ः। भास् + वर + सि । iishvrH। ईश् + वर+ सि । स्थाव्र्ः। स्था + वर + सि। प्र्म्द्व्र्ः। प्र + मद् + वर + सि। प्रक्रिया प्राय: पूर्ववत् । / 1147 : 1148. सृजीण्नशां क्वरप् [4 / 4 / 48] [सूत्रार्थ] ताच्छील्य इत्यादि अर्थों में 'sR-ji. -iN - naz ' धातुओं से ऽक्वरप् ' प्रत्यय होता है ॥ 1148 / [du0 vR0] एषां क्वरब् भवति तच्छीलादिषु । सृत्वरः, जित्वरः, इत्वरः, nshvrH। क्वरप् नदादौ-सृत्वरी । / 1148 / [ka0 ca0] सृजि0 / 'सृज विसर्गे' (3 / 116) इति नाशङ्कयते, 'सृजिण् ' इत्य्क्र्न्नात्। 'इण' इति सूत्रेऽकार उच्चार्न्नार्थ्ः। 'इङ् अध्ययने ' (2 / 56) इति निरासाथों णकारानुबन्धपाठः । क्वरबिति ककारोऽगुणार्थः, पकारोऽपि त्काराग्मार्थ्ः। 'स' इति भौवादिक्जौहोत्यादिक्योर्ग्र्ह्न्न्म्॥1148| [समीक्षा] 'जित्वरः, नश्वरः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'सृ' इत्यादि चार धातुओं से ऽक्वरप् ' प्रत्यय किया गया है । पाणिनि का सूत्र है - "इणनश्जिसर्तिभ्यः क्वरप्' (a0 3 / 2 / 163) / अत: उभयत्र पूर्णतया समानता ही [रूपसिद्धि] 1. सृत्त्र्ः। सृ + क्वरप् + सि । 'सृ गतौ' ( 1 / 268;274) धातु से प्रकृत सूत्र द्वारा 'क्वरप् ' प्रत्यय, 'k -p ' अनुबन्धों का प्रयोगाभाव, तकारागम तथा विभक्तिकार्य । 2-4. जित्व्र्ः। जि + क्वरप् + सि । इत्व्र्ः। इण + क्वरप् - सि । nshvrH। नश् + क्वरप् + सि । प्रक्रिया पूर्ववत् । / 1148 /
Page #433
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 395 1149. गमस्त च [4 / 4 / 49] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'गम्ल गतौ' (1:279) धातु से ऽक्वरप् ' प्रत्यय तथा मकार के स्थान में तकार आदेश होता है । / 1149 / / [du0 vR0] गमः क्वरप् भवति तच्छीलादिषु तकारश्चान्तादेशः । गत्वरः । गत्वरी । / 1149 / [ka0 ca0] gm0| सविभक्तिरेव प्रत्ययनिर्देशः सर्वत्र दृश्यते, तदभावेऽत्रादेश एव क्ल्प्य्ते। "द्युतिगमोझै च" (4 / 4 / 58) इति क्विपि प्राप्ते "शृकम0" (4 / 4 / 34) इत्यादिना उकञि प्राप्ते चेयमारभ्यते । / 1149 / [समीक्षा] 'गत्वरः, गत्वरी' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने विधिसूत्र द्वारा तथा पाणिनि ने निपातनसूत्र द्वारा क्वरप् प्रत्यय किया है । पाणिनि का सूत्र है-" गत्वरश्च" (a0 3 / 2 / 164) / अत: प्राय: उभयत्र समानता ही कही जायेगी । [रूपसिद्धि] 1. गत्वरः, ग्त्व्री। गम् + क्वरप् + सि । 'गम्ल गतौ' (1 / 279) धातु से प्रकृत सूत्र द्वारा 'क्वरप्' प्रत्यय, 'k - p ' अनुबन्धों का प्रयोगाभाव, मकार को तकारादेश तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय'- गत्वरी ॥ 1149 / 1150. दीपिकम्प्यजसिहिंसिकमिस्मिनमा रः [4 / 4 / 50] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'दीप् - कम्प्' आदि धातुओं से 'र' प्रत्यय होता है । / 1150 / [du0 vR0] एषां रो भवति त्च्छीलादिस्सु। दीप्रः, क्म्प्र्ः। नञ्पूर्वो 'जसु मोक्षणे' (3|51)अज्स्र्ः। हिंस्रः, कम्रः, स्मेरः, न्म्र्ः। युरपि dRshyte-kmpn:,kmnH||1150| [समीक्षा] 'स्मेर:, नम्रः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचायों ने 'र' प्रत्यय किया है । पाणिनि का सूत्र है- "नमिकम्पिस्म्यजसकमहिंसदीपो र:' (a0 3 / 2 / 168) / अत: उभयत्र समानता ही है।
Page #434
--------------------------------------------------------------------------
________________ 396 कातन्त्रव्याकरणम् [रूपसिद्धि] 1-7. दीप्र्ः। दीप् + ra + si । kmpH| kamp + ra + si| अज्स्त्र्ः। नञ् + जस + र + सि । हिण्स्र्ः। हिन्स् + र + सि । कम्रः । कम् + र + सि । स्मेर्ः। स्मि + र.+ सि । न्म्र्ः। नम् + र + सि । सामान्यतया सम्बद्ध धातुओं से 'र' प्रत्यय तथा विभक्तिकार्य । 'स्मेरः' में गुणादेश । / 1150 / / 1151. सनन्ताशंसिभिक्षामुः [4 / 4 / 51] [सूत्रार्थ सनन्त धातुओं तथा AG उपसर्गपूर्वक शंस् - भिक्ष धातुओं से ताच्छील्य इत्यादि अर्थों में 'उ' प्रत्यय होता है । / 1151 / [du0 vR0] सनन्तस्याशंसेभिक्षेश्च उर्भवति त्त्छीलादिस्सु। चिकीर्स्सुः। 'आङ: शसि इच्छायाम्' इति न्याय्यः पाठः-आशंसुः, भिक्स्सुः। अन्तग्रहणं 'षणु दाने' (7 / 2) इति shngkaaniraasaarthm||1151| [du0 TI0] sn0| AG इत्यादि। AGA सह निर्देशादिति भाव्ः। न 'शंसु स्तुतौ' (1 / 2 / 41) इत्यस्य ग्र्ह्न्न्म्। अन्तेत्यादि। यदि वा 'षण सम्भक्तो' (1 / 155) इति जिगीषुशब्दस्य गर्गादिपाठात् सन् प्रत्यय एवेति। ज्ञापको गरीयानिति भाव्ः॥1151| [vi0 pa0] sn0| आङ इत्यादि। न्याय्यत्वं पुनराङा सह निर्देशात्. न तु 'शंसु स्तुतौ' (1 / 241) इत्य्स्येति॥1151| [ka0 ca0] सन0 / अन्तग्रहणमिति । 'षण संभक्तो' (1 / 155) itysyaashngkaaniraasaarthm| ननु कथमेतद् यावता 'षणु दाने, षण संभक्तौ' (7 / 2,1,155) इत्युभयोरपि मूर्धन्यणकारान्तत्वात् कुतः सन्देहः, स्त्य्म्। षण इति निर्देशे 'षणु दाने, षण सम्भक्तो' (7 / 21 / 155) इत्यनयोः 'धात्वादेः षः सः' (3 / 8 / 24) इति कृते निमित्ताभावे मूर्धन्यणकारान्तस्याभावेऽपि सन इति रूपस्य विद्यमानत्वात् सन्देहः स्यात्। एतच्च शङ्कामानं तदा हि निःसन्देहाथ पणेत्यकृतसत्त्वमत्र विदध्यात् । षणीति इनिर्देशो वा । यद् वा सनन्ताद् उप्रत्ययाभावे जिगीषुशब्दो न साधुः, कथं तस्य गर्गादौ पाठः इति सन् प्रत्यय एवावसीयते ॥ 1151 / [समीक्षा] 'चिकीर्षुः, आशंसुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'उ' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है-"सनाशंसभिक्षामुः" (a0 3 / 2 / 168) / अत: उभयत्र समानता ही है ।
Page #435
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 397 [रूपसिद्धि] 1. चिकीर्षुः । कृ + सन् + उ + सि । सन्प्रत्ययान्त 'डु कृञ् करणे' (7/7) धातु = 'चिकीर्षु' से प्रकृत् सूत्र द्वारा 'उ' प्रत्यय, अकारलोप तथा विभक्तिकार्य । 2- 3. आशंसुः । AG + शंस् + उ + सि । भिक्षुः । भिक्षू + उ + सि । प्रक्रिया पूर्ववत् । / 1151 / I 1152. बिन्द्वच्छू च [ 4 / 4 / 52 ] [ सूत्रार्थ] 'बिन्दुः ' तथा 'इच्छुः' शब्द ताच्छील्य आदि अर्थों में निपातन से सिद्ध होते हैं । / 1152 / [du0 vR0] बिन्दुरिच्छुरिति निपात्यते तच्छीलादिषु । अभिधानाद् 'विद् ज्ञाने' (2|27)बिन्दु: / 'इषु इच्छायाम्' (5/70) - इच्छुः । कथं 'बिदि अवयवे' (1 / 23) बिन्दु : ? स्तोकपर्याय: संज्ञाशब्दः औणादिक इति । / 1152 / [du0 TI0 ] निपातनाद् वा नान्येषां विदादीनां च इषीणां च अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव वा । अधिकार्थविवक्षा च त्रयमेतन्निपातनात् । / इति । यद्येवं कथमिदमुक्तं धातुपारायणे बिदि अवयवे बिन्दिस्तिबादिलोपं प्रतिपादयति केवलमुकारान्तो दृश्यते बिन्दुरिति नैवं विन्दुः । तथा चाभियुक्ताः पठन्ति भ्वादावपवर्गीयो विन्दुरिति, विन्दिरिति । एवं मनसिकृत्याह- कथमित्यादि । कश्चिदाह- वेदनार्थे बिन्दुरिति न दृश्यते, तदसत् ॥ 1152 / [समीक्षा] 'विद्' धातु से नकारागम तथा 'iS' धातु से छकारादेश निपातन से 'बिन्दुःइच्छुः' शब्दरूपों के साधनार्थ दोनों ही व्याकरणों में किए गये हैं । पाणिनि का सूत्र "बिन्दुरिच्छुः " (a0 3 / 2 / 169 ) / अतः उभयत्र पूर्ण समानता है । [रूपसिद्धि] 1. बिन्दुः । विद् + नकारागम + उ + सि । 'विद ज्ञाने' (2 / 27) धातु से प्रकृत निपातनसूत्र द्वारा 'उ' प्रत्यय, नकारागम तथा विभक्तिकार्य । 2. इच्छुः । iS + छकारादेश + उ + सि । 'इषु इच्छायाम् ' 5/70) धातु से 'उ' प्रत्यय आदि कार्य पूर्ववत् ॥ 1152 1153. आॠवर्णोपधलांपिनां किद्वे च [4 / 4 / 53 ] [सूत्रार्थ] ताच्छील्यादि अर्थों में आकारान्त, ऋवर्णान्त तथा उपधालोप वाली धातु से 'कि' प्रत्यय तथा धातु को द्वित्व होता है । / 1153 /
Page #436
--------------------------------------------------------------------------
________________ 398 कातन्त्रव्याकरणम् [du0 vR0] आदन्तस्य ऋवर्णान्तस्योपधालोपिनश्च किर्भवति तच्छीलादिषु । तत्सन्नियोगे च द्वे उनी bhvtH। 'Du धाञ्' (2 / 85) - द्धि:| ऋवर्णान्तात् - च्क्रिः,| उपधालोपिनश्च- 'जनी जन' (1 / 531; / 3 / 94;2 / 80)- ज्ज्ञ्यिः। भाषायां रूद्धाः। एवमन्येऽपि । / 1153 / [du0 TI0] __ आदृ0| द्वे चेति स्थानापेक्षयाऽपि यदि नपुसकं स्यान तदापि दोषः । द्वे स्थाने भवतः इति । एते इत्यादि । अन्यथा 'धाञ्सवजनिभ्यः' इति विद्ध्यात्। सदिनमिवसीनामेत्वमभ्यासलोपश्चेति न वक्तव्यम् , संज्ञाशब्दत्वात् - सेदिः, नेमिः. वेसिः । / 1153 / [ka0 ca0] aad0| द्वे उक्ती। रूपशब्दाध्याहारेऽपि न दोस्स्ः। द्वे रूपे भवत: इत्य्र्थ्ः॥ 1183 / [समीक्षा] 'दधिः, चक्रि:, जज्ञिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'कि' प्रत्यय तथा द्वित्व का विधान किया गया है । पाणिनि ने इन शब्दों को वैदिक घोषित किया है, जब कि कातन्त्रकार इन्हें लोकिक संस्कृत में प्रयुक्त मानते हैं । पाणिनि का सूत्र है- "आदृगमहनजन: किकिनौ लिट् च" (a03।2।171) / इस प्रकार धातुपरिगणन-प्रत्यय-द्वित्वविधान की दृष्टि से उभयत्र साम्य है, जबकि उक्त शब्दों का लोकप्रयुक्त मानना कातन्त्रीय उत्कर्ष कहा जा सकता है । [रूपसिद्धि 1. द्धिः। धा + कि + सि। 'डु धाब् धारणपोषणयोः' (2 / 85) धातु से प्रकृत सूत्र द्वारा 'कि' प्रत्यय, धातु को द्वित्व, अभ्यासकार्य, अकारलोप तथा विभक्तिकार्य । 2-4. चक्रिः । कृ + कि सि । स्स्त्रिः। स + कि + सि । ज्ज्ञ्यिः। जन् - कि + सि । प्रक्रिया पूर्व्व्त्॥ 1153 / 1154. तृषिधृषिस्वपां नजिङ् [4 / 4 / 54] [सूत्रार्थ ताच्छील्य आदि अर्थों में तृष् - धृष् - स्वप् ' धातुओं से ऽनजिङ् ' प्रत्यय होता है ॥ 1154 / [du0 vR0] एषां नजिङ् भवति तच्छीलादिषु । तृष्णक , धृष्णक , स्व्प्न्क्। धृषेर्नेच्छन्त्यन्ये । / 1154 / [du0 TI0] तृषि0 / 'नजिङ् ' इति इकार उच्चारणार्थः । / 1154 /
Page #437
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 399 [ka0 ca0] तृषिः । सन्नियोगशिष्टत्वाद् द्वित्वे क्विपोऽनवृत्तौ द्वे चेति नेच्छन्ति । / 154 / [समीक्षा] 'स्वप्नक्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽनजिङ् ' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "स्वपितृषोर्नजिङ्'' (a0 3 / 2 / 172) / पाणिनि ने ऽधृष् ' धातु का पाठ सूत्र में नहीं किया है, उसकी पूर्ति वार्त्तिककार ने की है - "धृषेश्चेति वक्तव्यम् '' (kA0 vR0 3।2|172-vaa0) / इस प्रकार कातन्त्र में उत्कर्ष कहा जा सकता है। [विशेष वचन] 1. नजिङ् इति इकार उच्चारणार्थ: (du0 TI0 ) / [रूपसिद्धि] 1-3. तृस्स्न्न्क्। जि तृष पिपासायाम् (3 / 66) + नजिङ् + सि। धृस्स्न्न्क्। जि धृषा प्रागल्भ्ये (4 / 18 ) + नजिङ् + सि। स्व्प्न्क्। जि ष्वप शये (2 / 32) + नजिङ् + सि। तीनों धातुओं से प्रकृत सूत्र द्वारा नजिङ् प्रत्यय तथा विभ्क्तिकार्य्॥1154| 1155. शृवन्द्योरारुः [4 / 4 / 55] [सूत्रार्थ) ताच्छील्य इत्यादि अर्थों में 'शृ-वन्द् ' धातुओं से आरु' प्रत्यय होता है॥1155| [du0 vR0] शृणोतेर्वन्दतेश्चारुर्भवति त्च्छीलादिस्सु। शरारु:, वन्दारुः ॥ 1155 / [du0 TI0] shR0| शृणाते: "शृकम0" (4/4 / 34) इत्यादिना उकञि प्राप्ते 'वदि अभिवादनस्तुत्योः' (1 / 299) इत्यस्माद् रुचादित्वाद् यौ प्राप्ते विधिर्य्म्॥1155| [समीक्षा] 'शरारुः, वन्दारु:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'आरु' प्रत्यय किया गया है । पाणिनि का सूत्र है- "शृवन्द्योरारुः" (a03।2।173)| अत: उभयत्र समानता है। [रूपसिद्धि] 1-2. shraaruH। शृ हिंसायाम् (8 / 15) + आरु + सि। व्न्दारुः। वदि अभिवादनस्तुत्योः + आरु + सि। दोनों धातुओं से 'आरु' प्रत्यय तथा विभ्क्तिकार्य्॥1155|
Page #438
--------------------------------------------------------------------------
________________ 400 कातन्त्रव्याकरणम् 1156. भियो रुक् - लुकौ च [4 / 4 / 56 ] [सूत्रार्थ] ताच्छील्य इत्यादि अर्थों में 'त्रि भी भये' (2 / 68) धातु से 'रुक् - लुक्' प्रत्यय होते हैं॥ 1156 / [du0 vR0 ] भियो रुक् -लुकौ च भवतस्तच्छीलादिषु । भीरुः, भीलुः । भीरुकः, भीलुकः । को बहुलार्थ एव । / 1156 / [du0 TI0] भियो0 / रलयोरेकत्वाच्चेल्लत्वं भविष्यति । यथा कपिरः, कपिलः । तदसत् शयालुमधुरयो रत्वलत्वस्यादर्शनात् । प्रयोगानुसारोऽपि गरीयान् । / 1156 / [ka0 ca0 ] भियो0 / ककारोऽगुणार्थ: तर्हि "भीरुकः, भीलुकः' इति कथमित्याह - को बहुलार्थः । स्वार्थे कप्रत्यय इत्यर्थ: / / 1156 / [समीक्षा] " , कातन्त्रकार 'रुक् ' प्रत्यय से भीरुः, 'लुक्' प्रत्यय से भीलुः तथा स्वार्थ में 'क' प्रत्यय करके ऽभीरुकः- भीलुक:' प्रयोग सिद्ध करते हैं । परन्तु पाणिनि ने 'क्रुक्' प्रत्यय से भीरुः, 'लुकन् ' प्रत्यय से भीलुः तथा वार्त्तिककार ने 'क्रुकन्' प्रत्यय से ऽभीरुक: ' शब्दरूप सिद्ध किया है । फलतः कातन्त्रकार की योजना उत्कर्षाधायिका कही जा सकती है । पाणिनि का सूत्र है - "भियः क्रुक्लुकनौ" (a0 3 / 2 / 174 ) / [रूपसिद्धि] 1- 2. भीरुः । ञि भी भये + रुक् + सि । भीलुः । भी + लुक् + सि । 'भी' धातु से ऽरुक्- 'लुक' प्रत्यय तथा विभक्तिकार्य ॥ 1156 / 1157. क्विब् भ्राजि - पृ- धुर्वी भासाम् [4 / 4 / 57] [ सूआर्थ ] ताच्छील्य इत्यादि अर्थों में 'भ्राज् - पृ-धुर्व् - भास् ' धातुञ्त्रों से ऽक्विप् ' प्रत्यय होता है । / 1157 / [du0 vR0 ] एषां क्विब् भवति त्च्छीलादिस्सु। विभ्राद्, विभ्राजौ विभ्राजः । पूः, पुरौ, पुरः । धूः, धुरौ, धुर्ः। भा:, भासौ, भास्ः। ताच्छीलिकतृन्बाधनार्थं पुनः क्विब् - ग्र्ह्न्न्म्। 1157 / [du0 TI0 ] क्विब् वचिप्रच्छिश्रिद्रुश्रुप्रुज्वां क्विब् दीर्घश्चेति वक्तव्यम् । दीर्घबलाच्च वचिप्रच्छ्योर्न
Page #439
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 401 सम्प्रसारणम् । वचे:- वाक्। प्रच्छे:- शब्दप्राट् । कटप्रूः । कटादेव प्रवतेरभिधानम् । यथा आयातं सूयते । आयातादेव सूते: क्विब् दृश्यते - आयात्सूः। एवं क्रमेण योज्य्म्। तन्न व्क्त्व्य्म्। रूढिशब्दत्वाद् वर्णविकारो दृश्यते, न च ताच्छील्यमभिधीयते । यथा जवतीति जूः। उणादिषु द्रष्टव्यम् इति अप्रे। एवं भुव: सज्ञायामन्तरे च गम्यमाने स्वयम्भूः, मित्रभूर्नाम कश्चित् । प्रतिभूर्वणिगधमर्णयोर्दानाय प्रत्ययवचसोऽन्तरे तिष्ठति । / 1157 / [ka0 ca0] क्विप्0| 'पृ पालनपूरणयोः; धुर्वी हिंसार्थः' (8 / 16,1 / 194) / सन्दिह्येति हेम्ः। परार्थ: विभासधुरामित्यकरणात् । / 1157 / [समीक्षा] 'विभ्राट , पुः, धूः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप' प्रत्यय किया है । पाणिनि का सूत्र है - "भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप्" (a0 3 / 2 / 177) / अत: प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1. विभ्रात्त्। वि + भ्राज् + क्विप् + सि । 'वि' उपसर्गपूर्वक 'भ्राज दीप्तौ' (1 / 347) धातु से ऽक्विप् ' प्रत्यय, सर्वापहारी लोप, जकार को षकार, उसको डकार - टकार तथा विभक्तिकार्य । 2 - 12. विभ्राजौ, विभ्राज्ः। वि + भ्राज् + क्विप् + औ, जस् । पूः, पुरी, पुर्ः। पृ + क्विप् + सि, औ, ज्स्। धूः, धुरौ, धुरः, धुक् + क्विप् + सि, औ, ज्स्। भाः, भासौ, भास्ः। भास् + क्विप् + सि, औ, जस् । सभी धातुओं से क्विप् प्रत्यय तथा विभक्तिकार्य । / 1157 / 1158. द्युतिगमोढे च [4 / 4 / 58] [सूत्रार्थ] ताच्छील्य इत्यादि अर्थों में 'द्युत् - गम्' धातुओं से क्विप् प्रत्यय तथा द्वित्व कार्य होता है॥1158 [du0 vR0] द्युतेर्गमेश्च क्विब् भवति तच्छीलादिषु द्वे उक्ती च भवतः । दिद्युत् , जगत् । / 1158 / [du0 TI0] द्युति0| 'दिद्युत् ' इति । "द्युतिस्वाप्योरभ्यासस्य' (3 / 4 / 16) इति स्म्प्र्सार्न्न्म्। जगदिति । "यममन0' (4 / 1 / 69) इत्यादिना पञ्चमलोप आतश्चाद् भ्व्ति। ह्वयतेश्चेत्येके - जुहूः । एष भाषायां नास्तीति gamyate "abhyastasya ca'' (3 / 4 / 15) iti smprsaarnnmih||1158|
Page #440
--------------------------------------------------------------------------
________________ 402 कातन्त्रव्याकरणम् [vi0 pa0] धुति0| दिद्युदिति । "द्युतिस्वाप्योरभ्यासस्य" (3 / 4 / 16) इति सम्प्रसारणम् । जगदिति । "यममनतनगमां क्वौ'' (4 / 1 / 69) इति पञ्चमलोपः, आतश्च अद इति कृते तोऽन्तः । / 1158 / [ka0 ca0] द्युतिः। अत्रापि द्वे चेति पूर्ववत् । छुते रुचादित्वाद यौ प्राप्ते गमेश्च "शृकम0" (4 / 4 / 34) इत्यादिना उकत्रि प्राप्ते "गमस्त च' (4 / 4 / 49) इत्यनेन क्वरपि च प्राप्ते इदमारभ्यते । / 1158 / [समीक्षा 'दिद्युत् - जगत् ' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने किसी सूत्र में व्यवस्था नहीं की है, परन्तु वार्त्तिककार ने इसकी पूर्ति की है - "द्युतिगमिजुहोतीनां द्वे च' (a0 3 / 2 / 178 - vaa0)| इस प्रकार कातन्त्रकार ने सूत्र बनाकर उत्कर्ष दिखाया है । [रूपसिद्धि] 1-2. दिद्युत् । द्युत् + क्विप् + सि । जगत् । गम् + क्विप् + सि । दोनों धातुओं से क्विप् प्रत्यय, द्वित्व, अभ्यासकार्य तथा विभक्तिकार्य ॥1158 / 1159. भुवो डुर्विशम्प्रेषु [4 / 4 / 59] [सूत्रार्थ 'वि - शम् - प्र' के उपपद में रहने पर 'भू' धातु से 'डु' प्रत्यय होता है । / 1159 / [du0 vR0] विशम्प्रेषूपपदेषु भुवो डुर्भवति । विभुः, शम्भुः, प्रभुः । डकारोऽन्त्यस्वरादिलोपार्थः ॥ 1159 / [du0 TI0] भुवो0| समि चेति वक्तव्यम् - स्म्भुर्ज्ञिता। तन्न वक्तव्यम् औणादिको भविष्यति यदि भाषायां दृश्यते । / 1159 / [समीक्षा] 'शम्भुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'डु' प्रत्यय किया गया है । पाणिनि का सूत्र है - "विप्रसम्भ्यो ड्वसंज्ञायाम् ' (a0 3 / 2 / 180) / अत: उभयत्र समानता ही है । [रूपसिद्धि] 1 - 3. विभुः। वि + भू + डु + सि । शम्भुः । शम् + भू + डु + सि । प्र्भुः। प्र - भू + डु + सि । "वि - शम् -प्र' पूर्वक 'भू सत्तायाम् ' (1 / 1) धातु से प्रकृत
Page #441
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 403 सूत्र द्वारा 'डु' प्रत्यय, डकारानुबन्ध के बल से भूधातुगत ऊकार का लोप तथा विभक्तिकार्य ॥ 1159 / / 1160. कर्मणि धेटः ष्टन् [4 / 4 / 60] [सूत्रार्थ कर्म कारक में 'धेट पाने' (1 / 264) धातु से ऽष्ट्रन् ' प्रत्यय होता है । / 1160 / [du0 vR0] धेटो धातोः कर्मणि कारके ष्ट्रन् भवति । षकारो न्दाद्य्र्थ्ः। धयति तामिति धात्री स्तनपायिनी, आमलकी चोच्यते । केचिद् दधातेरपीच्छन्ति । दधाति तां भैषज्यार्थमिति धात्री। सज्ञाशब्दत्वाद् विशेषाभावः ॥ 1160 / [ka0 ca0] krm0| नकार उच्चार्न्नार्थ्ः। षकारो न्दाद्य्र्थ्ः। अथ प्रकृतावानर्थक्याद् धेटष्टकारो नदाद्यर्थो विज्ञायते, एतदर्थो धेटष्कार: किमर्थः? सत्यम् , सुखार्थ्मिति। कश्चिद् आह-नियमार्थम् , अत्रैव नित्यम् ईप्रत्ययः, नान्य्त्रेति। तेन 'दंष्ट्रा' इति सिद्ध्म्। श्रीपतिस्त्वाह - यत्र षानुबन्धस्तत्र टानुबन्धः क्रियतां किमुभयपाठेन? सत्यम्, षटोरुपादानमन्योऽन्यव्यभिचारार्थम् । तेन 'दंष्ट्रा' इत्यादि सिद्धम् । स्वमते तु नदादेराकृतिगणत्वादेव न भवति । / 1160 / [समीक्षा] 'धात्री' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ष्ट्रन्' प्रत्यय किया गया है । पाणिनि का सूत्र है - "ध: कर्मणि ष्ट्रन्' (a0 3 / 2 / 181) / अत: उभयत्र साम्य ही [रूपसिद्धि] 1. धात्री। धेट् + ष्ट्रन् + I + सि । 'धेट पाने' (1 / 264) धातु से प्रकृत सूत्र द्वारा 'ष्ट्रन् ' प्रत्यय, 'S - n' अनुबन्धों का प्रयोगाभाव, "सन्ध्यक्षरान्तानामाकारोऽविकरणे" (3 / 4 / 20) से एकार को आकार, षकार के नदाघार्थ होने से "नदाद्यन्चिवायन्स्यन्तृसखिनान्तेभ्य I" (2 / 4 / 50) द्वारा स्त्रीलिङ्ग में 'ई' प्रत्यय, "इवर्णावर्णयोर्लोप: स्वरे प्रत्यये ये च' (2 / 6 / 44) से अकारलोप, लिङ्गसंज्ञा, 'सि' प्रत्यय तथा "ईकारान्तात् सिः' (2 / 1 / 48) से उसका लोप ॥ 1160 / 1161. नी-दाप-शसु-यु-युज-स्तु-तुद-सि-सिच-मिह पत-दन्श-नहां करणे [4 / 4 / 61] [सूत्रार्थ] करण अर्थ में 'नी - दाप् ' इत्यादि 13 धातुओं से ऽष्ट्रन् ' प्रत्यय होता है । / 1161 /
Page #442
--------------------------------------------------------------------------
________________ 404 [du0 vR0 ] एषां करणे ष्ट्रन् भवति । नीञ् - नेत्रम् । 'दाप् लवने' (2 / 23) दात्रम् । शसुशस्त्रम् । यु - योत्रम् । युजिर् - योक्त्रम् । ष्टुञ्-stotram । tud - totram / SiJ - setrm| Sic - sektram / mih-मेढ्रम् । पत् - पत्त्रम् । दन्श् - दंष्ट्रा । सदैव स्त्रियामादा। नहनी ॥1161 | [du0 TI0] नीदाप्0| 'दाप् लवने' इत्यस्यानभिधानादिति भावः । / 1161 / कातन्त्रव्याकरणम् [vi0 pa0 ] नीदाप्0| 'दाप् लवने' (2 / 23) एवेति, न 'दैप् शोधने' (1 / 263) इत्यस्यानभिधानात् । तथा 'शस्त्रम्, योत्रम्' इत्यत्रेडागमोऽपि न भवति । पत्रमित्यत्र तु "युग्यं पत्रे' (4 / 2 / 33 ) इति निर्देशात् । इतरे तु प्रतिषिद्धेट एवेति ॥ 1161| [समीक्षा] 'नेत्रम्, शस्त्रम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽष्ट्रन् ' प्रत्यय किया है । पाणिनि का सूत्र है "दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे" (a0 3 / 2 / 182 ) / अत: उभयत्र समानता ही है । - + [रूपसिद्धि] + 1. नेत्रम् । नी + ष्ट्रन् सि । नयति अनेन । ' NIJ प्रापणे' (1 / 600) धातु से प्रकृत सूत्र द्वारा 'ष्ट्रन् ' प्रत्यय, धातुगत ईकार को गुण तथा विभक्तिकार्य । 13. दात्र्म्। दाप् + ष्ट्रन् + si। zastram । zas + STran + si / yotrm| yu STran+ si| yoktram / yuj + STran + si | stotram | stu I + STran + si / tottram / + tud + STran + si / setram | si mih + ष्ट्रन् + सि । पत्त्रम् । पत् नः + ष्ट्रन् + सि । प्रक्रिया प्रायः पूर्ववत् ॥ 1161 / ष्ट्रन् + सि । सेक्त्रम् । सिच् + ष्ट्रन् + सि । मेढ्रम् । ष्ट्रन् + सि । दंष्ट्रा । दन्श् + ष्ट्रन् सि । नी । + + 2 (2 / 23) एवेति, 'दैप् शोधने' (1 / 263) - 1162. हलशूकरयोः पुवः [ 4 / 4 / 62 ] [सूत्रार्थ] हल अथवा शूकर का अवयवार्थ विवक्षित होने पर 'पूञ् करण अर्थ में 'ष्ट्रन् ' प्रत्यय होता है । | 1162 / पूङ्' धातुओं से [du0 vR0] पूञ: पूङो वा करणे ष्ट्रन् भवति, तच्चेत् करणं हलशूकरयोरवयवः स्यात् । हलस्य पोत्रम् । शूकरस्य पोत्रम् मुखमित्यर्थः । "सर्वधातुभ्यः ष्ट्रन्' (कात0 u0 5 / 18) इत्युणादावस्य प्रपञ्चार्थम् ॥ / 1162 /
Page #443
--------------------------------------------------------------------------
________________ 405 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [vi0 pa0] hl0| हलशूकरयोरित्यवयवावयविसम्बन्धे षष्ठी, न ह्यन्यथा हलशूकरयोरवयवो गम्यते इति । पोत्रमितीट् न भवति । / 1162 / [ka0 ca0] hl0| सर्वधातुभ्य इत्युणादौ सूत्रमिदम् , न ह्यन्यथेति प्न्य्जी। एतेनाभिधानमाश्रित्येति भाव: / अभिधानाश्रयणे प्रयोजनान्तरमाह-पोत्रमिति । / 1162 / [समीक्षा] _ 'पोत्रम् ' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ष्टन' प्रत्यय किया गया है । पाणिनि का सूत्र है - "हलसूकरयोः पुवः' (a03।2।183)| अत: उभयत्र समानता है। [रूपसिद्धि] 1. पोत्र्म्। पूञ् , पूङ् + ष्ट्रन् + सि । हलशूकरयोरवयव: / 'पूञ् पवने, पूङ् पवने' (818; 1 / 465) धातु से प्रकृत सूत्र द्वारा 'ष्ट्रन्' प्रत्यय, 'S - n' अनुबन्धों का प्रयोगाभाव, धातुघटित ऊकार को गुण, लिङ्ग संज्ञा, सि - प्रत्यय तथा "अकारादसम्बुद्धौ मुश्च' (2 / 2 / 7) से सिलोप - 'मु' आगम । / 1162 / 1163. अर्त्ति-लू-धू-सू-खनि-सहि-चरिभ्य इनन् [4 / 4 / 63] [सूत्रार्थ] करण अर्थ में 'ऋ - लू - धू' इत्यादि 7 धातुओं से 'इत्रन्' प्रत्यय होता है । / 1163 / [du0 vR0] एभ्य: करणे इत्रन् भवति । अरित्रम् , लवित्रम् , ध्वित्र्म्। 'घू प्रेरणे' (5|18)स्वित्र्म् । खनित्रम् , सहित्रम् । 'चर गत्यर्थः' (1 / 189) - चरित्रम् । / 1163 / [du0 TI0] अर्तिः। भौवादिकजौहोत्यादिकयोहणम् । तिपमन्तरेण ऋकारान्तादित्यपि प्र्तिप्द्येत्। धातुसाहचर्याद् धातुरेवायमिति गरीयान् पक्ष: / 'धूञ् कम्पने, घूङ् प्राणिगर्भविमोचने, षूङ प्राणिप्रसवे' (8 / 13;2154;3 / 81), एषामपि यदि ग्रहणं. स्यात् तदाप्यदोषो रूढिशब्दत्वात् । अपरस्त्वाह - 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति । इत्रन्निति नकारः सुखार्थ एव, अन्यथा विसर्जनीये सति सान्तोऽयमिति विप्र्तिप्द्येत्॥1163| [ka0 ca0] अर्तिः। अर्तीति सामान्यनिर्देशाद् भौवादिकजौहोत्यादिकयोरपि ग्रहणम् । इत्रनिति नकारः श्रुतिसुखार्थः । / 1163 /
Page #444
--------------------------------------------------------------------------
________________ 406 [समीक्षा] 9 'सवित्रम् चरित्रम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'इत्र' प्रत्यय किया है । कातन्त्रकार द्वारा प्रयुक्त नकारानुबन्ध श्रुतिसुखार्थ माना गया है । अतः उससे भिन्नता नहीं कही जा सकती । पाणिनि का सूत्र है - " अर्त्तिलूधूसूखनसहचर इत्रः ' (a0 3 / 2 / 184) / अतः उभयत्र समानता ही समझनी चाहिए । " [ रूपसिद्धि] कातन्त्रव्याकरणम् - सि । ल्वित्र्म्। लूञ् इत्रन् + + 1 7. अरित्रम् । ऋ इत्रन् - सि । ध्वित्र्म्। धूञ् + इत्रन् + सि । सवित्रम् । SUJ + इत्रन् + सि । ख्नित्र्म्। खन् + इत्रन् सि । shitrm। सः + इत्रन् सि । चरित्रम् । चर् + इत्रन् सि । 'ऋ - लूञ् धूञ् - SUJ - खन् - सह - चर्' धातुओं से ऽइत्रन् ' प्रत्यय, आवश्यकतानुसार गुण, अवादेश तथा विभक्तिकार्य ॥ 1163 / + 1164. पुवः सञ्ज्ञायाम् [4 / 4 / 64] + + [ सूत्रार्थ ] करण अर्थ में सञ्ज्ञा के गम्यमान होने पर 'पूङ् - पूञ् ' धातुओं से 'इत्रन्' प्रत्यय होता है । 1164 / + [du0 vR0 ] पूङ: पूञो वा करणे इत्रन् भवति सञ्ज्ञायां गम्यमानायाम् । पवित्रं यज्ञोपवीतम्, पवित्रा नाम नदी । / 1164H [du0 TI0] पुवः । पवन्ते पुनन्ति वा पापमिति पवित्रम् । 1164 / [ka0 ca0] पुवः । करणे इति वर्तते इति हेमकरपाटात् करणे इति वृत्तौ पाठो नास्ति। ननु यदि संज्ञायामेव इत्रन्, तर्हि कथं पवित्रं जलम् इत्यादि ? सत्यम्, अन्तर्भूतोपमानोपमेयार्थम् इति। पवित्रमिव जलादिकमुच्यते । यथा सिंहो माणवकः, पीनः श्लेष्मा इत्यादि । / 1164 / [समीक्षा] 'पवित्रम्' शब्दप्रयोग के सिद्ध्यर्थ दोनों ही व्याकरणों में 'इत्र' प्रत्यय किया गया । कातन्त्रकार ने नकार अनुबन्ध की योजना श्रुतिसुखार्थ की है । पाणिनि का सूत्र "पुवः संज्ञायाम्" (a03 / 2 / 185 ) / अत: उभयत्र समानता ही हैं । [रूपसिद्धि] 1. पवित्रं यज्ञोपवीतम् । पू इत्रन् सि । 'पूञ् पवने, पवने' पूङ् (8|8; 1 / 465) धातु से 'इन्' प्रत्यय, ऊकार को गुण, अवादेश तथा विभक्तिकार्य । 2. पवित्रा नाम नदी । प्रक्रिया पूर्ववत् ॥ 1164 / +
Page #445
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 1165. ऋषिदेवतयोः कर्तरि [4 / 4 / 65 ] [ सूत्रार्थ ] कर्ता अर्थ में 'ऋषि-देव' के गम्यमान होने पर 'पू' धातु से 'इन्' प्रत्यय होता । / 1165 / [du0 vR0] पुव इत्रन् भवति ऋषौ देवतायां च कर्तरि । पुनातीति प्वित्रोऽय्मृस्सिः। प्वित्रोऽग्निः। केचित् करणमनुवर्त्य यथासंख्यसम्बन्धमिच्छन्ति । विवक्षायां को विशेष इति । 1165 / [du0 TI0 ] ऋस्सि0| केचिदित्यादि । ऋषौ करणे देवतायां कर्तरीत्यर्थः । एवं पवन्ते पुनन्ति वा तेनेति विवक्षा कोऽर्थविशेष इति रूढित्वादिति करणस्यापि कर्तृत्वविवक्षेति । / 1165 / [vi0 pa0 ] RSi0 / केचिदिति । ऋषौ कर्तरि देवतायां च करणे इति विवक्षायां को विशेषः? करणे तु कर्तृत्वविवक्षायां प्रत्यये न कश्चिद् भेदः ॥1165 / [समीक्षा] द्रष्टव्य सूत्र saM0 चर्षिदेवतयोः" (a0 3 / 2 / 186 ) | 1164 की स्मीक्स्सा। पाणिनि का सूत्र है - 407 - [रूपसिद्धि] 1 2. पवित्रोऽयमृषिः । पवित्रोऽग्निः । प्रक्रिया पूर्ववत् ॥ 1165 / 1166. व्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः [ 4 / 4 / 66 ] [सूत्रार्थ] - "कर्तरि भाव, कर्म तथा कर्ता अर्थ में 'जि' अनुबन्धवाली धातुओं से तथा मति - बुद्धि पूजार्थक धातुओं से वर्तमान में 'क्त' प्रत्यय होता है । / 1166 / [du0 vR0 ] 1 मतिरिच्छा, बुद्धिर्ज्ञानम्, पूजा सत्कारः । ञ्यनुबन्धेभ्यो मतिबुद्धिपूजार्थेभ्यश्च वर्तमाने क्तो भवति भावे कर्मणि कर्तरि च यथासम्भवम् । ञिमिदा - मित्र: / ञि क्ष्विदा - क्ष्विण्णः । मत्यर्थात् - राज्ञां मतः, राज्ञामिष्टः । बुद्ध्यर्थात् - राज्ञां बुद्ध:, राज्ञां ज्ञातः । पूजार्थात् राज्ञां पूजितः राज्ञामर्चितः । अन्यत्रापीति बहुलत्वात् शीलितो रक्षितः क्षान्त: आक्रुष्टो जुष्ट इत्यपि । रुषितश्चोभावभिव्याहृत इत्यपि । / 1 / हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृताः पूर्ववत् स्मृताः । / 2 / रुष्टश्च =
Page #446
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तथा 'सुप्तः, शयितः, आसितः, लिप्तः, स्निग्धः, तृप्तः' इत्यादय: / वर्तमान भूतो भावी च क्रियाक्षणोऽस्त्येव विवक्षा गरीयसीति वचनम् ॥1166 / [du0 TI0] 408 न्य्य्नुब्न्ध्0| अन्यत्रापीत्यादि / "कृत्ययुटोऽन्यत्रापि" (4 / 5 / 92) इत्यपिशब्दस्य बहुलार्थत्वादित्यर्थः / शीलादिभ्यो धातुभ्यो वर्तमाने भवतीति शीलयतीति शीलित इति। कष्टमिति भविष्यत्काले करिष्यतीति कष्टम् / 'अमृताः' इति बहुवचनेन गणो गृह्य्ते। न म्रियन्ते इत्यमृताः पूर्ववद् वर्तमाने इत्यर्थः / भूते तो विहितो वर्तमाने न स्यादिति वचनम् / बहवः क्रियाक्षणाः सन्तीति दर्शयति- वर्तमान इत्यादि / भूतक्रियाक्षणमाश्रित्य भूते भविष्यतीति भावः / ञिमिदाप्रभृतीनां च धातूनां त्र्यनुबन्धे न विधेयः स्यात् परिहरति विवक्षेत्यादि वर्तमानलक्षणोऽपि क्तोऽयमिष्यते इति / अन्य आह-विशेषधातुविहितत्वादर्थभेदे सत्यप्युक्तिबाधया भूतविहितस्य बाधकोऽयम् / यथा ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्यायेति / ' त्वया ज्ञातः, मया ज्ञातः, सुरैः पूजित:' इति शिष्टप्रयोगाश्च दृश्यन्ते / / 1166 / [vi0 pa0 ] " न्य्य्नु0| अतीते क्तः सिद्धो वर्तमाने न स्यादिति वचनम् / मिन्नः, क्ष्विण्ण इति / "आदनुबन्धाच्च" (4 / 6 / 91) इतीट्प्रतिषेधात् "दाद् दस्य च' (4 / 6 / 102) इति नत्वम् / "रषृवर्णे 0" (2 / 4 / 48) इत्यादिना क्ष्विदेर्नस्य णत्वं परस्य तु नस्य '"तवर्गस्य षटवर्गाट् टवर्ग:" (3 / 8 / 5 ) इति / राज्ञामित्यादि / " न निष्ठादिषु" (2 / 4 / 42) इति कर्तृकर्मणोः षष्ठीप्रतिषेधात् "क्तस्य च वर्तमाने" इति पुनस्तद्विधानाभावाच्च कथमिह षष्ठी ? सत्यम्, वर्तमाने विहिते ते सम्बन्धविवक्षैव दृश्यते, अतीतविहिते तु 'राजभिर्मतः, राजभिरिष्टः' इति तृतीयैव / अन्यत्रापीत्यादि / रुषितश्चेति / "वेषुसह (4 / 6 / 81) इत्यादिना वेट्त्वात् "न डीश्वी0 " (4 / 6 / 90) इत्यादिना इट्प्रतिषेधे प्राप्ते " वा रुष्यमत्वर 0 (4 / 6 / 98) इत्यादिना वा इट् / कष्टमिति भविष्यति काले "क्षुभिवाहि (4 / 6 / 93) इत्यादिना कृच्छ्रार्थे कषेरिडभावः / 'अमृताः' इति बहुवचनं गणार्थम् / पूर्ववदिति / वर्तमाने इत्यर्थः / न म्रियते इति अमृत्म्। गणमेवोदाहरति - तथेति / स्निग्ध इति / 'ष्णिह प्रीतौ' ( 3 / 40) / "मुहद्रुहष्णुहष्णिहां विभाषया " इति वचनाद् हस्य घत्वे " घढधभेभ्यस्तथोर्थोऽधः ' ( 3 / 8 / 3) इति तस्य धत्वम् / 'शीलित:' इत्यादिना वर्तमानक्तान्तेनापि योगे 'ना निष्ठादिषु' (2 / 4 / 42) इति षष्ठीप्रतिषेधः / देवदत्तेन शीलितः, देवदत्तेन रक्षितः / प्रार्म्भोऽप्रिस्माप्तिर्व्र्त्मान्ः। तत्र च बहवः क्रियाक्षणाः सन्तीति / भूतक्रियाक्षणमाश्रित्यातीते निष्ठा सिद्धा इत्याह वर्तमान इत्यादि // / 1166 / 0 "" O " -
Page #447
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः - [ka0 ca0 ] , अन्यत्र न्य्य्नुब्न्ध्0| ननु मतिबुद्धिशब्दौ 'बुद्धिर्मनीषा धिषणा धीः' इत्येकपर्यायपठितौ समानार्थौ लक्ष्येते तदनयोरेकोपादानेनैव सिद्धं किमुभयोरुपादानेनेति भेदं प्रतिपादयन्नाह मतिरिच्छेति । अथ तथापि को भेद इति चेद् उच्यते - ज्ञानमिच्छायाः कारणम् इच्छा तत्कार्येति । तथाहि आदौ घटज्ञानमुत्पद्यते तदनन्तरं तत्कारणा इच्छा जायते । ततश्च प्रयत्न इति । तथा च ज्ञानेच्छाकृतीनां तुल्यकालेऽविषयत्वादिति भेदः । कश्चिद् आह - यद्यपीच्छाज्ञानाभेदस्तथापि द्वयोरेवोपादानाद् बोधयति ज्ञानार्थस्य ग्रहणेनेच्छार्थस्य न ग्रहणम्, तेन "ध्रौव्यगतिबुद्धि 0" (कात0 परि0 kA0 18) इत्यादिसूत्रेण एषयत्यौषधम् आतुरेण भिषक् । बुद्ध्यर्थे आतुरेणेति कर्तरि न तृतीया, भावे कर्मणि कर्तरीति । 'मिन्त्रः, क्ष्विण्णः' इत्यकर्मकलक्षण: कर्तरि क्तप्रत्यय:, 'राज्ञां मतः' इति कर्मणि । ननु कथमिदमुक्तम् अनन्तरत्वात् कर्तरीत्यधिकाराद् वर्तमाने काले कर्तरि क्तप्रत्ययः । न भावकर्मणोरित्यादिना भावे कर्मणि च ? सत्यम्, 'इष्टतो ह्यधिकाराणां प्रवृत्तिर्निवृत्तिर्वा' (cA0 परि0 pA0 43 ) इति न दोषः । अन्यत्रापीति । "कृत्ययुटो ऽन्यत्रापि " (4 / 5 / 92) इति वचनाद् अपिशब्दो बहुलार्थः । तेन प्रयोगानुसारेण कृतो भवन्तीत्यर्थः । भविष्यन्तीति भविष्यति काले कष्टमिति पूर्वाचार्या आहुरित्यर्थः । अत्राप्यपिरेव कारणम् । सुप्त इति । 'ञिष्वप् शये' (2 / 32) / ननु ञ्यनुबन्धत्वात् सूत्रद्वारेणैव सिद्धो वर्तमाने क्तस्तत्कथम् अमृतादौ पठ्यते तथाकान्त इत्यपि इच्छार्थद्वारेणैव सिद्धम् ? सत्यम्, वर्तमानाधिकरणयो: सौत्र इत्यनेन सूत्रद्वारेण विहिते क्ते षष्ठी भवतीति वक्तव्यद्वारेण विहिते न भवति । अस्यापि यदा सूत्रद्वारेण तस्तदा षष्ठी । यथा 'ओदनपाकं सुप्तो देवदत्तस्य ओदनपाकस्य सुप्तो देवदत्तः' इति वक्तव्येन क्तस्तदा न स्यात् । यथा 'ओदनपाकं सुप्तो देवदत्तः' इति ओदनपाकः सुप्तो देवदत्तेनेत्येतदर्थम् अमृतादौ पठ्यते कालाध्वभावदेशानामकर्मकैर्योगे कर्मत्वमिति कर्मणि क्तः । स्निग्ध इति, रधादित्वादनिट्त्वम् । वर्तमान इत्येतदुक्तं भवति प्रारम्भोऽपरिसमाप्तिर्वर्तमानस्तत्र बहवः क्रियाक्षणाः सन्ति । अनागतोऽतिक्रान्तः साम्प्रतिकश्च । एषु मध्येऽतिक्रान्तं क्रियाक्षणं समुदाये वर्तमानेऽध्यारोप्य निष्ठेत्यनेनैव सिद्ध: किमनेनेति भावः । 409 , 2 अतीतविहितेति पञ्जी । ननु ञ्यनुबन्धादिभ्यो वर्तमानोक्तेन तेनातीतत्तस्य बाधनात् त्वया मतः, मया ज्ञातमित्यनिष्टं स्यात्, तत् कथमेवमुक्तम् । नैवम् असमानविषयत्वात् कथं बाध्यबाधकभावः तेन तु अतीतेऽनेन वर्तमान इति न समानविषयता । अत एव प्रयोगोऽपि दृश्यते ऽवसामोऽविदिताः परैः' इति महाभारते, 'स पुण्यकर्मा भुवि पूजितो नृपैः' इति सुश्रुतस्य, 'पूर्वैः प्रहरणमष्टाविधं मतम्' इति वात्स्यायनस्य, ननु 'जनाविदितैर्भवद्व्यलीकैः' इति माघस्य, -
Page #448
--------------------------------------------------------------------------
________________ 410 कातन्त्रव्याकरणम् 'जनैरविदितविभवो भवानीपतिः' इति भारवेश्च । अत्र यदि वर्तमाने क्त: स्यात् तदा कर्तरि षष्ठी स्यात् ततश्च प्रतिपदविहिताया: षष्ठ्या: समासो नास्तीति । / 1166 / [समीक्षा] 'धृष्टः, राज्ञां मतः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क्त' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "जीतः क्तः, मतिबद्धिपूजार्थेभ्यश्च" (a0 3 / 2 / 187,188) / इस प्रकार पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है । [रूपसिद्धि] 1 - 8. मिन्न्ः। बि मिदा + क्त + सि । क्स्स्विन्न्न्न्ः। जि क्ष्विदा + क्त - सि । राज्ञां mtH। man + kta + si / राज्ञ्यामिस्स्त्त्ः। इषु + क्त + सि । राज्ञां बुद्ध्ः। बुध् + क्त + सि । राज्ञां ज्ञ्यात्ः। ज्ञा + क्त + सि । राज्ञां पूजित्ः। पूज् + क्त + सि । राज्ञ्याम्र्चित्ः। अर्च् + क्त + सि । 'बि मिदा' इत्यादि 8 धातुओं से 'क्त' प्रत्यय तथा विभक्तिकार्य । / 1166 / 1167. उणादयो भूतेऽपि [4 / 4 / 67] [सूत्रार्थ 'uN ' इत्यादि प्रत्यय वर्तमान तथा भूत अर्थ में भी साधु माने जाते हैं । / 1167 / [du0 vR0] उणादयः प्रत्यया वर्तमाने भतेऽपि साधवो भवन्ति । केचिद वर्तमाने - करोतीति कारुः। एवं वातीति वायुः। केचिद् भूते - वृत्तं तदिति व्र्त्म्। भसितं तदिति भ्स्म्। प्रकृतिप्रत्ययावगमो व्युत्पत्तावपि रूढित एव । / 1167 / [du0 TI0] उन्ना0| "कृवापाजिमिस्वदिसाध्यशुसनिजनिदृचरिचटिभ्य uN' (कात0 u0 1 / 1) इत्यारभ्य येऽभिव्यक्तास्ते उणादयः । भूतशब्दोऽयमतीतार्थः । स्वरूपार्थे तूपपदं स्यात् । नन च भूतशब्दोऽयमनेकार्थवृत्तिः, यथा 'आत्मवत् सर्वभूतेष' इति प्राणिवचन:, 'मातृभूतः, पितृभूतः' इत्युपमानवचन:, 'चत्वारि मत्वा भूतानि' इति पृथिव्यादिवचन:, 'प्रमाणभूतः' इत्युत्पत्तिवचन:, 'भूतगृहीतः' इति प्राणिविशेषवचन: / प्राणाद्यों हि भूतशब्द: कर्तृविशेषणं स्यात् , स च यथाभिधानं दृश्यते । तस्माद् भूतेऽतीतेऽर्थे वर्तमानाद् धातोरिति स्थितम् । / रूढिव्यवस्थां दर्शयति - केचिदित्यादि । यदि तावद् रूढिव्यवस्था किमर्थं तर्हि सूत्रमिति मन्दधियां सुखार्थ्मिति। प्रकृतीत्यादि । अभियुक्तैरपि न च प्रकृतयः सर्वाः संगृहीता नापि प्रत्यया इति । तथा बाहुरिति वहेरुण दृश्यते उक्तं च -
Page #449
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 411 सज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यैर्विद्यादनूबन्धमेतच्छास्त्रमणादिषु । / संज्ञाशब्दा ये लोकप्रयोगास्तेषामनमाने नावगतिरिति । कार्यैर्विद्यादनबन्धमिति नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदह्यम् । / इति निरुक्तकारो 'नाम' इति शब्दानपि धातोर्निर्णीतान् मन्यते, तदेतद् व्याकरणाचार्याणामभिप्रायो न भवतीत्यत आह-शकटस्याचार्यस्य तोकमपत्यं शाकटायनो वैयाकरणो नाम धातुजमेव मन्यते, यच्च पदार्थविशेषेण न समुत्थितम्, यस्य प्रकृतिप्रत्ययो न विहितौ तस्यापि प्रकृतिप्रत्यायावुन्नेतव्यावन्यत्र दर्शनादिति । उणादय इति । इहाव्युत्पन्ना एवेति दर्शनं मतान्तरेण सूत्रमिति भावः । / 1167 / [vi0 pa0] उन्ना0| केचिदित्यादि । "कृवापाजिमिस्वदिसाध्यशूइसनिजनिचरिचटिभ्य uN" (कात0 u0 1 / 1) / एवं पायुः, जायुः, मायुः, स्वादुरित्यादि । उणो णानुबन्धत्वादिज्वद्भावे वृद्धिरादेशः । वर्त्म, भस्मेति । सर्वधातुभ्यो मन् । प्रकृत्यादि । व्युत्पत्तिपक्षेऽपि रूढिमाश्रित्य प्रकृतिप्रत्ययाववगन्तव्याविति । एतदुक्तं भ्व्ति। औणादिका हि संज्ञाशब्दास्ते चान्तरेणैव व्युत्पत्तिं लोके विशिष्टविषयतया प्रसिद्धा इति। नेह तेषां व्युत्पत्तिः क्रियते, न च ते शक्या व्युत्पादयितुम्, ydRcchaashbdaanaamnnttvaat| अत एवेदं मतान्तरेण सूत्रान्तरं प्र्न्नीत्म्। येऽप्यमीषां व्यत्पत्तिमाद्रियन्ते न तैरपि साकल्येन प्रकृत्यादयो दर्शिताः, ashkytvaat। अतस्तेऽपि रूढिमेव प्रतिपन्नाः इति भाव्ः। वहेरनुक्तोऽप्युण प्रत्ययो दृश्यते - बाहुरिति । तदुक्तम् - नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् । / / अस्यार्थः- निरुक्तकारः स्वस्मिन् शास्त्रे निरुक्ते नाम च धातुजमाह - चकारो भिन्नक्रमेऽवधारणे वा लिङ्गशब्दान धातोरेव जातानाह - न केवलं स्वशास्त्रे निरुक्तकार एवमाह - शकटस्य च तोकमपत्यं शाकटायनोऽप्याचायों व्याकरणे नाम च धातुजमेवाहयत् पुनरप्रतिपादितप्रकृतिप्रत्ययविशेषरूपं तस्य कथं धातुजत्वं nishcetvymityaahynneti| प्रकृत्यादिः पदार्थ उच्य्ते। पदमर्थः प्रयोजनमस्येति कृत्वा स हि प्द्सिद्ध्य्र्थ्मुपादीय्ते। पदार्थस्य विशेष: पदार्थविशेषः समुत्थानं समुत्त्थं स्थास्नापिबतिव्यधिहनिभ्य: क: स्यादिति वक्ष्यमाणवचनात् क्प्र्त्य्य्ः। पदार्थविशेषात् समुत्त्थं प्रादुर्भावो यस्य तत् तथोक्तम्, यौवं विध्मिति। एतदुत्तं भ्व्ति। यदप्रतिपदातिप्रकृतिप्रत्ययविशेषमनासादितात्मनिष्पत्तिकं शब्दरूपं तस्यापि धातुजत्वमूह्यम् ऊहनद्वारेण विज्ञातव्यम्, प्रत्ययात् prkRteshceti। ऊहश्चायं क्वचिदपि तु लोकप्रसिद्धेषु सज्ञाशब्देषु प्रकृतिप्रत्ययकल्पनया क्र्त्व्य्ः। यथोक्तम् -
Page #450
--------------------------------------------------------------------------
________________ 412 कातन्त्रव्याकरणम् सज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परम् । कार्यैर्विद्यादनूबन्धमेतदूह्यमुणादिषु । / कार्यैर्गणवृद्धयादिलक्षणैः अनुबन्धम् अकारादिलक्षणं जानीयादिति । / 1167 / [ka0 ca0] उन्नाद्य्ः। परिभाषासूत्रमिदम, तथाप्यनिर्दिष्टकालत्वाद् उणादयस्त्रिष्वपि कालेष स्युरिति अनियमे नियमः क्रिय्ते। न ह्यनेनोणादयो विधीयन्ते इति। 'सज्ञापूर्वको विधिरनित्यः' (kA0 परि0 32) इत्युणादय इति न द्विर्भावः, अत एव nirdeshaaditynye| अतीते वर्तमाने सर्वत्रैवोणादयो न भवन्तीति, किन्तु संज्ञाशब्दत्वात् केचिद् वर्तमाने केचिद् अतीते इत्याह - केचिदित्यादि। सूत्रमिदं न कात्यायनस्य, किन्तु मतान्तरस्य वृत्तिकारेणोपलक्षणार्थमिह लिखित्मिति। स्वमते तु सर्वे एवोणादयोऽव्युत्पन्ना इति। यत् पुनरिति पञ्जी अप्रतिपादित: प्रकृतिप्रत्ययविशेषो यस्य शब्दरूपस्येति vigrhH। anaasaaditti| अनासादिता आत्मनो निष्पत्तिरात्मलाभो यस्य । कुत ऊह्यमित्याह- ऊह्न्द्वारेन्नेति। अथासावूह: किं सर्वत्रेत्याह - ऊहश्चायमिति । / 1167 / [समीक्षा] वर्तमान तथा भूत अर्थ में 'uN' Adi प्रत्ययों के विधानार्थ दोनों ही व्याकरणों में सूत्र बनाए गए हैं । पाणिनि के दो सूत्र हैं - "उणादयो बहुलम् , भूतेऽपि दृश्यन्ते'' (a0 3 / 3 / 1,2) / इस प्रकार कातन्त्रकार ने एक ही सूत्र में दोनों अर्थों का समावेश करके लाघव प्रदर्शित किया है, जबकि दो अर्थों के अभिप्राय से दो सूत्र बनाकर पाणिनि ने गौरव का आश्रय लिया है । [विशेष वचन] 1. प्रकृतिप्रत्ययावगमो व्युत्पत्तावपि रूढित एव (du0 vR0)| 2. इहाव्युत्पन्ना एवेति दर्शनम् (da0 त्ती0)| 3. चकारो भिन्नक्रमेऽवधारणे वा (vi0 p0)| 4. स्वमते तु सर्वे एवोणादयोऽव्युत्पन्ना इति (ka0 c0)| [रूपसिद्धि] 1. कारुः। कृ + उण + सि । करोति । 'डु कृञ् करणे' (7 / 7) धातु से वर्तमान अर्थ में प्रकृत परिभाषासूत्र के नियमानुसार "कृवापाजि0" (कात0 u01|1 ) सूत्र द्वारा 'uN' pratyaya, 'Na' anubandha kA प्रयोगाभाव, इज्वद्भाव, "अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिचट्सु' (3 / 6 / 5) से ऋकार को वृद्धि तथा विभक्तिकार्य । 2. वायुः। वा + उण + सि । वाति। 'वा गतिगन्धनयोः' (2 / 17) धातु से उण प्रत्यय, यकारागम तथा विभक्तिकार्य । 3 - 4. व्र्त्म्। वृत् + मन् + सि । वृत्तं tat । bhsm। bhas + man + si / भसितं तत् । 'वृत् ' तथा 'भस् ' धातु से भूत अर्थ में "सर्वधातुभ्यो मन् '' (कात0 u0 4 / 28) सूत्र द्वारा 'मन् ' प्रत्यय तथा विभक्तिकार्य । / 1167 /
Page #451
--------------------------------------------------------------------------
________________ 413 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 413 1168. भविष्यति गम्यादयः [4 / 4 / 68] [सूत्रार्थ 'गमी' इत्यादि उणादिप्रत्ययान्त शब्द भविष्यत्काल में साधु होते हैं । / 1168 / [du0 vR0] गमीत्येवमादय: शब्दा औणादिका भविष्यति काले साधवो भ्व्न्ति। गमादिभ्यो भविष्यत्कालवृत्तिभ्य इन् स्यादित्यर्थः । ग्रामं गमी, ग्राममागामी, भावी, स्थायी । श्वस्तनीविषयेऽपि - श्वो ग्रामं गमी । पदार्थश्वस्तने - श्वो ग्रामं गन्तेति प्राप्तम् ॥1168 / [du0 TI0] भ्वि0| श्व इत्यादिपक्षे श्वस्तन्यपि नापवादोऽभिधानात् । संज्ञाविहितत्वाच्चात्र पदार्थोऽत्र भविष्यत्सामान्यम् , स च शास्त्रे कार्याङ्गम्, वाक्यार्थश्च श्वस्तनार्थस्तस्माद् भविष्यत्सामान्यपरिग्रहणे शब्दसंस्कारवति निवृत्ते पश्चात् श्व:शब्द उपनीयते बाह्यरूपं श्वस्तनार्थं बोधयति, स तु विशेष: सामान्ये न विद्यते एव न सामान्यप्रत्ययस्य निवृत्तिः, सामान्योपक्रमविशेषाभिधानमस्तीति श्व:शब्दोऽपि युज्यते । यदा तु विशेष एव पदार्थत्वेन विवक्ष्यते, भवितव्यमेव तदा अपवादेन - श्वो ग्रामं गन्तेति । यस्त्वाह - श्व:शब्दोऽत्र श्वस्तनविषय इति प्रतिपादकः, न त्वसौ शब्दोऽत्र युज्यते इति । अत: प्रयोगे निमित्ताभाव इति, तदसत् । एवं 'प्रस्थायी, प्रतिरोधी, प्रयामी' षडेव गम्यादयः । / 1168 / [vi0 pa0] भ्विस्स्य्ति0| इन्निति । निरनुबन्धः सामान्येन निर्दिश्यते । आगामीत्यादिषु णिनिरयं प्रत्ययः । तथा च सत्युपधाया दीर्घत्वमायिरादेशो वृद्धिश्च णानुबन्धत्वात् । एवं 'प्रस्थायी, प्रतिरोधी, प्रमादी' षडेव ग्म्याद्य्ः। श्वस्तनीत्यादि । ननु पदार्थश्वस्तने श्वस्तनी भवति । अत्र तु श्व:शब्दसान्निध्याद् वाक्यार्थ एव श्वस्तन: प्रतीयते । तत्कथं श्वस्तनीविषयता ? नैवम् । इहापि पदार्थ एव श्वस्तन:, तदभिद्योतनार्थ एव श्व:शब्दः प्रयुज्यते । अत एवाह - पदार्थ इति । अन्यथा तदेव स्यात् , विशेषविहितत्वात् । श्वस्तन्या इति । तेन पक्षे श्वस्तन्यपि भवति । / 1168 / [ka0 ca0] भ्विस्स्य्ति0| इदमपि प्रिभास्सासूत्र्म्। गम्यादयो डौणादिका: शब्दाः पूर्वेण वर्तमानेऽतीते च स्युरिति पूर्वस्य बाधकम् । निर्गलितार्थमाह - गमादिभ्य इति । ननु इनिति कथमुक्तम् आगामीत्यादौ णिनिरपि दृश्यते ? सत्यम् । इनिति उत्सृष्टानुबन्धो णिनिरपि गृह्यते । अत एव पञ्जिकायामुक्तम् इनीति । श्वस्तनीविषयेऽपीति वृत्तिः। ननु श्व:शब्दादत्र श्वस्तनकाल एव प्रतीयते, अतो वाक्यार्थ एवात्र श्वस्तनः, न चात्र श्वस्तनी
Page #452
--------------------------------------------------------------------------
________________ 414 कातन्त्रव्याकरणम् विधीयते । तथा च तत्रैवोक्तम् । पदार्थश्वस्तने श्वस्तनी न वाक्यार्थ इति मतम् , तत् कथं श्वस्तन्या विषये इदमुच्यते इत्याह - पदार्थ एव श्वस्तन इति । अत्रापि पदार्थ एव वस्तनः इति श्वस्त विषयः । अत: श्वो ग्रामं गन्तति नित्यं प्राप्तमिति तदपवादार्थं पक्ष निपातनबलादिदमुच्यते इति भावः । / 1168 / [समीक्षा] 'ग्रामं गमी, ग्राममागामी' इत्यादि शब्दरूपों के भविष्यत् अर्थ में सिद्धयर्थ दोनों ही व्याकरणों में तदनुकूल समान सूत्र बनाए गए हैं । पाणिनि का सूत्र है - "भविष्यति गम्यादयः' (a0 3 / 3 / 3) / अत: उभयत्र पूर्ण समानता है । [रूपसिद्धि] 1. ग्रामं ग्मी। गम्ल - इन् - सि । गमिष्यति । 'गम्ल गतो' (1 / 279) धातु से भविष्यत् अर्थ में प्रकृत परिभाषासूत्र के अनुसार "गमेरिनि:' (कात0 u0 4 / 47) से 'इनि' प्रत्यय तथा विभक्तिकार्य । 2. ग्राममागामी । AG + गम् + णिन् + सि । आगमिष्यति । 'आङ्' उपसर्गपूर्वक 'गम् ' धातु से "आङि णिनिः' (कात0 u04/48) सूत्र द्वारा 'णिनि' प्रत्यय, दीर्घ तथा विभक्तिकार्य । / 3 - 4. भावी । भू + णिनि + सि । भविष्यति । स्थायी । स्था - यकारागम + णिनि - सि । 'भ - स्था' धातुओं से "भूस्थाभ्यां णिनिः' (कात0 u0 4 / 49) सूत्र द्वारा 'णिनि' प्रत्यय तथा विभक्तिकार्य । / 1168 / 1169. वुण्तुमौ क्रियायां क्रियार्थायाम् [4 / 4 / 69] [सूत्रार्थ] क्रियार्थक क्रिया के उपपद में रहने पर भविष्यत्कालार्थक धातु से ऽवुण् ' तथा 'तुम् ' प्रत्यय होते हैं । / 1169 / [du0 vR0] क्रियायां क्रियार्थायाम्पपदे भविष्यत्यर्थे वर्तमानाद धातोर्वण्तमो भवतः । पाचको व्रजति, पक्तुं व्रजति । पक्ष्यामीति कृत्वा व्रजतीत्यर्थः । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटा । क्रियार्थायामिति किम् ? धातवस्ते पतिष्यति दण्डः । वुण्ग्रहणं तृजादिनिवृत्त्यर्थम् - तुम्भावमेवाभिधत्ते । / 1169 / [du0 TI0] वुण 0 / 'कृद्विहितो भावो द्रव्यवत् प्रकाशते' (vyA0 pa0 pA0 111) इति वद्ग्रहणात् क्रियापि भवतीति । स्नातव्यं भोक्तं वटनेति सिद्धम् । अहं भिक्षिष्ये जटा क्रियाओं द्रव्यं धातवः इति क्रिया, न त क्रियार्थो वुण्तृचाविति सिद्धे किमर्थं वुण्ग्रहणम्? भविष्यदर्थमिति चेत् , न । तृजादीनामकालविभागाद् यदा भविष्यति
Page #453
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 415 विधीयते तदाऽस्य भविष्यदर्थता । 'ओदनं पाचको व्रजति' इति भविष्यदर्थेऽके निष्ठादित्वात् षष्ठी प्रतिषिध्यते । अथ भविष्यदधिकारविहितेऽके प्रतिषेधार्थम् , यथा 'पुत्रपौत्राणां प्रदर्शकः' इति षष्ठी सिद्धा भवति । नैवम् , इह पदान्तरसम्बन्धाद् भविष्यत्ता वाक्यार्थो न पदार्थ इति । अव्ययकृतो भावे भवन्तीति तुमर्थभेदादेव न बाधक: कर्तृविहितस्य वुणः शन्त्रानौ स्यसंहितौ शेषे चेति तर्हि बाधको स्याताम् , न वाऽसरूपेण समावेशात् तर्हि ज्ञापनार्थं क्रियार्थायां क्रियायामुपपदे न वाऽस्रूप्विधिरिति। तेन 'पाचको व्रजति, ओदनस्य पक्ता व्रजति, विक्षिपो व्रजति' इति न भवति । एवं मनसिकृत्याह - वुण्ग्रहणमित्यादि । अक्रियार्थोपपदास्त्वेते प्रयोगा भवन्त्येव । पक्ता व्रजति, सूपकारो व्रजतीत्यर्थः । पदकारस्त्वाह - नैवायं वुण्समानार्थः स कर्तरि, अयं तु भावे । भोक्तुं व्रजतीत्यनेन समानार्थमिदम् । / 1169 / [vi0 pa0] वण 0 / भिक्षिष्ये इति । भविष्यन्त्यात्मनेपदस्योत्तमपुरुषैकवचनं मध्ये इद्दाग्म्ः। अस्त्यत्र क्रियार्थोपपदं जटा, तद्युक्तो हि प्रायो भिक्षां सादरं प्राप्नोति, किन्तु न सा क्रिया, अपि तु द्रव्यम् । तथा धावत इति क्रियोपपदमस्ति न तु क्रियार्थम् । दण्डपतनार्थत्वाद् अस्तिक्रियार्थत्वमिति युक्तम् । अर्थशब्दो हि प्रयोजनवाची यच्च यदुद्दिश्य प्रवर्तते तत् तस्य प्रयोजनम् । न चासौ दण्डपतनमुद्दिश्य धावति, अपि तु कार्यान्तरार्थमिति नास्ति धावनस्य क्रियार्थतेति । अथ किमर्थं वुण्ग्रहणं वुण्तृचाविति सिद्धमेव ? भविष्यति यथा स्यादिति चेत , नैवम् । सोऽप्यनिर्दिष्टकालत्वाद् भविष्यतीति केन निवार्यते । एतेन 'ओदनं पाचको व्रजति' भविष्यति विहितस्याकस्य निष्ठादिपाठे षष्ठीप्रतिषेधोऽप्युपपद्यते । अथ भविष्यदधिकारविहितेऽके षष्ठीप्रतिषेधो यदि स्यादिह मा भूत् - 'पुत्रपौत्रस्य दर्शकः, वर्षशतस्य पूरकः' इति, तदयुक्तम् । इह पदान्तराद् भविष्यत्ता ग्म्य्ते। अतोऽसौ वाक्याओं बहिरङ्ग इति पदार्थान्तरङ्गे भविष्यति षष्ठी प्रतिषिध्यमाना 'ओदनं पाचको व्रजति' इत्यादिष्वेव प्र्तिस्सिध्य्ते। ननु कथमिह सामान्यविहितस्य वुणोऽवकाश:? यावता "शन्त्रानौ स्यसंहितौ शेषे च' (4 / 4 / 72) इत्यपवादेन तस्य बाधा स्यात् ? सत्यम् , वासरूपविधिना भविष्यति । एवं तर्हि तृजादयोऽपि स्युरित्याह-वुणित्यादि । वुण्ग्रहणं ज्ञापयति - नेह प्रकरणे वाऽसरूपविधिरस्तीति । तेन 'पक्ता व्रजति, विक्षिपो व्रजति' इति क्रियायां क्रियार्थायामुपपदे न भविष्यतीति सिद्ध्म्। विक्षिप इति। नाम्युपधलक्षण: क्प्र्त्य्य्ः। इदं च न वक्तव्यमेव तुमा विशेषविहितेन वुणो बाधा स्यादिति भिन्नार्थत्वाद् वुण कर्तरि, तुम् भावे, अव्ययकृत्वादेतदेवाह - तुम्भावमेवेति । / 1169 / [ka0 ca0] वुन्न्0| क्रियैवार्थः प्रयोजनमस्येति विग्रहः । धात्वर्थः क्रिया तस्या उपपदत्वं न
Page #454
--------------------------------------------------------------------------
________________ 416 कातन्त्रव्याकरणम् सम्भवतीति । अर्थात् तद्वाचकभूप्रभृतावुपपदे इत्यर्थः । भिक्षिष्ये इति कथमेतत्, अहं भिक्षिष्ये इति कृत्वाऽस्य जटा इति ? सत्यम् । अयमर्थः - यस्य देवदत्तस्य जटास्ति तेनोच्यते - अहं भिक्षिष्ये इति कृत्वा देवदत्तसम्बन्धिनो वाक्यस्यानुवादोऽयमेवं पक्ष्यामीत्यादावपि । धावत इति । नन्वत्र प्रत्यासत्तिन्यायादन्तरङ्गसम्बन्धाच्च यत्र प्रकृतिभता क्रिया उपपदक्रिया चैककर्तृनिष्याद्या तत्रेवास्य विषयः । अत्र त भिन्नकर्तृकत्वात् कथं प्राप्तिरिति व्यङ्गविकलमिदं प्रत्यदाहरणमिति ? सत्यम् , नात्र धावनक्रियोपपदभूता, किन्तु अध्याहृता स्थितिक्रिया । धावतस्ते स्थितो दण्ड: पतिष्यतीत्यर्थ इति kshcit। तदसत् , न चासौ पतनमुद्दिश्य धावाति प्न्य्जिकाग्र्न्थास्न्ग्ग्त्ः। वस्तुतस्तु धावन् स्खलिष्यतीति धावत: स्खलनमिति प्रत्युदाहरणं बोध्य्म्। धावतस्त इति। तदर्थं क्रियमाणम् एतदपि विषयीकरोतीति न्यायादक्तमिति गुर्व्ः। केचिद् आहुः - भिन्नकर्तृकायामपि स्यात्। तथा च प्रयोग: कंसं हन्तं नारायणं कथक: प्रयुङ्क्ते, होमं कर्तुं भवन्तमहं वृणे, तथा प्रभुणा भोक्तुं मांसं क्रीन्न्न्तीत्यादि। सागरोऽपि "इच्छार्थ0'' (4 / 5 / 106) इत्यादिसूत्रे तदेव व्क्स्स्य्ति। कश्चिद् आह - एककर्तृक एव विधिरत्र, कंसं हन्तुमित्यादौ तु स्थितिप्दाध्याहारेन्नान्व्य्ः। विशेषस्तु "इच्छार्थेषु0" (4 / 5 / 106) इत्यत्र व्क्स्स्याम्ः। अथ पञ्जिका - वुण इति। न वुणि तुमर्थ इति षष्ठी निषिद्धा, सा यथा स्यादिति वण्ग्रहणं वाच्य्म्। नैवम् , इत्याह - एतेनेति। इह मा भूदिति। अत्रानिर्दिष्टकालत्वादेव भविष्यत्त्वप्रतीतिर्न त्वधिकारादिति भाव्ः। इह प्दान्त्रादिति। ननु किं प्रमाणम्, अत्र पदान्तराद् गम्यते, अत्र पदादिति? स्त्य्म्। स्वभावादिति ऋज्व्ः। आशंसाप्रधानोऽयं वाक्यार्थः पुत्रपौत्रस्य दर्शको भूयात्, वर्षशतस्य पूरको भूयादिति गम्यमानाद् भूयादिति पदान्तरात् प्रतीयते इति गुर्व्ः। पुत्रपौत्रास्ते भूयासुः, वर्षशतमायुस्तव भूयादित्याशंसापरमिदं वाक्य्म्। अतो भाविपुत्रपौत्रापेक्षया भाविशतवर्षापेक्षया च दर्शनस्य भविष्यत्ता प्रतीयते इति पदान्तरापेक्षया भविष्यत्ताप्रतीतेरिति गम्यते । / _ vishessvihiteneti| तमेति कथं कर्तरि तृतीया कर्तर्यनञ्जीति प्रतिषेधाद उभयत्रापि स्स्स्स्त्थीप्र्स्न्ग्गात्। यथा चिकीर्षा पुण्यानां सताम् , भिदा त्म्साम्र्क्स्य्। न च वा भावे स्त्रियामिति वाच्यम्, तस्य शेषे कृति विषयत्वात्? सत्यम्, करणे इयं तृतीया, ग्र्न्थ्कार्स्येति। क्रिति। यद् वा वण इति शैषिकी षष्ठी क्रियायामिति हेम्ः। स्त्रीलिङ्गनिर्देशबलात् क्रियायामिति लभ्यते इति भाव्ः। ननु वुण्ग्रहणाद् वासरूपविधिर्नास्तीति किमनेन ज्ञापकेनेति क्तयुटतुम्खलर्थेषु वासरूपविधिर्नास्तीति भाव्ः। अत्र ऋजवः क्तयुटो: प्रकरणे पठितस्यैव तमो ग्रहणं त्त्र्। अयं तु भिन्न्प्र्क्र्न्न्विहित्ः। अत एवेच्छामि भुञ्जीतवानित्यत्र इषधातुप्रयोग एव दर्शितः इत्याहुः। वस्तुतस्तु तुम् भावे वुण् कर्तरीति कथमनयोर्वासरूपविधेः सम्भवः, स्मान्विस्स्य्त्वाभावात्। यत्तु तत्र भुञ्जीतेति कर्तरि दर्शितम् , तदर्थं क्रियमाणमेतदपि विषयीकरोतीति न्यायादुक्तमिति भाव्ः। तत्र वासरूपोऽस्त्रियामित्यत्र । / 1169 /
Page #455
--------------------------------------------------------------------------
________________ 417 caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा] _ 'भोक्तं व्रजति, भोजको व्रजति' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'तुम्-वुण' प्रत्यय तथा पाणिनि ने ऽतुमुन् - ण्वुल् ' प्रत्यय किए हैं । यहा~ स्वरविधानार्थ किए गए पाणिनीय 'ल - n ' अनुबन्धों को छोर्3अकर अन्य प्राय: समानता ही है । पाणिनि का सूत्र है - "तुमुन्ण्वुलो क्रियायां क्रियार्थायाम् " (a0 3 / 3 / 10) / [रूपसिद्धि] 1. पाचको व्रजति । पच् + वुण - अक + सि । पक्ष्यति । 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'वुण ' प्रत्यय, "युवुझामनाकान्ताः ' (4 / 6 / 54) से 'वु' को 'अक' आदेश, "अस्योपधाया दीर्घा वृद्धि मिनामिनिचट्सु' (3 / 6 / 5) से दीर्घ तथा विभक्तिकार्य । 2. पक्तुं व्र्ज्ति। पच् + तुमुन् + सि । 'डु पचष् पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'तुम् ' प्रत्यय, "चवर्गस्य किरसवणे' (3 / 6 / 55) से चकार को ककार, लिङ्गसज्ञा, सि - प्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च' (2 / 4 / 4) से 'सि' प्रत्यय का लुक् । / 1169 / 1170. भाववाचिनश्च [4 / 4 / 70] [सूत्रार्थ] क्रियार्थक क्रिया के उपपद में रहने पर भविष्यत्काल अर्थ में वर्तमान धातु से भावविहित प्रत्यय होते हैं । / 1170 / [du0 vR0] क्रियायां क्रियायामुपपदे भविष्यदर्थे वर्तमानाद् धातोर्भाववाचिनश्च प्रत्यया भवन्ति । पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति । तुमि नित्ये प्राप्ते व्च्न्म्। वासरूपविधिरत्र नास्तीति । / 1170 / [du0 TI0] भाव्0| भाववाचिना यथाभिधानमिति परो यथाभिधानमेषां भावे एवं क्रियार्थोपपदेनेति वक्तव्यम् , भावाभिधायित्वाद् भाव इत्यास्ताम् , भाव इति सप्तम्यां वा तत्रैवमिति संबन्धः क्रियते । भावे ये विहिता: प्रत्ययास्त इह भवन्तीति यदाह-भावं वक्तुं शीलमेषां ते भाववाचिनोऽपरित्यक्तोपसर्गलिङ्गविशेषा इति सार्यदोषो न वर्तते ॥ 1170 / [vi0 pa0] भाव्0| भावं वक्तुं शीलमेषां ते भाववाचिनः, ये भावविहिता घञादयन्ते प्रत्यया इत्यर्थः । ननु वाचिग्रहणं किमर्थम् ? भाव इत्युच्यताम् , भावे ये विहिता: प्रत्ययास्त इह क्रियायां क्रियार्थायामुपपदे भवन्तीति ? सत्यमेतत् , किन्तु येभ्यो धातुभ्यो येन
Page #456
--------------------------------------------------------------------------
________________ 418 कातन्त्रव्याकरणम् विशेषणेन लिङ्गादिना विहिता घञादयस्ते प्लेनैव यथा स्युरिति वाचिग्र्ह्न्न्म्। अन्यथेह विशेषानुपादानाद् धातुमात्राद् अविशेष वेव ते भवेयुरिति । पाकायेत्यादि। "तुमर्थाच्च भाववाचिनः'' (2 / 4 / 28) इति चतुर्थी । तुमीत्यादि । ननु वासरूपेण भाववाचिनोऽपि भविष्यन्तीत्याह - वासरूप इति । तथा चानन्तरसूत्रे वुण्ग्रहणेन ज्ञापितमिति । / 1170 / [ka0 ca0] भाव्0| भाव इत्युच्यतामिति प्न्य्जी। नन्वेवं कृतेऽधिकृतत्वाद् भावे वुण भवतीत्यर्थः कथन्न स्यात् ? नैवम् , तदा पूर्वत्रैव भावे चेति कुर्यात् , चकारात् कर्तर्यपि, तथापि कथं घञादयो निश्चिताः ? सत्यम् , अर्थवशाद् भावे कृत्प्रत्ययो भवन् प्रत्यासत्त्या भावे विहितघञादिरेव भविष्यति । अथवा भाव इति प्रथमैकवचनं कर्तव्यमिति trilocnaashyH। ततश्च भावविहितकृत्प्रत्यया भाव इत्युपचारात् । तथा च टीकायामुक्तम् - भाव इत्यास्तामिति लिङ्गादिनेति । लिङ्गं स्त्रीत्वादि । आदिशब्देनोपसर्गानुसर्गावुच्यते इति shess:| अन्यथेति । वाचिग्रहणं विना पुंस्यपि क्ति: स्यात् , स्त्रियामपि घञ् स्यात्। संरावाय व्रजतीति उपसर्गेऽपि घञ् स्यात् । भावाय व्रजतीत्यनुपसर्गेऽपि घञ् स्यादित्य्र्थ्ः। "उपसर्गे रुवः' (4 / 5 / 7) इत्यनेनोपसर्गे एव रौतेर्घञ् इत्युक्तेः । तथा श्रिनीभूभ्योऽनुपसर्ग एव भवतेरिति कृतोऽन्यत्र प्रसङ्गः । अत्रापि यस्य यदुक्तं तस्य तदेवोच्यते, तदा सुखार्थम् । / 1170 / [समीक्षा0] 'पाकाय व्रजति' इत्यादि शब्दरूपों को भविष्यदर्थ में सिद्ध करने के लिए दोनों ही आचार्यों ने सूत्र बनाए हैं । पाणिनि का सूत्र है-"भाववचनाश्च' (a0 3 / 3 / 11) / अत: उभयत्र समानता है । [रूपसिद्धि] 1. पाकाय व्र्ज्ति। पच् + घञ् + ङे । इ पचष् पाके' (1 / 603) धातु से घञ् प्रत्यय, अकार को दीर्घ, चकार को ककार तथा विभक्तिकार्य । 2. पक्तये व्रजति । पच् + क्ति + ङे । 'पच् ' धात से क्तिन् , चकार को ककार तथा विभक्तिकार्य । 3. पचनाय vrajati । pac + ly + u / 'pac At se 'lyu' pratyaya, 'yu' ko 'ana' Adeza तथा विभक्तिकार्य ॥ 1170 / 1171. कर्मणि चाण [4 / 4 / 71] [सूत्रार्थ क्रियार्थक क्रिया तथा कर्म कारक के उपपद में रहने पर भविष्यदर्थक धातु से अण् प्रत्यय होता है । / 1171 / ___ [du0 vR0] क्रियायां क्रियार्थायामुपपदे कर्मणि च भविष्यत्यर्थे वर्तमानाद् धातोश्चाण भ्व्ति। काण्डलावो व्रजति, गोदायो व्रजति . गोसंदायो व्रजति, सामगायो व्रजति, सुरापायो व्र्ज्ति॥1171|
Page #457
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [du0 TI0 ] O कर्मणि । सामान्याणि सिद्धे पुनर्वचनं क्रियायामुपपदे क्रियार्थायां वुण्बाधनार्थमणपवादाः कादयः परत्वेनाणा बाध्यन्ते इत्याह-गोदायो व्रजतीत्यादि । अथ किमर्थश्चकारः क्रियायां क्रियार्थायामिति वचनादनुवर्तिष्यते । केवले हि कर्मणि भविष्यत्यपि तेनैवाणः सिद्धत्वान्न पर्यायप्रसङ्गस्तर्हि कुम्भकारो व्रजतीत्युपपदसमासो न स्यात्, प्रत्येकमुपपदसञ्ज्ञाभावात् । / 1171 / [vi0 pa0 ] कर्मणि । "कर्मण्यण् " ( 4 / 3 / 1) इति सामान्येनां विहितः । क्रियायां क्रियार्थायामुपपदे विशेषविहितेन वुणा बाधितो न स्याद् इति पुनरण् विधीयते, सोऽप्यपवादत्वाद् वुणं बाधते, तथा येऽपि सामान्यविहितस्याणोऽपवादभूताः कादयः प्रत्ययाः, तद्विषयेऽपि परत्वादयमणित्याह- गोदाय इत्यादि । "आतोऽनुपसर्गात् कः, समि ख्यः, गष्टक्, सुरासीध्वोः पिबते: " (4 / 3 / 4, 8, 9, 10) इत्येते न भवन्ति । / 1171 / [ka0 ca0] कर्मणि0 0 / चकारात् क्रियायां क्रियार्थायामिति स्वातन्त्र्येणानुवर्तते यद्यपि, तथापि युगपदेकोपपदत्वम्, न स्वतन्त्रत्वेन, कर्मग्रहणानर्थक्यप्रसङ्गात् । केवले कर्मणि अण् सिद्ध एव तर्हि चकारो व्यर्थ: कर्मग्रहणादेव क्रियार्थक्रियोपपदे भविष्यति । अन्यथा केवले कर्मणि सिद्ध एव? सत्यम्, प्रत्येकमुभयोरुपपदसंज्ञार्थश्चकारः, अन्यथा द्वयोरुपपदत्वे कर्मभूतेन नाम्ना सह समासो न स्यात् तस्य स्वतन्त्रोपपदत्वाभावात् । चकारे सत्येकयोगे क्रियायां क्रियार्थायामुपपदे कर्मणि चेत्युक्ते सर्वमनवद्यमिति टीकायामुक्तम्, तर्हि कथं कटं कारको व्रजतीति विशेषत्वादेवास्य विषय इति न देश्यम् । नन्वत्र कर्मोपपदे वुण् कृतः किं तर्हि पश्चात् कर्मविवक्षा । यदि तु कर्मण उपपदत्वम्, तदा टीकाकारेणातीते घटकारो व्रजतीत्येवं स्यात् ॥ 1171 / " [समीक्षा] I "काण्डलावो व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ भविष्य अर्थ में 'अण् प्रत्यय के विधान-हेतु दोनों ही आचार्यों ने सूत्र बनाए हैं । पाणिनि का सूत्र है- "अण् कर्मणि च (a0 3 / 3 / 12) / व्याख्याकारों ने इस सूत्र को बनाने का प्रयोजन स्पष्ट किया है । इस प्रकार उभयत्र समानता ही है। "" [रूपसिद्धि] 419 1-5. काण्डलावो व्रजति । काण्ड लू + अण् + सि । गोदायो व्रजति । गो + दा+ अण् + सि । गोसंदायो व्रजति । गो + सम् + दा + अण् सि । सामगायां + + T + गा व्रजति । सामन् पा अण् + सि । सुरापायो व्रजति । सुरा अण् सि । 'काण्ड' आदि कर्म कारक के उपपद में रहने पर 'लू' आदि धातुओं से अण् ' प्रत्यय तथा विभक्तिकार्य । / 1171 / +
Page #458
--------------------------------------------------------------------------
________________ 420 कातन्त्रव्याकरणम् 1172. शन्त्रानौ स्यसंहितौ शेषे च [4 / 4 / 72] [सूत्रार्थ क्रियार्थक क्रिया तथा कर्म के उपपद में रहने पर अथवा उपपद के न रहने पर भी भविष्यत् अर्थ में वर्तमान धातु से 'स्य' के साथ 'शन्तृङ्' एवं ' आनश्' प्रत्यय होते हैं॥ 1172 / [du0 vR0] शन्तृङ्सहचरित आन इह गृह्यते । क्रियायां क्रियार्थायां कर्मणि चोपपदे शेषे च भविष्यदर्थे वर्तमानाद् धातो: शन्तृङानशो स्येन संहितो भवतः । करिष्यन् व्रजति, करिष्यमाणो व्रजति । कटं करिष्यन् व्रजति, कटं करिष्यमाणो व्र्ज्ति। शेषे चकरिष्यन्, करिष्यमाण:, हे करिष्यन् ! हे करिष्यमाण ! / / 1172 / / / इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तौ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुकानपादः स्माप्त्ः॥ [du0 TI0] shntraanau0| कानशानङावुत्सुष्टानुबन्धौ, तयोरिह न ग्र्ह्न्न्मित्याः-shntRngityaadi। शेष इहान्यवचनः, यथा शेषाः कर्मकरणेत्यत्र । न चोपपदं किन्तर्हि क्रियोपपदाद् भविष्यतोऽन्योऽभविष्यन् शेषस्तत्राप्येतो शन्त्रानो स्यसंहितावित्यर्थः । चशब्देनात्र समुच्चयः क्रियते क्रियायामुपपदे क्रियार्थायां भवतः, शेषे चेति वाक्यद्वयं योगविभागेनापि सिध्यति चकारः सुखाव्बोधार्थ्ः। 'शन्त्रानो स्यात्' इति सिद्धे संहिताग्रहणमाभ्यां तुल्यकक्षार्थं स्याद् अप्रथमैकाधिकरणेष्विति । / 1172 / / / इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तिटीकायां चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुकानपादः समाप्तः । / [vi0 pa0] शन्त्रानो0 / कानशानङोरप्युत्सृष्टानुबन्ध आनोऽस्ति, स कथन्न गृह्यते इत्याहशन्तृङ् इत्यादि । 'स्यादि' इति सिद्धे संहिताग्रहणं शन्तृङानशाभ्यां स्यशब्दस्य तुल्यसम्बन्धार्थम् । तेनानेनापि अप्रथमैकाधिकरणादिषु स्यसंहितौ शन्तृङानशौ भ्व्त्ः॥ प्रथमैकाधिकरणेऽपि क्वचित् तत्र ना निर्दिष्टस्यानित्यत्वात् । / 1172 / / / इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृत्प्रन्ययाध्याये चतुर्थः क्वन्सुकानपादः smaaptH॥
Page #459
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः 422 [ka0 ca0] शन्त्रानौ0 / वर्तमाने शन्तृङित्यादिना यावेतो शन्त्रानौ तावेव भविष्यतः, म्यन संहितौ भवत इति, न तु अन्यो स्वतन्त्रौ विधीयते । तेनाप्रथमैकाधिकरणे एव प्राय एतौ भ्व्त्ः। नञोऽनित्यत्वादिह लक्ष्यानुसारेणैव प्रथमैकाधिकरणे, अन्यथैतन्त्र ल्भ्य्ते। तथा यदि स्वतन्त्रावेतौ स्याताम् , तदा कर्मोपपदे कटं करिष्यन् व्रजतीत्युपपदसमासेऽनिष्टं स्यात्। स्थितौ तु न भ्व्ति। वर्तमाने इत्यादिना विहितयोः शन्तृङानशोरिति स्येन शब्देन साहित्यं क्रियते न तु तौ विधीयते । न च कर्मोपपदत्वमस्ति, अत एव कर्म करिष्यन् व्रजतीति उदाह्त्म्। यद् वृत्तौ उपपदमित्युक्तं तदप्युपोच्चारि पदमित्यर्थः, न तूपकारि पदमिति । अथ स्वतन्त्रप्रत्ययाभावे किं प्रमाणं चेदुच्यते- शकारकरणबलात्, अन्यथा स्यशब्देन व्यवधानेनैव सार्वधातुकवत् कार्यं न भविष्यति किं शकारानुबन्धेनेति? तस्माच्छकारो बोधयति - शन्तृङिति स्वतन्त्रः । तत्साहचर्यादानोऽपि न स्वतन्त्रः,किन्तु पूर्वोक्त एव, तर्हि उक्तशानङ्कानयोरप्यानो विद्यते तस्यापि ग्रहणं स्यादित्याह - शन्तृङिति । शेषशब्दोऽन्यार्थः, यत्र शेषाः कर्मकरणेत्यादौ, तद्विशेषः उक्तापेक्षयाऽन्यः, ततश्चातीतोऽप्यन्यो भविष्यति, तस्मिन्नपि स्यात् । नैवम् , कर्मक्रियोपपदे भविष्यतोऽन्यः कर्मक्रियोपपदयोरन्यत्वे सति य: केवलो भविष्यनित्यथों विशेषणान्यत्वमेव गम्यते । यथा लोहिताद् गोरन्यमानयेत्युक्ते वर्णान्तरविशिष्टो गौरेवानीयते । तथा च "अन्यस्माल्लुक" (2 / 4 / 3) इत्यकारान्ताद् योऽन्योऽव्ययीभाव इति । एतेन शेषे केवले भविष्यतीत्यर्थः, नात्र युगपदुपपदत्वं कारणाभावात् । पूर्वत्र तु कर्मग्रहणादुक्तम् , तत्राह - करिष्यनिति क्रियोपपदे इदमुदाहरणम्, आनश्च क्रियापेक्षायामित्यनेनैव शन्तृङानशौ । शेषे चेत्यस्य मलोदाहरणम -करिष्यन्तं व्रजतीति । क्रियोपपदमस्तीति वाच्यम् , तदपेक्षाया अनभिधानात् करिष्यन्निति प्रथमैकाधिकरणे यदुक्तं तन्ना निर्दिष्टमनित्यमिति न्यायात् तदर्थं क्रियमाणमेतदपि विषयीकरोतीति हेम्ः। __ स्यादीति प्न्य्जी। ननु स्यादीत्युक्तम् - आदिशब्दोऽवयवार्थ इत्यवयवत्वेनाव्यवधानात् करिष्यनित्यादौ इडभावे विकरणश्च स्यात् , तदा शकारकरणादेव न स्वतन्त्राविति यदुक्तं तदपि निरस्तम् , शकारस्य सार्वधातुकवत् कार्यत्वात् । नैवम्, आदिशब्दोऽयं समीपवचन: इति नावयवार्थः शन्तृङानशोरिति । तेनेडभावेन शकारस्य कार्यान्तरत्वात् । अथ शकारग्रहणादेव शन्तृङानशोर्ग्रहणादेतल्लभ्यते किं संहिताग्रहणेन? सत्यम् , सुखार्थ्म्। दुःखं पुनरेतद् आदिशब्दोऽयं समीपवचनोऽवयववचनो वेत्यत्रापि "भविष्यति भविष्यन्त्याशी:' (3 / 1 / 15) इति ज्ञापकमूह्यमिति । साहित्यं परेणापि घटते इति कथं पूर्वेणैवेति निश्चयः इति पक्षे स्थितावपि इदं ज्ञापकमिति चेत् तथापि वैचित्र्यार्थम् । / 1172 / / / इत्याचार्यसुषेणविद्याभूषणकविराजविरचिते कलापचन्द्रे चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः कवन्सुपादः समाप्तः । /
Page #460
--------------------------------------------------------------------------
________________ 422 कातन्त्रव्याकरणम [समीक्षा] 'करिष्यन् व्रजति, करिष्यमाणो व्रजति' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'स्य' सहित 'शन्तुङ् - आन' प्रत्यय किए हैं, जब कि पाणिनि "स्यतासी लल्टोः " (a0 3 / 1 / 33 ) से 'स्य' प्रत्यय तथा "ल्ट: सद् वा '' (a0 3 / 3 / 14) से 'शत - शानच्' प्रत्यय करते हैं । एतदर्थ "तो सत् '" (a0 3 / 2 / 127) इस संज्ञासूत्र का भी स्मरण करना par3अता है । इस प्रकार अनुबन्ध-योजना को छोर्3अकर पाणिनीय व्याकरण में सूत्रत्रयप्रयुक्त गौरव तथा कातन्त्रव्याकरण में एक सूत्र से ही अभीष्ट निर्देश के कारण लाघव कहा जा सकता है । [विशेष वचन] 1. चकारः सुखावबोधार्थः (du0 TI0) / 2. किं संहिताग्रहणन ? सत्यम् , सुखार्थम् (ka0 ca0) / 3. आदिशब्दोऽयं समीपवचनोऽवयववचनो वा (ka0 ca0) / 4. इति पक्षे स्थितावपीदं ज्ञापकमिति चेत् तथापि वैचित्र्यार्थम् (ka0 ca0) / [रूपसिद्धि] 1-8. करिष्यन् व्र्ज्ति। कृ + स्य - शन्तृङ् + सि । करिष्यमाणो व्र्ज्ति। कृ + स्य + आन + सि। कटं करिष्यन् व्र्ज्ति। कृ + स्य + शन्तृङ् + सि । कटं करिष्यमाणो vrajati । kR + sya- Ana+ si / krissyn| kR + sya - शन्तृङ् + सि । क्रिस्स्य्मान्न्ः। कृ + स्य + आन + सि । हे करिष्यन् ! कृ + स्य - शन्तृङ् + सि। हे करिष्यमाण! कृ + स्य - आन + सि। 'डु कृञ् करणे' (77) धातु से भविष्य अर्थ में स्यसहित 'शन्तृङ् - आन' प्रत्यय, इडागम, गुणादेश तथा विभक्तिकार्य । / 1172 / / / इति सम्पादकीयसमीक्षायां चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुकानपादः smaaptH॥ : 0 :
Page #461
--------------------------------------------------------------------------
________________ अथ चतुर्थे कृत्प्रत्ययाध्याये पञ्चमो घञ्प्रत्ययादिपादः 1173. पदरुजविशस्पृशोचां घञ् [4 / 5 / 1] [सूत्रार्थ] 'पद् - रुज् - विश् - स्पृश् - उच्' धातुओं से 'घञ्' प्रत्यय होता है॥1173| [du0 vR0] एषां घञ् भ्व्ति। घानुबन्धश्चजो: कगाविति कत्वगत्वार्थः, आनुबन्ध इज्व्द्भावार्थ्ः। पद्यते, पत्स्यते, अपादि, पेदे वा - पाद्ः। एवं रोग:, vesh:| स्पर्शो नाम क्षयो vyaadhishc। ओक्ः॥1173| [du0 TI0] pd0| पदे: "वुण्तृचौ' (4 / 2 / 47) इति तृचि प्राप्ते नाम्युपधत्वाद् रुजविशस्पृशोचां के प्राप्ते कर्तरि घञ् विधीय्ते। क्षयो व्याधिश्चेति चकारेणान्योऽपि कर्ता ख्याय्ते। स्पृशतीति स्पर्शो देव्द्त्त्ः। कम्बलं स्पृशतीति कम्बलस्य स्पर्शो देवदत्तः इति वस्तुगुण: sprsh:| स्पृश्यते इति "अकर्तरि च कारके संज्ञायाम्' (4 / 5 / 4) इति घञ् । यद्येवं सूत्रेणापि किम् ? पद्यते पत्स्यते वाऽनेनेति पादः kaayaikdeshshcturbhaagaadi| रुजत्यनेनेति रोगो व्याधिः। विशत्यस्मिन् मनो यूनामिति वेशो वेश्यागृहम् । यूनां मन:स्वधिकं विशतीति कर्तरि वा । उच्यति समवैत्यस्मिन् ओको गृहम् । उच्यतीति कर्तरि सज्ञाशब्दत्वात् तृजादयो न भवन्तीति व्क्स्स्य्ति। प्रपञ्चा) पदिग्रहणमिति प्दीतीहोप्ल्क्स्स्न्न्म्। परस्तूचेर्घञ् नाद्रियते, स्पृशेस्तु पचादौ पाठ इति स्पृशेः स्वरे विशेष इत्युच्य्ते॥1173| [vi0 pa0] pd0| इह कालस्यानिर्दिष्टत्वाद् भविष्यदधिकारस्यापि पादान्तरितत्वात् सामान्ये काले भवतीत्याह-पद्यते इति। क्षयो vyaadhishceti। चकारेणान्योऽपि कर्ता क्थ्य्ते। स्पृशतीति स्पर्शो देवदत्त: इति॥1173| [समीक्षा] 'पादः, रोगः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "पदरुजविशस्पृशो घञ्' (a0 3 / 3 / 16) / अत: प्राय: उभयत्र समानता है। __ [रूपसिद्धि] 1. पाद्ः। पद + घञ् + सि। पद्यते, पत्स्यते, अपादि, पेदे वा। 'पद गतौ' (3 / 107) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, 'घ - J' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, "अस्योपधाया दी। वृद्धि मिनामिनिचटसु'' (3 / 6 / 5) से उपधादीर्घ तथा विभ्क्तिकार्य्। 2-5. रोग्ः। रुज् + घञ् + सि। veshH। विश् + घञ् + सि। sprshH। स्पृश्
Page #462
--------------------------------------------------------------------------
________________ 424 कातन्त्रव्याकरणम् + घत्र + सि। ओक्ः। उच् + घञ् - सि। 'रुज् - विश् - स्पृश् - उच्' धातुओं से 'घञ्' प्रत्यय, उपधागुण, चवर्ग को कवर्गादेश तथा विभ्क्तिकार्य्॥ 1173 / 1174. सृ स्थिरव्याध्योः [4 / 5 / 2] [सूत्रार्थ स्थिर तथा व्याधि अर्थ के गम्यमान होने पर 'सृ गतौ' (11274) धातु से कर्ता अर्थ में 'घञ्' प्रत्यय होता है॥1174| [du0 vR0] सृधातोः स्थिरे व्याधौ च कर्तरि घञ् भ्व्ति। सरति कालान्तरमिति सार्ः। स्थिरोऽर्थ्ः। अतीसारो व्याधिः। ह्रस्वस्य दीर्घ्ता। सरन्त्यनेनेति सारो बलम् । विसरन्त्यनेनेति विसारो म्त्स्य्:| सञ्ज्ञाशब्दत्वात् करणे एव सिद्ध्ः। पद्यतेऽनेनेति पादो भविष्यति? सत्यम् , प्रपञ्चार्थं पदिग्रहणम् । / 1174 / [du0 TI0] sR0| 'सृ' इति कृतपञ्चमीलोपो निर्देश: सर्तेर्गतिरर्थ इति सार: कालान्तरस्थायिन एव कर्तुः सम्भवतीत्याह- स्थिरोऽर्थ इति। अन्यस्मिन् कर्तरि सारकः, सर्तेति भ्व्ति। अथवा बलेऽपि स्थैर्यमस्तीति स्थिर इत्यनेनैव सिद्धम् । / 1174 / [vi0 pa0] sR0| सृ इति लुप्तपञ्चम्येकवचनम् । स्र्न्त्य्नेनेत्यादि। एतेन बलमत्स्ययोश्चेति न वक्तव्यम्, "अकर्तरि च कारके संज्ञायाम्' (4 / 5 / 4) इति सिद्धत्वात् । एत्देवोप्जीव्याह्य्द्येव्मिति। पदीत्युपलक्षणम् । रुजत्यनेनेति रोगो व्याधिः। विशत्यस्मिन् यूनां मन इति वेशो वेश्यागृहम् । स्पृश्यते इति स्पों gunnvishessH। स्पृशतीति स्पों देवदत्तः इति पचाद्यचा सिद्धमेव । उच्यति समवेत्यस्मिन् जन इति ओको गृह्म्। रुजतीत्यादौ कर्तर्यच् प्रत्ययो नाभिधीयते संज्ञाशब्दात् । तथा अतिसरन्त्यनेन प्राणिन इति अतीसार्ः। सरन्ति कालान्तरमनेन तदर्थिनः पुरुषा इति सारः कालान्तरस्थायी पदार्थ उच्य्ते। एतेऽपि सज्ञाशब्दत्वात् तेनैव सिद्धा इति भाव्ः॥1174| [ka0 ca0] sR0| तदर्थिन इति प्न्य्जी। स चासावर्थश्चेति तदर्थः, सोऽस्यास्तीति इन् स्थिरांशयुक्तः, अनेन स्थिरांशेन कालान्तरं स्र्तीत्य्र्थ्ः॥1174| [समीक्षा] 'सारः, अतीसारः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'धञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "सृ स्थिरे'' (a03।3।17)| यहा~ अन्तर यह है कि कातन्त्रकार ने दो अर्थों में 'सृ' धातु से घञ् प्रत्यय किया है। जबकि पाणिनि ने केवल एक ही अर्थ में। द्वितीय अर्थ की पूर्ति वार्तिक-सूत्र में की गई है। इस प्रकार यहा~ कातन्त्रकारीय उत्कर्ष सिद्ध होता है।
Page #463
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 425 [विशेष वचन] 1. प्रपञ्चा) पदिग्रहणम् (du0 vR0)| 2. 'सृ' इति लुप्तपञ्चम्येकवचनम् (vi0 p0)| [रूपसिद्धि] 1. सार्ः। सृ + घर + सि। सरति कालान्तरम् । 'सृ गतौ' (1 / 274) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, 'gh - J ' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, "अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु" (3 / 6 / 5) से ऋकार की वृद्धि तथा विभ्क्तिकार्य्। 2. अतीसारो व्याधिः। अति + सृ + घञ् + सि। अतिसरन्त्यनेन प्रान्निन्ः। प्रक्रिया प्राय: पूर्ववत् ॥ 1174 / 1175. भावे [4 / 5 / 3] [सूत्रार्थ] 'भाव' अर्थ में सभी धातुओं से 'घञ्' प्रत्यय होता है॥1175| [du0 vR0] सर्वस्माद् धातो वे घञ् भ्व्ति। पाकः, पाको, पाकाः। भवत्यर्थः क्रियासामान्य्ः|इः हि सिद्धताख्यः सत्त्वभूत इति द्विवचनबहुवचने भ्व्त्ः॥1175| [du0 TI0] भावे। ननु भाव इति भवतिना घजन्तेन निर्देशस्ततश्च भवतेयों भावस्तस्मिन्नेव वाच्ये घञादिः स्यात्, स च भवतेरेवोत्पद्यमानेन घञादिना शक्यो विधातुं न पचादिभ्यः इत्याह- भवत्यर्थ इत्यादि। यथोक्तम् - 'कृभ्वस्तयः क्रियासामान्यवचनाः' इति। विशेषे सामान्य्म्स्तीति। भावस्य चत्वार आत्मानः- अभिधेयात्मा नान्तरीयक: परार्थोऽसाधारणश्चाभिधेयात्मा प्रधानपरमार्थस्तत्र यद्यभिधानात् तुल्यार्थात् प्रकृतिप्रत्ययभेदाल्लिङ्गादिभित्रमभिधेयात्मानं प्रतिपादयतीति भाव्ः। क्रिया कर्मेति, तदा लिङ्गं वचनं वा क्षेप्तव्यं स्यादिति, इतरथा हि भावे घञादयः इति भूते क्तादयः 'स्त्रियां भावे क्तिः, नपुंसके भावे क्तः" (4 / 572,93) इति सामानाधिकरण्यं न स्याद् इतरोऽभिधेयात्मा प्राधान्यादर्थः शब्दस्य तस्मिन् प्रतिपाद्ये शब्द उपायमानं न च प्रधानमात्रं प्रधानप्रतिपादनार्थमुपात्तलिङ्गादिभिर्विशिष्यते निर्देशमात्रोपयोगिभिः स्वयमविशिष्टमर्थं प्रतिपादयतीति न्याय्यः प्क्स्स्ः। तथाहि युटष्टकारानुबन्धः स्त्रियामीप्र्त्य्यार्थ्ः॥1175| [vi0 pa0] भावे। स्र्व्स्मादिति। vishessaanupaadaanaadityrthH| sartiranantaro'nuvartate iti na deshym| ata
Page #464
--------------------------------------------------------------------------
________________ 426 कातन्त्रव्याकरणम् एव भाव इति bhvterghnydrshnaat| ननु तथापि सर्वस्मादिति कथं ल्भ्य्ते। भावो हि नाम भवतरर्थस्तस्मिन्नभिधये भवन् भवतेरेव स्यान्न पचादिभ्यः, न हि तेभ्य: उत्पन्नेन घजा भावोऽभिधातुं पार्य्ते। किं च पूर्वापरीभूतो धात्वों भाव उच्य्ते। तस्य चासत्वभूतत्वात् लिङ्गसंख्याभ्यां योगो न स्यादिति नैष दोस्स्ः। भवतिर्हि क्रियासामान्य्वाची। yathoktama"kabhvastayaH सामान्यवचनाः' इति। क्रियासामान्यं च स्र्व्क्रियान्ग्त्म्। अत: क्रियासामान्यवाचिना भवतिनाऽर्थनिर्देश: क्रियमाणः सर्वधातुविषयीकृतो भवतीति पचादिभ्यो घञ् भ्व्ति। स चायं भवत्यर्थः साध्यतालक्षण: siddhtaalkssnnshc| तत्र प्रथमस्त्यादिवाच्यः, द्वितीयस्तु द्रव्यरूपो घ्न्यादिवाच्य्ः। यथोक्तम् क्रियायाः साध्यतावस्था सिद्धता च प्र्कीर्तिता। सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घ्विधिम्॥ द्रव्यस्वभावाल्लिङ्गसंख्याभ्यामस्य योग इत्यालोच्याह- भवत्यर्थ इति। साधारणपर्यायो वाच्यलिङ्गः saamaanyshbdo'ym| अतः क्रियासामान्य इति पुंसा nirdeshH। इह हीति। इह घविधौ हिशब्दो य्स्माद्र्थे। यस्मादिह घविधौ सत्त्वभूतो द्रव्यभूतो भवत्यर्थस्तस्मात् तदाश्रये द्विवचनबहुवचने पुंस्त्वं च युज्यते इति॥1175| [ka0 ca0] भावे। नन् भाव इति भूधातोरर्थस्तस्मिन्नभिधेये इत्युक्ते भूधातोरेव स्यात, कथं पचादेरित्याह- भवत्यर्थ इत्यादि। अयमर्थः- भावः सत्ता, सा च सर्वगता, नहि पदार्थः सत्तां जहाति, अयं सन् अयं सन्निति प्रतीयमानत्वात् । अतः क्रियास्वपि समवेतेति सत्तायां प्रत्ययो भवन् सर्वासु क्रियास्वपि भ्व्ति। अत एव भावः क्रियेति प्र्याय्ः। तथा 'कृभ्वस्तयः क्रियासामान्यवचना:' इति स्थिते कृधातुः कथं सामान्यवचनश्चेद् उच्यते - करोत्यर्थः प्रयत्नः, स च सर्वास् क्रियासु कारणत्वेन विद्यते, ज्ञानेच्छाकृतीनां तुल्यकालविषयत्वात् । ततश्च कारणे कार्योपचारात् करोतीत्यर्थोऽपि क्रियासामान्य इति, तर्हि सत्तायाः केवललिङ्गसंख्याभ्यां योगो नास्तीति अद्रव्यरूपत्वात् । तत् कथं 'पाकः, पाको, पाका:' इति द्विवचनबहुवचने लिङ्गयोगश्चेत्याह- इह हीति। 'कृदभिहितभावो द्रव्यवत् प्रकाशते' (vyA0 परि0 pA0 111) इति स्वभावाद् इति भाव्ः। तत्रापि तव्यादीनां नपुंसकलिङ्गयोगोऽस्ति, स्त्रीलिङ्गे च "स्त्रियां क्तिः" (4 / 5 / 72) इत्याद्य्ः। द्वित्वादिसंख्यायोगो न dRshyte। यथा देवदत्तेन भोक्त्व्य्मित्यादि। ननु यथा द्रव्यतुल्यत्वाद् द्वित्वादियोगस्तथा लिङ्गप्रयोगः कथं न स्यात् । अत्र कश्चिद् आह- यदि लिङ्गत्रयमचितम, तथापि स्वभावाद् घञलौ पंसि विज्ञ्येयाविति। वस्तुतस्तु नपुंसके भावे क्तयुटौ बाधको स्तः, स्त्रीलिङ्गे च स्त्रियां क्तिरित्यादि पुंल्लिङ्गे च घ्ज्लाविति। अत एवेति प्न्य्जी। नन कथमेतत् "श्रिनीभूभ्योऽनुपसर्गे" (4 / 5 / 10) इत्यनेनैव सिद्धेः। न च स्थितावप्यनेन भाव इति साध्यम् , अलो विषयत्वात् ?
Page #465
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः > सत्यम्, अनेन साध्यमिति केनोच्यते किन्त्वत्र सर्तेरनुवर्तते "श्रिनीभूभ्यः" (4।5।10) इत्यनेन सिध्यतीति भावः । अथ कथन सिध्यतीति चेद् उच्यते- अकर्तरि चेत्यत्र चकाराद् भावानुकर्षणेन 'पाक:' इत्यादि सिद्धम् । ततश्च भावाधिकारस्य चानुकृष्टत्वादुत्तरत्र सम्बन्धो नास्तीति भूधातोः श्रिनीत्यादिना भावे घञ्, अल् न प्राप्नोतीति । अथ स्थितिपक्षेऽप्येवं कथन्न स्यात् नैवम् । स्थितौ भाव इत्यनेनैव सूत्रेण पाक इत्यादि पदं साध्य्ते। अतः अकर्तरीति सूत्रे चकारस्य फलं नास्तीति चकारेण भावानुकर्षणम् इङाभ्यां चेत्यनेनानुकर्षणार्थं भविष्यति । इदानीं 'पाकः' इत्यादिसिद्ध्यर्थं स्वसूत्र एव फलमस्तीति कथमुत्तरार्थं भविष्यतीति स्वरान्तादल्बाधकः इति व्य्न्य्ज्ञान्तादुप्तिस्स्त्थ्ते। दूषणान्तरमाह -- किञ्चेति तथेत्यर्थः । घञ् विधिमिति । घञादिविधिमित्यर्थः । घञ्विधावित्युपलक्षणमेतद् घञादिविधावित्यर्थः । / 1175 / [समीक्षा] 427 'पाक:, रागः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है " भावे" (a03 । 3|18 ) / इस प्रकार उभयत्र पूर्ण समानता है। - [रूपसिद्धि] 1. पाकः, पाकौ, पाकाः । पच् + घञ् + si, au, jas । 'Du pacaS पाके' (1 / 603) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" ( 3 / 6 / 5 ) से धातुघटित उपधा को दीर्घ, "चजो: कगौ धुड्ङ्घानुबन्धयोः" (4 / 6 / 56 ) से चकार को ककार, लिड्गसंज्ञा तथा विभक्तिकार्य । / 1175 / 1176. अकर्तरि च कारके संज्ञायाम् [4 / 5 / 4] [ सूत्रार्थ ] संज्ञा होने पर कर्तृभिन्न कारक तथा भाव अर्थ में धातु से 'घञ्' प्रत्यय होता है । / 1176 / [du0 vR0 ] कर्तृवर्जिते कारके भावे च धातोः संज्ञायां गम्यमानायां घञ् भवति । प्रकुर्वन्ति तमिति प्राकारः । प्राश्यते इति प्राशः । आहरन्ति तमिति आहारः । प्रसीदन्त्यस्मिन्नयनमनांसीति प्रासादः । दीर्यन्ते एभिरिति दाराः । जीर्यन्तेऽनेनेति जारः । अकर्तरीति किम् ? नदतीति नदः shonnH। असंज्ञायामपि दायो दत्तः, लाभो लब्धः । कारकग्रहणं प्रसज्यनञ्समासज्ञापनार्थम् । / 1176 / [du0 TI0 ] aka0 / करोतीति कारकम् । क्रियायाः साधनं निर्वर्तकं निमित्तमिति पर्यायाः । एतेन योगरूढमिति प्रतिपादितम् । तत् पुनर्द्रव्यगुणक्रियासंज्ञाजातिभेदात् पञ्चविधम् ।
Page #466
--------------------------------------------------------------------------
________________ 428 कातन्त्रव्याकरणम् यथा दण्डः, शुक्लः, पक्तिश्चैत्रो गौरिति। पुनश्च षोढा कर्मादिभेदात् । पुनश्च द्विधास्वशब्दवाच्यम् अन्यशब्दवाच्यं c। यथा पाक्यं कृतः कर्ता goghna: priymbhvissnnuriti| शब्दान्तरवाच्यो यथा देवदत्त: काष्ठैः स्थाल्यामोदनं प्च्तीति। अथ किं द्रव्यादय एव कादिरूपका: कारकम् उत तच्छक्ति: शक्तिमन्तो वा द्र्व्याद्य्ः। न तावत् पूर्व: पक्षो यदि द्रव्यमेव कारकं न विशिष्टं नवा शक्तिस्तदा स्थाली पचतीति स्थालीरूपत्वेन पचतिक्रियायां कर्तृकारकमित्युक्तेऽधिकरणादिकं न स्यात् , कारकाणां प्र्स्प्र्व्यावृत्तिरूप्त्वात्। अथ क्रियाश्रयत्वेन कर्तृत्वमन्यरूपेण कर्मादित्वमिति चेद् इदमेव शक्तिमदिति कतो यत: खलु येन रूपेण स्वस्यां क्रियायां निमित्ततामापद्यते, न t तेनैव क्रियान्त्र्स्य्। न तु शब्दा: शब्दज्ञानस्य कारणभावमापद्यमानाः कदाचित् क्वचिदपि नीलादिज्ञानस्य कारणं भ्व्न्ति। तथा च सति स्थाली पचति, स्थाल्या पचति, स्थाल्यां पचतीति नोपपद्यते, सर्वेषां कारकाणां परस्परव्यावृत्तिरूपत्वात् । अस्तु तर्हि शक्तिः कार्क्म्। भिन्ना हि शक्तयः, भिन्नाः शक्तयाधाराश्चेति द्रव्यादयो भ्व्न्ति। तत्र या या शक्तियेन येन स्वरूपेण विवक्ष्यते तेन तेन तत् कारकं भ्विस्स्य्ति। विवक्षातो हि कारकाणि भ्व्न्ति। शक्तिमन्तो वा द्रव्यादयः एव कारकम् । दृश्यते हि वस्तुन्यभिन्नेऽपि पुत्रः पिता पितामहो मातुल इति पार्थिवो द्रव्यं घटो मूर्त्ः। शक्तिभेदनिबन्धनो व्यपदेशभेद इति करणादिशक्तिमन्तो द्रव्यादय: कारकम् । यथा कर्तुः समवायिनी कर्मसमवायिनी च क्रियामभिनिर्वर्तयत: पारम्पर्यक्रमेण कर्तृत्वम् । तथा कर्मणोऽपि क्रियायाः समुत्पद्यमानस्य सम्बन्धमनुभवतो व्याप्तो निमित्तभावस्तथा करणस्यापि छेदानुप्रवेशेन prshoH। तथा सम्प्रदानस्यापादानस्याधारस्य च त्यागोपगमनधारणक्रियाया निमित्तभावात् सर्वेषां यथायथं क्रियासु प्रवर्तयिता कर्ता प्र्धान्मित्युच्य्ते। भाव इत्यस्य निवृत्त्याशङ्कानिरासार्थश्चकार: क्रिय्ते। ननु कर्तरीति पर्यदासात् कर्मादिष्वेव भविष्यति किं कारकग्रहणेन प्रसज्यनिषेधोऽपि नैव, भावे पूर्वेण सिद्धत्वात् ? सत्यम्, पूर्वोक्तभावो नियमार्थः, भाव एवाभिधेये येन स्वार्थ इति मन्यमान आः-कार्केत्यादि। प्रसज्यप्रतिषेधेऽपि कारकग्रहणं यत् किञ्चिदेतदसम्बन्धसमानानामसकृज्ज्ञापितत्वात् । संज्ञायामिति प्रायोवृत्त्य्र्थ्मित्याह्स्ण्ज्ञ्यायाम्पीति। अथवा दायो लाभ इति भाव एव प्रत्ययो द्रव्येणाभिंसम्बन्धादत्र व्यावृत्तिः सिध्य्ति। यथा विंशतिरश्वाः शतं गाव: इति। दारजारावचि सिद्धाविति चेद् इनो लुक् चेति वक्तव्यं स्यात् । लुग्लोपत्वान्मानुबन्धत्वाद् ह्रस्वप्रतिषेध इति। तथाहि ये दारयन्ति तैरसो दीर्यते, यश्च जरयति तेनासौ जीर्यते इति नार्थभेदः, अनिर्दिष्टकालत्वाद् भूतेऽपि भविष्यत्यपि पराक्षेऽपि घजादयो योज्या: विवक्षावशात् । अकर्तरि च कारके संज्ञायामिति भावे चेत्यधिकारस्यावधिः कृत्ययुटोऽन्यत्रापीति वचनम् । / 1176 /
Page #467
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 429 [vi0 pa0] अक्र्त्0| 'प्राकारः, प्रासादः' इति ह्रस्वस्य दीर्घ्ता। दारजारौ कर्तरि कारितस्य लुक् चेति वक्तव्यमिति कैश्चित् । 'द विदारणे, जृष् झम् वयोहानौ' (8 / 19;3 / 18) आभ्यां कारितान्ताभ्यां कर्तरि तृजादौ प्राप्ते घञि कारितस्य लुक् चेति निपात्य्ते। कारितलोप: सिद्ध एव, किन्तु लोपे सति प्रत्ययलोपलक्षणेन जरतेर्मानुबन्धत्वाद् ह्रस्वत्वं स्यादिति लुक् निपात्यते, तेन "लुग्लोपे न प्रत्ययकृतम्' इति भाव्ः। न च ह्रस्वत्वे पुनर्घञ्युपधाया दीर्घ इति युज्यते वक्तुम्, स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्भावादुपधैव न स्यादिति, लुकि तु निरपेक्षे न स्थानिवद्भाव इत्युपधादी? घजि स्यादेव्। यथा दारयन्तीति दाराः, तदिह न वक्तव्यम्,करणत्वविवक्षायां सिद्धत्वादित्याह- दीर्यन्ते इत्यादि। तथाहि ये दारयन्ति तैरसौ दीर्यते, यश्च जरयति तेनासौ जीर्यते इति नार्थो भिद्य्ते। कारितान्ताभ्यां कर्तर्यचा सिध्यतीति न वक्तव्यम्, तृजादेरपि प्रसङ्गगात् कारितस्य लुक् चेति व्क्त्व्य्प्र्स्न्ग्गाच्च्। अन्यथा प्रत्ययलोपलक्षणेन जरयतेर्मानुबन्धत्वाद् ह्रस्वत्वं स्यादित्युक्तम् । ननु घञव नास्ति ऋकारान्तत्वादनयोरला भवितव्यम्, यद् वक्ष्यति- 'दीर्घादलेव, कृ- करः, गृ-गरः' इति? सत्यम् । अभिधानादाभ्यां घञ् भविष्यतीति न दोस्स्ः। सञ्ज्ञायामिति प्रायोवृत्त्यर्थमित्याह- असंज्ञायामपीति । अथ कारकग्रहणं किमर्थम् अकर्तरीति पर्युदासात् कर्तृसदृशे कारके भविष्यति, तर्हि प्रसज्यपक्षे दुष्यति, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते कर्तरि न भवति, न t तत्सदृशं वस्त्वन्तरमिति कथं कारके स्यात् । नैवं प्रसज्यवृत्तिरभावमात्रविषयो नञ्, तस्य क्रिययैव सम्बन्धो नोत्तरपदेनेति सामर्थ्याभावात् । तथा चाकर्तरीति पर्युदासवृत्तेरेवायं समासो न प्रसज्यवृत्तिरिति तर्हि कथमयं प्रसङ्गः? सत्यम् । इदमेव कारकग्रहणं बोधयति-असामर्थेऽपि समास इत्याह्कार्केत्यादि। तेनार्वनर्वन्तिरसावनबित्यत्रासाविति प्रसज्यसमासादनपेक्षे एवार्वन्ति: सर्वत्र भवतीति व्याख्यानान्तरं सिद्ध्म्। यदि पुनरसामर्थे समासो गमकत्वाद् भविष्यतीत्युच्यते, तदा कारकग्रहणमर्थान्तरनिवृत्त्यर्थमेव भ्व्ति। प्रसज्यसमासे हि कारकग्रहणमन्तरेणानिर्दिष्टाथों घञ् स्वार्थेऽपि स्यात् । ननु स्वार्थो हि भाव:, तत्र पूर्वेणैव सिद्ध इति वचनादर्थान्तरे कर्मादौ भविष्यतीति, नैवम् । द्विविधो हि भाव:- बाह्यः aabhyntrshc। बाहाः सिद्धताख्यः, इतर: साध्य्ताख्य्ः। तत्र बाह्ये घञ् सिद्ध:, अनेनाभ्यन्तरे स्यादिति। यथोक्तम् - पूर्वापरीभूतं भावमाख्यातमाचष्टे इति। तर्हि सिद्धतासाध्यतारहिते धात्वर्थमात्रे स्यादिति चेत् , तदयुक्तम् । अनेन हि सामान्ये सिद्धताख्ये स्वार्थेऽपि घञि सिद्धे पूर्वोक्तभावो नियमाओं भ्विस्स्य्ति। भाव एवाभिधेये घञ् , न तु केवले स्वार्थे। तस्माद् 'अकर्तरि च कारके संज्ञायाम्' इत्युक्ते प्रसज्यप्रतिषेधेऽपि अन्यत्रानुपपद्यमानो घञ् कर्मादिषु कारकेष्वेव भविष्यति न खल्वन्यथा
Page #468
--------------------------------------------------------------------------
________________ 430 कातन्त्रव्याकरणम् सज्ञापि गम्यते इति, तदा कारकग्रहणं सुखार्थ्मेवेति॥1176| [ka0 ca0] अकर्तरि0 / यद्यपि पूर्वेणैव भावे सिद्धस्तथापि चकारेण तस्यानकर्षणम् उत्तरार्थम, -तेन 'चानुकृष्टं नोत्तरार्थम्' (kA0 परि022) इति देश्यमपास्तम् . स्वसूत्रे सफलत्वे सति तस्य विषयत्वात् । 'प्रासः' itystrvishssH। "लुग्लोपे न प्रत्ययकृतम्' (3 / 8 / 29) इति प्न्य्जी। नन् कथमेतद् इनो लुकि सति निमित्ताभावाद् वृद्धिरपि निवर्तते इति z2अरूपेण स्थितिः। न च प्रत्ययलोपे प्रत्ययलक्षणो विधिरितीनोऽभावे वृद्धिरिति वाच्यम्, "लुग्लोपे0' (3 / 8 / 29) इत्यनेन निषेधात् । लोपपक्षे तु प्रत्ययलोपलक्षण इति पुन: स्याद् वृद्धिरिति? सत्यम् । 'छादेर्पस्मन्तृन्' (4 / 1 / 19) इत्यादिज्ञापकात् क्वचिन्निमित्ताभाव इति नास्तीत्युक्त्मेव्। अतोऽत्रापि इनो लुक्यपि न निमित्ताभाव:, "अस्योपधायाः" (3 / 6 / 5) इत्यत्र विस्स्य्स्प्त्मीस्वीकारादित्य्न्ये। नन् लुग्वचनादेव न जरतेर्निमित्ताभाव:, अन्यथा इनो लोपे मान्बन्धत्वाद् ह्रस्वत्वे सति सिद्धे किं लुग्वचनेनेति साग्र्ः। ननु तथापि कारितलुक् न क्रियताम् इनो लोपे प्रत्ययलोपलक्षणत्वाद ह्रस्वत्वे सति घजि पुनरुपधाया दीघों भविष्यतीत्याह-न चेति। स्वरादेश इति। ननु कथमिदमुक्तं न पदान्त0 इत्यादिना दीर्घविधिं प्रति स्थानिवद्भावस्य प्रतिषेधात् ? सत्यम् । प्रथमकक्षायामिदमुक्तम् , किन्तु घञि दीर्घत्वेऽपि प्रत्ययलोपे प्रत्ययलक्षणमिति पुनरिनि ह्रस्व: स्यादिति हेम्ः। "प्रत्ययलुकां चानाम्" (4 / 1 / 4) इति प्रतिषेधान्न दीर्घ इति कुल्च्न्द्र्ः। ननु इनो लुकि जरयते: प्रत्ययलोप: इत्यनेनैव प्राप्तस्य ह्रस्वस्य "लुग्लोपे0" (3 / 8 / 29) इत्यादिना निषेधः, स्थानिवद्भावेन जारः इति स्यादित्याह- लुकि त्विति। यद् वा भवतु जरयतेरिनो लुकि निमित्ताभावस्तथापि न दोस्स्ः। घञि "अस्योपधाया दीर्घः' (3 / 6 / 5) इत्यादिना वृद्धौ जार इत्यसिद्धत्वात् । अथ प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य कार्यस्य लुग्लोपत्वान्निषेधः, इनो लुप्तस्य स्वरादेश इत्यादिना स्थानिवद्भावात् सिद्धौ सत्यां मानुबन्धेत्यादिना ह्रस्वत्वे सत्यप्यनिष्टं स्यात् , नैवम् इत्याह-लुकि त्विति वैद्य्ः। यद् वा भवतु जरयतेरिनो लुकि निमित्ताभावाद् z2अरूपस्थितिस्तथापि न दोस्स्ः। घनि "अस्योपधायाः" (3 / 6 / 5) इत्यादिना वृद्धेः सम्भवात् । अथ स्थानिवद्भावादिनो नाम्यन्तत्वाभावे कथं वृद्धिरित्याह- लुकीति। उपधाया दीर्घत्वं स्यादिति उत्पद्यते इति नार्थ्:| किन्तु स्यात् सत्तायोगी तिष्ठतीति यावद् दीर्घविधानाभावात् । अस्मन्मते तु वृद्धौ सत्यां स्याद् उत्पद्यते इत्य्र्थ्ः। एतेन "प्रत्ययलुकां चानाम्' (4 / 1 / 4) इति प्रतिषेधात् कथं वद्धिरिति देश्यमपास्तं निरपेक्षत्वात् प्रत्ययलुगेव भ्व्तीति। ननु जरयतेरिनि पूर्वमेव ह्रस्वोऽभूत्, तत् कथमिदमुद्यते लुकि सति ह्रस्वो न भवतीति? सत्यम्, भूतपूर्वमपि ह्रस्वत्वमिनो लुकि सति निमित्ताभावानिवर्तते तर्हि वृद्धिः कथं nivartate ced
Page #469
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 431 "अस्योपधायाः'' (3 / 6 / 5) इत्यत्र विषयसप्तमीस्वीकारादित्युक्तमेव निमित्ताभावे z2अरूपावस्थितिपक्षे तु घञि वृद्धिरिति व्याख्यात्मेव्। सामर्थ्याभावादिति युक्तार्थ्ताभावादित्य्र्थ्ः। __ अथ 'अकर्तरि' इति कथं समासः इत्यसमर्थोऽपि इति। यथा 'असूर्यम्पश्या राजदाराः, अश्राद्धभोजी' इत्याद्य्ः। असंज्ञायामपि 'दायो दत्तः' इति वृत्तिः। 'इङाभ्यां च' (4 / 5 / 6) इत्याकारान्ताद् घ्न्यित्य्र्थ्ः। नन्वनेन पूर्वं व्यञ्जनान्तत्वादस्य विषयः स्यादित्यनपेक्ष एवार्वन्तिरित्येतेन अन्स्यन्तविहिताया नद्यास्तरमादिषु विभाषया ह्रस्व: पुंवद्भावश्चेति सिद्धं भ्व्ति। यथा 'अर्वतितमा, अर्वतीतमा, अर्वत्तमा' इत्यादि। तत्रैवोक्तं ग्म्क्त्वाद्भिधानादित्य्र्थ्ः। मतान्तरमाह- प्रसज्यसमास इति। असावपीति स्वभावात् साध्यताख्यभावस्यादिशब्दवाच्य एवेति भाव्ः॥1176| [समीक्षा] 'प्राकारः, आहारः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है - "अकर्तरि च कारके संज्ञायाम् " (a0 3 / 3 / 19) / अत: उभयत्र पूर्ण समानता है। [विशेष वचन] 1. करोतीति कारकं ....... योगरूढम् । .... पञ्चविधम् (du0 TI0 ) / 2. शक्तिः कारकम् (du0 त्ती0)| 3. विवक्षातो हि कारकाणि भवन्ति (du0 त्ती0)| 4. आशङ्कानिरासार्थश्चकारः (du0 त्ती0)| 5. द्विविधो हि भाव: - बाह्य आभ्यन्तरश्च (vi0 p0)| [रूपसिद्धि] 1. प्राकार्ः। प्र + कृ + घञ् + सि। प्रकुर्वन्ति तम् । 'प्र' उपसर्ग-पूर्वक 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, "अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिच्त्त्स्''(3।6।5) से ऋकार को वृद्धि, उपसर्ग को दीर्घ तथा विभ्क्तिकार्य्। 2-6. praashH। प्र + अश् + .घञ् + सि। प्राश्यते । आहार्ः। आ + ह + घञ् + सि। आहरन्ति तम् । प्रासाद्ः। प्र + सद् + घञ् + सि। प्र्सीद्न्त्य्स्मिन्य्न्म्नाण्सि। दाराः। दृ + घञ् + ज्स्। दीर्यन्ते एभिः। जार्ः। 7 + घञ् + सि। जीर्य्न्तेऽनेन्। 'अश' इत्यादि धातुओं से 'घञ्' प्रत्यय आदि प्रक्रिया पूर्ववत् । / 1176 / 1177. सर्वस्मात् परिमाणे [4 / 5 / 5] [सूत्रार्थ] परिमाण के विषय में यदि सज्ञा हो तो कर्तृभिन्न कारक तथा भाव अर्थ में धातु से 'घञ्' प्रत्यय होता है॥1177|
Page #470
--------------------------------------------------------------------------
________________ 432 कातन्त्रव्याकरणम [du0 vR0] परिमेयत्वात् परिमाणम् । परिमाणविषये वर्तमानात् सर्वस्माद् धातोघंञ् भवति कर्तृवर्जिते कारके भावे च संज्ञायां गम्यमानायाम् । संख्या प्रस्थादिर्वा परिमाणम् । एकस्तण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ, प्रस्थनिश्चायः, द्रोन्नाव्क्स्साय्ः। अलो वाधकत्वात् सर्वस्माद् भ्व्ति। सर्वस्मादिति ज्ञापयति- धात्वाश्रितः प्रत्ययो घना बाध्यते, न त्वर्थाश्रित इति। तेनैका तिलोच्छित्तिः (ड्रितिः), द्वे श्रुती तैलस्य, क्तिरेवेकं श्रवणम्, द्वे प्रस्थाने, युट् सिद्ध्ः। कथमेको निश्चयः? अप्यधिकारात् । / 1177 / [du0 TI0] srv0| न विना परिमेयेण प्रिमान्न्मित्याः-प्रिमेय्त्वादिति। धातुः कथं परिमाणविषये वर्तते, अर्थे कार्यस्यासम्भवात् तद्वाचिन: प्रत्ययसमुदायस्य न चेह संज्ञा गम्यते, श्रुतत्वात् परिमाणस्यैव निश्चायादयः सज्ञा परिमाणशब्दोऽप्यत्र क्रियाशब्दो गृह्यतेऽभिधानात्, न तु रूढाः प्र्स्थाद्य्ः। संख्यायाः परिमीयते इति संख्यापि प्रिमान्न्मित्याः-स्ण्ख्येत्यादि। बाधकबाधनार्थं वचनं घनुक्रमणम् । ननु शूर्पनिष्पावाविति कथमुदाहरणम् "निरभ्योः पूल्वोः " (4 / 5 / 17) इत्यनेन घजस्त्येव ? सत्यम्, परिमाणसंज्ञाविर्भावनमेव फलम् । अलो बाध्क्त्वादित्यादि। कथमेतदवसीयतेऽल एवायं बाधको न क्त्यादीनामिति 'पुरस्तादपवादोऽनन्तरान् विधीन् बाधते' (vyA0 परि0 9) इति नात्र शास्त्रपरिभाषितमेतत् ? सत्यम् , लौकिकोऽयमन्यत्र न्यायः 'अनन्तरस्य विधिः प्रतिषेधो वा' (kA0 परि0 19) इति। यथा कश्चिदर्थार्थी गृहाद् गृहान्तरं गच्छन् यद्यनन्तरगेह एवार्थं लभते, स नापरं गृहं याति, तत्रैव कृतार्थत्वात् । प्रत्यासत्तिरियमतो बहुलार्थेन यदा प्रयोजनमस्य गृहान्तगण्यपि संविशतीति व्याप्तिरपि दृश्यते । अथवा त्यक्तावयं न्यायोऽनन्तरत्वं परत्वं च सम्भवति विधीनां जातेरेकत्वात् कथं क्त्यादीनां बाधाप्रत्यासत्तेश्च न्यायस्याभावाद् व्यावृत्तिरेव स्यात् । सर्वशब्दो व्याप्त्यर्थोऽपि पञ्चम्यन्तो धातुसमानाधिकरणो धात्वाश्रितस्यैवापवादस्य बाधको भवति, 'एकः कारो द्वौ कारौ' इति नार्थाश्रितस्य तेन स्त्रियामर्थे क्ति: सिद्धा नपुंसके चार्थे युट् सिद्धः इत्य्र्थ्ः। सर्वग्रहणमन्तरेण पञ्चमी न लभ्यते इति सर्वशब्दोपादानम् । क्थ्मिति। "उणादयो भूतेऽपि' (4 / 4 / 67) इत्यतो मण्डूकगतिन्यायेनापि भ्व्तीत्य्र्थ्ः। यद्येवं बहुलार्थत्वादेव क्त्यादयो भविष्यतीति किं सर्वस्मादित्यनेन? सत्यम् ? प्रपञ्चः
Page #471
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 433 सुखावह इति। ननु संख्याताविति सूत्रमास्तां किं क्रियाशब्दविशिष्टेन परिमाणग्रहणेन? सत्यम् , संख्याया: संख्यातार्थाद् धातोरित्युच्यमाने 'प्रस्थनिश्चायः' इति न सिध्य्ति। नात्र संख्यातार्थो धात्वर्थ इति, नैवम् । सामर्थ्यादत्राप्येकादिसंख्यावगमादिति, यथा प्रस्थस्य स्थाली अपरिमितप्रस्थनिश्चयेऽपि प्रस्थप्रयोगोऽनर्थक: स्यात्? सत्यम्, प्रतिपत्तिरियं ग्रीय्सीति॥1177| [vi0 pa0] सर्वस्मात् । परिमेयस्याभावात् कथं प्रिमान्न्मित्याः-प्रिमेय्त्वादिति। क्रियाभावो हि धात्:, स च परिमाणविषये वर्तितुं नोत्सहते इति। अर्थाद् धात्वर्थ: परिमेयभूतो व्र्त्ते। तत्र चार्थे कार्याभावात् तद्वाचिनो धातोः प्रत्यय: संज्ञा च समुदायेनैव ग्म्य्ते। श्रुतत्तान्निश्चायादयः परिमाणस्यैव स्ण्ज्ञ्येति। स्ण्ख्येत्यादि। संख्यया परिमीयते परिच्छिद्यते इति साऽपि परिमाणमत्राभिधीयते, न तु रूढं प्रस्थादिकमेवेति भाव्ः। द्वौ shuurpnisspaavaaviti| "निरभ्योः पूल्वोः " (4 / 5 / 17) इति घञ् सिद्ध एव, प्रिमान्न्विस्स्य्त्वादिहोदाहृत्म्। अल इत्यादि। कथमिदं निश्चितम् अल एव बाधको न तु क्त्यादीनामिति। नहीह 'पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते न परान्' (vyA0 परि0 9) इति परिभाषितमस्तीति? सत्यम्, 'अनन्तरस्य विधिः प्रतिषेधो वा' (kA0 परि0 19) इति लौकिकादेव न्यायात् सिध्य्तीति। स्र्व्स्मादिति। स्वरान्तापेक्षयेदमुच्यते, तत्रैवाल्विधे: सम्भवात् । तेन सर्वशब्दो व्याप्त्यर्थकोऽपि पञ्चम्यन्तत्वाद् धातोः समानाधिकरणो धात्वाश्रितस्यैवापवादस्य बाधको भवति naarthaashritsy| एवं 'कृ विक्षेपे' (5 / 21) / एक: कारः, द्वौ काराविति। अर्थाश्रितस्तु भ्व्त्येव्। यथा स्त्रियामर्थे क्तिः, नपंसके चार्थे यूत्त्। अन्यथा अल इव क्तियूटोरप्यनेन बाधा स्यादिति भाव्ः। क्थ्मित्यादि। "उणादयो भूतेऽपि' (4 / 4 / 67) इत्यतो मण्डूकप्लुतिन्यायेनापिशब्दो वर्तते, तेनाल्प्र्त्य्योऽपीत्य्र्थ्ः॥ 1177 / [ka0 ca0] सर्वस्मात् 0 / परिमीयते परिच्छिद्यते येन तत् परिमाणम् इत्यर्थे संख्या प्रस्थादिश्च परिमाणमिष्यते न तु योगरूढत्वात् प्रस्थादिरेव तर्हि अन्वर्थबलात् काल: कथं न गृह्यते, तेनापि परिमीयते यत:? सत्यम् , इष्टत्वान्न तस्य ग्रहणम्, परिमेयश्च धात्वर्थमन्तरेण नान्यार्थः सम्भवतीति, ततश्च परिमाणे संख्या प्रस्थादिविषये वर्तमानो यो धात्वर्थः परिमेयभूतस्तत: प्रत्ययो भवन्नर्थे कार्यासम्भवात् तद्वाचिनो धातोः सर्वस्माद् घञ् भवतीति सूत्रार्थ्ः। अथ परिमाणे इत्यभिधेयसप्तमी कथन्न स्यात्? सत्यम् । अकर्तरीत्यनुवर्तते, तदेव प्रत्ययविशेषणम् । अथ तेन किम् ? अन्यदपि विशेषणं भ्विस्स्य्ति। तथाहि परिमाणे किम्भूते अकर्तरि कारके इति? सत्यम्, सर्वस्माद् इत्युपस्थितस्य विशेषणत्वसम्भवेऽनुपस्थितस्य प्रत्ययस्य कल्पनाया अनौचित्यात् । / यद् वा प्रत्ययश्चैकेनैव विशेषणेन चरितार्थ:, अन्यविशेषणकल्पनाया अयुक्तत्वाद् व्याप्तिन्यायान्नाभिधेयसप्तमीति साग्र्ः। नन् संख्यादिपरिमाणविषये केन प्रकारेण
Page #472
--------------------------------------------------------------------------
________________ 434 कातन्त्रव्याकरणम् धात्वथों वर्तत? परिमेयत्वन चेत् . पन्नियग्रहणं लत्रं दातुमुचितम्. सर्वस्मात् परिमेयादिति, तदभावात् कथं धात्वर्थन्य परिमेयत्वप्रनीतिरित्याह- प्रिमेय्त्वादिति। 'त्वतल्भ्यां सम्बन्धाभिधानम्' इति भाष्यात् सम्बन्धमात्र त्वप्रत्ययस्तंनायमर्थः-यत: परिमेयसम्बन्धादेव परिमाणत्वं स्म्भ्व्ति। अतो धात्वर्थः परिमाणविषये परिमेयत्वेन वर्तते इति न कार्य प्रिमेय्ग्र्ह्न्न्मिति। सागरन्नु विना परिमेयेण परिमाणं न भवतीति परिमेयाभावात् कथं परिमाणप्रतीतिरित्याह-धाचर्थस्य प्रिमेय्त्वादिति। धात्वर्थस्य परिमेयत्वात् परिमाणं प्रमीयत इत्यर्थ इत्याच्स्स्त्त्। भावादिति प्न्य्जी। स्द्भावादित्य्र्थ्ः। ननु यदि अनन्तरस्य विधिरित्यादिन्यायादल एवायं वाधकस्तत् किं सर्वस्मादित्यनेन? सत्यम्, 'अनन्तरस्य विधिः प्रतिषेधो वा' (kA0 परि0 19) इत्यस्य व्यञ्जनान्तान् प्राप्तस्य क्त्यादेरनर्थकतेत्यनेनैव चरितार्थता स्वरान्ताच्चानेनालो बाधकत्वाद् घजेव स्यादिति सर्वग्रहणमिति हेम्ः। ___ अथालो वाधको घञ् कथं स्त्रियां नपुंसके च न स्याद् येन क्त्यादेर्बाधक इति? सत्यम्, सुखार्थं सर्वग्रहणम् । अत एवेति। स्व्रान्तादेव्त्य्र्थ्ः। अथ ग्रहेरपि अलो बाधास्म्भ्व्ः। तथा च वक्ष्यति--एक: शाकसंग्रह इति? सत्यम् , तदर्थं नेदं सूत्रम् , तथा "समि मुष्टौ'' (4 / 5 / 26) इत्यनेनैव सिद्धम् , किन्तु यदि एकस्तण्डुलनिश्चाय: इत्याद्यर्थ सूत्रं तदा एतदपि विषयीकरोतीति न्यायादुक्त्म्-तेनेति। ननु यद्यलो बाधकमिदं सूत्रं तदा सर्वस्मादिति व्याप्तिवचनमनर्थकं स्यात् तद्बलाद् व्यवहितानामपि क्त्यादीनां न कथं बाधकमिति? नैवम् । तदा सर्वस्मादित्यर्थे सर्ववेत्यर्थनिर्देशं कुर्यात् , तस्माद् धातुसमानाधिकरणप्रकृतिनिर्देशात् सर्वग्रहणं बोधयति-सूत्रे धातुमात्रश्रुत्या यत् कार्य प्रतीयते तदेवानेन विधीयते इत्याः-प्न्य्च्म्य्न्तादिति। एकस्तण्डुलनिश्चाय इति कर्मणि घ्न्य्। निश्चीयते इति nishcaayH। तण्डुलश्चासौ निश्चायश्चेति tnnddulnishcaayH| भावे वातण्डुलस्य निश्चायस्तण्डुलनिश्चायः इत्येवं सर्वत्र बोध्यम् । / 1177 / [समीक्षा 'एकस्तण्डुलनिश्चायः, द्वौ शूर्पनिष्पावो' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है- "परिमाणाख्यायां सर्वेभ्यः'' (a03।3।20)| इस प्रकार उभयत्र पूर्णरूपेण समानता ही है। [विशेष वचन] 1. प्रपञ्चः सुखावहः (du0 त्ती0)| 2. प्रतिपत्तिरियं गरीयसी (du0 त्ती0)| 3. सुखार्थं सर्वग्रहणम् (ka0 c0)| [रूपसिद्धि 1. nishcaayH। निर् - चि - घञ् - सि। निश्चीयते य्ः। 'निर्' उपसर्गपूर्वक 'चिञ् चयन' (4 / 8) धातु से प्रकृत सूत्र द्वारा 'घ' प्रत्यय, इज्वद्भाव, वृद्धि, आयादेश, रेफ को विसर्ग, विसर्ग को शकार तथा विभ्क्तिकार्य्।
Page #473
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 435 2-3. निस्स्पावौ। निर् । पू - घञ् * औ। अव्क्स्साय्ः। अव + क्षि + घञ् - सि। प्रक्रिया पूर्ववत् । / 1177 / 1178. इङाभ्यां च [4 / 5 / 6] [सूत्रार्थ] सज्ञा के गम्यमान होने पर कर्तृभिन्न कारक तथा भाव अर्थ में धातु से 'घञ्' प्रत्यय होता है॥ 1178 / [du0 vR0] इङ: आकारान्ताच्च धातोर्घ J भवति भावेऽकर्तरि च कारके संज्ञायामित्यविशेषेऽयमधिकारो वेदित्व्य्ः। अलोऽप्वाद्ः। अध्ययनम् अधीयते वा अध्याय्ः। उपेत्याधीयते यस्माद् उपाध्यायः, उपाध्याया, उपाध्यायी। इङो घञ् नदादौ विभास्स्येति। आकारान्ताच्च-दायः, धाय्ः॥1178| [du0 TI0] इन्गा। इङोऽपादाने स्त्रियाम्पसङ्ख्यानं क्र्त्व्य्मित्याः-उपाध्यायेति। नदादिपाठबलात् स्त्रियां क्तिर्न भ्व्तीत्य्र्थ्ः। उपाध्याया। स्वयमध्यापयित्री ब्र्ह्म्वादिनीत्युच्य्ते। पुंसः आख्याभूतात्तु नाम्न इत्यनेन उपाध्यायी। उपाध्यायस्य भार्येत्युच्यते, न तु ब्र्ह्म्वादिनीति॥1178| [vi0 pa0] इन्गा0| परिमाण इति न वर्तते पूर्वेण सिद्धत्वात् । विवरणलाघवार्थमाह-भाव इत्यादि॥1178| [ka0 ca0] इन्गा0| उपाध्यायेत्यादि। एतेन इङोऽपादाने स्त्रियामपसंख्यानमिति दर्शितम्, नदादिपाठबलादेव क्तिप्रत्ययस्य प्रतिषेधः सिद्ध्ः। उपेत्याधीयते यस्या इति विगृह्य घञ् स्वयं व्याख्यात्रीय्मुच्य्ते। यदा तूपाध्यायस्य भार्येत्यर्थो विवक्ष्यते तदा नित्यमुपाध्यायीत्येव भ्व्ति॥ 1178 / [समीक्षा 'अध्याय:' शब्द के सिद्ध्यर्थ दोनों ही आचार्य 'घञ्' प्रत्यय करते हैं। पाणिनि का सूत्र है - "इङश्च'' (a0 3 / 3 / 20) / परन्तु आकारान्त 'दा' आदि धातुओं से ऽदाय:, धाय:' आदि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'घञ्' प्रत्यय तथा पाणिनि ने 'ण' प्रत्यय किया है। पाणिनि का सूत्र है- "श्याव्याधासुसंस्वतीणवसावहलिहश्लिषश्वसश्च'' (a03।1।141)| इस प्रकार 'इङ्' निर्देश में समानता होने पर भी आकारान्त धातुओं के निर्देश में प्रत्ययभिन्नता है। फल की दृष्टि से इस अंश में भी समानता ही समझनी चाहिए।
Page #474
--------------------------------------------------------------------------
________________ 436 [रूपसिद्धि] 1-4. अध्यायः । अधि अधि उपाध्यायः । उप इङ घञ् सि। अध्ययनम् अधीयते वा । इङ् घञ् - सि। उपेत्याधीयते यस्मात् । उपाध्याया । मि । स्वयमध्यापयित्री ब्रह्मवादिनी । उपाध्यायी । उप उप अधि - इङ् - घञ् आ अधि + इङ् - घञ् ईसि। उपाध्यायस्य भार्या। अधि तथा 'उप अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (2 / 56 ) धातु से 'घञ्' प्रत्यय 'इ' को वृद्धि, 'आय्' आदेश, स्त्रीलिङ्ग में 'आई' प्रत्यय तथा विभक्तिकार्य । - कातन्त्रव्याकरणम् - भावः । / 1179 / - 5-6 दायः । दा आयादेश - घञ् सि। धायः । धा आयादेश - घञ् + सि। 'डु दाञ् दाने--डु धाञ् धारणपोषणयोः' (2 / 84,85) धातुओं से 'घञ्' प्रत्यय, यकारागम तथा विभक्तिकार्य । / 1178 / 1179. उपसर्गे रुवः [4 / 5 / 7 ] - + [ सूत्रार्थ ] उपसर्ग के उपपद में रहने पर 'रु शब्दे' (2 / 10) धातु से 'घञ्' प्रत्यय होता है । / 1179 / [du0 vR0 ] उपसर्गे उपपदे रौतेर्घञ् भवति । संरावः, उपरावः । उपसर्ग इति किम् ? रवः । 'सांराविणम्' इत्यत्र इनुण् बाध्क्ः॥ 1179 / [du0 TI0 ] up0| सांराविणमित्यादि । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधक : ' (vyA0 परि042) इति, न चाप्राप्तेऽलि घञारभ्यते इणि पुनः प्राप्ते चाभिविधौ प्राप्तेऽन्यत्राप्राप्ते तस्मात् परत्वाद् इनुण् एव बाधको न पुनरिनुणं घञ् बाधते इति [vi0 pa0 ] up0| सांराविणम् इति। संरवणं वर्तते इति विगृह्याभिविधौ भावे इनुण्, तदन्ताच्च स्वार्थेऽणि कृते उपसर्गस्य वृद्धिः । अल एव बाधको घञ् तस्मिन् प्राप्तेऽस्यारम्भाद् इणि पुनरभिविधौ प्राप्तेऽन्यत्राप्राप्ते अत इनुण् एव परत्वाद् घञ बाधते । / 1179 / [समीक्षा] 'संरावः, उपराव:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है--- " उपसर्गे रुवः " (a03।3।22)| अत: उभयत्र पूर्ण समानता ही है।
Page #475
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञ्प्रत्ययादिपादः 437 [रूपसिद्धि] 1-2 संरावः । सम् + रु+ घञ् +सि । उपरावः । उप+ रु+घञ् +सि । 'सम् -उप' उपसर्गपूर्वक 'रु शब्दे' (2 / 10) धातु से प्रकृत सूत्र द्वारा 'घञ् ' प्रत्यय, उकार को वृद्धि, औकार को ऽआव् ' आदेश, मकार को अनुस्वार तथा विभक्तिकार्य । / 1179 / 1180. समि दुवः [4 / 5 / 8] [सूत्रार्थ 'सम् ' उपसर्ग-पूर्वक 'टु दु उपतापे' (4 / 10) धातु से ऽघञ् ' प्रत्यय होता है । / 1180 / [du0 vR0] सम्युपपदे दुनोतर्घञ् भवति । सन्दावः । समीति किम् ? दवः । / 1180 / [समीक्षा 'संटवः, संदाव:, संयावः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽघञ् ' प्रत्यय किया है । अन्तर यह है कि पाणिनि ने केवल 'सम् ' उपसर्ग के ही उपपद में रहने पर 'द्रु' आदि धातुओं से घञ् प्रत्यय एक ही सूत्र द्वारा किया है - "समि युद्रुदुवः' (a03।3।23)| कातन्त्रकार ने ऽसम् ' उपसर्ग के उपपद में रहने पर केवल 'दु' धातु से तथा 'सम्-उद् ' उपसर्गों के उपपद में रहने पर 'यु-द्र' धातुओं से ऽघञ् 'प्रत्यय करने के कारण दो सूत्र बनाए हैं । अत: कातन्त्रीय निर्देश में उत्कर्ष प्रतीत होता है। [रूपसिद्धि] 1. स्न्दाव्ः। सम् +दु+घञ् + सि । 'सम्' उपसर्गपूर्वक 'टु दु उपतापे' (4 / 10) धातु से प्रकृत सूत्र द्वारा 'घञ् ' प्रत्यय, 'gh -J ' अनुबन्धों का प्रयोगाभाव, उकार को वृद्धि, 'आव् ' आदेश, मकार को अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य । / 1180 / 1181. युद्रुवोरुदि च [4 / 5 / 9] [सूत्रार्थ] 'उद्' तथा 'सम् ' उपसर्गों के उपपद में रहने पर 'यु-द्रु' धातुओं से ऽघञ् ' प्रत्यय होता है । / 1181 / [du0 vR0] उधुपपदे समि च युद्रुभ्यां घञ् भ्व्ति। उद्यावः, उद्राव्:| 'संयावः, संद्राव:' एवेति केचित्। उदि चेति किम्? यवः, द्र्व्ः। अप्यधिकारात् - यावः, द्राव्ः। 'दावः' इति च स्यात्। तथा शारो वायुः। शार: शबल:, नीशार: प्राव्र्न्न्म्। ह्रस्वस्य दीर्घ्ता॥ 1181 /
Page #476
--------------------------------------------------------------------------
________________ 438 कातन्त्रव्याकरणम् [du0 TI0] यद्र0 / 'संयावः . संद्राब:' एवंति केचिद् इति चेत् तहि समि बुदभ्यः इत्येकयोगं पटन्ति. 'उद्याव:. उदावः' इति नेच्छन्तीत्यर्थः । अयं त प्रयोगमपप्रयोगं मन्यमानो यद्रवोदि चेत्याह- समि दत्र इति । अत्राप्यपिशब्द वन्तं इत्याहतथेत्यादि । "अकर्तरि च कारके संज्ञायाम्" / / 14) इत्यत्राप्यधिकारवाद अप्यसिद्धा रूढितो वा !!18 / [vi0 pa0] yu0 / केचिद् इति । 'उद्माव:. उदावः इति नेच्छन्तीत्यर्थ: / अत एव नमि य-दु-द्रुवः' इति एकयोगं पटन्ति । अमातेवयवांवर विति न वक्तव्यमित्याहनथेति । अप्यधिकारादित्यर्थः । / 1181 [ka0 ca0] यद्र0 / शवलो वर्णविशेषः द्रावराटल्य गती मंदत्वान्न 'द्रङ जिघांसायाम् । (4 / 17). 'मीङ् द्रुङ् हिसायाम्' (3 / 8'. ) इति दुर्गादित्य्ः। समुदायुद्भुव इति कृते सन्द्राव इति सिध्यति, किन्तु उद्भाव इति च स्यात् । अथ उदगतो दाव: इनि प्रादिसमासे भविष्यतीति चेत् , नैवम् । नदा दव: इनि कुयात् किं समीत्यनेन तस्मात् नंग्रहणादेव न प्रादिसमासः । / 2.181 [समीक्षा] द्रष्टव्य समीक्षा-सूत्रसंख्या-1980 [रूपसिद्धि 1-4. उद्यावः, उद् - - घन - लि । उद्दावः । उद - 2 - घञ् -सि । स्ण्याव्ः। सम् - यु. घञ् -सि । सन्द्रावः । सम् -दु- घञ् -सि । 'उद् - सम् उपसर्गपूवंक 'यु-दु धातुओं से घञ् प्रत्ययादि पूर्ववत् । / 1181 / / 1182. श्रिनीभूभ्योऽनुपसर्गे [4 / 5 / 10] [सूत्रार्थ किसी भी उपवर्ग के उपपद में न कहने पर श्रि-नी-भू धातुओं ये छन् । प्रत्यय हाता । / 1182 ॥ [du0 vR0] एभ्योऽनुपसर्गे घञ् भवतिः श्राय: नायः, भाव्ः। अनुपमर्ग इति किम्? प्रश्रयः, प्रणयः, प्र्भ्व्ः। कथं प्रकृष्टो भाव: प्रभावः, अनुगतो भाव: अनुभावः, विगतो भाव. विभाव्ः। अप्यधिकागत् नय इति c॥ 1 1.82 / / [समीक्षा 'भावः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽघञ् ' प्रत्यय किया है । पाणिनि का सूत्र है- "श्रिणीभवोऽनुपसर्गे'' (a0 3 / 3 / 24) / अत: उभयत्र समानता है ।
Page #477
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः [रूपसिद्धि] 13. श्रायः । श्रि - घञ् सि । नायः । नी - घञ् सि। भावः । भू - घञ् * सि । श्रि नी भू' धातुओं से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इ I -U' की वृद्धि, - - 'आय् - आव्' आदेश तथा विभक्तिकार्य । / 1182 / - 439 1983. क्षुश्रुभ्यां वौ [4 / 5 / 11] [सूत्रार्थ] 'वि' उपसर्ग के उपपद में रहने पर 'क्षु श्रु' धातुओं से 'घञ्' प्रत्यय होता है॥ 1183 / [du0 vR0] वावुपपदे आभ्यां घञ् भवति । विभावः विश्रावः । वाविति किम् ? क्षवः, संश्रवः । / 1183 / [समीक्षा] 'विक्षाव:, विश्रात्रः' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽघञ् ' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "वा~ क्षुश्रुवः " ( a0 3 / 3 / 25)| अतः उभयत्र समानता ही है। [रूपसिद्धि] घञ् सि । विश्रावः । वि श्रु - घञ् सि । 'वि' T - T 1-2. विक्षावः । वि + क्षु उपसर्ग के उपपद में रहने पर 'टु क्षु शब्दे, श्रु श्रवणे' (2 / 10,1 / 278) धातुओं से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, 'आव्' आदेश तथा विभक्तिकार्य । / 1193 / 1184. स्त्रश्च प्रथनेऽशब्दे [4 / 5 / 12] [सूत्रार्थ] शब्दभिन्न के विषय में विस्तार अर्थ विवक्षित होने पर 'स्तृञ् आच्छादने' (8 / 10) धातु से 'घञ्' प्रत्यय होता है । / 1184 / [du0 vR0 ] प्रथनं विस्तीर्न्न्ता। वावुपपदे स्तृणातेर्घञ् भवति प्रथनेऽभिधेये, तच्चेत् प्रथनं शब्दविषये न स्यात् । पटस्य विस्तारः । अशब्द इति किम् ? वाक्यस्य विस्तरः । प्रथन इति किम् ? तृणस्य विष्टरः । / 1184 | [ka0 ca0 ] स्त्रः । "वेः स्त्रो नाम्नि" (कात0 परि0 Sa015 ) इत्यनेन षत्वं सञ्ज्ञायामिति तृणस्य विष्टर इति । / 1184 / (समीक्षा) 'विस्तार:' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान
Page #478
--------------------------------------------------------------------------
________________ 440 कातन्त्रव्याकरणम् किया गया है। पाणिनि का सूत्र है- "प्रथने वावशब्दे' (a0 3 / 3 / 33) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. पटस्य विस्तार्ः। वि - स्तृ - घञ् - सि। 'वि' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (8 / 10) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि तथा विभ्क्तिकार्य्॥1184॥ 1185. प्रे चायज्ञे [4 / 5 / 13] [सूत्रार्थ यज्ञभिन्न के विषय में 'प्र' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (8 / 10) धातु से 'घञ्' प्रत्यय होता है॥ 1185 / [du0 vR0] प्रे चोपपदे स्तृणातेर्घञ् भवति अय्ज्ञ्य्विस्स्ये। प्र्स्तार्ः। यज्ञे तु ब्र्हिःप्र्स्त्र्ः॥1185| [समीक्षा 'प्रस्तार:' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है--"प्रे स्त्रोऽयज्ञे' (a03।3।32)| अत: उभयत्र समानता है। [रूपसिद्धि] 1. प्र्स्तार्ः। प्र + स्तृ + घञ् + सि। 'प्र' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (8 / 10) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, ऋकार की वृद्धि तथा विभ्क्तिकार्य्॥1185| 1186. छन्दोनाम्नि च [4 / 5 / 14] [सूत्रार्थ] छन्दोविषयक सञ्ज्ञा अर्थ में 'स्तृञ्' धातु से 'घञ्' प्रत्यय होता है॥1186| [du0 vR0] छन्दसां सञ्जाविषये स्तृणातेर्घञ् भ्व्ति। प्रस्तारपङ्क्तिः । आस्तार्प्न्ग्क्तिः। विष्टारपङ्क्तिः । / 1186 / / [du0 TI0] छ्न्दो0| छन्द इहानुष्टुभादिर्गृह्यते, न तु मन्त्रब्राह्मणो नामग्रहणादन्यथा छन्दसीति विदध्यात् । प्रस्तरणं प्रस्तारस्तस्य पङ्क्तिः प्र्स्तार्प्न्ग्क्तिः। एवं विस्स्त्तार्प्न्ग्क्तिः। वेस्तृणाते: संज्ञायां स्स्त्व्म्। समुदाय एव छन्दोनाम घजन्तम् । किन्तर्हि घञन्तमवयव: संज्ञायां कथमेतस्मिन् स्तृणादिरादृतः स्यात् । यथा "प्रे चायज्ञे' (4 / 5 / 13) यज्ञविषये चेत् प्रयोगो न भवति बर्हिःप्रस्तरः इति आधारो युज्यते तथा नात्रेति ? सत्यम् , इहापि
Page #479
--------------------------------------------------------------------------
________________ 441 caturthe कृदध्याये पञ्चमो घादिपादः समुदायावयवयोरन्यत्वात् । यथा वृक्षे शाखा, शरीरे पाणिपादमिति समुदाय समुदायिनो भवत्याधेयता इत्य्दोस्स्ः॥ 1186 / [vi0pa0] छ्न्दो0| वृत्तमिह छन्दो गृह्यते, यस्यानुष्टभादयो भेदाः, न तु मन्त्रब्राह्मणाः नामग्रहणात् । अन्यथा छन्दसीत्येवं ब्रूयात् । एवमपि मन्त्रब्राह्मणस्य ग्रहणं ल्भ्य्ते। यथा shshchndsiiti। प्रस्तरणं प्रस्तारस्तस्य प्न्ग्क्तिरिति। एवं विस्स्त्तार्प्न्ग्क्तिरिति। वे: स्तृणाते: संज्ञायां षत्वं सञ्ज्ञा च न घञ्मात्रम् , अपि तु स्मुदाय्ः। अत एव छन्दोनाम्नीत्यधिकरणे स्प्त्मी। तत्र घजन्तोऽवयव: आधेयत्वेन प्र्व्र्त्ते। अत उक्तं छन्दसां सज्ञाविषय इति, न तु गम्यमाने छन्दोनाम्नीति घजन्तमात्रे त्स्याप्र्तीतेः॥1186| [ka0 ca0] छ्न्दो0| न तु मन्त्रब्राह्मण इति। अथ मन्त्रब्राह्मणशब्देन वेद उच्यते, यदि रूढ्याश्रयणाच्छन्दसीत्युक्ते वृत्त एव भविष्यति तदा सुखार्थं नामग्रहणम् । / 1186 / [समीक्षा] 'विष्टारपङ्क्तिः ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है-"छन्दोनाम्नि च'' (a03।3।34)| अत: उभयत्र समानता ही है। [विशेष वचन] 1. छन्द इहानुष्टुभादिर्गृह्यते (du0 त्ती0)| 2. वृत्तमिह छन्दो गृह्यते (vi0 p0)| 3. सुखार्थं नामग्रहणम् (ka0 c0)| [रूपसिद्धि 1-3. प्रस्तारपङ्क्तिः । प्र + स्तृ + घञ् + सि। आस्तारपङ्क्तिः । आ + स्तृ + घञ् + सि। विष्टारपङ्क्तिः । वि + स्तृ + घञ् + सि। 'प्र - आ - वि' उपसर्गों के उपपद में रहने पर 'स्तृ' धातु से 'घञ्' प्रत्यय, इज्वद्भाव, ऋकार को वृद्धि तथा विभ्क्तिकार्य्॥1186| 1187. प्रे द्रुस्तुनुवः [4 / 5 / 15] [सूत्रार्थ 'प्र' उपसर्ग के उपपद में रहने पर 'द्रु-स्तु-स्रु' धातुओं से 'घञ्' प्रत्यय होता है॥1187| [du0 vR0] 'प्र' - उपपदे एभ्यो घञ् भ्व्ति। प्रद्राव:, प्रस्तावः, प्र्स्राव्:| कथं द्राव:? अप्यधिकारात् । प्र-इति किम् ? द्रवः, स्तव:, स्र्व्ः॥1187
Page #480
--------------------------------------------------------------------------
________________ 442 कातन्त्रव्याकरणम् [समीक्षा] 'प्रस्ताव:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है - "प्रे द्रुस्तुस्रुवः " (a03।3।27)| अत: उभयत्र पूर्ण समानता है। - [ रूपसिद्धि] - घञ् सि। प्रस्तावः । प्र 13. प्रद्रावः । प्र द्रु स्तु घञ् प्रस्रावः । प्र + स्रु - घञ् - सि। 'प्र' उपसर्गपूर्वक 'द्रु-स्तु-स्रु' धातुओं से घञ् प्रत्यय, धातुघटित उकार की वृद्धि आव्- आदेश तथा विभक्तिकार्य । / 1187 | 1188. नियोऽवोदोः [4 / 5 / 16] - + - सि। - [ सूत्रार्थ ] 'अव - उद्' उपसर्गों के उपपद में रहने पर ' NIJ प्रापणे' (1 / 600) धातु से 'घञ्' प्रत्यय होता है॥1188| [du0 vR0] अवोदोरुपपदयोर्नियो घञ् भवति । अवनायः, उन्नायः । कथम् उन्नयः ? उद्गतो नयः उन्नयः, अप्यधिकाराद् वा । / 1188 / [ka0 ca0 ] निय्ः। हेमकरमते 'उन्नयः' इति, अप्यधिकाराद् वेति वृत्तौ पाठः । बहुपुस्तके तु 'उद्गतो नयः उन्नयः' इति वृत्तौ तु पाठो नास्य सम्मतः । / 1188 / [समीक्षा] 'उन्नाय:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - " अवोदोर्नियः " (a03।3।26) / अतः उभयत्र समानता है । / 1188 / [रूपसिद्धि] 12. अवनायः । अव नी घञ् - सि। उन्नायः । उद् नी घञ् सि । 'अव उद्' उपसर्गों के उपपद में रहने पर ' NIJ प्रापणे' (1 / 600) धातु से 'घञ्' प्रत्यय, 'gh - J' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, धातुघटित ईकार की वृद्धि, ऐकार को 'आय्' आदेश तथा विभक्तिकार्य । / 1188 / 1189. निरभ्योः पूल्वोः [4 / 5 / 17] [सूत्रार्थ] 'निर्- अभि' उपसर्गों के उपपद में रहने पर 'पूञ् पवने, लूञ् छेदने (818. 9) धातुओं में 'घञ्' प्रत्यय होता है । / 1189 /
Page #481
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 443 [du0 vR0] निरभ्योरुपपदयोर्यथासङ्ख्यं पूल्वोर्घञ् भ्व्ति। निष्पाव:, अभिलाव्:॥ 1189 / [समीक्षा] 'निष्पावः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घ' प्रत्यय किया गया है। पाणिनि का सूत्र है- "निरभ्योः पूल्वोः" (a03।3।28)| अत: उभयत्र समानता ही है॥ 1189 / [रूपसिद्धि] 1-2. निस्स्पाव्ः। निर् + पू + घञ् + सि। अभिलाव्ः। अभि + लू + घञ् : सि। 'निर् + अभि' उपसर्गों के उपपद में रहने पर 'पू - लू' धातुओं से 'घ' प्रत्यय धातुघटित ऊकार की वृद्धि, औकार को 'आव्' आदेश तथा विभ्क्तिकार्य्॥1189| 1190. यज्ञे समि स्तुवः [4 / 5 / 18] [सूत्रार्थ यज्ञ के विषय में 'सम्' उपसर्ग के उपपद में रहने पर 'ष्टुञ् स्तुतौ' (2 / 65) धातु से 'घञ्' प्रत्यय होता है॥1190 _ [du0 vR0] सम्युपपदे स्तौतेर्घञ् भवति य्ज्ञ्य्विस्स्ये। समेत्य स्तुवन्ति यस्मिन् संस्तावो deshH। स्ण्स्त्वोऽन्य्ः॥1190| [समीक्षा यज्ञविषयक देशविशेष के अर्थ में 'संस्ताव:' शब्द के सिदध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है! पाणिनि का सूत्र है- "यज्ञ समि स्तुवः'' (a03।3।31)| अत: यहा~ उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1. संस्तावो desh:| सम् + स्तु + घञ् , सि। समेत्य स्तुवन्ति यस्मिन् । 'सम्' उपसर्ग के उपपद में रहने पर 'टुञ् स्तुतौ' (2 / 65) धातु से प्रकृत सूत्र द्वारा 'घ' प्रत्यय, इज्वद्भाव, धातुघटित उकार की वृद्धि, आव् - आदेश तथा विभ्क्तिकार्य्॥1190| 1191. उन्न्योर्गिरः [4 / 5 / 19] [सूत्रार्थ 'उद्' एवं 'नि' उपसर्ग के उपपद में रहने पर 'गृ निगरणे' (I .से 'घञ्' प्रत्यय होता है॥ 1191 / [du0 vR0] उन्न्योरुपपदयोर्गिरतेर्घञ् भ्व्ति। उद्गारः, निगार्ः। unnyoriti krim : grH||1191|
Page #482
--------------------------------------------------------------------------
________________ 444 कातन्त्रव्याकरणम् [ka0 ca0] उन्यो0| गिर इति। 'गृ निगरणे' (5 / 22) इत्यस्य तिब्लोपं कृत्वा nirdeshH। तेन गृशब्देऽस्य उद्गरः इति भ्व्ति॥1191| [समीक्षा] 'उद्गारः, निगार:' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है- "उन्योःः'' (a03।3।29)| अतः उभयत्र समानता ही है॥ [रूपसिद्धि] 1-2. उद्गार्ः। उद् + गृ + घञ् + सि। निगार्ः। नि + गृ + घञ् - सि। 'उद् - नि' के उपपद में रहने पर 'ग निगरणे, ग शब्दे' (5 / 22;8 / 22) धात् से 'घञ्' प्रत्यय, इज्वद्भाव, ऋकार की वृद्धि तथा विभ्क्तिकार्य्॥1191| 1192. किरो धान्ये [4 / 5 / 20] [सूत्रार्थ] धान्यविषयक अर्थ की विवक्षा में 'उद् - नि' के उपपद में रहने पर 'कृ विक्षपे' (5 / 21) धातु से 'घञ्' प्रत्यय होता है॥1192| [du0 vR0] उन्योरुपपदयोर्धान्यविषये वर्तमानात किरतेर्घञ भ्व्ति। उत्कारो धान्यस्य, निकारो धान्य्स्य्। धान्य इति किम् ? पुष्पोत्करः, पुस्स्प्निक्र्ः। किरतेरिति किम् ? 'कृञ् हिंसायाम्' (8 / 11)- धान्य्निक्र्ः॥1192| [vi0 pa0] किरो0| किर इति। 'कृ विक्षेपे' (5 / 21) इत्यस्य सविकरणस्य तिब्लोपं कृत्वा निर्देश: सूत्र्त्वादित्याः-किर्तेरिति। उत्कारो धान्य्स्येति। विक्षेपो धान्य्स्येत्य्र्थ्ः। विस्स्य्स्प्त्मीय्मुत्त्र्त्र्। अभिधेय्स्प्त्म्येवाभिधीय्ते॥1192| [समीक्षा 'उत्कारः, निकार:' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है- "कृ धान्ये' (a03।3।30)| अत: उभयत्र समानता ही है। [रूपसिद्धि 1. उत्कारो धान्य्स्य्। उद् + कृ + घञ् + सि। निकारो धान्य्स्य्। नि + कृ + घञ् + सि। 'उद् -नि' के उपपद में रहने पर 'कृ विक्षेपे' (5 / 21) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि तथा विभ्क्तिकार्य्॥1192|
Page #483
--------------------------------------------------------------------------
________________ 445 caturthe कृदध्याये पञ्चमो घञादिपादः 445 1193. नौ वृञः [4 / 5 / 21] [सूत्रार्थ धान्य - विषय के विवक्षित होने तथा 'नि' उपसर्ग के उपपद में रहने पर 'वृञ् वरणे' (4 / 8) धातु से 'घञ्' प्रत्यय होता है॥1193| [du0 vR0] नावुपपदे वृञो धातोर्घञ् भवति धान्य्विस्स्ये। नीवारा व्रीह्य्ः। ह्रस्वस्य दीर्घ्ता॥ 1193 / [du0 TI0] nau0| पूर्वसूत्रे विषयसप्तमी इहाभिधेय्स्प्त्मीत्य्भिधानाद्व्सीय्ते। निवियन्त इति नीवाराः। केचिद् व्रीहिविशेषा उच्यन्ते न स्र्व्धान्यानि। धान्याभिधान एव निक्रियतेऽसाविति निवरा क्न्या। स्वभावादलन्तमपि स्त्रियां व्र्त्ते॥1193| [vi0 pa0] nau0| विशिष्टा एव व्रीहयो नीवारा उच्यन्ते न तु स्र्वे। धान्यादन्यत्र न भ्व्ति। निवियते इति निवरा क्न्या। स्वभावादलन्तस्यापि स्त्रियां वृत्तिः॥1193| [ka0 ca0] nau0| नीवारा उडीति यस्य ख्यातिः॥1193| [समीक्षा 'नीवारा:' शब्द की सिद्धि दोनों ही व्याकरणों में 'घञ्' प्रत्यय द्वारा की गई है। पाणिनि का सूत्र है - "नौ वृ धान्ये' (a03।3।48)| अत: उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1. नीवारा व्रीह्य्ः। नि + वृञ् + घञ् + जस् । निद्रिय्न्ते। 'नि' उपसर्ग के उपपद में रहने पर 'वृञ् वरणे' (4 / 8) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, 'घ - j' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव्, वृद्धि, उपसर्ग को दीर्घ तथा विभ्क्तिकार्य्॥1193| 1194. उदि श्रिपुवोः [4 / 5 / 22] [सूत्रार्थ] 'उत्' उपसर्ग के उपपद में रहने पर 'श्रिञ् सेवायाम्' (1 / 604) तथा 'पू पवने' (1 / 465) धातु से 'घञ्' प्रत्यय होता है॥1194| [du0 vR0] उद्युपपदे श्रिपूभ्यां घञ् भ्व्ति। उच्छ्राय:, उत्पाव्ः। कथम् उच्छ्रयः? अप्यधिकाराद् वा॥1194|
Page #484
--------------------------------------------------------------------------
________________ 446 [vi0 pa0 ] उदि । अप्यधिकाराद् वेति उदरातो वा श्रयः उच्छ्रयः इति वाच्यार्थ ॥ 1194 [समीक्षा] .. 'उच्छ्रायः, उत्पात्र:' शब्दों की सिद्धि दोनों ही आचायों ने धन्' प्रत्यय द्वारा की है। पाणिनि का सूत्र है-- उदि श्रयतियतिपुत्रव: / 03349 ॥ अत: उभयत्र समानता है। [रूपसिद्धि] 1- 2. उच्छ्रायः । उद् श्रि घञ् मि। उत्पावः । उद् 'उद्' उपसर्गपूर्वक 'श्रि-पू' धातुओं ने घञ्' प्रत्यय इज्वद्भाव वृद्धि आदेश तथा विभक्तिकार्य । / 1194 / 1195. ग्रहेश्च [4 / 5 / 23] कातन्त्रव्याकरणम् - dRshyte॥ 1195 / [समीक्षा] [ सूत्रार्थ] 'उद्' उपसर्ग के उपपद में रहने पर ग्रह उपादाने (8/14) धातु से 'घन्' प्रत्यय होता है । / 1195 / [du0 vR0] उद्युपपदे ग्रहेश्च घञ् भ्व्ति। उद्ग्राहः । भाषायामपीति matam ॥1197 / + - [du0 TI0] grhH| उत्पूर्वी ग्रहिर्भाषायां सम्मत इति कात्यायनः । अन्यः पुनराह - उद्ग्राहो निग्राह इति छन्दसि - उद्ग्राहं च निग्राहं च ब्रह्मवेदानवीवदन्' इति छन्दसि प्रयोगो : ? घञ् - निः आय् आव् - 'उद्ग्राह:' शब्द के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का मूत्र है - "उदि ग्रहः " (a03 । 3 | 35 ) | अतः उभयत्र समानता ही समझनी चाहिए। [रूप] सद्धि] + + 1. उद्ग्राहः । उद् ग्रह घञ् (8/14) धातु से 'घञ्' प्रत्यय इज्वद्भाव, सि। 'उद्' उपसर्गपूर्वक ग्रह उपादाने' दीर्घ तथा विभक्तिकार्य । / 1195 / 1. उद्याभं च निग्राभं च ब्रह्म देवा अवध (kA0 313125
Page #485
--------------------------------------------------------------------------
________________ 447 caturthe कृदध्याये पञ्चमो घादिपादः 447 1196. अवन्योराक्रोशे [4 / 5 / 24] [सूत्रार्थ] 'आक्रोश' अर्थ के गम्यमान होने पर 'अव-नि' उपसर्ग-पूर्वक 'ग्रह उपादाने' (8 / 14) धातु से 'घञ्' प्रत्यय होता है॥1196| [du0 vR0] अवन्योरुपपदयोराक्रोशे गम्यमाने ग्रहेर्घञ् भ्व्ति। अवग्राहस्ते वृषल ! भूयात् । निग्राहस्ते वृषल ! भूयात् । आक्रोश इति किम् ? अवग्रहः पदस्य, nigrhshcaursy॥1196| [समीक्षा] 'अवग्राहः, निग्राहः' शब्दों की सिद्धि दोनों ही आचार्यों ने 'घञ्' प्रत्यय द्वारा की है। पाणिनि का सूत्र है- "आक्रोशेऽवन्योर्ग्रहः' (a03।3।45)|अत्: उभयत्र समानता ही है। [रूपसिद्धि] 1-2. अव्ग्राह्ः। अव + ग्रः + घञ् + सि। निग्राह्ः। नि + ग्रह + घञ् + सि। 'अव-नि' उपसर्गों के उपपद में रहने पर 'ग्रह' धातु से 'घञ्' प्रत्यय, इज्वद्भाव, धातुघटित उपधा अकार को दीर्घ तथा विभ्क्तिकार्य्॥1196| 1197. प्रेलिप्सायाम् [4 / 5 / 25] [सूत्रार्थ] 'लिप्सा' अर्थ के गम्यमान होने पर 'प्र' उपसर्ग-पूर्वक 'ग्रह' धातु से 'घञ्' प्रत्यय होता है॥1197| [du0 vR0] प्र उपपदे लिप्सायां गम्यमानायां ग्रहेर्घञ् भ्व्ति। पात्रप्रग्राहेण चरति भिक्स्सुः। लिप्सायामिति kim ? prgrhH॥1197| [ka0 ca0] pre0| paatrprgraahenneti| तृतीयानिर्देशे सति लिप्सा स्फुटेति कृत्वा तृतीया कृता॥1197| [समीक्षा 'प्रग्राहः' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घ' प्रत्यय किया गया है। पाणिनि का सूत्र है- "प्रे लिप्सायाम्' (a03।3।46)| अत: उभयत्र समानता है। [रूपसिद्धि] 1. प्र्ग्राहेन्न्। प्र + ग्रह + घञ् + त्ता। 'प्र' उपसर्ग के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, धातुघटित उपधा को दीर्घ तथा विभ्क्तिकार्य्॥1197|
Page #486
--------------------------------------------------------------------------
________________ 448 कातन्त्रव्याकरणम् 1198. समि मुष्टौ [4 / 5 / 26 [सूत्रार्थ] 'मष्टि अर्थ में मन उसमा के उपदम ने ग्रह उपादान । 817 / धात से घञ्' प्रत्यय होता है॥1128| [du0 TI0] सम्पपदे मष्टावधे ग्रह भ्व्ति। ब्राहो nalta । maSTAviti kim ? sNgrhH| अङ्गुलीनां रचनाविशेषो मुष्टिन्हि गृह्य्ते। क्र. शाकग्राहः इनि 'सर्वस्मात् परिमाणे'' (4 / 5 / 5) इति सिद्धम् । / 1228 [du0 TI0] स्मि। मप्रक्रियात्मकत्वात् नत्र ग्रहनिनाम्नीत्याह-मष्टावर्थ इति। अन्य आह-मुष्टिविषयश्च धात्वथों भ्व्ति। मुष्टिविषवं सामर्थ्यमाख्यायने इत्य्र्थ्ः। मुष्टिशब्दो ब्रीह्यादीनां परिमाणवाच्योऽस्ति, तत्र न प्रयोजयतीन्याह- अन्ग्ग्लानामित्यादि॥ 1 198 / [vi0 pa0] smi0| शाकादीनां परिमाणविशेषो मुस्स्त्तिरुच्य्ते। तत्र घञ् सिद्ध एवेत्याह--एक इत्यादि॥1198| [समीक्षा] 'संग्राह:' शब्द की सिद्धि दोनों ही आचायों ने 'घ' प्रत्यय द्वारा की है। पाणिनि का सूत्र है--"समि मष्टो' (a03।3।26)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. संग्राहा म्ल्ल्स्य्। सम् - ग्रह - घञ् - सि। 'सम्' उपसर्ग के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धान से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय. इज्वद्भाव, उपधादीर्घ तथा विभ्न्निकार्य्॥ 1 198 / / 1199. परौ यज्ञे [4 / 5 / 27] [सूत्रार्थ यज्ञ - विषय के विवक्षित होने तथा 'परि' उपसर्ग के उपपद में रहने पर 'ग्रह' धातु से 'घञ्' प्रत्यय होता है॥1199॥ [du0 vR0] पगवुपपदे यज्ञविषये नहेर्घञ् भ्व्ति। उन्र्प्रिग्राह्ः। यज्ञ iti kim ? prigrhH|| 1. 199 / [समीक्षा) 'उनग्परिग्राहः' आदि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय किया है। पाणिनि का सूत्र है-'पगइ यज्ञ" ( a02।3।47)| अत: उभयत्र समानता ही कही जा सकती है।
Page #487
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घजादिपादः 449 [रूपसिद्धि] 1. उत्त्र्प्रिग्राह्ः। परि + ग्रः + घञ् + सि। 'परि' के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभ्क्तिकार्य्॥1199| 1200. वाऽवे वर्षप्रतिबन्धे [4 / 5 / 28] [सूत्रार्थ] वृष्टि-प्रतिबन्ध अर्थ में 'अव' उपसर्ग के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'घञ्' प्रत्यय होता है॥1200| [du0 vR0] अव उपपदे आहेर्घञ् भवति वा वर्षप्रतिबन्धे ग्म्य्माने। अवग्राहो वर्षस्य अवग्रहो वा॥1200| [समीक्षा] 'अवग्राहः, अवग्रह:' शब्दों के सिदतों ही आचार्यों ने वैकल्पिक 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है-"अवे ग्रहों वर्षप्रतिबन्धे" (a03।3।51)| अत: उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1. अवग्राहो वर्षस्य अवग्रहो का अव + ग्रह + य + सिआ 'अव' उपसर्ग के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धात् से प्रकृत सूत्र द्वारा वैकल्पिक 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभ्क्तिकार्य्। पक्ष में 'अल्'. प्रत्यय होने पर 'अवग्रहः' शब्दरूप सिद्ध होता है॥1200| 1201. प्रे रश्मौ [4 / 5 / 29].. [सूत्रार्थ] 'रश्मि' अर्थ में 'प्र' के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'घञ्' प्रत्यय होता है॥1201| [du0 vR0] प्र उपपदे रश्मावर्थे ग्रहेर्घञ् भवति वा। प्रग्राहः, prgrhH। razmiriha rjjurucyte||1201| [ka0 ca0] pre0| अभिधानाद् रश्मिरिह रज्जुरुच्यते न किरण. इति॥1201| [समीक्षा] 'प्रग्राहः, प्रग्रहः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक 'घत्र' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- "रश्मौ च' (a03।3।53)| अत: उभयत्र समानता ही है।
Page #488
--------------------------------------------------------------------------
________________ 450 kAtantravyAkaraNam [rUpasiddhi] 1. prayAhaH, prgrhH| pra - graha - घञ् - सि। 'प्र' के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभ्क्तिकार्य्। पक्ष में अल् प्रत्यय होने पर 'प्रग्रह:' shbdruup॥1201| 120 2. वणिजां च [4 / 5 / 30] [सूत्रार्थ वणिक्सम्बन्धी तुलासूत्र अर्थ में 'प्र' उपसर्ग के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'घञ्' प्रत्यय होता है॥1202| [du0 vR0] वणिजां सम्बन्धिनि तुलासूत्रेऽर्थे प्र उपपदे ग्रहेर्घञ् भवति वा। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण वा चरति व्न्निक्॥1202| [du0 TI0] व्न्नि0| वणिजामिति सम्बन्धे षष्ठी स्म्ब्न्धिनामाक्स्सिप्ति। तच्च विशिष्टमेवाभिधानादित्याह--तुलासूत्रेऽर्थे इति। प्रगृह्यतेऽनेनेति प्रग्राहः, तुलया प्रग्राहस्तुलाप्रवाहः, करणे चेयं तृतीया, न चात्र वणिजस्तन्त्रं किन्तर्हि तुलासूत्रस्य प्रायेण वणिजां विषय इति तैरुपलक्षणं क्रियते तेन तुलाप्रग्राहेण च्र्ति। ब्राह्मणस्तुलाभिज्ञतया प्रवर्तते इत्य्र्थ्ः। उपलक्षणमप्यभिधानाद् यथा पूर्वसूत्रे रश्मी रज्जुरेवाभिधीयते न चन्द्रादीनां किरण इति॥1202| [vi0pa0] व्न्निजाम्0| सम्बन्धे षष्ठीयम् । प्रायेण वणिक्सम्बन्धितुलासूत्रमेवान्तरङ्गम् । अतस्तदेव लक्ष्यते वणिजश्चोपलक्षणत्वादतन्त्रम् । अतस्तुलाप्रमाहेण चरति ब्राह्मण: इत्यपि भवति, तुलाभिज्ञतया वर्तते इत्य्र्थ्ः। प्रगृह्यते येन स प्रग्राहः, तुलायाः प्र्ग्राह्स्तुलाप्र्ग्राह्स्तुलाग्र्ह्न्न्सूत्र्मित्य्र्थ्ः॥1202| [समीक्षा _ 'प्रग्राहः, प्रग्रहः' शब्दरूपों की सिद्धि दोनों ही आचार्यों ने वैकल्पिक 'घब' प्रत्यय द्वारा की है। पाणिनि का सूत्र है-- "प्रे वणिजाम्' (3 / 3 / 52) / अत: उभयत्र पूर्ण समानता है। [रूपसिद्धि] 1. तुलाप्रमाहेण चरति तुलाप्रग्रहेण वा। प्र + ग्रह + घञ् + त्ता। 'प्र' उपसर्ग के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से प्रकृत सूत्र द्वारा वैकल्पिक 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभ्क्तिकार्य्। पक्ष में 'अल' प्रत्यय होने पर 'प्रग्रहेण' शब्दरूप सिद्ध होता है॥1202|
Page #489
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 1203. वृणोतेराच्छादने [4 / 5 / 31] 451 [ सूत्रार्थ ] आच्छादन अर्थ के विवक्षित होने पर 'प्र' के उपपद में रहने पर 'वृञ् वरणे' (48) धातु से वैकल्पिक 'घञ्' प्रत्यय होता है । / 1203 / [du0 vR0] प्र उपपदे वृणोतेराच्छादनेऽर्थे घञ् भवति वा । प्रावारः, प्रावरः । आङ्पूर्वोऽयम् । / 1203 / [du0 TI0] वृणो0 / आङ्पूर्वोऽयमिति । यथा प्रेण विना घञ् नाभिधीयते तथाङापि । तस्माद् " आङि रुप्लुवोः " ( 4 / 5 / 32), तदनन्तरं वृणोतेराच्छादने इति कर्तुं न युक्तम् व्यावृत्त्यभावात् । / 1203 / , [ka0 ca0] वृणोतेः । आङ्पूर्वोऽयमिति AGA विना केवले प्रे उपपदे घञ् नाभिधीयते इति भावः । प्रकरणमिदमलो बाधकम् ॥1203 / [समीक्षा] 'आच्छादन' अर्थ में 'प्रावार:, प्रावर:' शब्दों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक 'घञ्' प्रत्यय द्वारा की गई है। पाणिनि का सूत्र है - " वृणोतेराच्छादने" (a03।3।54)| अत: उभयत्र पूर्ण समानता ही है । [रूपसिद्धि] 1. प्रावार:, प्रावरः । प्र + आ + वृ + घञ् + सि। 'प्र' पूर्वक 'वृञ् वरणे' (4 / 8) धातु से वैकल्पिक 'घञ्' प्रत्यय, वृद्धि, समानलक्षण दीर्घ तथा विभ्क्तिकार्य्। पक्ष में 'अल्' प्रत्यय होने पर 'प्रावर:' शब्दरूप सिद्ध होता है । / 1203 / 1204. आङि रुप्लुवोः [4 / 5 / 32 ] [सूत्रार्थ] 'आङ्' उपसर्ग के उपपद में रहने पर 'रु शब्दे, प्लुङ् गतौ' (2 / 10; 1 / 459) धातुओं से वैकल्पिक 'घञ्' प्रत्यय होता है । / 1204 / [du0 vR0] आड्युपपदे रौतेः प्लवतेश्च घञ् भवति वा । आरावः, आरवः । आप्लावः, आप्लवः । / 1204| [du0 TI0 ] आङि । "उपसर्गे रुवः " ( 4।5।7) इति रौतेर्घञि प्राप्ते प्लवतेरप्राप्ते विभाषेयम् । / 1204|
Page #490
--------------------------------------------------------------------------
________________ 452 कातन्त्रव्याकरणम [समीक्षा 'आराव:, आप्लाव:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है--"विभाषा आङि रुप्लवोः' (a03।3।50)| अत: उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1-2. आरावः, आर्व्ः। AG + रु + घञ् + सि। आप्लावः, आप्ल्व्ः। AG + प्लु + घञ् + सि। 'आङ्' उपसर्गपूर्वक 'रु-प्लु' धातुओं से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, आव् - आदेश तथा विभ्क्तिकार्य्। घञ् प्रत्यय के अभाव में अल् प्रत्यय होने पर 'आरवः, आप्लव:' shbdruup॥1204| 1205. परौ भुवोऽवज्ञाने [4 / 5 / 33] [सूत्रार्थ अवज्ञान अर्थ में 'परि' उपसर्ग के उपपद में रहने पर 'भू' धातु से 'घञ्' प्रत्यय विकल्प से होता है॥1205| [du0 vR0] परावुपपदे भवतेर्घञ् भवति वा अव्ज्ञ्यानेऽर्थे। परिभावः, प्रिभ्व्ः। पराविति किम्? स्म्भ्व्ः। अवज्ञान इति किम् ? सर्वतो भवनं प्रिभ्व्ः॥1205| [समीक्षा] 'परिभावः, परिभव:' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने वैकल्पिक 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है-"परौ भुवोऽवज्ञाने" (a03।3।55)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. परिभावः, प्रिभ्व्ः। परि + भू + घञ् + सि। 'परि' उपसर्ग के उपपद में रहने पर 'भू सत्तायाम्' (1 / 1) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, धातुघटित ऊकार की वृद्धि, आव्-आदेश तथा विभ्क्तिकार्य्। 'घञ्' प्रत्यय के अभाव में अल् प्रत्यय होने पर 'परिभवः' shbdruup॥1205| 1206. चेस्तु हस्तादाने [4 / 5 / 34] [सूत्रार्थ] हाथ द्वारा ग्रहण करने के अर्थ में 'चिञ् चयने' (45) धातु से 'घ' प्रत्यय होता है॥1206| [du0 vR0] हस्तादानविषये चिनोतेर्घञ् भ्व्ति। पुस्स्प्प्र्चाय्:| हस्तादानग्रहणं प्रत्यासनोपलक्षणम्,
Page #491
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घत्रादिपादः 453 तेन वृक्षाग्रे फलप्रचयं क्रोति। अप्यधिकारात् स्तेये न स्यात् - हस्तेन फलप्रचयं करोति चउर्ः। तुशब्दो वानिवृत्त्य्र्थ्ः॥1206| [du0 TI0] चेस्तु। हस्तेन आदानं हस्तादानम्, ग्राह्यस्य वस्तुन इति स्म्ब्न्ध्ः। चिनोत्यर्थस्य हस्तादानविषयत्वाच्चिनोतिस्तद्विषय उच्य्ते। प्र्त्यास्न्नोप्ल्क्स्स्न्न्मिति। प्रत्यासन्नस्य vastuna uplkssnnm| प्रत्यासत्तिः सामीप्यम् । तेनेत्यादि। केचित् प्रचय इत्युदाहरन्ति, तै: प्रचयनमात्रमेव विवक्षितं न तु दूरासन्न इति। स्तेये न स्यादिति स्तेनस्य भाव: कर्म वा स्तेयशब्दवाच्यम् । स्तेय इत्यनेनापि चिनोत्यर्थ एवावशिष्यते, स्तेये न भ्व्तीत्य्र्थ्ः। यदि वा फलप्रचयं स्तेये न करोति तदापि न स्यात् । ननु यदा भावस्तदा भाव एव विशेषणं प्रसज्यते, यदा कर्म तदा कथं तेनैव तत् क्रियते ? सत्यम् । अभेदोपचाराद् यदाभीक्ष्ण्येन पाकेन पचति मन्दया गत्या ग्च्छ्तीति॥ 1206 / [vi0 pa0] चेस्तु। ह्स्तादानेत्यादि। हस्तेनोपायान्तरनिरपेक्षेणादानं ग्रहणं प्रत्यासन्नस्यैव वस्तुनो भवति, अतस्तस्यैव तदुपलक्षणं युज्य्ते। वृक्षाग्रे इत्यनेन ग्राह्यस्य प्रत्यासन्नतां सूच्य्ति॥1206| [समीक्षा] 'प्रचायः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है-- "हस्तादाने चेरस्तेये' (a03।3।40)| अत: उभयत्र समानता ही है॥ [रूपसिद्धि] 1. पुस्स्प्प्र्चाय्ः। प्र +चिञ् + घञ् + सि। 'प्र' उपसर्ग के उपपद में रहने पर 'चिञ् चयने' (45) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, आय् - आदेश तथा विभ्क्तिकार्य्॥1206| 1207. शरीरनिवासयोः कश्चादेः [4 / 5 / 35] [सूत्रार्थ 'शरीर' तथा 'निवास' अर्थ में 'चिञ् चयने' (4 / 5) धातु से 'घञ्' प्रत्यय तथा चकार को ककारादेश भी होता है॥1207| [du0 vR0] चिनोते: शरीरे निवासे चार्थे घञ् भवति आदेश्च को भ्व्ति। चीयतेऽसौ कायः शरीरम् । निचीयतेऽस्मिन्निति निकायो निवास्ः। apydhikaarccitiraashyorpi| आचीयतेऽसौ आकायश्चितिः, गोम्य्निकाय्:| कथं काष्ठनिचय:? भुत्व्मात्र्विव्क्स्स्येति॥1207|
Page #492
--------------------------------------------------------------------------
________________ 454 कातन्त्रव्याकरणम् [du0 TI0] shriir0| चीयते सुख्दुःखाभ्यामित्य्र्थ्ः। निचीयतेऽस्मिन्निति प्रान्निभिरित्य्र्थ्ः। अप्य्धिकारादित्यादि। अप्य्धिकारादित्यादि। चीयतेऽसाविति चितिः, राशिः समूहः, निचीय्तेऽस्मिन्निति। गोमयानां निकाय इति स्स्स्स्त्थीस्मास्ः। क्थ्मित्यादि। उपर्यपरि संनिविष्टानां राशिरिति भाव्ः। पदान्तरेण तु विशिष्यमाणे बहुत्वे राश्यर्थो गम्यते न वाक्यार्थ्ः। पदसंस्कारेऽधिक्रियते इति सूत्रकारस्य सम्मतम् । भाषायां चितिराश्योरर्थयोर्न प्र्योग्ः। कश्चेति सिद्धे आदिग्रहणं वैचित्र्यार्थम् । अथ चेच्यम् इत्यस्य चेक्रीयितलुगन्तस्यादेर्यथा स्यात् परस्य मा भूदिति। तन्न, छन्दसि प्रयोगात् । अथ 'कि कित ज्ञाने' (2 / 76) इत्यस्माद् घञ् विधीयताम् , कश्चादेरित्यनभिधेयं स्यात् , न ज्ञानार्थस्य शरीरादौ वृत्तिरदृष्टकल्पनीया स्यात् । / 1207 / [ka0 ca0] shriir0| चितिरिति चिता यस्य ख्यातिरिति॥1207| [समीक्षा 'कायः, निकाय:' आदि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में 'घत्र' प्रत्यय द्वारा की गई है। पाणिनि का सूत्र है-"निवासचितिशरीरोपसमाधानेष्वादेश्च कः' (a03।3।41)| अत: प्राय: उभयत्र समानता ही है। [विशेष वचन] 1. पदसंस्कारेऽधिक्रियते इति सूत्रकारस्य संमतम् (du0 त्ती0)| 2. आदिग्रहणं वैचित्र्यार्थम् (du0 त्ती0)| [रूपसिद्धि] 1-2. काय्ः। चिञ् + घञ् + सि। निकाय्ः। नि + चिञ् + घञ् + सि। केवल तथा 'नि' उपसर्ग-पूर्वक 'चित्र चयने' (4 / 5) धात् से 'घन' प्रत्यय, इज्वद्भाव, धातुघटित इकार की वृद्धि, आय् - आदेश तथा विभ्क्तिकार्य्॥1207| 1208. संघे चानौत्तराधर्ये [4 / 5 / 36] [सूत्रार्थ] औत्तराधर्यभिन्न तथा सङ्घ अर्थ में 'चिञ्' धातु से 'घञ्' प्रत्यय तथा चकार को ककार आदेश होता है॥1208| [du0 vR0] प्राणिनां समूहः सङ्घः उच्य्ते। अनौत्तराधयें संघे चार्थे चिनोतेर्घञ् भवति kshcaadeH। वैयाक्र्न्न्निकाय्ः। अनौत्तराधर्ये इति किम् ? shuukrnicyH॥1208| [du0 TI0] "समुदोर्गणप्रशंसयोः'' (4 / 5 / 64) इत्यत्र यद्यपि सामान्यार्थे डप्रत्ययो घनिरादेशश्च,
Page #493
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 455 तथापि काष्ठानां तृणानां च संघ: इति न प्रयुज्यते shissttaiH। अभिधानकाण्डेऽपि यथादर्शनमाश्रित्यासामान्यं निगद्यते, यथा स्न्ग्घ्सार्थावित्याः-प्रान्निनामित्यादि। अन्य आह-वार्त्तिकसमुच्चयः कृताकृतसमुच्चय इति धात्वर्थमात्रस्य विवक्षितत्वान्न संघातार्थ इत्य्दोस्स्ः। संघश्च द्वाभ्यां प्रकाराभ्यां भवति - एकधर्मोपदेशेन औत्तराधर्येण c। तत्रौत्तराधर्यप्रतिषेधादिहैककार्यद्वार: संघो गम्यते, न तु भिन्नकार्योपपन्नास्त एव समुदिता इति। यथा भिक्षूणां सङ्घ:, ब्राह्मणानां सङ्घ इति॥1208| [vi0 pa0] शरीर 0 / अपीत्यादि। चीयते इति चितिः, agnyaadhaarvishessH| राशिस्तु विप्र्कीर्न्नानामुप्र्युप्रिस्थाप्न्मिति॥1208| [समीक्षा] 'वैयाकरणनिकायः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय तथा चकार को ककार आदेश किया गया है। पाणिनि का सूत्र है- "संघे चानौत्तराधर्ये' (a03।3।42)| अत: उभयत्र पूर्ण समानता है। [रूपसिद्धि] 1. वैयाक्र्न्न्निकाय्ः। नि + चिञ् + घञ् + सि। 'नि' उपसर्ग के उपपद में रहने पर 'चिञ् चयने' (4 / 5) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, वृद्धि, आय् आदेश, चकार को ककार तथा विभ्क्तिकार्य्॥1208| 1209. परिन्योर्नीणो ताभ्रेषयोः [4 / 5 / 37] [सूत्रार्थ द्यूतविषय में 'परि' उपपद - पूर्वक 'णीञ् प्रापणे' (1 / 600) धातु से तथा अभ्रेषविषय में 'नि' उपपद-पूर्वक 'iN gatau' (2 / 13) धातु से 'घञ्' प्रत्यय होता है॥1209| [du0 vR0] परिन्योरुपपदयोर्नीणोघञ् भवति यथासङ्ख्यं द्यूतविषये अभ्रेषे चार्थे। अभ्रेषोऽचलनन्, य्थाप्राप्त्क्र्न्न्मित्य्र्थ्ः। परिणायेन shaariinaahnti। सर्वतो न्य्नेनेत्य्र्थ्ः। अभ्रेषे-एषोऽत्र न्याय्ः॥1209| [du0 TI0] प्रिन्यो0| द्यूतविषये इत्यादि। द्यूतार्थश्चेन्नयत्यों भ्व्तीत्य्र्थ्ः। अभ्रेषे चार्थे इत्येकापि सप्तम्यर्थवशाद् भिद्य्ते। भ्रषणं भ्रषो न भ्रषोऽभ्रेषः य्थाप्राप्त्क्र्न्न्मिति। prmaannaadaagmshlokaacceti| प्रिन्नायेनेति। उपसर्गात्रयतेर्णत्वम् ॥ 1209 / [समीक्षा] 'परिणाय:, न्याय:' शब्दों की सिद्धि दोनों ही आचार्यों ने 'घञ्' प्रत्यय द्वारा
Page #494
--------------------------------------------------------------------------
________________ 456 कातन्त्रव्याकरणम् की है। पाणिनि का सूत्र है - "परिन्योर्नीणो ताभ्रेषयोः' (a03।3।37)| अत: उभयत्र समानता है। [रूपसिद्धि] 1. परिणायेन shaariinaahnti। परि + नी + घञ् +त्ता। 'परि' उपसर्ग के उपपद में रहने पर 'णीञ् प्रापणे' (1 / 600) धातु से 'घ' प्रत्यय, वृद्धि, आय आदेश, णत्व तथा विभ्क्तिकार्य्। 2. न्याय्ः। नि + इण + घत्र + सि। 'नि' उपसर्ग- पूर्वक 'इण गतौ' (2 / 13) धातु से 'घञ्' प्रत्यय, वृद्धि, आय आदेश, इकार को यकार तथा विभ्क्तिकार्य्॥1209| 1210. व्युपयोः शेतेः पर्याये [4 / 5 / 38] [सूत्रार्थ 'वि-उप' उपसर्गों के उपपद में रहने पर पर्यायविषय में वर्तमान 'शीङ् शये' (2 / 55) धातु से 'घञ्' प्रत्यय होता है॥1210| [du0 vR0] व्युपयोरुपपदयोः पर्यायविषये वर्तमानात् शेर्घञ् भ्व्ति। तव राजविशाय:, तव raajopshaayH। तव राजनि शयितं पर्याय इत्य्र्थ्ः। अस्मादेव ज्ञापकात् परिपूर्वादिण: क्रमेऽर्थे घञ् । / 1210 / [du0 TI0] व्युप्0| प्रकृत्यर्थस्यैव पर्यायो गम्यते इत्याह-पर्याय इत्यादि। अभिविधिविवक्षायामिह घञो वाभिधानात् । अस्मादेवेत्यादि। क्रमशब्दसमानार्थोऽयं पर्यायशब्दः, न तु विशिष्टक्रियाविषय इति ज्ञ्याप्य्ते। कथमेतत् क्र्म्प्र्याय्योर्भिन्नार्थ्तेति। पर्यायो हि नामानुपूर्वं स च क्रमेण प्राप्तस्यानतिपातोऽनतिक्रमः परिपाटिरुच्यते, क्रमस्तु तत्पूर्वक: पर्याय., क्रमो नामानुपूर्वी यौगपद्यप्रतिपक्ष: इदं कृत्वेदं कार्यमिति? सत्यम्, नियमानियमाभ्यां भिद्यते, यथा अङ्कुरकाण्डकिसलयादीनां स्नानपानभोजनादीनां च, अत: क्रमपर्याययोर्नास्त्येव भेद्ः॥1210| [vi0 pa0] व्युप्0| अस्मादेवेति क्रमादन्यत्र पर्याय इत्यलेव भ्व्ति॥1210| [ka0 ca0] व्युप्योः। पर्याय: क्रमः अस्मादेवेति सूत्रे प्र्याय्ग्र्ह्न्नादित्य्र्थ्ः। ननु परिपूर्वादयधातोर्घजि पर्याय इति सिध्यति तत् किं ज्ञापकेनेति? सत्यम् , "उपसर्गस्यायतौ" इति ल्त्वेनाघ्रात्त्वात्। अथ यथा अस्मादेव ज्ञापकादिणोऽल् न स्यात्, तथा परिपूर्वस्यायतेरपि न लत्वमिति कथं नोच्यते? सत्यम्, सूत्रे कृतं ज्ञापकं सूत्रविहितकार्यस्य बाधकं न वक्तव्यम्, विहितस्य saadRshyaat। यद् वा विहितप्रत्ययप्रसङ्गेन ज्ञापकं प्रत्ययस्यैव बाधकं न tvaadeshsy॥1210|
Page #495
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः [समीक्षा] 'विशायः, उपशायः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "व्युपयोः शेतेः पर्याये" (a0 3 / 3 / 39) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. तव raajvishaayH। वि + शीङ् + घञ् + सि। 'वि' उपसर्ग के उपपद में रहने पर 'शीङ् शये' (2 / 55) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, 'gh -j' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, धातुघटित ईकार की वृद्धि, आय आदेश तथा विभ्क्तिकार्य्। 2. तव raajopshaayH। उप + शीङ् + घञ् + सि। 'उप' उपसर्गपूर्वक 'शीङ शये' धातु से ऽघञ् ' प्रत्यय आदि कार्य पूर्ववत् । / 1210 / 1211. अभिविधौ भाव इनुण [4 / 5 / 39] [सूत्रार्थ] अभिविधि अर्थ में धातु से इनुण प्रत्यय भाववाच्य में होता है॥1211| [du0 vR0] अभिविधौ गम्यमाने धातो वे इनुण भ्व्ति। सांकोटिनम् , सांराविणं व्र्त्ते। क्रिययैवाभिव्याप्तिः, इनुणन्तात् स्वार्थेऽण् । युडपि दृश्यते - सङ्कुटनम् । / 1211 / [du0 TI0] अभि0| क्रिययैवाभिव्याप्तिरिति, न तु गुणद्रव्याभ्यां क्रियायाः श्रुतत्वाद् वासरूपतया न क्तो युट् च दृश्यते-संकुटनम् । इनुण इकार: उच्चार्न्नार्थ्ः॥1211| [vi0 pa0] अभि0| अभिविधिर्भिव्याप्तिः। साकल्येन क्रियासम्बन्ध इत्याः-क्रिय्यैवेति। एवकारेण गुणादिनिरास:, तस्य धात्वर्थत्वाभावात् श्रुतत्वाच्च क्रियाया इति। वासरूपतया क्तो न दृश्यते, युट् तु दृश्यते - संकुटनं वर्तते इति॥1211| [ka0 ca0] अभि0| भावे इनुण्णित्येव पात्थ्ः। "भावे" (4 / 5 / 3) इति सूत्रे विसन्धिनिर्देशो दुष्ट एव, अयादीनामित्यत्र तद्गुणसंविज्ञानो बहुव्रीहिआपकेन कुलचन्द्रदर्शितत्वात् ॥ 1211 / [समीक्षा] 'सांकोटिनम् , सांराविणम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'इनुण' प्रत्यय किया गया है। पाणिनि का सूत्र है - "अभिविधौ भावे इनुण्' (a0 3 / 3 / 44) / अत: उभयत्र समानता ही है।
Page #496
--------------------------------------------------------------------------
________________ 458 कातन्त्रव्याकरणम [रूपसिद्धि] 1. सांकोटिनम् । सम् + कुट् + इनुण + अण् + सि। 'सम् ' उपसर्ग-पूर्वक 'कुट कौटिल्ये' (5 / 83) धातु से प्रकृत सूत्र द्वारा 'इनुण्' प्रत्यय, इज्वद्भाव, उपधादीर्घ, धातुघटित उपधासंज्ञक उकार को गुण, स्वार्थ में अण् प्रत्यय तथा विभ्क्तिकार्य्। 2. सांराविणम् । सम् + रु + इनुण + अण + सि। 'सम्' उपसर्गपूर्वक 'रु शब्द' (2 / 10) धातु से 'इनुण्' प्रत्यय आदि कार्य पूर्ववत् । / 1211 ॥ 1212. कर्मव्यतीहारे णच स्त्रियाम् [4 / 5 / 40] [सूत्रार्थ क्रियाविनिमय अर्थ के गम्यमान होने पर भाववाच्य स्त्रीलिङ्ग में धातु से 'णच्' प्रत्यय होता है॥1212॥ [du0 vR0] क्रियाविनिमये गम्यमाने धातोर्णच् भवति स्त्रियां भावे। व्यावक्रोशी, व्याव्भास्सी। णजन्तात् स्वार्थेऽण् । तत्र क्वचिदधिकारात् क्रियाव्यतीहारे न वृद्धिराग्म्ः। कथं व्यतीहा, व्यतीक्षा, व्यवक्रुष्टिरिति? अत्यधिकारत्वाद् तास्रूप्ता॥1212| [du0 TI0] krm0| व्यतीहारो विनिमयः, स च क्रियाया एव संभवति न द्रव्यस्य, तर्हि यत् कर्मग्रहणं तन्मन्दधियां सुखार्थम् । स्त्रियामित्युत्तरत्र न वर्तते, अन्यथा स्त्रीप्रकरण एव सर्वं कृतं स्यात् । पूर्वस्मिन्निति च भावग्रहणं मन्दधियामाविर्भावार्थम, न हि कारकसंज्ञायां dRshyte। न च भाव एवेति फलं कर्मण्यधिकरणे चेत्यत एतयोर्योगयोः पठनं युक्तं यदकृतं तद् वैचित्र्यार्थ्मेव्। स्त्रियामिति किमर्थम् - व्य्तिपाक्ः। केचिदिदं सूत्रमिनुण: पूर्वं पठन्ति "अकर्तरि च कारके संज्ञायाम्" (4 / 5 / 4) प्रत्ययमिच्छन्ति, तदसद्भाव एवाभिधानाद् भावसम्बन्धोऽयं म्न्द्म्तिसुख्प्र्तिप्त्त्य्र्थ्ः॥1212| [vi0 pa0] krm0| अस्य्धिकार्त्वादिति। अत एव "स्त्रियां क्ति:' (4 / 5 / 72) इत्यनन्तरं कर्मव्यतीहारे णजिति न कृतम्, त्यधिकारविहितत्वान्मा भूद् अस्त्रियामिति प्र्तिस्सेध्ः॥1212| [ka0 ca0] krm0| ननु व्यतीहारो विनिमयः परिवर्तश्च, स च द्रव्याणामेव. स्म्भ्व्ति। यथा तिलान् गृहीत्वा माषान् ददाति, माषान् गृहीत्वा तिलान् ददातीति तत्कथममूर्तायाः क्रियायास्तस्याः सम्भव:? सत्यम् । द्रव्यविनिमयो यथा देवदत्तेन चिकीर्षितां क्रियां यज्ञदत्त: करोति तथा यज्ञदत्तेन चिकीर्षितां देवदत्त इति, तदा क्रियाव्यतीहार इति। ननु सत्यप्यस्त्यधिकारे कथं व्यतीक्षा, व्यतीहा इति सारूप्याद् वासरूपता? सत्यम् । यद्यपि णचश्चकारोऽनुबन्धत्वेऽपि प्रत्ययत्वेन सह वासरूपत्वात् तेन विवक्षेति वासरूपत्वात् सिद्धं व्य्तीक्स्सेति॥1212|
Page #497
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 459 [समीक्षा 'व्यावक्रोशी, व्यावभाषी' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'णच्' प्रत्यय किया गया है। पाणिनि का सूत्र है-"कर्मव्यतिहारे णच् स्त्रियाम्' (a03।3।43)| अतः प्रत्यय, अर्थ आदि की दृष्टि से उभयत्र समानता है। [विशेष वचन] 1. भावग्रहणं मन्दधियामाविर्भावार्थम् (du0 त्ती0)| 2. यदकृतं तद् वैचित्र्यार्थमेव (du0 त्ती0)| 3. भावसम्बन्धोऽयं मन्दमतिसुखप्रतिपत्त्यर्थः (du0 त्ती0)| [रूपसिद्धि] 1-2. vyaavkroshii| वि + आ + अव + क्रुश् + णच् + I + सि। व्याव्भास्सी। वि + आ + अव + भाष् + णच् + I + सि। 'वि-A-अव' उपसर्ग-पूर्वक 'क्रुश् - भाष्' धातुओं से 'णच्' प्रत्यय, गुण-उपधादीर्घ, स्त्रीलिङ्ग में 'ई' प्रत्यय, अकारलोप तथा विभ्क्तिकार्य्॥1212| 1213. स्वरवृदृगमिग्रहामल [4 / 5 / 41] [सूत्रार्थ स्वरान्त धातुओं से तथा 'वृ -दृ-गम्-ग्रः' धातुओं से 'अल्' प्रत्यय होता है॥1213| [du0 vR0] स्वरान्ताद् वृदृगमिग्रहिभ्यश्च अल् भ्व्ति। घोऽप्वाद्:| क्षयः, क्रयः, क्षवः, ल्व्ः। वृञ् वृङ् वा - व्र्ः। दृङ् - द्र्ः। गमः, grhH। वृद्रोरेवेति नियमाद् अन्येभ्य ऋकारान्तेभ्यो घओव-कारः, हार्ः। दीर्घाद्लेव्। कृ - क्र्ः। gR - grH। bhotirbhayam ityaleva, na yuddaadyo'piiti| वशः, रणः इति रूद्धित्वाद्लेव्॥1213| [du0 TI0] svr0| स्वरान्तत्वादल् सिद्ध एवेत्याः-वृद्रोरेवेत्यादि। वृद्रोरलेवेति न विपरीतनियमः, 'वरणं वृतम् , दरणं दृतम्' इत्य्भिधीय्ते। भीतिरित्यादि। नपुंसके भावादिष्वल विधीयते, तत्र क्तयुट्खलर्थेषु वास्रूप्विधिर्नास्तीत्युक्त्मेव्। वशिरणिभ्यामस्वरान्तत्वादल वक्तव्य इत्याह-वश इत्यादि। यदि वाऽव्युत्पन्नावेव शब्दावेतौ रूद्धाविति। 'ग्राहं गतास्तत्र च केचिदेवम्' इति भट्टिवचनाद् अहेर्घञ् सिद्ध्ः। व्याकरणे तु न चिन्तित एव्॥1213| [vi0pa0] __ स्वर 0 / वृद्रोरेवेति। अन्यथा स्वरान्तत्वादल् सिद्ध इति भाव्ः। अलेवेति न प्रकृतिनियमः, क्तयुटोरप्यभिधानात् - वरणं वृतम् , दरणं दृत्मिति। भीतिरित्यादि। नपुंसके भ्यादिस्स्व्भिधानाद्लेवेत्य्र्थ्ः। एवं व्र्स्स्मिति॥1213|
Page #498
--------------------------------------------------------------------------
________________ 460 कातन्त्रव्याकरणम् [ka0 ca0 ] svr0| वृदृग्रहणं किमर्थम्, स्वरान्तद्वारेणैवासिद्धेः ? सत्यम्, नियमार्थमित्याह - वृद्रोरेवेति। भ्य्मिति। घञ्वाधकोऽयमनपुंसकस्यैव युज्यते कथं भयमित्यत्र नपुंसकेऽलिति । न च वासरूपन्यायादिति वाच्यम्, क्तयुट्तुम्खलर्थेषु वासरूपविधिर्नास्तीति उक्तमेवेति पूर्वपक्षार्थ इति हेमः ॥ 1213 / [समीक्षा] 'वरः, दरः, गमः, ग्रहः' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्य अल् प्रत्यय का विधान करते हैं। पाणिनि का सूत्र है- " ग्रहवृदृनिश्चिगमश्च" (a03।3।58 ) / परन्तु 'क्षयः, लव:' आदि शब्दों की सिद्धि कातन्त्रकार ने 'अल्' प्रत्यय से की है, जब कि पाणिनि ने तदर्थ 'अच्- अप्' प्रत्ययों का विधान किया है "एरच्,ऋदोरप्" (a03।3।56,57)| इस प्रकार तीन प्रत्ययों के विधान से पाणिनीय गौरव स्पष्ट है। [विशेष वचन ] 1. नियमार्थमित्याह-वृद्रोरेवेति ( ka0 ca0 ) / 2. पूर्वपक्षार्थ इति हेम: (ka0 ca0 ) / [रूपसिद्धि] - 1-4. क्षयः । क्षि + अल् सि। क्रयः । क्री + अल् + सि। क्षवः । क्षु अल् + सि। ल्व्ः। लू + अल् + सि। 'क्षि- क्री-क्षु-लू' इन स्वरान्त धातुओं से अल् प्रत्यय, गुण, 'अय् - अव्' आदेश तथा विभक्तिकार्य । 5-6. vrH। vR + al + si| दरः । दृ + अल् + सि। 'वृ - दृ' धातुओं से 'अल्' प्रत्यय, गुण तथा विभक्तिकार्य । 7-8. ग्म्ः। गम् + अल् + सि। ग्रहः । ग्रह + अल् + सि। 'गम् -ग्रः' धातुओं से 'अल्' प्रत्यय तथा विभक्तिकार्य । / 1213 / 1214. उपसर्गेऽदेः [4 / 5 / 42] [सूत्रार्थ] उपसर्ग के उपपद में रहने पर 'अद भक्षणे' (2 / 1) धातु से 'अल्' प्रत्यय होता है । / 1214 / [du0 vR0 ] उपसर्ग उपपदेऽदेरल् भवति । प्रघसः विघसः । " घञलोर्घसॢ : " ( 4 / 1 / 83) / उपसर्ग इति किम् ? घासः । / 1214 / " [समीक्षा] 'प्रघस:, विघसः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है - " उपसर्गेऽदः" (a03।3।59) / अनुबन्धों की भिन्नता को यदि छोर्3a दिया जाय तो उभयत्र प्रायः समानता ही कही जाएगी।
Page #499
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 461 [रूपसिद्धि] + अद् घस्ल 1- 2. प्रघसः । प्र + अद् - घसॢ + अल् + सि। विघसः । वि + अल् + सि। 'प्र-वि' उपसर्ग-पूर्वक 'अद भक्षणे' (2 / 1) धातु से 'अल्' प्रत्यय, 'घसॢ' आदेश तथा विभक्तिकार्य । / 1214 / 1215. नौ ण च [4 / 5 / 43] [du0 vR0] नावुपपदेऽदेरल् णश्च भवति । निघसः, न्यादः । / 1215 / -- [सूत्रार्थ] 'नि' उपसर्ग के उपपद में रहने पर 'अद्' धातु से 'अल् ण' प्रत्यय होते हैं । / 1215 / [ka0 ca0 ] nau0| चकारोऽनुक्तसमुच्चयमात्रे, तेनात्रालोऽनुवृत्तिर्न प्रत्ययस्य सम्बन्धात् ॥ 1215 / [समीक्षा] 'न्यादः' प्रयोग के सिद्ध्यर्थ दोनों ही आचार्यों ने 'ण' प्रत्यय किया है, परन्तु 'निघसः' शब्द की सिद्धि के लिए कातन्त्रकार अल् प्रत्यय एवं पाणिनि 'अप्' प्रत्यय करते हैं--"नौ ण च" (a03।3।60 ) / अत: 'l - p' अनुबन्धभेद को छोर्3अकर शेष तो उभयत्र समानता ही है। [रूपसिद्धि] 1. न्यादः, निघसः । नि अद् + ण सि। 'नि' उपसर्ग-पूर्वक 'अद भक्षणे' (21) धातु से 'ण' प्रत्यय, उपधासंज्ञक अकार को दीर्घ, इकार को यकारादेश तथा विभ्क्तिकार्य्। 'अल्' प्रत्यय के होने पर घसॢ आदेश से 'निघसः' शब्दरूप सिद्ध होता है॥ 1215 / 1216. मदेः प्रसमोहर्षे [4 / 5 / 44 ] [सूत्रार्थ] हर्ष अर्थ में 'प्र-सम्' उपसर्गों के उपपद में रहने पर 'मदी हर्षे' ( 3 / 48) धातु से 'अल्' प्रत्यय होता है । / 1216 / [du0 vR0] प्रसमोरुपपदयोर्मदेरल् भवति ह्र्स्सेऽर्थे। प्रमदः कन्यानाम् । सम्मदः कोकिलानाम्। प्रसमोरिति किम् ? उन्मादश्छात्राणाम् ॥ 1216 / [समीक्षा] हर्ष अर्थ में 'प्रमदः, संमदः' शब्द दोनों ही व्याकरणों में सिद्ध किए गये हैं । अन्तर यह है कि कातन्त्रकार इन्हें 'अल्' प्रत्यय से सिद्ध करते हैं। जबकि पाणिनि
Page #500
--------------------------------------------------------------------------
________________ 462 कानन्त्रव्याकरणम् ने निपातनविधि से उन्हें सिद्ध किया है-- "प्रमदसंमदौ हर्षे' (a0 3 / 3 / 68) / अत: अपने अपने व्याकरणों की प्रक्रिया के अनुसार भेद होने पर भी फल की दृष्टि से प्राय: समानता ही है। [रूपसिद्धि] 1-2. प्र्म्द्ः। प्र + मदी + al + sisNmdH। sam + madI - al + si| 'pra-sam' upasarga-पूर्वक 'मदी हर्षे' (3 / 48) धातु से 'अल्' प्रत्यय तथा विभ्क्तिकार्य्॥1216| 1217. व्यधिजपोश्चानुपसर्गे [4 / 5 / 45] [सूत्रार्थ उपसर्ग के उपपद में न रहने पर 'व्यध् - जप् - मद्' धातुओं से 'अल्' प्रत्यय होता है॥1217| [du0 vR0] अनुपसर्गे व्यधिजपिभ्यां मदेश्चात् भ्व्ति। व्यधः, जपः, म्द्:| अनुपसर्ग इति किम् ? आव्याधः, उपजापः, प्र्माद्ः॥ 1217 / [समीक्षा] _ 'व्यधः, जपः, मदः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने एक ही सूत्र द्वारा 'अल्' प्रत्यय किया है, जबकि पाणिनि दो सूत्रों से 'अप्' प्रत्यय द्वारा इन्हें सिद्ध करते हैं - "व्यधजपोरनुपसर्गे, भदोऽनुपसर्गे'' (a03।3।63,67)| अत: पाणिनीय गौरव तथा कातन्त्रीय लाघव स्पष्ट है। [रूपसिद्धि] 1-3. vydhH। vyadh + al + si| jpH| jap + al + si| mdH| mad + al + si| 'vyadh - jape - mad' धातुओं से अल् प्रत्यय तथा विभ्क्तिकार्य्॥1217| 1218. स्वनहसोर्वा [4 / 5 / 46] [सूत्रार्थ] उपसर्ग के उपपद में न रहने पर 'स्वन् - हस्' धातुओं से वैकल्पिक 'अल्' प्रत्यय होता है॥1218॥ [du0 vR0] अनुपसर्गे आभ्यामण भवति वा। स्वनः, स्वान्ः। हसः, हास्:| अनुपसर्ग इति किम् ? प्रस्वानः, prhmsH॥1218| [समीक्षा] 'स्वनः-स्वानः' इत्यादि दो - दो शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक अल् - अप् प्रत्यय किए गए हैं। पाणिनि का सूत्र है-- "स्वनहसोर्वा" (a03।3।62)| अत: उभयत्र प्रायः समानता ही है।
Page #501
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घजादिपादः 463 (रूपसिद्धि] 1-2. स्वनः, स्वान्ः। स्वन् + अल् + सि। हसः, haas:| has + al + si| 'svan - has' धातुओं से प्रकृत सूत्र द्वारा 'अल्' प्रत्यय तथा विभ्क्तिकार्य्। पक्ष में घञ् प्रत्यय होने पर 'स्वानः, हास:' शब्दरूप साधु माने जाते हैं॥1218| 1219. यमः सन्युपविषु च [4 / 5 / 47] [सूत्रार्थ किसी के भी उपपद में न रहने पर तथा 'सम् - नि - उप - वि' उपसर्गों के उपपद में रहने पर 'यम उपरमे' (1 / 158) धातु से 'अल्' प्रत्यय विकल्प से होता है॥1219| [du0 vR0] अनुपसर्गे सन्युपविषु च यमेरल् भवति वा। यमः, याम्ः। संयमः, स्ण्याम्ः। नियमः, नियाम्ः। उपयमः, उप्याम्ः। वियमः, वियाम्:॥12 19 / [समीक्षा] 'संयमः, संयामः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' प्रत्यय तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है- "यम: समुपनिविषु च" (a03।3।63)| इस प्रकार प्रत्ययघटित अनुबन्धभेद को छोर्3अकर अन्य तो उभयत्र समानता ही है। [रूपसिद्धि] 1-5. यमः, याम्:| यम् + अल् + सि। संयमः, स्ण्याम्ः। सम् + यम् + अल् + सि। नियमः, नियाम्:| नि + यम् + अल् + सि। उपयमः, उप्याम्ः। उप + यम् + अल् + सि। वियमः, वियाम्:| वि + यम् + अल् + सि। 'यम् उप्र्मे'(1|158) धातु से तथा 'सम् - नि - उप - वि' उपसर्गपूर्वक 'यम' धातु से 'अल्' प्रत्यय एवं विभ्क्तिकार्य्। अल् प्रत्यय न होने पर घञ् प्रत्यय से 'यामः' इत्यादि शब्दरूप होण्गे॥1219| 1220. नौ गदनदपठस्वनाम् [4 / 5 / 48] [सूत्रार्थ] 'नि' उपसर्ग के उपपद में रहने पर 'गद् - नद् - पठ् -स्वन्' धातुओं से 'अल्' प्रत्यय विकल्प से होता है॥1220 / [du0 vR0] नावुपपदे एभ्योऽल् भवति वा। निगदः, निगाद्ः। निनदः, निनाद्ः। निपठः, निपात्थ्ः। निस्वनः, निस्वान्ः। "स्वनहसोर्वा" (4 / 5 / 46) इति वचनाद् अनुपसर्ग इति नानुव्र्त्ते॥1220|
Page #502
--------------------------------------------------------------------------
________________ 464 कातन्त्रव्याकरणम् [du0 TI0] नौ gd0| "यमः सन्न्युपविषु च'' (4 / 5 / 47) इत्यतश्चकारोऽनुवर्तते नौ चेति। नावपपदेऽनुपसर्गे चेत्य्र्थ्ः। कथमेतत् 'स्वनहसोर्वा' (4 / 5 / 46) इत्यत्र स्वनग्रहणसामर्थ्याद अन्यथा स्वनेरल् प्रसिद्ध इत्याः-स्व्नेत्यादि। एवं वदन् किमावेदयति? वक्ष्यमाणे योगे चकारः सम्बध्यते इति भाव्ः॥1220 / [vi0 pa0] नो gd0| अत्रापि चकारानुवृत्त्याऽनुपसर्गे चेत्यस्य कथं न सम्बन्ध इत्याह्स्व्नेत्यादि। अन्यथाऽनेनैवानुपसर्गेऽल् सिद्ध इति भाव्ः। उत्तरसूत्रे च्कारानुवृत्तिर्स्त्येवेति। अनुपसर्गे चेति सम्बन्धो न विरुध्य्ते॥1220| [समीक्षा] 'निनदः, निनादः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' प्रत्यय तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है - "नौ गदनदपठस्वनः'' (a03।3।64)| इस प्रकार अनुबन्धभेद को छोर्3अकर शेष तो उभयत्र समानता ही है। [रूपसिद्धि] 1-4. निगदः, निगाद्:| नि + गद् + अल् + सि। निनदः, निनाद्:| नि + नद् + अल् + सि। निपाठः, निपात्थ्ः। नि + पट् + अल् + सि। निस्वनः, निस्वान्:| नि + स्वन् + अल् + सि। 'नि' उपसर्ग के उपपद में रहने पर 'गद् - नद् - पट - स्वन्' धातुओं से 'अल्' प्रत्यय तथा विभ्क्तिकार्य्। पक्ष में 'घञ्' प्रत्यय होने पर 'निगादः, निनादः, निपाठः, निस्वान:' शब्दरूप साधु माने जाते हैं॥ 1220 / 1221. क्वणो वीणायां च [4 / 5 / 49] [सूत्रार्थ] किसी के उपपद में न रहने पर तथा 'नि' के उपपद में रहने पर वीणा के विषय में 'क्वण शब्दे' (1 / 146) धातु से 'अल्' प्रत्यय होता है॥1221॥ [du0 tR0] नावुपपदेऽनुपसर्गे च वीणाविषये क्वणतेरल भवति वा। क्वणः, क्वान्न्ः। निक्वणः, निक्वान्न्ः। चकारे सति वीणाग्रहणं सोपसर्गार्थम् । प्र्क्व्न्न्ः। वीणायां प्रक्वाण इति॥1221| [du0 TI0] क्व्न्नो0| वीणायां चेति। तत्र चकारो योगविभागार्थ इत्याह-चकारे स्तीति॥1221॥ [vi0pa0] क्व्न्नो0| इह पुनश्चकारो योगविभागार्थ इति। तेन वीणायां चेति द्वितीयसूत्रेऽनुपसर्ग इति न सम्बध्यते, पूर्वेण सिद्धत्वादित्याह-चकार इति॥1221|
Page #503
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 465 [समीक्षा] 'निक्वणः, निक्वाणः' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' प्रत्यय तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है - "क्वणो वीणायां च " (a03 । 3|65) / अतः अनुबन्धभेद के अतिरिक्त तो सभी प्रकार की उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1-2. क्वणः, क्वान्न्ः। क्वण् + अल् + सि। निक्वणः, निक्वाणः । नि + क्वण् + अल् + सि । उपपदरहित तथा 'नि' उपसर्ग के उपपद में रहने पर 'क्वण शब्दे' (1 / 146) धातु से 'अल्' प्रत्यय तथा विभक्तिकार्य । पक्ष में घञ् प्रत्यय से ऽक्वाणः, निक्वाण:' शब्दरूप सिद्ध होते हैं । / 1221 / 1222. पण: परिमाणे नित्यम् [4 / 5 / 50 ] [सूत्रार्थ] परिमाण अर्थ में 'पण व्यवहारे स्तुतौ च' ( 1 / 401 ) धातु से नित्य 'अल्' प्रत्यय होता है । / 1222/ [du0 vR0] पणतेरल् भवति नित्यं परिमाणेऽर्थे । पणः शाकादीनामपि परिमिता मुष्टिः पण उच्यते । परिमाण इति किम् ? दास्या: पाणः । / 1222 / [du0 TI0] प्न्न्ः। पण्यतेऽनेनेति पणः कपर्दिकादीनान्तावद् भवति, शाकमपीत्यर्थः । / 1222 / [vi0 pa0 ] प्न्न्ः। shaakaadiinaampiiti| न केवलं कपर्दिकादीनां विशिष्टेयत्ता पण इत्यपेरर्थः ॥ 1222 / [समीक्षा] 'पण:' शब्दरूप के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' प्रत्यय तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है -- "नित्यं पण: परिमाणे" (a03।3।66)| अतः अनुबन्धभेद को छोर्3अकर शेष सभी प्रकार की उभयत्र समानता ही है। [रूपसिद्धि] 1. प्न्न्ः। पण् + अल् +सि । पण्यतेऽनेन । 'पण व्यवहारे स्तुतौ च' (1 / 401 ) धातु से प्रकृतसूत्र द्वारा 'अल् ' प्रत्यय तथा विभक्तिकार्य । / 1222 / 1223. समुदोरजः पशुषु [ 4 / 5 / 51 ] [सूत्रार्थ] पशुओं के विषय में 'सम् - उद्' उपसर्गों के उपपद में रहने पर 'अज क्षेपणे च' (1 / 64) धातु से 'अल्' प्रत्यय होता है ॥ 1223|
Page #504
--------------------------------------------------------------------------
________________ 466 कातन्त्रव्याकरणम् [du0vR0] समुदोरुपपदयोः पशुषु वर्तमानादजेरल् भवति । समजः । पशूनां समूह इत्य्र्थ्ः। उद्ज्ः। पशूनां प्रेर्न्न्मित्य्र्थ्ः। पशुरिति किम्? समाजश्छात्राणाम्, उदाज: खगानाम् । / 1223 / [du0 TI0] स्मुदो0| pshussviti। बहुवचनादुदाहतं पशुष्विति भ्व्ति। अन्यथा पशाविति विद्ध्यात्। भाष्येणैव त्च्चिन्तित्म्॥1223| [ka0 ca0] स्मुदो। पशुष्विति । विषयसप्तमीष्टत्वात् पशुष्विति बहुवचनादित्यन्यः । / 1223 / [समीक्षा] 'समजः, उदजः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'अल् ' प्रत्यय तथा पाणिनि 'अप् ' प्रत्यय करते हैं- "समुदोरजः पशुषु' (a0 3 / 3 / 69) / इस प्रकार अनुबन्धभेद के अतिरिक्त शेष समानता ही है । [रूपसिद्धि] 1-2. स्म्ज्ः। सम् +अज् + अल् -सि। उद्ज्ः। उद् + अज् + अल् + सि। 'सम् - उद् ' उपसर्ग-पूर्वक 'अज क्षेपणे च' (1 / 640 धातु से ऽअल् ' प्रत्यय तथा विभक्तिकार्य । / 1223 / 1224. ग्लहोऽक्षेषु [4 / 5 / 52] [सूत्रार्थ अक्षविषय में 'ग्रह उपादाने' (8 / 14) धातु से अल् प्रत्यय होने पर रेफ को लकारादेश निपातन से होता हे । / 1224 / [du0vR0] अक्षविषये वर्तमानाद् ग्रहेरलि लत्वं निपात्यते । ग्लहोऽक्षाणाम् । ग्लहः प्रकृत्यन्तरम् इत्येके, तदा प्रग्लाह इति घञि प्रत्युदाहरणम् । / 1224 / [du0 TI0] ग्लहो0 / ग्रहेरल् सिद्ध एवेत्याह- अलीत्यादि । प्रकृत्यन्तरपक्षेऽजपि निपातनादिति प्रत्युदाहरणं दर्शयति । अक्षशब्दोऽत्राविशेषात् सामान्यार्थो ग्रहीतव्यः । अत एव बहुवचनमुच्यते । भाष्ये तु न चिन्तितमेतत् । / 1224 / [vi0pa0] ग्लहो0 / ग्रहेरल् सिद्ध एवेत्याह-अलि लत्वमिति |प्र्कृत्य्न्त्रेति । तेषां मतेऽल् निपात्यते इति घञा प्रत्युदाहरणं युज्यते । / 1224 /
Page #505
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 467 [ka0ca0] ग्लहो0 0 / 'ग्लहः' इति प्रथमान्तं पदं पञ्चम्यन्तग्लहधातोरभावाद् अतो ग्रहधातोरलि रेफस्य लत्वं विधाय सिद्धपदनिर्देश इति स्वमतम् । यन्मते प्रत्ययान्तरं तन्मते पञ्चम्यन्तं पदम् । / 1224 / [समीक्षा] 'ग्लह:' शब्दरूप के सिद्ध्यर्थ दोनों ने ही निपातन से लत्व का विधान किया है । पाणिनि का सूत्र है - " अक्षेषु ग्लहः " (a0 3 / 3 / 70 ) / अतः उभयत्र समानता है । 1 (रूपसिद्धि) 1. ग्लहोऽक्षाणाम् । ग्रः + अल् + सि । 'ग्रह उपादाने' (8/14) धातु से 'अल्' प्रत्यय, निपातन से रेफ को लत्व तथा विभक्तिकार्य ॥ 1224| 1225. सर्ते: प्रजने [4 / 5 / 53] / / 1225 / [सूत्रार्थ] गर्भग्रहण अर्थ में 'सृ गतौ' (1 / 274) धातु से ऽअल् 'प्रत्यय होता है [du0 vR0 ] प्रजने गर्भग्रहणे वर्तमानात् सर्तेरल् भवति । गवामुपसरः । उपसारोऽन्यः । / 1225 / [समीक्षा] 'गवामुपसरः' शब्दरूप की सिद्धि कातन्त्रकार ने ऽअल् ' प्रत्यय से तथा पाणिनि ने 'अप्' प्रत्यय से की है । पाणिनि का सूत्र है -- "प्रजने सर्ते: " ( a0 3 / 3 / 71) / अतः प्रायः उभयत्र समानता ही है । [रूपसिद्धि] 1. ग्वामुप्स्र्ः। उप + सृ+ अल् सि । 'उप' उपसर्गपूर्वक 'सृ गतौ' (1 / 274) धातु से प्रकृत सूत्र द्वारा 'अल्' प्रत्यय, ऋकार को गुणादेश तथा विभक्तिकार्य । / 1225 / 1226. ह्रो हुश्चाभ्युपनिविषु च [ 4 / 5 / 54 ] [सूत्रार्थ] 'अभि- उप-नि-वि' उपसर्गों के उपपद में रहने पर 'ह्वे स्पर्धायां शब्दे च' (1 / 613) धातु से अल् प्रत्यय तथा ह्वेञ् को 'हु' आदेश होता है ॥1226 / [du0 vR0] एषूपपदेषु ह्वयतेरल् भवति हुरादेशश्च । अभिहवः, उपहवः, निहवः, विहवः । / 1226 /
Page #506
--------------------------------------------------------------------------
________________ 468 कातन्त्रव्याकरणम् [du0 TI0] हो। हयतेरिङाभ्यां चेति घनि प्राप्तेऽलो विधानम् । / 1226 / [समीक्षा 'उपहव:, निहव:' इत्यादि शब्दरूपों के सिद्ध्यर्थ प्रत्ययघटित अनुबन्धभेद के अतिरिक्त प्राय: समानता है । पाणिनि का सूत्र है- "ह्वः सम्प्रसारणं च न्यभ्युपविषु'' (a03।3।72) पाणिनीय सम्प्रसारण की अपेक्षा कातन्त्रीय 'हु' आदेश में लाघव कहा जा सकता है । / 1226 / [रूपसिद्धि] 1-4. अभिहवः । अभि + हृञ् + अल् + सि। उपहवः । उप + ह्वे + अल +सि। निह्व्ः। नि, हृञ् +अल् + सि । विहवः । वि* हृञ् + अल् +सि । 'अभि-उपनि-वि' उपसर्ग-पूर्वक 'हृञ् स्पधायां शब्दे च' 91 / 613) धातु से अल् प्रत्यय, द्वेञ् को 'हु' आदेश, गुण, अवादेश तथा विभक्तिकार्य । / 1226 / 1227. आङि युद्धे [4 / 5 / 55] [सूत्रार्थ) युद्ध अर्थ में 'आङ्' उपसर्ग के उपपद में रहने पर 'हृञ् स्पर्धायां शब्दे च' (1 / 613) धातु से ऽअल् ' प्रत्यय तथा 'ह्वेञ् ' को 'हु' आदेश होता है । / 1227 / [du0 vR0] आड्युपपदे ह्वयतेरल् भवति युद्धेऽर्थे हुरादेशश्च । आहूयन्ते यस्मिन् योद्धारः स आहवः संग्रामः । कथम् आहूयन्ते पानाय गावो यस्मिन् स आहावो जलाधारः? अन्यत्रापीति वचनात् । / 1227/ [du0 TI0] आन्गि0| कथमित्यादि । निपातनमाहाव इति वक्तव्यम् । निपातनं चेद् ह्वयतेर्घान्तस्य 'आहावः' इति निपात्यते । आहावो निपान्म्। संग्रहमाह- अन्यत्रापीति । अपिशब्दो बहुलार्थ इष्टसाधक इति ॥ 1227/ [ka0 ca0] AGi0 / अन्यत्रापीति वचनादिति । अन्यत्रापीति वचनाद् धजि सति तस्मिन् परतो हुरादेशोऽभिधानात् । / 1227 / [समीक्षा 'आहव:' शब्दरूप की सिद्धि कातन्त्रकार ने 'अल्' प्रत्यय से तथा पाणिनि ने 'अप्' प्रत्यय से की है |पान्निनि का सूत्र है- "आङि युद्धे' (a0 3 / 3 / 73) / इस प्रकार अनुबन्धभेद के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है ।
Page #507
--------------------------------------------------------------------------
________________ 469 caturthe कृदध्याये पञ्चमो घञादिपादः 469 [रूपसिद्धि] 1. आह्व्ः। AG + हृञ् - हु + अल् +सि । आहूयन्ते यस्मिन् योद्धार्ः। AG उपसर्ग - पूर्वक 'हृञ् ' धातु से ऽअल् ' प्रत्यय - 'हु' आदेश, गुण, अवादेश तथा विभक्तिकार्य । / 1227 / 1228. भावेऽनुपसर्गस्य [4 / 5 / 56] [सूत्राथ्र] भाव अर्थ में उपसर्ग के उपपद में न रहने पर 'ह्वेञ्' धातु से 'अल्' प्रत्यय तथा 'हु' आदेश होता है । / 1228 / [du0 vR0] अनुपसर्गस्य ह्वयतेरल् भवति भावे हुरादेशश्च । हवः |अनुप्स्र्ग्स्येति किम्? प्रह्वायः । / 1228 / [समीक्षा] __भाव अर्थ में 'हवः' शब्द के सिद्ध्यर्थ कातन्त्रकार 'अल् ' प्रत्यय तथा पाणिनि 'अप्' प्रत्यय करते हैं । पाणिनि का सूत्र है- "भावेऽनुपसर्गस्य' (a0 3 / 3 / 75) / अत: अनुबन्धभेद के अतिरिक्त अन्य प्रकार की उभयत्र समानता है । [रूपसिद्धि] 1. ह्व्ः। हृञ् -हु+ अल् +सि । 'हृञ् ' धातु से भाव अर्थ में प्रकृत सूत्र द्वारा 'अल् ' प्रत्यय, 'हु' आदेश, गुण, नवादेश तथा विभक्तिकार्य । / 1228 / 1229. हन्तेर्वधिश्च [4 / 5 / 57] [सूत्रार्थ भाव अर्थ में उपसर्ग के उपपद में न रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से 'अल्' प्रत्यय तथा 'हन् ' को ऽवध् ' आदेश भी होता है । / 1229 / [du0 vR0] अनुपसर्गस्य हन्तेरल् भवति भावे वधिरादेशश्च । हननं वध: / अप्यधिकाराच्च घात: / अनुपसर्गस्येति किम् ? विघातः । / 1229 / [ka0 ca0] हन्तेः । अप्यधिकाराच्चेति । चकारो भित्रक्रमे । न केवलं हननं वध:, अप्यधिकाराद् घातेश्च । न च निमित्तात् परः श्रुतश्चकारो निमित्तमनुकर्षतीति भावः । / 1229 / [समीक्षा] भाव अर्थ में हन् धातु से ऽवध:' शब्दरूप के सिद्ध्यर्थ कातन्त्रीय 'अल् ' प्रत्यय . के लिए पाणिनि 'अप् ' प्रत्यय करते हैं । उनका सूत्र है- "हनश्च वधः' (a0
Page #508
--------------------------------------------------------------------------
________________ 470 कातन्त्रव्याकरणम् 3 / 3 / 76) / इस प्रकार प्रत्ययगत अनुबन्धभेद के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है । [रूपसिद्धि] 1. vdhH। han -vadh +al +si / hananam / 'han हिंसागत्योः ' (2 / 4) धात् से प्रकृत सूत्र द्वारा 'अल् 'प्रत्यय, 'वध् ' आदेश तथा विभक्तिकार्य । / 1229 / 1230. मूर्ती घनिश्च [4 / 5 / 58] [सूत्रार्थ मूर्ति अर्थ में 'हन् ' धातु से अल् प्रत्यय तथा 'हन्' को ऽघन् ' आदेश भी होता है । / 1230 / [du0 vR0] मूर्तिः काठिन्यम् । मूर्तावर्थे हन्तेरल् भवति ghniraadeshshc। दध्नो घन:. घनं दधीत्यभेदात् । / 1230 / [समीक्षा dra0, सूत्र-saM0 1229 / पाणिनिसूत्र- "मूर्ती घन:' (a0 3 / 3 / 77) / [रूपसिद्धि] 1. घनः, घनम् । हन् + अल् + सि, अम् । 'हन हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'अल् ' प्रत्यय, हन् को ऽघन् ' आदेश तथा विभक्तिकार्य । / 1230 / 1231. प्राद् गृहैकदेशे घञ् च [4 / 5 / 59] [सूत्रार्थ 'गृहैकदेश' अर्थ में 'प्र' उपसर्ग-पूर्वक 'हन् ' धातु से ऽअल् -घञ् 'प्रत्यय तथा 'हन् ' को 'धन्' आदेश भी होता है । / 1231 / / [du0 vR0] प्राद हन्तेरल भवति घञ् c। घनिरादेशश्च गृहैकदेशेऽर्थे । प्रघणः, प्र्घान्न्ः। गृहस्य द्विधाकृतस्य द्वारप्रकोष्ठाभ्यां यो बहिर्भूतः, तत्रापीति वचनाण्णत्वम् । / 1231 / [समीक्षा कातन्त्रकार 'प्रघण:' शब्द की सिद्धि 'अल् ' प्रत्यय से एवं 'प्रघाण:' शब्द की सिद्धि 'घञ् ' प्रत्यय से करते हैं, जबकि पाणिनि ने इनकी सिद्धि निपातनविधि से की है-- "अगारैकदेशे प्रघण: प्रघाणश्च'' (a0 3 / 3 / 79) / यहा~ पाणिनीय निपातनविधि की अपेक्षा कातन्त्रकार द्वारा किए गए स्पष्ट 'प्रत्यय-आदेश' के विधान में सरलता तथा लाघव कहा जा सकता है ।
Page #509
--------------------------------------------------------------------------
________________ 471 caturthe कृदध्याये पञ्चमो घञादिपादः [रूपसिद्धि] 1-2. प्रघणः । प्र+ हन् - घन् + अल् +सि । प्रधाणः । प्र+हन् - घन + घञ् +सि । 'प्र' पूर्वक 'हन् ' धातु से क्रमश 'अल् -घञ् ' प्रत्यय, हन् को ऽघन् ' आदेश, उपधादीर्घ, नकार को णकार तथा विभक्तिकार्य । / 1231 / / 1232. अन्तर्घणोद्घनौ देशात्याधानयोः [4 / 5 / 60] [सूत्रार्थ देश अर्थ में 'अन्तर्घण:' शब्द तथा अत्याधान अर्थ में 'उद्घन:' शब्द निपातनविधि से सिद्ध होता है ॥ 1232 / [du0 vR0] एतावलन्तौ देशात्याधानयोर्यथासङ्ख्यं निपात्येते । अन्तर्हन्यतेऽस्मिन्निति अन्तर्घणो देश: / ऊर्ध्वं हन्यतेऽस्मिन्निति स उद्घनः । यस्योपरि काष्ठानि हन्यन्ते तदत्याधानम् ॥1232 / [vi0pa0] अन्तर्घणो0 / बाह्लीकस्य देशविशेषस्य संज्ञेयम् अन्तर्घण: इति । / 1232 / [समीक्षा कातन्त्रकार ने ऽअन्तर्घणः, उद्घन:' शब्दों की सिद्धि निपातनविधि से की है, जबकि पाणिनि 'अन्तर्घण:' की सिद्धि अप् प्रत्यय-घन आदेश से तथा 'उद्घनः' की सिद्धि निपातन से करते हैं । वस्तुत: प्राय: समान प्रक्रिया वाले इन दोनों शब्दों की सिद्धि एक ही निपातनविधि से करने के कारण कातन्त्रीय निर्देश में लाघव कहा जा सकता है तथा एतदर्थ दो विधान करने के कारण पाणिनीय निर्देश में गौरव । पाणिनि के सूत्र हैं- "अन्तर्घणो देशे, उद्घनोऽत्याधानम् " (a0 3 / 3 / 78,80) / [रूपसिद्धि] 1-2. अन्त्र्घ्न्न्ः। अन्तर् +हन् -घन् +अल् +सि । उद्घ्न्ः। उद् + हन् - घन् + अल् +सि । 'अन्तर् -उद् ' पूर्वक 'हन् ' धातु से निपातनविधि द्वारा अल् प्रत्यय, हन् को ऽघन् ' आदेश, पूर्व प्रयोग में णकारादेश तथा विभक्तिकार्य । / 1232 / 1233. करणेऽयोविद्रुषु [4 / 5 / 61] [सूत्रार्थ] करण अर्थ में 'अयस् -वि-द्र' के उपपद में रहने पर 'हन् ' धातु से ऽअल् ' प्रत्यय तथा 'हन् ' को ऽघन् ' आदेश भी होता है । / 1233 / [du0 vR0] एषूपपदेषु हन्तेरल् भवति करणे ghniraadeshshc। अयो हन्यतेऽनेनेति अयोध्न्ः। विहन्यतेऽनेनेति विघ्न्ः। एवं दुघ्न्न्ः। सज्ञायां न्न्त्व्म्॥1233|
Page #510
--------------------------------------------------------------------------
________________ 472 कातन्त्रव्याकरणम् [vi0pa0] करणे0 / वि - द्रुशब्दौ पक्षिवृक्षयोर्यथाक्रमं वर्तते ॥ 1233 / [समीक्षा] 'अयोघनः, विघनः, द्रुघण:' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'अल्' प्रत्यय तथा पाणिनि 'अप्' प्रत्यय करते हैं। पाणिनि का सूत्र हैं- "करणेऽयोविद्रुषु" (a0 3 / 3 / 82) अतः अनुबन्धभेद को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] 1- 3. अयोघनः । अयस् + हन् - घन् + अल् + सि । अयो हन्यतेऽनेन । विघनः । वि + हन् - घन् + अल् सि । विहन्यतेऽनेन द्रुघणः । द्रु + हन् घन् +अल् + सि द्रुर्हन्यतेऽनेन । 'अयस् -वि-द्रु' के उपपद में रहने पर 'हन्' धातु से प्रकृत सूत्र द्वारा 'अल्' प्रत्यय 'घन् ' आदेश, नकार को णकार तथा विभक्तिकार्य ॥ 1233 / 1234. परौ डः [4 / 5 / 62] -- [ सूत्रार्थ] करण अर्थ में 'परि' के उपपद में रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से 'ड' प्रत्यय तथा हन् को ऽघन् आदेश होता है । 1234 / [du0vR0 ] परावुपपदे हन्तेर्डो भवति करणे घनिरादेशश्च । परि हन्यतेऽनेनेति प्रिघ्ः। लत्वेपलिघः । / 1234 / [समीक्षा] 'परिघः' शब्द की सिद्धि कातन्त्रकार 'ड' प्रत्यय - घन् ' आदेश से करते हैं, जब कि पाणिनि ने इसकी सिद्धि 'अप् ' प्रत्यय - 'घ' आदेश से की है । प्रत्यय - आदेश के भिन्न भिन्न होने पर भी फल की दृष्टि से प्रायः उभयत्र समानता ही है । पाणिनि का सूत्र है - "परौ घः" (a0 3 / 3 / 84) / [रूपसिद्धि] - 1- 2. परिघः । परि + हन्- घन् + ड+ सि । पलिघः । परि + हन् घन् + ड+सि । परि ह्न्य्तेऽनेन्। 'परि' उपसर्ग के उपपद में रहने पर 'हन्' धातु से 'ड' प्रत्यय - 'घन्' आदेश, 'D' अनुबन्ध के बल से 'अन्' का लोप, रेफ को लत्व तथा विभक्तिकार्य । / 1234 / 1235. नौ निमिते [4 / 5 / 63] [सूत्रार्थ] तुल्य अर्थ में 'नि' उपसर्ग-पूर्वक 'हन्' धातु से 'ड' प्रत्यय तथा 'हन्' को 'घन्' आदेश होता है । / 1235 /
Page #511
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 473 [du0 vR0] नावुपपदे हन्तेडों भवति घनिरादेशश्च निमिते व्स्तुनि। निर्विशेषेण हन्यन्ते ज्ञायन्ते वा निघा वृक्षाः, निघाः शालयः । सर्वतो निमिता आरोहत: परिणाहतश्च । निमित इति किम् ? निघात्:॥1235| [vi0 pa0] nau0| सर्वे गत्या ज्ञानार्था इत्याह- हन्यन्ते ज्ञायन्ते इति। आरोहः उच्छाय:, परिणाहो विस्तारः । एवं निर्विशेषेण ज्ञायन्ते यत् परि समन्तादारोहतः परिणाहतश्च निमितास्तुल्या भवन्तीत्यर्थः । / 1235 / [समीक्षा] 'निघा वृक्षाः, निघा: शालयः' शब्दरूपों की सिद्धि कातन्त्रकार ने 'ड' pratyaya'ghan ' आदेश से की है, जबकि पाणिनि एतदर्थ निपातनविधि kA Azraya lete haiM"nigho nimitm'| (a0 3 / 3 / 87) / isa प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: उभयत्र समानता ही कही जा सकती है। [रूपसिद्धि] 1-2. निघा वृक्षाः । निधाः शालयः । नि+हन् -घन् +ड+जस् । 'नि' उपसर्ग के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय, 'घन् ' आदेश, 'अन् ' का लोप तथा विभक्तिकार्य । / 1235 / / 1236. समुदोर्गणप्रशंसयोः [4 / 5 / 64] [सुत्रार्थ समूह अर्थ में 'सम् ' के उपपद में रहने पर तथा प्रशंसा अर्थ में 'उद्' के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय एवं 'हन् ' को ऽघन् ' आदेश भी होता है । / 1236 / [du0 vR0] समदोरुपपदयोर्हन्तेडों भवति घनिरादेशश्च गणे प्रशंसायां ca ythaasngkhym| संहननं संहन्यतेऽस्मिन्नवयवो वा स्ण्घ्ः। उत्कष्टं हन्यते ज्ञायते उद्घो मनुष्यः, प्रशस्त इत्य्र्थ्ः॥1236| [समीक्षा 'संघ:, उद्घः' शब्दों की सिद्धि कातन्त्रकार ने 'ड' प्रत्यय- 'घन्' आदेश से तथा पाणिनि ने निपातन से की है- "संघोद्घौ गणप्रशंसयोः' (a0 3 / 3 / 86) / इस प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: समानता ही है । [रूपसिद्धि] 1-2. स्ण्घ्ः। सम् + हन् -घन् + द्द्+सि। संहननम् , संहन्यतेऽस्मिन्नवयवो वा।
Page #512
--------------------------------------------------------------------------
________________ 474 कातन्त्रव्याकरणम् उद्घ्ः। उद् + हन् - घन् + ड + सि। उत्कृष्टं हन्यते ज्ञायते । 'सम् -'उद्' के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय, 'घन् ' आदेश, 'अन् ' भाग का लोप तथा विभक्तिकार्य । / 1236 / / 1237. उपात् क आश्रये [4 / 5 / 65] [सूत्रार्थ] आश्रय अर्थ में 'उप' उपसर्ग-पूर्वक 'हन् ' धातु से 'क' प्रत्यय तथा 'घन्' आदेश भी होता है । / 1237 / [du0 vR0] उपाद् हन्तेः को भवति आश्रये गम्यमाने घनिरादेशश्च । कुड्योपघ्नं वसति । / 1237 / [समीक्षा 'उपघ्नः' शब्द की सिद्धि कातन्त्रकार 'क' प्रत्यय- 'घन् ' आदेश से तथा पाणिनि निपातनविधि से करते हैं। पाणिनि का सूत्र है- "उपघ्न आश्रये" (a0 3 / 3 / 85) / इस प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: समानता ही कही जा सकती है। [रूपसिद्धि] 1. कुड्योपघ्नं वसति । कुड्य + उप+हन् -घन् + क +सि । 'कुड्य-उप' के उपपद में रहने पर 'हन्' धातु से 'क' प्रत्यय, 'घन् ' आदेश, 'हन् ' धातुघटित अकार का लोप तथा विभक्तिकार्य । / 1237 / / 1238. स्तम्बेऽच्च [4 / 5 / 66] [सूत्रार्थ 'stamba'zabda के उपपद में रहने पर 'हन हिंसागत्योः' (2 / 4) धातु से 'अत्' एवं 'क' प्रत्यय तथा 'हन्' को 'घन्' आदेश भी होता है । / 1238 / [du0 vR0] स्तम्ब उपपदे हन्तेरद् भवति कप्रत्ययो घनिरादेशश्च । स्तम्बो हन्यतेऽनेनेति स्तम्बघन:, स्तम्बघ्नो दण्डः,स्तम्बघ्नो य्स्स्त्तिः। पुंस्त्वमेव स्वभावात् । केचित् स्त्रियामादास्तम्बघ्ना य्स्स्त्तिरिति। अप्यधिकारात् स्थास्नापिबतिव्यधिहनिभ्यः कः स्यात् .- आखूत्थं व्र्त्ते। प्रस्नात्यस्मित्रिति प्र्स्न्ः। प्रपिबन्त्यस्यामिति प्र्पा। आविध्यतेऽनेनेति आविध्ः। विहन्यतेऽनेनेति विघ्न्ः। आयुध्यतेऽनेनेति आयुधं शस्त्रम् ,ज्ञ्याप्कादेव्॥1238| [vi0 pa0 स्तम्बे0 आखूत्थमिति । आखूनामुत्थानम् आखूत्थ्म्। उत्पूर्वात् तिष्ठतेर्भावे क्प्र्त्य्य्ः। वर्णनाशेन सलोपोऽसार्वधातुके भ्व्ति। व्यधेपएण्ह्यादित्वात् स्म्प्र्सार्न्न्म्। हन्ते: "गमहन0" (3 / 6 / 43) इत्यादिनोपधालोपे लुप्तोपधस्य चेति घत्वम् । / 1238 /
Page #513
--------------------------------------------------------------------------
________________ 475 caturthe कृदध्याये पञ्चमो घञादिपादः [ka0 ca0] स्तम्बे0 / अच्चेति तकारो वर्णस्वरूपे । / 1238 / [समीक्षा] 'स्तम्बघन:, स्तम्बघ्नः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अत् यक' प्रत्यय तथा घन् आदेश किया है, जबकि पाणिनि एतदर्थ 'घन' आदेश के साथ 'अप् - क' प्रत्यय करते हैं - "स्तम्बे क च' (a0 3 / 3 / 83) / इस प्रकार अनुबन्धभेद होने पर भी फल की दृष्टि से उभयत्र प्राय: समानता ही है । [विशेष वचन] 1. स्तम्बघ्नो यष्टिः । पुंस्त्वमेव स्वभावात् (du0vR0) / 2. अच्चेति तकारो वर्णस्वरूपे (ka0 ca0) / [रूपसिद्धि] 1. stmbdhnH। stamba + han -ghan + at +si / 'stamba' ke upapada में रहने पर 'हन् ' धातु से ऽअत् ' प्रत्यय, 'घन् ' आदेश तथा विभक्तिकार्य । 2-3. स्तम्बघ्नो द्न्न्द्द्ः। स्तम्ब+ हन् -घन् +क+सि । स्तम्बघ्नो यष्टिः । स्तम्ब +हन् -घन् +क+सि । 'स्तम्ब' के उपपद में रहने पर 'हन् ' धातु से 'क' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, 'घन् ' आदेश, "गमहनजनखनघसामुपधाया: स्वरादावनण्यगुणे" (3 / 6 / 43) से उपधालोप तथा विभक्तिकार्य ॥ 1238 / / 1239. ट्वनुबन्धादथुः [4 / 5 / 67] [सूत्रार्थ भाव अर्थ में 'टु' अनुबन्ध वाली धातुओं से 'अथु' प्रत्यय होता है॥1239| [du0 vR0] ट्वनुबन्धाद् धातोरथुर्भवति भाव एव्। 'टु वेपृ' (1 / 381) वेप्थुः। 'टु ओ श्वि' (1 / 616)- shvythuH| 'टु दु' (4 / 10)- द्व्थुः। 'टु वम' (1 / 557)- व्म्थुः। 'वेपः, दवः' इति वासरूपत्वात् । / 1239 / [vi0 pa0] त्त्व्नु0| भाव एवेति। यद्यपि "अकर्तरि च कारके संज्ञायाम्" (4 / 5 / 4) इत्यपि वर्तते, तथापि न त्त्राभिधान्मित्य्र्थ्ः॥1239| [ka0 ca0] त्त्व्नु0| टुरित्यादि हेम्ः। ननु क्वचित् क्रियायां टुकार इति ट्वनुबन्धादथुरिति विशेषणार्थ इति किं प्र्मान्न्मित्याः-त्तुरित्यादि। टुकार इति कथन स्यादित्याहवर्णादेव कारः क्रियते, न तु shbdaat। अत्र टुशब्दात् कथं कारप्रत्यय इति भाव्ः॥1239|
Page #514
--------------------------------------------------------------------------
________________ 476 कातन्त्रव्याकरणम् [समीक्षा] 'वेपथुः, श्वयथुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अथु' प्रत्यय तथा पाणिनि ने 'अच्' प्रत्यय किया है-- "ट्वितोऽथुच्' (a03।3।89)| पाणिनि का चकारानुबन्ध वैदिक शब्दों में चित्स्वरार्थ किया गया है। अत: लौकिक शब्दों के साधन की दृष्टि से उभयत्र समानता ही कही जा सकती है। [विशेष वचन] 1. वर्णादेव कारः क्रियते न t शब्दात् (ka0 c0)| [रूपसिद्धि] 1-4. वेप्थुः। वेपृ + अथु + सि। shvythuH। श्वि + अथु + सि। द्व्थुः। दु + अथु + सि। व्म्थुः। वम् + अथु + सि। 'वेप् -श्वि - दु -वम्' धातुओं से 'अथु' प्रत्यय, 'श्वि-दु' धातुघटित इकार-उकार को गुणादेश एकार-ओकार, 'अय् -अव्' आदेश तथा विभ्क्तिकार्य्॥1239| 1240. ड्वनुबन्धात् त्रिम तेन निवृत्ते [4 / 5 / 68] [सूत्रार्थ) निर्वृत्त (निष्पन्न) अर्थ में 'डु' अनुबन्धवाली धातुओं से 'त्रिमक्' प्रत्यय होता है॥1240| [du0 vR0] ड्वनुबन्धाद् धातोस्त्रिमग् भवति तेन धात्वर्थेन निर्वृत्तेऽर्थे। 'डु पचष्' (1 / 603) -पाकेन निर्वृत्तं प्वित्र्म्म्। 'डु कृञ् (7|7)-क्र्न्नेन् निर्वृत्तं कृत्रिमम् । निर्वृत्तमिति कर्तरि कर्मणि वा क्त्ः। तेनेति यथायोगं तृतीया॥1240| [du0 TI0] द्द्व्नु0| तेनेत्यादि । तच्छब्देन धातुः परामृश्यते, धातुना निर्वर्तनं युज्य्ते। अर्थाद् धात्वर्थो गृह्यते इत्याः-तेनेत्यादि। निर्वृत्त्मित्यादि। वृतेरकर्मकत्वात् कर्तरि क्तस्तेनेति करणे हेतौ वा तृतीया। अथवा निवृत्तमिति कर्मणि क्तः, अकर्मकोऽपि सोपसर्गः सकर्मकोऽन्तर्भूतेनथों वा निवर्तितमिति तदा कर्तरि तृतीया। य्थायोग्मिति। सम्बन्धानतिक्रमेण विवक्षावशाद यदि "अकर्तरि च कारके संज्ञायाम् " (4 / 5 / 4) इति वर्तते तथापि निर्वृत्तग्रहणसामर्थ्यात् कर्तरि त्रिमप्रत्ययः कर्मण्येव वा विवक्षया धातुसज्ञा पुनर्गम्यत एव कथं धात्वर्थ: करणं हेतु: कर्ता वा भवति असिद्धरूपत्वात्? सत्यम् । केवलेन धात्वर्थेनोपलक्षणीभूतेन भावप्रत्ययान्तः करणादिर्लक्ष्यते इत्युक्तम् - पाकेन निर्वृत्तं पत्रिममिति । ननु ड्वनुबन्धात् तृग् इत्युच्यताम् , भावे तृग् भविष्यति भाववचनात् तेन निवृत्तमित्यर्थे इमस्तद्धितो रूढित्वाद् विद्य्ते। यथा पाकेन निर्वृत्तं पवित्रममिति? सत्यम् |प्क्रादेस्त्र्न्त्स्य् प्रयोगनिवृत्त्यर्थं वचनं युक्तम् । / 1240 /
Page #515
--------------------------------------------------------------------------
________________ 477 caturthe कृदध्याये पञ्चमो घादिपादः [वि. pa0] ड्वनु0 / धातुना निर्वर्तनस्यासम्भवात् तच्छब्देन धात्वों निर्दिश्यते इत्याहतेनेत्यादि । निर्वृत्त्मित्यादि। यदा कर्तरि तदा करणे हेतौ वा तृतीया । यदा कर्मणि तदा कर्तरि युज्यते तृतीयेति। अतस्तदुक्तं यथायोगमिति । न च वक्तव्यं वृतेरकर्मकत्वात् कथं कर्मणि क्त इति? अकर्मकोऽपि धातुः सोपसर्गः सकर्मको भ्व्ति। अन्तर्भूतकारितार्थत्वाद् वा सकर्मकः । यथा घटं निर्वर्तते । ननु च साध्यरूपो धात्वर्थः,स कथं करणं हेतुकर्ता वा भवितुमर्हतीति? सिद्धस्यैव प्रसिद्ध्यर्थं करणादिरूपेणोपादानात् ? सत्यम् । न केवलं धात्वर्थ: करणादिरूपेणाश्रीयते, किन्तर्हि तेनोपलक्षणेन भावप्रत्ययान्त: पाकादि: करणादिभावेन लक्ष्यते, स च सिद्ध एवेत्युक्तं पाकेन निवृत्तमिति । / 1240 / [ka0ca0] ड्वन0 / स चेति कृद्विहितस्य सिद्धताख्यभावत्वादित्यर्थः । / 1240 / [समीक्षा 'पवित्रमम् , कृत्रिमम् ' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार 'त्रिमक ' प्रत्यय करते हैं ,जबकि पाणिनि 'वित्र 'प्रत्यय-"ड्वित: वित्रः' (a0 3 / 3 / 88) / अत: उन्हें "कर्मम् नित्यम् " (a0 4 / 4 / 20) से ऽमप 'प्रत्यय भी करना par3अता है,जिससे पाणिनीय गौरव ही सिद्ध होता है । [विशेष वचन 1. अकर्मकोऽपि धातुः सोपसर्ग: सकर्मको भवति (du0TI0; vi0 pa0) / [रूपसिद्धि] 1-2. प्क्त्रिम्म्। पच +त्रिमक +सि । पाकेन निवृत्तम् । कृत्रिमम् । कृ+ त्रिमा + सि । करणेन निर्वृत्तम् । 'पच् -कृ' धातुओं से प्रकृत सूत्र द्वारा 'त्रिमक' प्रत्यय, "चवर्गस्य किरसवणे" (3 / 6 / 55) से चकार को ककार, लिङ्गसंज्ञा, सि-प्रत्यय, "आकारादसंबुद्धौ मुश्च' (2 / 2 / 7) से 'मु' आगम तथा सि-लोप ॥ 1240 / 1241. याचिविच्छिप्रच्छियजिस्वपिरक्षियतां नङ् [4 / 5 / 69] [सूत्रार्थ 'याच् ' इत्यादि 7 धातुओं से ऽनङ् ' प्रत्यय होता है । / 1241 / [du0 vR0] एभ्यो नङ् भवति । याच्या, विश्नः, प्रश्नः, यज्ञः, स्वप्नः, रक्ष्णः, यत्नः । / 1241 / [du0 TI0] याचि0| ननु 'टु याच याच्यायाम्' (1574) इति निर्देशाद् याच्याशब्द: स्वभावात् स्त्रीलिङ्गो ज्ञ्याय्ते। "प्रश्नाख्यानयोरिञ् च वा' (4 / 5 / 90) इति prshnshbdo'kRtsmprsaarnn:| "यज्ञे समि स्तुवः' (4 / 5 / 18) इति यज्ञशब्दः, 'शी
Page #516
--------------------------------------------------------------------------
________________ 478 कातन्त्रव्याकरणम् स्वप्ने' (2 / 55) इति स्वप्नशब्दो यत्नकथोपयोगेषु इति रुचादौ यत्नशब्दस्तस्माद् विच्छिरक्षिभ्याम् इत्युच्यताम् ? सत्यम् । ज्ञापकाश्रयणं न सुखावबोधनमिति वचनमुच्यते । / 1241 / [vi0 pa0 ] याचि0 / "तवर्गश्चटवर्गयोगे चटवर्गात्" (2 / 4 / 46 ) इति । "च्छ्रवो: शूटौ पञ्चमे च' (4 / 1 / 56) इति यथायोगं प्रवर्तते । पक्षे SAT टवर्गाण्णकारः । / 1241 / [समीक्षा] 'प्रश्न:, यत्नः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने ऽनङ् ' प्रत्यय किया है । पाणिनि का सूत्र है - "यजयाचयतविच्छप्रच्छरक्षो नङ्" (a0 3 / 3 / 90 ) | पाणिनि ने स्वरविधानार्थ 'स्वप्न' शब्द की सिद्धि के लिए स्वतन्त्र सूत्र बनाकर 'नन्' प्रत्यय किया हैं-- "स्वपो नन् (a0 3 / 3 / 91) / अतः सामान्यतया उभयत्र समानता कही जा सकती है । [रूपसिद्धि] 1-7. याच्न्या। याच् + नङ् + आ + सि । विश्नः । विच्छ् + नङ् + सि । प्रश्नः । प्रच्छ् +नङ् +सि । यज्ञः । यज् + नङ् + सि । स्वप्नः । स्वप् + नङ् + सि । रक्ष्णः । रक्ष् नङ् +सि । यत्नः । यत् नङ् +सि। 'याच्-विच्छ्- प्रच्छ् - यज्- स्वप् -रक्ष् -यत् धातुओं से प्रकृत सूत्र द्वारा 'नङ् ' प्रत्यय तथा विभक्तिकार्य । / 1241 / 1242. उपसर्गे दः किः [4 / 5 / 70 ] " + / / 1242 / , [सूत्रार्थ] उपसर्ग के उपपद में रहने पर दासंज्ञक धातुओं से 'कि' प्रत्यय होता हे [du0 vR0] उपसर्गे उपपदे दासंज्ञकात् किर्भवति । आदिः, निधि, विधि:, आधि:, सन्धिः । अप्यधिकाराद् अन्तद्धिः ॥ 1242 / [du0 TI0] up0| एकारादकारलोपे सत्यादिर्न भाव्यतेऽनभिधानात् । स्वं रूपं शब्दस्याशब्दसंज्ञेति । न च दारूपमित्याह--दासंज्ञकादिति । अन्तशब्दस्योपसर्गसंज्ञा नास्ति अभिधानाद् वा सिद्धिरिति ॥ 1242 / [ka0ca0] up0| ननु क्यङ्णेष्वन्तर इति परसूत्रम् । अस्यार्थः - किप्रत्यये, अङि प्रत्यये, णप्रत्यये च कर्तव्ये अन्तशब्द उपसर्गः स्यात् । भवन्मते तदभावात् कथमित्याह-- अप्यधिकारादिति । / 1242 /
Page #517
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 479 [समीक्षा] 'आदिः, विधिः, सन्धि:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'कि' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - " उपसर्गे घोः किः" (a0 3 / 3 / 92) / कातन्त्रकार 'दा-धा' धातुत्रों की 'दा' यह सार्थक संज्ञा करते हैं, जबकि पाणिनि ने तदर्थ कृत्रिम 'घु' संज्ञा की है । इसके अतिरिक्त उभयत्र समानता ही है । [रूपसिद्धि] 1-5. आदिः । AG + दा + कि सि। निधिः । नि+धा+कि+सि । विधिः । + वि+धा+कि+सि । आधि: / AG + धा+कि+सि । सन्धिः । सम् + धा+कि+सि । 'आङ्नि-वि-सम् ' उपसर्ग-पूर्वक 'दा-धा' धातुत्रों से 'कि' प्रत्यय, आकारलोप तथा विभक्तिकार्य । / 1242 / 1243. कर्मण्यधिकरणे च [4 / 5 / 71] [ सूत्रार्थ] कर्मकारक के उपपद में रहने पर दासंज्ञक धातुओं से अधिकरण अर्थ में 'कि' प्रत्यय होता है । / 1243 / [du0 vR0] कर्मण्युपपदे दासंज्ञकात् किर्भवति अधिकरणे च । बालधिः, जलधिः । उपसर्गैरव्यवधानतैव- पयोनिधिः ॥ 1243 / [vi0pa0] क्र्म्न्न्य्0| उपसर्गैरित्यादि । एतच्च " आतोऽनुपसर्गात् कः " (4।3।4) इत्यत्रानुपसर्गग्रहणेन ज्ञापितमिति । / 1243 / [ka0ca0] कर्मणि0 / पृथग्विभक्तिनिर्देशान्न द्वयोरभिधेयता, किन्तु एकमुपपदमेकमभिधेयम्, तत्रापि कर्मणीति पूर्वपाठस्तदेवोपपदं प्रागुपपदं ततो धातुस्ततश्च प्रत्यय इति नियमात् ॥ 1243 / [समीक्षा] 'बालधिः, जलधिः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'कि' प्रत्यय किया है । पाणिनि का सूत्र है - " कर्मण्यधिकरणे च ' ( a0 3 / 3 / 93) / इस प्रकार उभयत्र समानता ही है [रूपसिद्धि] 1 - 2. बालधिः । बाल + धा+कि+सि । बालाः धीयन्तेऽस्मिन् । जलधिः । जल + धा+कि+सि । जलं धीयतेऽस्मिन् । 'बाल - जल' के उपपद में रहने पर 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से 'कि' प्रत्यय, आकारलोप तथा विभ्क्तिकार्य्॥ 1243 /
Page #518
--------------------------------------------------------------------------
________________ 480 कातन्त्रव्याकरणम् 1244. स्त्रियां क्तिः [4 / 5 / 72] [ सूत्रार्थ ] स्त्रीलिङ्ग की विवक्षा में भाव तथा कर्तृभिन्न कारक अर्थ में संज्ञा के गम्यमान होने पर धातु से 'क्ति' प्रत्यय होता है । / 1244 / [du0 vR0 ] स्त्रीलिङ्गे भावेऽकर्तरि च कारके संज्ञायां क्तिर्भवति । कृतिः, बुद्धिः । इज्यतेऽनेनेति इष्टिः । एवं श्रुतिः, स्तुतिः करणेऽपि । / 1244 / [ka0 ca0] " स्त्रियाम्0| धातुर्हि क्रियाभिधायी, स कथं स्त्रियां वर्तितुमुत्सहते, यत्तु स्त्रियामिति विशेषणं तत् प्रत्ययद्वारकमेव यतः प्रत्यय एव सन्निहितत्वेन स्त्रीत्वमभिधेयत्वेनोपादत्ते इति। अथ प्रत्ययेनोच्यते इति कृत्वा प्रकृतेः किमायातम् ? सत्यम् । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः इति प्रत्ययत्वाद् वा प्रकृतेरपि वर्तमानताऽस्त्येवेति । ननु स्त्रियां क्तिप्रत्ययस्य विषये 'कारा' इति घञ् कथन्न स्यात् । न च वक्तव्यं क्तिरपवादभूता बाधिकेति वा सरूपत्वात् स्यादित्याह- नायमिति हेमः । अयमर्थः । नायं घञ्प्रत्ययोऽपवादः किन्तर्हि उत्सर्ग एव कथं वासरूपत्वात् स्त्रियां सोऽपि घञ् स्यात् '"वाऽसरूपोऽस्त्रियाम्" (4 / 2 / 8) इत्यनेन त्वसरूपोऽपवाद उत्सर्गविषयेऽपि विकल्पेन प्रवर्तते इति । / 1244 / [समीक्षा] 'कृति:, बुद्धिः, स्तुति:' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'क्ति' प्रत्यय तथा पाणिनि 'क्तिन् ' प्रत्यय करते हैं "स्त्रियां क्तिन् " (a03 / 3 / 94 ) / पाणिनि ने नकारानुबन्ध की योजना "ञ्नित्यादिर्नित्यम्" (a0 6 / 1 / 197) से आद्युदात्त के विधानार्थ की है। कातन्त्र में स्वरविधान नहीं किया गया है। फलतः उभयत्र समानता ही है। - -- [रूपसिद्धि] 1-5. कृतिः । कृ + क्ति + सि। बुद्धिः । बुध् + क्ति + सि। इष्टिः । यज् + क्ति + सि। श्रुतिः । श्रु + क्ति + सि । स्तुतिः । स्तु + क्ति + सि। 'कृ - बुध् N - यज् - श्रु स्तु' धातुओं से 'क्ति' प्रत्यय तथा विभक्तिकार्य । / 1244 / 1245. सातिहेतियूतिजूतयश्च [4 / 5 / 73 ] [सूत्रार्थ] स्त्रीलिङ्ग में क्तिप्रत्ययान्त 'साति- हेति - यूति - जूति' शब्द निपातन से सिद्ध होते हैं । / 1245 /
Page #519
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः - [du0 vR0] एते क्तिप्रत्ययान्ता निपात्यन्ते स्त्रियाम् । सिनातेः सनोतेर्वा सातिः । हिनोतेः हेतिः । यौते : यूतिः । जवते:-जूतिः । / 1245 / [ka0 ca0] साति0| सनोतेरिति सूचनमात्रं कृतम्, न त्वनेन निपात्यते, "धुटि खनिसनिजनाम्" (4 / 1 / 71) इत्यनेनैवेत्यर्थः । / 1245 / [समीक्षा] 'हेति:, जूति:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने निपातनविधि का आश्रय लिया है। पाणिनि का सूत्र है "ऊतियूतिजूतिसातिहेतिकीर्तयश्च" (a03।3।97)| पाणिनि ने 'ऊति - कीर्ति' इन दो शब्दों का भी पाठ किया है। जो कातन्त्रसूत्र में नहीं हैं। इनमें 'ऊति' शब्द का प्रयोग वैदिक है । 'कीर्ति' शब्द का कातन्त्र में पाठ न होना चिन्तनीय है । इस दृष्टि से पाणिनीय उत्कर्ष तथा कातन्त्रीय अपकर्ष कहा जा सकता है। रूपसिद्धि] 1-4. सातिः । सि, सन् + + + क्ति + सि। हेतिः। हि + क्ति + सि। यूतिः । यु. + क्ति सि। जूतिः । जु +क्ति सि। 'सि - सन् - हि यु - जु' धातुओं से 'क्ति' प्रत्यय, इकार-नकार को आत्त्व, इकार को गुण, उकार को दीर्घ तथा विभक्तिकार्य ॥ 1245 / 1246. भावे पचि - गा पा स्थाभ्यः [ 4 / 5 / 74] - 481 [ सूत्रार्थ] भाव अर्थ में 'पच् -गा-पा-स्था' धातुओं से स्त्रीलिङ्ग में 'क्ति' प्रत्यय होता है । / 1246 / " [du0 vR0] एभ्यो भावे स्त्रियां क्तिर्भवति । पचेः षानुबन्धत्वाद् अङि प्राप्ते पक्तिः । तथा " आतश्चोपसर्गे " ( 4/5/84 ) - संगीति: / प्रपीतिः संस्थितिः । अप्यधिकारात् संस्था, - + प्र + पा 14. पक्तिः । पच् + क्ति सि । संगीतिः । सम् + गाक्ति क्ति + सि। संस्थितिः । सम् धातुओं से 'क्ति' प्रत्यय तथा विभक्तिकार्य । / 1246 / स्था + क्ति सि । पच् + + व्य्व्स्था॥ 1246| [vi0 pa0 ] भावे0 / अपीत्यादि । " आतश्चोपसर्गे" (4।5।84 ) इत्यङपीत्यर्थः । / 1246 / [समीक्षा] 'संगीति:, संस्थिति:' इत्यादि शब्दों के सिद्ध्यर्थ मुख्यतः उभयत्र 'क्ति' प्रत्यय किया गया है। पाणिनि की नकारानुबन्धयोजना स्वरार्थ (a0 3 / 3 / 95) / अतः प्रायः उभयत्र समानता ही है। "स्थागापापचो भावे" [ रूपसिद्धि] - + गा सि । प्रपीतिः । - पा -स्था'
Page #520
--------------------------------------------------------------------------
________________ 482 कातन्त्रव्याकरणम् 1247. व्रज्यजोः क्यप् [4 / 5 / 75] [सूत्रार्थ] स्त्रीलिङ्ग में भावार्थ में 'बज् - यज्' धातुओं से 'क्यप्' प्रत्यय होता है॥1247| [du0 vR0] भावे स्त्रियामाभ्यां क्यब् भ्व्ति। व्रज्या, इज्या। इष्टिरित्यपि भावे । / 1247 / [du0 TI0] vrj0| क्यप: ककार इह यण्वभावं प्रयोजयति पकारस्तूत्तरार्थो ह्रस्वात् तोऽन्तो भ्व्तीति॥1247| [vi0 pa0] व्र्ज्य्जोः। इस्स्त्तिरिति। य्ज्ञ्मिस्स्त्तिः। "भृजादीनां षः'' (3 / 6 / 59) / एतदपि पूर्व्व्द्प्य्धिकारादित्य्र्थ्ः॥ 1247 / [समीक्षा] 'व्रज्या, इज्या' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्यप्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है- "व्रज्यजोर्भावे क्यप्'' (a0 3 / 3 / 98) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1-2. व्र्ज्या। व्रज् + क्यप् + आ + सि। इज्या। यज् + क्यप् + आ + सि। 'व्रज् -यज्' धातुओं से 'क्यप' प्रत्यय, 'k -p' अनुबन्धों का प्रयोगाभाव, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥ 1247 / 1248. समजासनिसदनिपतिशीसुविद्यटिचरिमनिभृत्रिणां सज्ञायाम् [4 / 5 / 76] [सूत्रार्थ] स्त्रीलिङ्ग में सज्ञा अर्थ के गम्यमान होने पर 'सम-पूर्वक अज , आस् , निपूर्वक सद् - पत्, शीङ् , su, vid , aT , car, man , bhRJ ' tathA 'iN' धातु से 'क्यप्' प्रत्यय होता है॥1248॥ [du0 vR0] एभ्य: संज्ञायां क्यब् भवति भावे स्त्रियाम् । समज्या, आस्या। निषीदन्त्यस्यामिति निस्स्द्या। निपतन्त्यस्यामिति निप्त्या। शेरतेऽस्यामिति शय्या, अधिक्र्न्नेऽपि। सवनं सुत्या। विद्या, क्र्न्नेऽपि। अटेश्चक्रीयितान्तादेवाभिधानात् - अटाट्या! परिपूर्वादेव चरे:- प्रिच्र्या। मन्या, भृत्या, इत्या। अप्यधिकारात् - आसुति:, भृतिः, स्मितिः। भाव इति किम् ? भार्या। सज्ञायामिति किम् ? स्ण्वित्तिः॥1248|
Page #521
--------------------------------------------------------------------------
________________ 483 caturthe कृदध्याये पञ्चमो घञादिपादः [du0 TI0] sm0| अत्तेरित्यादि। सूत्रकारमतं तु केवलाद् भवितव्यम् , तदेव प्रमाणम् । 'वृथाट्या खलु सा तस्याः' इति प्रयोगश्च dRshyte। केवलादपि चरेरभिधीयते-चर्यया प्र्स्र्ति। परमतं तु वृत्तौ दर्शितम् । / 1248 / [vi0 pa0] स्म्जा0| शय्येति "अमीर्ये' (3 / 6 / 19) ityyaadeshH| अत्तेरित्यादि। ऋप्रभृतिभ्यश्चेति वचनाद् अटेर्यशब्दः, द्विर्वचनादिकम् , पूर्ववद् अस्य च लोपे कृते "यस्याननि'' (3 / 6 / 48) इति चेक्रीयित्लोप्ः। एतत्तु वृत्तौ मतान्तरमुक्तम् । सूत्रकारस्य t मतं वर्णयन्ति केवलादप्यट: क्यप् प्र्मान्न्मिति। तथा च भट्टिकाव्ये 'वृथाट्या खलु सा तस्याः' इति प्रयोगो dRshyte। प्रिपूर्वादेवेति। एतदपि म्तान्त्रेन्न्। केवलादपि दृश्यते - योगी चर्यया भ्र्म्तीति। म्न्येति। "यपि च" (4 / 1 / 60) इति पञ्चमलोपो नास्ति क्यपो व्यनुबन्धकत्वात् । भृत्येत्यादि। ह्रस्वात् तोऽन्त्ः। भाव इत्यादि। "ऋवर्णव्यञ्जनान्ताद् ध्यण' (4 / 2 / 35), "भावे पचिगापास्थाभ्यः" (4 / 5 / 74) इत्यतो भावाधिकारो वर्तते, यच्चाधिकरणेऽपीत्युक्तम् , तदभिधानमाश्रित्य वेदितव्यम् । अन्ये तु भावाधिकार नाद्रियन्ते, पूर्वोक्त एवाधिकार एवाहः, तन्मते कथमुक्तम् - 'स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति' इति? सत्यम् , भावाधिकारो भावव्यापारः, वाच्यत्वेन भृञः क्यपो विवक्षितः, न तु शास्त्रीयाधिकार इति न दोस्स्ः॥1248| [ka0 ca0] स्म्जा0| स्त्रियां भावाधिकारोऽस्तीति "भृञोऽसंज्ञायाम्" (4 / 2 / 25) इत्यत्रोक्तम् । / 1248 / [समीक्षा] 'समज्या, विद्या, शय्या' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय किया गया है। पाणिनि का सूत्र है- "संज्ञायां समजनिषदनिपतमनविषुञ्शीभृत्रिण:" (a0 3 / 3 / 99) / पाणिनि की अपेक्षा 'आस्या, अटाट्या, परिचर्या' ये तीन शब्द कातन्त्रकार ने अधिक सिद्ध किए हैं। पाणिनीय व्याकरण में 'परिचर्या-अटाट्या' शब्द वार्त्तिकसूत्र "परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्" (a03।3।101-vaa0) द्वारा यक् प्रत्यय से सिद्ध किए जाते हैं। इस प्रकार कातन्त्रीय उत्कर्ष कहा जा सकता है। [विशेष वचन] 1. सूत्रकारमतं तु केवलाद् भवितव्यम् (du0 त्ती0)| 2. परमतं तु वृत्तौ दर्शितम् (du0 त्ती0)| 3. सूत्रकारस्य तु मतं वर्णयन्ति (vi0 p0)| 4. अन्ये तु भावाधिकारं नाद्रियन्ते (vi0 p0)|
Page #522
--------------------------------------------------------------------------
________________ 484 कातन्त्रव्याकरणम् [रूपसिद्धि] 1-12. स्म्ज्या। सम् - अज् + ल्यप् - आ + सि। समजन्त्यस्याम् । aasyaa। As + kyap + A + si| असतेऽस्याम् । निस्स्द्या। नि + सद् - क्यप् - आ - सि। निषीदन्त्यस्याम् । निप्त्या। नि + पत् + क्यप् + आ + सि। निपतन्न्यस्याम् । shyyaa। शीङ् + क्यप् + आ - सि। शरतेऽस्याम् । सुत्या। षुञ् + क्यप् + आ - सि। स्व्न्म्। विद्या। विद् - क्यप् + आ + सि। विद्न्त्य्न्या। अत्तात्त्या। अटाट्य + क्यप - आ + सि। अत्तात्त्य्तेऽन्या। प्रिच्र्या। परि + चर् + क्यप् + आ + सि। प्रिच्र्न्त्य्न्या। म्न्या। मन् + क्यप् + आ + सि। म्न्य्तेऽन्या। भृत्या। भृञ् + kyap + A - si| bibhrtynyaa| ityaa| iN - kyap + A - si| yntynyaa| 'samaja - As - निषद् - निपत् - शीङ् - षुञ् - विद् - अटाट्य - परिचर् - मन् - भृञ् -iN' धातुओं से क्यप् प्रत्यय, शीधातुघटित ईकार को अय्. 'भृ - i' धातुओं के अन्त में तकारागम तथा विभ्क्तिकार्य्॥1248| 1249. कृञः श च [4 / 5 / 77] [सूत्रार्थ] 'डु कृञ् करणे (77) धातु से 'श-क्ति' तथा 'क्यप्' प्रत्यय होता है । / 1249 / [du0 vR0] कृत्र: शो भवति नि: क्यप् च । क्रियते इति क्रिया। भावे च - कृति:, कृत्या॥1249| dui0 TI0] कृत्ः। सूत्रे शप्रत्ययश्चकारस्य सम्बन्धाद् व्यवहितोऽपि क्तिप्रत्ययो भ्व्ति। अन्यथा चकारेणानुकर्ट शक्यत एव क्यबिति मनसि कृत्वाह - क्तिः क्यप् चेति॥1249| [vi0 pa0] कृन्य्ः। चकारेण सूत्रे zapratyayasyaiva sambandho na kypH| tena vyavahito'pi tirvartata इत्याह - क्ति: क्यप् चेति। यदि पुनरनन्तर: क्यबेव वर्तते, तदा तेनैव चकारस्य सम्बन्धः कृतः स्यादिति भाव्ः। यस्तु क्यप् चेति चकार: सोऽर्थवशाद् भेदनिबन्धनो वृत्तिकृता प्रयुज्यते, न त्वसौ सौत्र इति। अन्ये तु योगविभागात् क्तिप्र्त्य्य्मिन्छ्न्ति। 'कृञः' इत्येकयोगोऽन्तरेण क्यपा स्म्ब्ध्य्ते। अत: 'श च' इति चकाराद् यथाप्राप्तं च, क्तिरपि भ्व्ति। भावे चेति। न केवलम् "अकर्तरि च कारके संज्ञायाम्" इति। एतेन भावाधिकारो नान्तरो वर्तते, किन्तर्हि पूर्वोक्त एवाधिकार इति दर्शितम् । / 1249 / [ka0 ca0] कृन्य्ः। तेनेति प्न्य्जी। अत्र किं कारणम् ईदृशे सम्बन्धेऽप्यनन्तरत्वात् क्यपोऽनुवृत्तिरेव
Page #523
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः युक्तिमती ? सत्यम् । गोयूथनाभाधिकारोऽत्र बोध्यः । यदि पुनरत्रेति गोयूथनामाधिकारस्यानादरत्वाद् इति बोध्यम् ॥ 1249 / 485 [समीक्षा] "कृञः 'क्रिया, कृत्या, कृतिः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'श, क्यप्, क्ति' (पाणिनीय क्तिन् ) प्रत्यय किए गए हैं। पाणिनि का सूत्र है श च" (a0 3 / 3 / 100) / अतः पाणिनीय नकारानुबन्ध के अतिरिक्त तो उभयत्र समानता ही है। [रूपसिद्धि] 1- 3. क्रिया । कृ + श + 3प्ट् + सि। कृतिः । कृ + क्ति + सि। कृत्या । कृ + स्त्रीलिङ्ग क्यप् + आ + सि। 'डु कृञ् करणे' (77) धातु से ऽश, क्ति, क्यप् ' प्रत्यय, में 'आ' प्रत्यय तथा विभक्तिकार्य । / 1249 / 1250. सर्तेर्यश्च [4 / 5 / 78 ] [सूत्रार्थ] 'परि' उपसर्गपूर्वक 'सृ' धातु से 'य' प्रत्यय होता है । / 1250 / [du0 vR0 ] अभिधानात् परिपूर्वात् सर्तेर्यो भवति । परिसर्या । चकाराज्जागर्तेश्च- जागर्या । / 1250 / [du0 TI0 ] स्र्ते0| परिसृतिरपि दृश्यते । / 1250 / [समीक्षा] 'परिसर्या' शब्दरूप की सिद्धि कातन्त्रकार द्वारा 'य' प्रत्यय से तथा पाणिनीय व्याकरण में वार्त्तिक सूत्र द्वारा 'यक' प्रत्यय से की गई है "परिचर्यापरिसर्यामृगयाऽटाट्यानामुपसंख्यानम् " (a0 3 । 3 | 101 - vA0 ) / 1251. इच्छा [4 / 5 / 79] [ सूत्रार्थ ] 'iS' धातु से इच्छा' शब्द निपातनविधि द्वारा सिद्ध होता है । / 1251 / [du0 vR0 ] इषेरिच्छेति निपात्यते । इच्छा । / 1251 / - [रूपसिद्धि] 1. परिसर्या । परि + सृ + य + आ + सि। 'परि' पूर्वक 'सृ गतौ' (1 / 274) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय, ऋकार को गुण, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । / 1250
Page #524
--------------------------------------------------------------------------
________________ 486 कातन्त्रव्याकरणम् [du0 TI0] इच्छा। इस्सेरिति। 'इषु इच्छायाम्' (5 / 70) इत्यस्य ग्रहणं प्रतिपदोक्तस्य "कीर्तीषोः क्तिश्च' (4 / 5 / 86) इत्यनेनाघ्रातत्वात् । न निपातनेन क्तिर्बाध्यते इतीष्टिरिति युविधाने व्क्स्स्य्ति। नन् अप्रत्यय-छत्वमात्रं निपात्यते तर्हि "शंसिप्रत्ययादः' (4 / 5 / 80) इत्यनन्तरं कथन विदध्यात् ? सत्यम् । सोऽपि निपातनश्चेत् को दोष इति॥1251| [ka0 ca0] इच्छा। अथेच्छा कस्मिन् प्रत्यये परे निपातिता, निपातनेन वा किं साध्यमित्याहाप्रत्यय इति। हेम्ः। सोऽपि अप्र्त्य्योऽपीत्य्र्थ्ः॥1251| [समीक्षा 'iS' धातु से 'इच्छा' शब्द की सिद्धि कातन्त्रकार 'अ' प्रत्यय से करते हैं, जबकि पाणिनि ने एतदर्थ 'श' प्रत्यय किया है। पाणिनि का सूत्र है - "इच्छा'' (a0 3 / 3 / 101) / पाणिनीय अनुबन्धयोजना के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] 1. icchaa। iS + a + A + si| 'इषु इच्छायाम् ' (5 / 70) धातु से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, षकार को छकार, छकार को द्वित्व, पूर्व छकार को चकार, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1251| 1252. शंसिप्रत्ययादः [4 / 5 / 80] [सूत्रार्थ] 'शन्स्' तथा प्रत्ययान्त धातु से स्त्रीलिङ्ग में भाव अर्थ की विवक्षा होने पर 'अ' प्रत्यय होता है॥1252| [du0 vR0] शन्सुर्निष्ठायामनिडिति वचनम् । शन्सेः प्रत्ययान्ताच्च धातोरप्रत्ययो भवति स्त्रियाम् । प्रशंसा, पिपतिषा, पिपासा। दृशदो यिन् - दृशदा, अटाटा, क्न्न्द्दूया। क्न्न्द्दूतिर्पीत्येके॥1252| [du0 TI0] shNsi0| प्रशस्तिरित्यपि dRshyte॥1252| [vi0 pa0] shNsi0| "उदनुबन्धपूक्लिशां क्त्वि" (4 / 6 / 84) इति वचनाद् वेट: "न डीश्वीदनुबन्ध0" (4 / 6 / 90) इत्यादिना shNsernitttvm। अतो "गुरोश्च निष्ठा सेटः" (4 / 5 / 81) इत्यनेन न सिध्यतीत्याह - shnsurityaadi| 'दृशदा, अटाटा' इति यिन्चेक्रीयितयोः "यस्याननि" (3 / 6 / 48) iti ylopH| कथं कण्डूया ? न हीह
Page #525
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः कण्डूयादिभ्यो यणित्यादृतमिति, अपि तु एवम्भूता अमी धातवः इति न प्रत्ययान्तत्वम्? सत्यम्, मतान्तरेणेदमुदाहरणम् । इह तु "गुरोश्च निष्ठा सेट: " (4 / 5 / 81) इत्यनेनैव सिध्य्तीति। कण्डूतिरिति । "य्वोर्व्यञ्जनेऽये" (4।1। 35 ) इति यलोपः । शन्सोः क्तिरपि दृश्यते प्रशस्तिरिति । / 1252 / [समीक्षा] 'प्रशंसा, पिपासा' इत्यादि शब्दों की सिद्धि दोनों ही व्याकरणों में 'अ' प्रत्यय से की गई है। पाणिनि के एतदर्थ दो सूत्र हैं "a प्रत्ययात्, गुरोश्च हल:" (a0 3 / 3 / 102, 103) / सूत्रद्वयजन्य पाणिनीय गौरव को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। 487 [रूपसिद्धि] + 1- 3. प्रशंसा । प्र + शंस् + अ + 3प्ट् + सि। पिपतिषा । पत् + सन् + अ + आ + सि। पिपासा । पा + सन् अ + आ + सि। प्रपूर्वक 'शंस्- पिपतिष पिपास' धातुओं से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । / 1252 / 1253. गुरोश्च निष्ठासेट: [ 4 / 5 / 81] - [ सूत्रार्थ] निष्ठासंज्ञक प्रत्यय के परे रहते इडागम वाली गुरुमान् धातु से 'अ' प्रत्यय होता है । / 1253 / [du0 vR0 ] गुरुमतो धातोर्निष्ठायां सेटोऽप्रत्ययो भवति । ईहा, ईक्षा, जागरा । गुरोरिति किम् ? निगृहीतिः । निष्ठासेट इति किम् ? नीतिः, राद्धिः । / 1253 / [du0 TI0 ] गुरोः । गुरुयोगाद् गुरुर्धातुः, यथा दण्डयोगाद् दण्डः पुरुषः । कुन्ता स्त्रीति । निष्ठायां सेडिति सप्तमीतत्पुरुषो न तु निष्ठासेट् परो यस्माद् धातोरिति बहुव्रीहिः । सेडित्यस्य विशेषणत्वात् पूर्वनिपातः सम्भाव्यते इत्याह गुरुमत इत्यादि । शीङोऽपि तर्हि स्यात् नित्यं गुरुयोगो यस्येति कथमेतन्निष्ठासेटो गुरोश्चेति सन्नियोगशिष्टोऽयं च्कार्ः। सेडवस्थायां यो गुरुमानित्यर्थः । केचिन्निष्ठायां सेट इत्यसमस्तं पठन्ति । निष्ठायां सेटो निष्ठायां गुरोश्चेति सम्बन्धः । चकारस्तूक्तसमुच्चयमात्रे " शीङ्पूञ् 0 " (4 / 1 / 15) इत्यादिना गुणे कृते गुरुमतो नास्तीत्यर्थः । राद्धिरिति । एवम् आप्तिः, दीप्ति: / परस्त्वाह -- गुरोश्च व्यञ्जनादिति स्वरादिभ्यस्त्रिभ्यो न स्यादिति परिगणनम्, तेन स्वंसा, ध्वंसा, स्वस्ति, ध्वस्तिरिति न्याय्यः पक्षः ॥ 1253 / [vi0 pa0 ] guroshc| गुरुयोगाद् गुरुर्धातुः । यथा दण्डयोगाद् दण्डः पुरुषः इत्याह--गुरुमत
Page #526
--------------------------------------------------------------------------
________________ 488 कातन्त्रव्याकरणम् इत्यादि। निष्ठासेंटो गरोश्चेति संनियोगशिष्टोऽयं च्कार्ः। तेन सेडवस्थायामेव गुरुमान धातुस्तत इत्य्र्थ्ः। तेन शीङोऽप्रत्ययो न भ्व्ति। तस्य निष्ठायामिति कृते "शीड्पूकृषि 0" (4 / 1 / 15) इत्यादिना गुणे सति न सेडवस्थायां गुरुम्त्तास्ति। यथा shyitmiti॥1253| [समीक्षा] 'ईहा, ऊहा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'अ' प्रत्यय किया है। पाणिनि का सूत्र है - "गुरोश्च हलः'' (a03।3।103)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1-3. ईहा। ईः - अ - आ - सि। ईक्स्सा। ईक्ष् + अ + आ - सि। जाग्रा। जागृ + अ + आ + सि। 'ईः - ईक्ष् - जागृ' धातुओं से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1253| 1254. षानुबन्धभिदादिभ्यस्त्वङ् [4 / 5 / 82] [सूत्रार्थ षकारानुबन्ध वाली तथा 'भिद्' इत्यादि धातुओं से 'अङ्' प्रत्यय होता है॥1254| [du0 vR0] षानबन्धेभ्यो भिदादिभ्यस्त्वङ भ्व्ति। जूष - ज्रा। ड पचष - प्चा। क्षिष - क्स्सिया। घटादयः षानुबन्धा:-घटा, व्य्था। 'क्रप कृपायाम्' (1 / 497) इति निर्देशात् - कृपा। उपलब्धिरिति ज्ञापकात् क्षान्तिरित्यपि स्यात् । भिदादिभ्यो नदादिगणनिर्दिष्टेभ्य एव - भिदा विदारणे, भित्तिर्न्या। गुहा पर्वतैकदेशे, गूद्धिर्न्या। छिदा द्विधाकरणे, छित्तिर्न्या। आङपर्वादर्ते:- आरा शस्त्री, अतिर्न्या। धृङ् प्रपाते - धारा, धृतिर्न्या। विद्-विदा। क्स्सिप्-क्स्सिपा। ग्ध्-गोधा। हञ् - हारा। कृञ् - कारा। लिख -लेखा। रत्वं रादेः-रेखा। ऊन-चुद-पीड-(रुज-मृगवस) मृगयतिभ्य इनन्तेभ्यो यो प्राप्ते वचनम् - ऊना, चूद्दा। दीर्घत्वं दस्य डत्वं च निपातनात् । पीडा, मृगया (रुजा, मृगा, व्सा)| गुणवृद्ध्यादिकमर्थविशेषश्च गणपाठसामर्थ्यात् । / 1254 / [du0 TI0] स्सानु0| आतिदेशिका गृह्यन्ते इति घटादयः षानुबन्धा इति वचनबलात् । पूर्वाचार्यास्तु घटादीनां षानुवन्धत्वं प्रतिपदमेव प्त्थित्व्न्त्ः॥1254| [vi0 pa0] स्सानुब्न्ध्0| जरेत्यङ्प्रत्ययेऽपि "जरा जरस स्वरे वा' (2 / 3 / 24) इति दर्शनाद् गुन्न्ः। अथवा गणवध्यादिकमर्थविशेषश्च गणपाठसामर्थ्यादिति यद् वक्ष्यति तत् षानुबन्धेऽपि लक्ष्यानुरोधेन वेदितव्यम् । क्षियेति iyaadesh:| घटादयः षानुबन्धा
Page #527
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 489 इति। एतद् लाघवार्थं धातुगणे परिभाषितमर्वाचीनैः । प्राचीनैस्तु षानुबन्धाः प्रत्येकं मानुबन्धा इव कृता इति । ज्ञापकादिति । पूर्वपरयोरर्थोपलब्धाविति ज्ञ्याप्कादित्य्र्थ्ः। क्षान्तिरिति । एतदपि "गमिन् क्षान्तौ " ( 3 / 2 / 42-5) इति रुचादिगणवचनादिति कश्चित् । तदयुक्तम्, इह दैवादिकस्य क्षमेरषानुबन्धत्वादिदमपि स्यादित्यपेरर्थः । 'ड्डु लभष् प्राप्तौ' (1 / 472), 'क्षमूष् सहने' (1 / 404) / अङि तु 'उपलभा, क्षमा' इति स्यादेव्। इह भिदादिः 'भिदिर् विदारणे' (6 / 2) इत्यादिस्तु धातुगणो न गृह्यते । अन्यतोऽप्यङो दर्शनाद् अपि तु 'भिदा, छिदा, गुहा' इत्यादिर्नामगण एव । न च नाम्नः प्रत्ययः, धात्वधिकारात् । अतस्तत्रापोद्धारणद्वारेण ये धातवो दृश्यन्ते - 'भिदिर् विदारणे, छिदिर् द्विधाकरणे, गुहू संवरणे' (6 / 2, 3,1 / 595 ) इत्यादयः, तेभ्यः प्रत्यय इत्याह-भिदादिभ्य इत्यादि । आरेति । "रम् ऋवर्णः " (1 / 2 / 10) इति रेफः । अर्त्तिरिति। 'ऋवर्णे अर्" (1 / 2 / 4) इत्याङोऽर् परलोपश्च । ऊनेत्यादि । चत्वारोऽध्यमी चुरादौ पठ्यन्ते । यौ प्राप्त इति " ईषिश्रन्यासि 0" (4 / 5 / 85) इत्यादिनेत्यर्थः । मृग्येति। 'मृग अन्वेषणे' (3 / 24) अदन्तगणनिपातनात् कारितलोपं बाधित्वा गुण एव भवति । / 1254 [ka0 ca0] स्सानु0| आरा शस्त्री, अर्त्तिरन्येति । आङ्पूर्वादर्तेः क्तिरिति कथमुक्तम्, "ऋति धातोरुपसर्गस्य" (कात0 परि0 saM05) इति दीर्घे आर्तिरेव स्यात् । अत एव श्रीपतिः - आङ्पूर्वादत्र्त्तेरार्तिरित्येव, अर्त्तिरिति गुरोरप्यर्दे: क्तौ रूपं ततो विश्वार्तिः, सार्त्तिः ' इति भवति, अन्यथा आङादेशाद् आड्यादिष्ट इति पूर्वलोपे विश्वर्तिरव स्यादित्याच्स्स्त्ते। तथा च प्रयोग : - 'देवि ! प्रपन्नार्तिहरे ! प्रसीद' (du0 sa0 ) इति । अत्र सम्प्रदायविदः - क्वचिदधिकारस्य बहुलत्वाद् "ऋति धातोरुपसर्गस्य" (कात0 परि0 saM05) इति दीर्घो न भवति अर्तेरप्यर्तिरिति स्वीकर्तव्यम् । तथा च " रोगाख्यां वुञ् " (4/5/87) इति व्क्स्स्य्ति। अप्यधिकाराच्छिरसोऽर्दनं शिरोऽर्त्तिरिति । सागरस्तु आङ्पूर्वादर्त्तेरित्यत्राडुपसर्ग इति नियमो नास्ति। यदाडुपसर्गेण धातुयोगस्तदा दीर्घत्वं दुर्गस्यापि सम्मतम् यदा तु क्त्यन्तस्यापि विशेषणमा शब्दस्तदा नोपसर्ग इति दीर्घत्वाभावादर्त्तिरिति भवत्येव । इदं तु पाणिनेरपि सम्मतम् । अत एव 'विश्वार्त्तिः, सार्त्तिः' इत्याड्यादिष्ट इति पूर्वलोपे एकतकारपाठश्च युक्तिसिद्धत्वाद् दुर्निवार इति । नन्वेवमर्देरर्त्तिपदसाधनं व्यर्थम् एवं च तकारत्रयश्रुतेः प्रयोजनत्वात् । एवं च सति आरेति रेफ इति "रम् ऋवर्णः " ( 1 ।2। 10 ) इति कथं त्रिलोचनेनोक्तम् । अन्तरङ्गत्वादरादेशे सति धातोरुपसर्गस्येति दीर्घत्वमेव युज्यते इति देश्यमपास्तम् आङ्पूर्वत्वाभावात् कुतोऽन्तरङ्गविचारः । तथा च यथाश्रुतकाशिकादर्शनात् श्रीपतिनोक्तम्, तदुन्मत्तप्रलपितम् । यच्च साम्प्रदायिकैरुक्तं क्वचिदधिकारान्न दीर्घस्तदपि हास्यास्पदमिति । वयं तु आरेति "रमृवर्णः " (1 / 2 / 10) ) ,
Page #528
--------------------------------------------------------------------------
________________ 490 इति यदुक्तं पञ्जीकृता तत्तु 'धातुः सम्बन्धमायाति पूर्वं कर्त्रादिकारकैः' इति प्रथममुपसर्गेण सह सम्बन्धाभावात् कथमन्तरङ्गत्वादरादेश इति पक्षावसरः । 'आरा' इत्याङपसर्गत्वेऽपि न दोष इति ब्रूमः । / 1254 / [समीक्षा] 'जरा, त्रपा, पचा, घटा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अङ्' प्रत्यय किया गया है। पाणिनि का सूत्र है "षिद्भिदादिभ्योऽङ्'" (a0 3 । 3 | 104) / पाणिनीय 'इत्' संज्ञा के लिए कातन्त्र में अनुबन्धसंज्ञा की गई है। अतः इन शब्दों के अतिरिक्त अन्य सभी प्रकार की उभयत्र समानता ही है। [ रूपसिद्धि] सि। आ घट् आ + + 1-18. जरा । जृष् + अङ् - आ सि। पचा । डुपचष् + अङ् + आ क्षिया । क्षिष् अङ् सि। घ्त्ता। अङ् सि। व्यथा । व्यथ् अङ् आ + सि। कृपा। क्रप् + अङ् + आ सि। भिदा । भिद् + अङ् सि। गुहा । गुः + अङ् सि। छिदा । छिद् + अङ् आ + सि। आरा। AG + आ + आ + + ऋ आ अङ् + आ सि। विदा । विद् अङ् - अङ् सि। हारा। सि। लेखा । लिख - अङ् आ अङ् आ सि। धारा । धृङ् अङ् आ सि। क्षिपा । क्षिप् सि। गोधा । गुध् हञ् + अङ् + आ सि। कारा । कृञ् सि। रेखा । लिख + अङ् आ + + आ अङ् + आ सि। 'नृष्' इत्यादि धातुओं से 'अङ्' स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । / 1254 / प्रत्यय, 1255. भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च [ 4।5।83] + + - + + कातन्त्रव्याकरणम् - + + , + + + + + + [सूत्रार्थ] इन्प्रत्ययान्त 'भीषि-चिन्ति' इत्यादि 9 धातुओं से 'अङ्' प्रत्यय होता है॥ 1255 / [du0 vR0 ] एभ्य इनन्तेभ्योऽङ् भवति । भियो हेतुभये यश्चान्तः । भीषणं भीषा । 'चिति स्मृत्याम्' (8 / 2)- चिन्ता । 'पूज पूजायाम्' (9/65 ) - पूजा । कथ वाक्यप्रबन्धे' (9 / 174 ) - कथा । 'कुबि छादने' (1 / 143)- कुम्बा । 'चर्च अध्ययने N (5|24)च्र्चा। 'स्पृह ईप्सायाम्' (9 / 189 ) - स्पृहा । 'तुल उन्माने' (9 / 37) - तोला । 'दुल उत्क्षेपे' (9 / 38)- दोला । कथं तुला ? 'तुलया सम्मिते' इति ज्ञापकात् ॥ 1255 / [du0 TI0 ] भीस्सि0| भीषिधात्वन्तरं वा हेतुभये स्वभावादिति कारितान्ताद् युप्राप्ते वचनम् । ननु च 'ऊनचुदपीडमृगयतिभ्यः' इत्यत्र भिदादौ कथमेते न पठिताः, किञ्चाकृतिगणोऽपि द्र्स्स्त्त्व्य्ः। यथा पृच्छा ? सत्यम् प्रतिपत्तिरियं गरीयसीति । / 1255 /
Page #529
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 491 [vi0 pa0 ] भीषि0 / भियो हेताविन् । इतरेभ्यश्चौरादिकत्वात् स्वार्थ एवेति । एतदपि "ईषिश्रन्यासि 0" ( 4/5/85) इत्यादिना यौ प्राप्ते वचनम् ॥ 1255 [ka0 ca0 ] भीस्सि0| अथ भीषेर्हेत्विनन्तस्य साहचर्याद् हेत्विनन्तात् कथन्न गृह्यते इत्याहचुरादय इति हेम : / / 1255 / [समीक्षा] 'चिन्ता, पूजा, चर्चा' इत्यादि शब्दरूपों की सिद्धि दोनों ही शाब्दिक आचार्यों ने 'अङ्' प्रत्यय से की है, परन्तु कातन्त्रकार ने 'भीषि-स्पृहि - तोलि-दोलि' ये चार धातुए~ अधिक par3हकर 'भीषा, स्पृहा, तोला, दोला' शब्द भी अङ्प्रत्ययान्त ही सिद्ध किए हैं, जबकि पाणिनि केवल 5 ही धातुए~ par3हते हैं - "चिन्तिपूजिकथिकुम्बिचर्चश्च" (a03।3।105)| इस प्रकार यहा~ कातन्त्रीय उत्कर्ष ही सिद्ध होता है। + [रूपसिद्धि] + 1 - 9. भीषा । भीषि + अङ् + आ + सि। चिन्ता । चिन्ति + अङ् + आ + सि पूजा । पूजि + अङ् आ + सि। कथा । कथि + अङ् + 3प्ट् + सि। कुम्बा । कुम्बि अङ् आ + सि। चर्चा । चर्चि + अङ् + आ + सि । स्पृहा । स्पृहि + अङ् + आ + सि। तोला + अङ् + आ + सि। दोला । दोलि + अङ् + आ + सि। 'भीषि' इत्यादि इन्प्रत्ययान्त 9 धातुओं से प्रकृत सूत्र द्वारा 'अङ्' प्रत्यय, इकारलोप, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य । / / / 1255 / 1256. आतश्चोपसर्गे [4 / 5 / 84] [सूत्रार्थ] उपसर्ग के उपपद में रहने पर आकारान्त धातुओं से 'अङ्' प्रत्यय होता है । / 1256 / [du0 vR0 ] उपसर्ग उपपदे आकारान्ताद् धातोरङ् भ्व्ति। सन्धा, संस्था, व्यवस्था, उपदा, उपधा । अन्तरपूर्वाच्च वक्तव्यम् - अन्तर्धा । कथं श्रद्धा ? "A श्रद्धा" (2 / 1 / 10) इति ज्ञापकात् । अप्यधिकारात् प्रमितिः । / 1256 / [ka0 ca0 ] आत: / क्यङणेष्वन्तर इति परः । भवन्मते कथमित्याह - अन्तरिति । / 1256 / [समीक्षा] 'संस्था, उपधा' इत्यादि शब्दों की सिद्धि दोनों ही शाब्दिक आचार्यों ने 'अङ्'
Page #530
--------------------------------------------------------------------------
________________ 492 कातन्त्रव्याकरणम् प्रत्यय द्वारा की है। पाणिनि का सूत्र है -- "आतश्चोपसर्गे'' (a0 3 / 3 / 106) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1-5. स्न्धा। सम् + धा + अङ् + आ + सि। स्ण्स्था। सम् + स्था - अङ् + आ + सि। व्य्व्स्था। वि + अव + स्था + अङ् + आ + सि। उप्दा। उप + दा + अङ् + A. + सि। उप्धा। उप + धा + अङ् + आ + सि॥1256| 1257. ईषिश्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो युः [4 / 5 / 85] [सूत्रार्थ भाव अर्थ में 'ईष - zranth - As - vand - vid - कारितप्रत्ययान्त' धातुओं से स्त्रीलिङ्ग में 'यु' प्रत्यय होता है॥1257/ [du0 vR0] एभ्यो युर्भ्व्ति। 'ईषगतिहिंसादानेषु' (1 / 433) ईस्स्न्ना। श्रन्थना, उपासना, वन्दना, आसिसहचरितो वेत्ति:-वेदना, कार्न्ना। चुरादौ 'घट्ट चलने' (1|351)घ्त्त्त्त्ना। भौवादिकस्य घट्टतेः क्तेरनभिधानात् । / 1257 / [vi0 pa0] ईस्सि0| भौवादिक्स्येति। क्तिप्रत्ययापवादो युर्विधीयमानक्तेरेव विषये युज्य्ते। न च भौवादिकस्य घट्टतेः क्तिर्भिधीय्ते। अतो न युप्रत्यय इति भाव्ः॥1257| [ka0 ca0] ईस्सि0| क्तिप्रत्ययापवाद इति। ननु कथमेतत् कारितान्तस्य घटे: प्रत्ययान्तत्वात् "शंसिप्रत्ययादः'' (4 / 5 / 80) इति अप्रत्ययस्यैव बाधको युक्तः? सत्यम् । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (vyA0 परि0 42) - अप्रत्यये प्राप्ते कारितान्तत्वाद् यु भिधीयते, अपि तु क्तो। तथापि कारितान्तग्रहणाभावे भीषिचिन्तीतिवचन किमर्थम् , प्रत्ययान्तत्वादप्रत्ययेनेव सिद्धेः। न चाप्रत्यये वा विशेषोऽस्ति, तस्माद् वचनं भीषिचिन्तीति नियमार्थम, अन्येषां कारितान्तानामप्रत्ययो नास्तीति niymyti। atha स्त्रियां क्तिप्रत्ययस्य बाधक इति यश्च भीषिचिन्तीत्यत्र यो प्राप्ते वचनमित्युक्तम् , तत्तु कारितान्तग्रहणस्थिताविति हेम्ः॥1257| [समीक्षा] 'कारणा, आसना' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने 'य' प्रत्यय तथा पाणिनि ने 'युच्' प्रत्यय से की है - "ण्यासश्रन्थो युच्" (a03।3।107)| ज्ञातव्य है कि पाणिनि का चकारानुबन्ध चित्स्वरार्थ किया गया है। कातन्त्र में स्वर-प्रकरण के
Page #531
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः न होने से उसकी कोई आवश्यकता नहीं रह जाती। इस दृष्टि से समानता होने पर भी 'वन्दना, वेदना, घट्टना' की सिद्धि कातन्त्रकार ने साक्षात् की है, जबकि पाणिनीय व्याकरण में उनकी सिद्धि के लिए वार्त्तिकसूत्र बनाया गया है। "घट्टिवन्दिविदिभ्य उपसंख्यानम्" (a03 । 3|107 vaa0)| अतः यहा~ कातन्त्रीय उत्कर्ष सिद्ध है। - [रूपसिद्धि] 1-7. ईषणा । IS + यु - अन + आ + आ + सि। उपासना । upa + As + yu ana + A + si| vedanA / vid + yu - ana si| kAraNA / kR in + yu - ana + A + si| ghaTTanA ghaTTa + in+ yu ana + A + si| 'IS zranth' इत्यादि धातुओं से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ॥ 1257/ हैं । / 1258 / - - अन [सूत्रार्थ] स्त्रीलिङ्ग तथा भाव अर्थ में 'कीर्ति - - सि। shrnthnaa। श्रन्थ् + यु सि। वन्दना । अन आ 1258. कीर्तीषोः ktizca [4 / 5 / 86 ] - - + A + + - , - vand + 493 [dR0 vR0] कीर्तयतेरिषेश्च क्तिर्भवति युश्च । कीर्त्तिः, संकीर्तना । 'इष गतौ' (3 / 16), 'इष आभीक्ष्ण्ये' (8 / 45) वा - अन्विष्टिः, अन्वेषणा । परीष्टिः प्र्येस्स्न्ना। 'इषु इच्छायाम्' (5/70 ) इति मानुबन्धः इष्टिः । / 1258 / [ka0 ca0 ] कीर्ती0 / 'इषु इच्छायाम्' (5/70) इति यद्यप्यनुबन्धकृल्लाक्षणिकत्वं नास्तीति त्थाप्य्त्रान्ग्गीक्रिय्ते। यथा 'क्षिष् हिंसायाम्' (8 / 30 ) इति लाक्षणिकत्वादित्युक्तम् । / 1258 / ana - + yu. iS' धातुओं से 'क्ति-यु' प्रत्यय होते [समीक्षा] 'कीर्त्तिः, संकीर्तना' इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'क्ति-यु' प्रत्ययों से की है, जबकि पाणिनि ने एतदर्थ 'क्तिन् - युच्' प्रत्यय किए हैं - "ण्यासश्रन्थो युच्" (a03।3।107) / ' अन्वेषणा अन्विष्टि: ' शब्द वार्त्तिककार ने सिद्ध किए हैं "इषेरनिच्छार्थस्य युज् वक्तव्यः " (a03।3।107 - vA0 ) / इस प्रकार कातन्त्रीय उत्कर्ष सिद्ध होता है। [रूपसिद्धि] + 1-6. कीर्त्तिः। कृत् + इन् + क्ति + सि। स्ण्कीर्त्ना। सम् + कृत् + इन् आ + सि। अन्विस्स्त्तिः। anu + iS + kti + si| anvessnnaa| anu + iS + + yu
Page #532
--------------------------------------------------------------------------
________________ 494 कातन्त्रव्याकरणम् यु - अन + आ + सि। प्रीस्स्त्तिः। pari - iS - kti + si| pryessnnaa| pari - iS - yu -ana + A + si| कीर्ति' इत्यादि धातुओं से 'क्ति-य' प्रत्यय, 'य' को 'अन' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥ 1258 / 1259. रोगाख्यायां वुञ् [4 / 5 / 87] [सूत्रार्थ] रोगविशेष की संज्ञा के प्रतीयमान होने पर धातु से 'वुञ्' प्रत्यय होता है॥1259| [du0 vR0] व्याधेराख्यायां धातोर्तुञ् भ्व्ति। प्रवाहिका, प्रच्छर्दिका, विच्र्चिका। अप्यधिकारात् शिरसोऽर्दनं shiro'rtiH॥1259| [समीक्षा] 'प्रच्छर्दिका, प्रवाहिका' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने 'वुञ्' प्रत्यय से तथा पाणिनि ने ऽण्वुल् ' प्रत्यय से की है - "रोगाख्यायां पवुल् बहुलम् " (a03।3।108)| अनुबन्धयोजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है। अत: सामान्यतया उभयत्र समानता है। [रूपसिद्धि] 1-3. प्र्वाहिका। प्र + वः + वुञ् - अक + आ + सि। प्र्च्छ्र्दिका। प्र + छर्ट्स + वुञ् - अक + आ + सि। विच्र्चिका। वि + चर्च + वुब् - अक + आ + सि। 'वह' इत्यादि धातुओं से 'ज्ञ' प्रत्यय, 'अक' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1259| 1260. संज्ञायां च [4 / 5 / 88] [सूत्रार्थ संज्ञा के विषय में धात् से 'व' प्रत्यय होता है॥1260| [du0 vR0] संज्ञायां च विषये घातोषुञ् भ्व्ति। उद्यानपुष्पाणि भज्यन्ते यस्यां क्रीडायां सा उद्यानपुष्पभञ्जिका क्रीद्दा। क्रीडायां नित्यसमास एव्। 'पुष्पभञ्जिका' इत्येतावती स्न्य्ज्ञ्या। एवं वीर्न्न्पुस्स्प्प्र्चायिका॥1260| [ka0 ca0] सज्ञायाम् । अथ पूर्ववचनमनर्थकमनेनैव सामान्येन सिद्धेः? सत्यम्, पूर्वत्राभिधेयसप्तमी अत्र विषयसप्तमी कथमनेन सिध्यति, अथैका एव सप्तमी द्विविधा वाश्रीयतां चेत् तथापि गौरवं स्यात् । / 1260 /
Page #533
--------------------------------------------------------------------------
________________ 495 caturthe कृदध्याये पञ्चमो घञादिपादः [समीक्षा 'उद्यानपुष्पभञ्जिका, शालभञ्जिका' आदि संज्ञापरक शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'वुञ्' प्रत्यय तथा पाणिनि ने 'ण्वुल्' प्रत्यय किया है - "सञ्ज्ञायाम्' (a03।3।109)| अनुबन्धयोजना अपने अपने व्याकरण की प्रक्रिया के अनुरूप की गई है। अत: अनुबन्ध-योजना के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही कही जा सकती है। [रूपसिद्धि] 1-2. उद्यान्पुस्स्प्भ्न्य्जिका। उद्यानपुष्प + भन्ज् + वुञ् - अक + आ + सि। उद्यानपुष्पाणि भज्यन्ते यस्यां क्रीडायां सा। वीर्न्न्पुस्स्प्प्र्चायिका|वीर्न्न्पुस्स्य् + प्र + चि + वुञ् - अक + आ + सि। वीरणपुष्पाणि प्रचीयन्ते यस्यां क्रीडायां सा। 'उद्यानपुष्पवीरणपुष्प' के उपपद में रहने पर 'भन्ज् - चि' धातुओं से 'वुञ्' प्रत्यय, अक आदेश, इकार को वृद्धि, आय आदेश, इत्त्व, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1260| 1261. पर्यायाहर्णेषु च [4 / 5 / 89] [सूत्रार्थ 'पर्याय - अर्ह - ऋण' अर्थों में वर्तमान धातु से "वुञ्' प्रत्यय होता है॥1261| [du0 vR0] एषु वर्तमानाद् धातोर्तुञ् भ्व्ति। अद्य भवत: shaayikaa। अर्हति भवान् इक्षुभक्षिकाम्, ऋणे-पायसभोजिकां मे धार्य्सि। चकारादुत्पत्तौ च - इक्षुभक्षिका मे उद्पादि। न भवति च - चिकीर्षा जिहीर्षा मे उप्प्द्य्ते। भावमात्रे च दृश्यते - का नाम शायिका अन्येष्वधीयमानेषु, का नाम आसिका अन्येषु गच्छत्सु इति॥1261| [समीक्षा 'शायिका, इक्षुभक्षिकाम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'वुञ्' प्रत्यय तथा पाणिनि ने 'ण्वुच्' प्रत्यय किया है - "पर्यायाहर्णोत्पत्तिषु ण्वुच् " (a03।3।111)| अनुबन्धयोजना को छोर्3अकर अन्य प्रकार की तो प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1-3. shaayikaa| शीङ् + वुञ् - अक + आ + सि। इक्षुभक्षिकाम् । इक्षु + भक्ष् + वुञ् - अक + आ + अम् । पायसभोजिकाम् । पायस + भुज् + वुञ् - अक + आ + अम् । 'शीङ् - भक्ष - भुज् ' धातुओं से 'वुञ्' प्रत्यय, 'अक' आदेश, इत्त्व, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1261|
Page #534
--------------------------------------------------------------------------
________________ 416 कातन्त्रव्याकरणम् 1262. प्रश्नाख्यानयोरिञ् च वा [4 / 5 / 90] [सूत्रार्थ) प्रश्न तथा आख्यान अर्थ के गम्यमान होने पर धातु से 'इञ्' तथा 'वुञ्' प्रत्यय यथाप्राप्त रूप में होते हैं॥ 1262 / [du0 vR0] प्रश्ने आख्याने च गम्यमाने धातोरिञ् भवति वृञ् c। वाग्रहणाद् यथाप्राप्तं c। कां त्वं कारिमकार्षी:? कां कारिकाम् ? कां कृतिम् ? कां क्रियाम् ? कां कृत्याम् ? सवां कारिमकार्षम् । सर्वां कारिकाम् . सर्वां कृतिम् , सर्वां क्रियाम् , सवा कृत्याम् । / 1262 / [ka0 ca0] prshnaa0| प्रश्नाख्यानयोरित्येकं सूत्रम् , इञ् चेति द्वितीयम् । प्रश्नाख्यानयोरिञ् भ्व्ति। चकाराद् यथाप्राप्तं चेति सिद्धम् , किं वाग्रहणेनेत्याह - योग इति हेम्ः। वरमक्षराधिक्यं न पुनर्योगविभागः इत्यतो गौरवमिति भाव्ः॥1262| [समीक्षा] 'कारिम् , कारिकाम्' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'इञ् - वुञ्' प्रत्यय तथा पाणिनि ने ऽइञ् - ण्वल ' प्रत्यय किए हैं - "विभाषाख्यानपरिप्रश्नयोरिञ् च' (a0 3 / 3 / 110) / भिन्न-भिन्न अनुबन्धयोजना को छोर्3अकर अन्य प्रकार की तो उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1-5. कारिम् । कृ + इञ् + अम् । कारिकाम् । कृ + वुञ् - अक + अम्। कृतिम् । कृ + क्ति + अम् । क्रियाम् । कृ + श + आ + अम् । कृत्याम् । कृ + क्यप् + आ + अम् । 'डु कृञ् करणे' (77) धातु से 'इञ् - वुञ् - क्ति - श-क्यप्' प्रत्यय, 'वु' को 'अक' आदेश, ऋकार को वृद्धि, इत्त्व, तकारागम तथा विभ्क्तिकाय्॥1262| 1263. नव्यन्याक्रोशे [4 / 5 / 91] [सूत्रार्थ] आक्रोश अर्थ के गम्यमान होने पर तथा 'नञ् ' के उपपद में रहने पर धातु से 'अनि' प्रत्यय होता है॥1263| [du0 vR0] नयुपपदे आक्रोशे गम्यमाने धातोर्निर्भ्व्ति। अकरणिस्ते वृषल ! भूयात् । एवम् अजीव्निः। नीति किम् ? मतिम्ने वृषल ! भूयात् । सम्पदादिभ्यः क्विप् भाते
Page #535
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 417 कारके c। अन्य्त्रापीति। बहुलत्वात् स एव - सम्पत् , विपत् , प्रतिपत् , आपत् । सम्पत्तिरित्यपि स्यात् । सम्पदादिराकृतिगणोऽयम् । इकिश्तिपो धातुस्वरूपेऽर्थे ज्ञापकादेव सिद्धाः। अकार:, ककारः इत्यौणादिकः, कारशब्देन वा स्मास्ः। यथा - एवंकारः, OMkAraH, स्फीत्कारः, स्फुत्कारः, शीत्कारः, चीत्कारः, वषट्कारः, स्वाहाकार्ः। रेफ इति, औणादिको रादिफ्ः॥1263| [vi0 pa0] न्व्य्न्याः। स एवेति। "क्विप् च'' (4 / 3 / 68) इत्यनेन यो विहित इत्य्र्थ्ः। इकितिपो धातुस्वरूपेऽर्थे ज्ञापकादेव सिद्धा इति। तत्र "परोक्षायामिन्धिश्रन्थिग्रन्थि." (3 / 6 / 3) इत्यादिनिर्देशाद् इप्रत्ययः, "राधिरुधिक्रुधि0'' (3 / 7 / 22) इत्यादिनिर्देशात् किप्रत्यय: कानुबन्धबलादगुणत्वम् , "करोतेः, हनिमन्यते t '' (3 / 5 / 40,3 / 23) इत्यादिनिर्देशात् shtipprtyyH। शानुबन्धबलादस्य सार्वधातुके विकरणः, पानुबन्धोऽपीह सुखार्थ्ः। परप्रसिद्ध्यर्थमुपादीयते, परो हि किल सार्वधातुकवदिति प्र्योज्ञ्माः। अन्ये तु "इश्तिपौ" इति मन्यमानाः द्वौ प्र्त्य्यावित्याहुः। तदसत् , "इन्धिश्रन्थिग्रन्थि 0" इत्यादिनिर्देशानुपपत्तिप्रसङ्गात् । इह हीप्रत्ययेऽनुषङ्गलोप: स्यादिति तस्माद् इप्रत्ययोऽपि विधेय्ः। तथा च चान्द्रसूत्रम् - "इकिश्तिपः स्वरूपे" इति। अकार इत्यादि। एतेन "वर्णात् स्वरूपे कारतौ" इत्यूणादिष्वपि निष्फलमिति दर्शितम् । तदेवान्यथाकारं दर्शयन्नाह - य्थेति। अन्यथा वर्णादित्युक्ते कथं शब्दात् कारः स्यादिति भाव्ः॥1263| [ka0 ca0] न्य्न्या0| भावे कारके चेति। सम्पदिति भावे, प्रतिपदिति कर्मणि कार्के। तथा क्रियते इति कृत्। न च सम्पदादित्वात् कारकेऽपि क्विपि स्त्रियामित्यधिकारात् स्त्रीलिङ्गे सति कृदिति स्त्रीलिङ्गतया दूषणमिति कर्तर्येव क्विबिति वाच्यम् । अत्र तुं वक्तव्ये स्त्र्यधिकारस्यानादराद् अत एव सम्पत्तिरिति वासरूपविधिनेति हेमोक्तं स्न्ग्ग्च्छ्ते। यच्च सम्पदादेः स्त्रीलिङ्गता तच्च भावे क्विपि स्वभावादेव, कारके तु वाच्य्लिन्ग्ग्ता। सार्वधातुकमपिदित्यादि अगुणविधायकं सूत्रम् । अस्यार्थः - अपिद् अपानुबन्धं सार्वधातुकमगुणं भ्व्ति। यथा तुद्ति। अत्र परेण मध्ये श: क्रिय्ते। अपिदिति किं भ्व्ति। अत्र मध्ये शप् क्रियते "कर्तरि शप" ((a03।1।68) इति प्र्सूत्र्म्। इद्नुब्न्ध्ः। पकारोऽनुबन्धो यस्य तत् पित् , न पित् अपित् । यद् वा न विद्यते पकारोऽनुबन्धो यस्यापित् "वर्णात् स्वरूपे कारतौ" इति परसूत्रम् । तत्र कारप्रत्ययो दूषितः, तकारस्तूणादौ स्वीक्र्त्व्य्ः॥1263| [समीक्षा] 'अकरणिः, अजीवनिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अनि' प्रत्यय किया गया है। पाणिनि का सूत्र है - "आक्रोशे नव्यनि:' (a03।3।112)| इस प्रकार उभयत्र समानता ही है।
Page #536
--------------------------------------------------------------------------
________________ 498 कातन्त्रव्याकरणम् [रूपसिद्धि] 1-2. अक्र्न्निः। नञ् - क - अनि - सि। अजीव्निः। नत्र - जीव - अनि - सि। 'नञ्' के उपपद में रहने पर 'कृ-जीव्' धातुओं से प्रकृत सूत्र द्वारा 'अनि' प्रत्यय, ऋकार को गुण, नञ्यटित नकार का लोप तथा विभ्क्तिकार्य्॥1263| 1264. कृत्ययुटोऽन्यत्रापि [4 / 5 / 92] [सूत्रार्थ] कृत्यसंज्ञक 'तव्य - अनीय - क्यप् - घ्यण-य' तथा युट् प्रत्यय विहित अर्थों से भिन्न अर्थों में भी प्रयोगानुसार उपपत्र होते हैं॥1264॥ [du0 vR0] कृत्याः युट् च यस्मिन्नर्थे विहितास्ततोऽन्यत्रापि bhavanti lkssytH| स्नानीयं चूर्णम्, दानीयो ब्राह्मणः, समावर्तनीयो गुरु:, प्रवचनीय उपाध्याय्ः। करणादिषु भ्व्न्त्य्मी। भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः कर्तर्यपि भ्व्न्ति। आपूर्वयोः plungpdyoy'nnpi| राजभिर्भुज्यन्ते राजभोजनाः shaalyH। एवं राजाच्छादनानि वासाण्सि। 'अवसेवनम्, अवसेचनम्, अवश्रवणम् , दानम् , मोचनम् ' एते कर्मणि c। 'प्रस्कन्दनम्, प्रपतनम् ' इत्य्पादाने। अपिशब्दो बहुलार्थ इति 'ष्ठिवुसिव्योर्दीर्घश्च वा' - निष्ठीवनम्, निष्ठेवनम् । निषीवणम् , निषेवणम् । चकारात् - करोतीति कारणम् । / 1264 / [vi0 pa0] कृत्य्0| क्र्न्नादिस्स्विति। स्नात्यनेन, दीय्तेऽस्मै। समावर्ततेऽस्मात् , प्रवक्त्यस्मिन्निति यथाक्रमं च्त्वार्युदाह्र्न्नानि। त्व्येत्यादि। भवति गायतीत्यादि वाक्यम् । क्र्त्र्य्पीति। न केवलं भाव्क्र्म्न्नोरित्य्पेर्र्थ्ः॥1264| [ka0 च.] कृत्य्0| प्लुन्ग्प्द्योरिति। 'पद गतौ' (3 / 107) / / 1264 / [समीक्षा] कातन्त्रकार ने 'तव्य, अनीय, क्यप,घ्यण , य' इन pA~ca प्रत्ययों की 'कृत्य' संज्ञा की है। पाणिनीय व्याकरण में 'तव्यत् , तव्य, अनीयर्, यत् , क्यप् , ण्यत्, केलिमर' ये सात प्रत्यय कृत्यसंज्ञक माने गए हैं। पाणिनीय ल्युट के लिए कातन्त्र में युट् प्रत्यय है। ये सभी प्रत्यय दोनों ही व्याकरणों में विहित अर्थों से भिन्न अर्थों में भी किए जाते हैं। पाणिनि का सूत्र है -- "कृत्यल्युटो बहुलम् ' (a03।3।113)| 'बहुल' के चार अर्थ माने गए हैं - 1. क्वचित् प्रवृत्ति, 2. क्वचित् अप्रवृत्ति, 3. क्वचिद् विभाषा, 4. kvacid anydev| caturtha artha यहा~ ग्राह्य है। अत: उभयत्र समानता ही है।
Page #537
--------------------------------------------------------------------------
________________ [रूपसिद्धि] 1- 6. स्नानीयं चूर्णम् । स्ना + अनीय + सि। स्नात्यनेन । दानीयो ब्राह्मणः । दा अनीय + सि। दीयतेऽस्मै । समावर्तनीयो गुरुः । सम् + आ + वृत् + अनीय + सि + वच् + अनीय + सि। प्रवक्त्यस्मिन् । समावर्ततेऽस्मात् । प्रवचनीयः उपाध्यायः । प्र राजभोजनाः शालयः । राजन् + भुज् युट् अन + जस् । राजभिर्भुज्यन्ते । राजाच्छादनानि वासांसि । राजन् + आ + छद् + युट् - अन + + जस् । राजभिराच्छाद्यन्ते । 'स्ना दा-वृत् - वच् ' धातुओं से 'अनीय' प्रत्यय, 'छद् - भुज्' धातुओं से 'युट्' प्रत्यय तथा विभक्तिकार्य । / 1264 / 1265. नपुंसके भावे क्तः [4 / 5 / 93] + चतुर्थे कृदध्याये पञ्चमो घञादिपादः - - [ सूत्रार्थ] नपुंसकलिङ्ग में भाव अर्थ के विवक्षित होने पर धातु से 'क्त' प्रत्यय होता है । / 1265 ॥ [du0 vR0 ] " , भावेऽर्थे नपुंसके क्तो भवति । शयितम् स्थितम् भवता कृतम् प्राप्तमनेनेत्यविवक्षितकर्मत्वात् । युटा बाधितो नपुंसके तो यथा स्यादिति वचनम् । वासरूपत्वाच्चेत् तर्हि घञादयोऽपि syuriti । / 1265 / , [vi0 pa0 ] npuNske0| "भावकर्मणोः कृत्यक्तखलर्था: " (4 / 6 / 47) इति सामान्येन नपुंसकेऽपि सिद्धमित्याह - युटेत्यादि । / 1265 / [ka0 ca0] npuNske0| वासरूपत्वादिति । अथ कथमिदमुक्तम् क्तयुट्तुम्खलर्थेषु वासरूपविधिर्नास्तीति निश्चयात् कथं घञादीनां प्रसङ्गः ? सत्यम्, सूत्रस्थितौ क्तयुट्तुमित्यादीति निश्चयः कृतः । इदानीं तस्यानादरेण यदि सूत्रमनादरणीयं स्यादित्युच्यते तदा युड्विषये क्तः स्याद् वासरूपत्वात्, तथा घञादयोऽपीति । किञ्च सामान्यत्वात् स्त्रीपुंसयोरपि भावें क्तः स्यादिति सूत्रमवश्यं विधातव्यमिति । अथ हेमकरेण कथमुक्तं घञादीनामित्यादिसूत्राभावे क्तयुट्तुम्खलर्थेष्वित्युक्ते युटो विषयेऽपि क्तो नास्ति, अत उदाहरणसिद्धिरेव न स्यात् तत् कथं सूत्रमविषयम् ? सत्यम् क्तयुटोरन्योऽन्यं वासरूपविधिरस्ति, किन्त्वस्य विषये नास्ति क्तयुडित्यत्र तस्योपादानात्, अन्यथा तत्र पाठो व्यर्थः स्यात् क्तस्योत्सर्गत्वात् ॥ 1265 / , , [समीक्षा] 'हसितम्, शयितम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिक आचार्यों ने 'क्त' प्रत्यय का विधान किया है। पाणिनि का सूत्र है "नपुंसके भावे क्तः" (a03 । 3 | 114) / अतः उभयत्र पूर्ण समानता ही है।
Page #538
--------------------------------------------------------------------------
________________ 500 कातन्त्रव्याकरणम् [रूपसिद्धि 1-3. शयितम् । शीङ् + इट् - क्त - सि। स्थितम् । स्था + क्त + सि। भवता कृत्म्। कृ + क्त + सि। 'शीङ् - स्था - कृ' धातुओं से 'क्त' प्रत्यय तथा विभ्क्तिकार्य्॥1265| 1266. युट् च [4 / 5 / 94] [सूत्रार्थ नपुंसकलिङ्ग में तथा भाव अर्थ में धातु से 'युट' प्रत्यय होता है॥1266| [du0 vR0] नपुंसके भावे युट च भ्व्ति। स्थानम्, गमनम् । / 1266 / [समीक्षा] 'हसनम् , शयनम् , गमनम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'युट्' प्रत्यय तथा पाणिनि ने 'ल्युट' प्रत्यय किया है। पाणिनि का सूत्र है - "ल्युट् च' (a03।3।115)| अत: अनुबन्धभिन्नता के अतिरिक्त अन्य प्रकार की तो समानता ही है। [रूपसिद्धि] 1-2. स्थानम् । स्था + युट - अन + सि। गमनम् । गम् + युट - अन + सि। 'स्था-गम्' धातुओं से 'युट्' प्रत्यय, 'यु' को 'अन' आदेश तथा विभ्क्तिलोप्॥1266| 1267. करणाधिकरणयोश्च [4 / 5 / 95] [सूत्रार्थ करण तथा अधिकरण अर्थ में धातु से 'युट्' प्रत्यय होता है॥1267| [du0 vR0] करणेऽधिकरणे च युट् भ्व्ति। इध्मव्रश्चनम् , पलाशशातनम् । अधिकरणे च - गोदोहनी घटी, सक्तुधानी स्थाली॥1267| [ka0 ca0] kr0| "नपुंसके च" इत्यधिकारो नास्ति टनुबन्धबलात् , अन्यथा टनुबन्धो निरर्थकः, स हि न्दाद्य्र्थ्क्ः। यदि पुनर्नपुंसके एव युट्प्रत्ययनियमस्तदा स्त्रीलिङ्गत्वाभावात् किं टकारेण साधितमिति कश्चित्, तन्न । नपुंसकाधिकारोऽस्त्येव किन्तु टनुबन्धबलात् स्त्रीलिङ्गतापि स्यात् । यथा "उदकोऽनुदके' (4 / 5 / 100) इत्यत्र हेमकरः उदकोदञ्चनः इति करणाधिकरणयोः पुंसि युट अन्यत्रापीति वचनादिति प्राही अन्यथा नपुंसकाधिकारस्याभावात् सामान्येन युट भवन् पुंस्यपि भविष्यति किमन्यत्रापीति vcnaashrynnen॥1267|
Page #539
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञ्प्रत्ययादिपादः [समीक्षा] से तथा पाणिनि ने 'ल्युट्'' प्रत्यय से की है इस प्रकार अनुबन्धयोजना को छोर्3अकर [रूपसिद्धि] 'गोदोहनी, सक्तुधानी' इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'युट्' प्रत्यय '"करणाधिकरणयोश्च'" (a03।3।117)| अन्य प्रकार की तो उभयत्र समानता ही है। + सि। वृश्यतेऽनेन । 1-4. idhmvrshcnm| idhma + vrazca + yuT ana + zadlRR + in + thuT - ana si| दुह्यन्तेऽस्याम् । सक्तुधानी । k + धा सि । शात्यतेऽनेन । गोदोहनी I पलाशशातनम् । पलाश + घ्त्ती। गो + दुः + युट् - अन + युट् - अन + I धा' धातुओं से 'युट्' प्रत्यय, 'अन' आदेश, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य ॥ 1267 / + सि। धीयन्तेऽस्याम् । 'व्रश्च् - शाति + दुः 1268. पुंसि संज्ञायां घः [ 4 / 5 / 96 ] + - 501 + [सूत्रार्थ] करण तथा अधिकरण अर्थ में पुंल्लिङ्ग में संज्ञा के गम्यमान होने पर धातु से 'घ' प्रत्यय होता है । / 1268 / [du0 vR0] करणाधिकरणयोः पुंसि संज्ञायां घो भवति । स्वरान्तात् उरश्छाद्यतेऽनेनेति उरश्छदः । कुर्वन्त्यनेनेति करः । शृण्वन्त्यनेनेति श्रवः करणे । अधिकरणे च नीयन्ते ऽस्मिन्निति नयः । एवं विनयः । लीयन्तेऽस्मिन्निति लयः । एवं निलयः । विषिण्वन्त्यस्मिन्निति विषयः । / 1268 / [vi0 pa0 ] पुंसि । स्वरान्तादिति । व्यञ्जनान्ताद् घापवादं घञ वक्ष्यतीति भावः । "छादेर्घेस्मन्त्रन्क्विप्सु च' (4 / 1 / 19) इति छादयतेश्चरादाविनन्तस्य ह्रस्वः । / 1268 / + [ka0 ca0] पुण्सि0| यद्यपि विशेषस्यानिर्देशात् सामान्यादेव घञ्प्रत्ययस्तथापि 'व्यञ्जनाच्च'' ( 4/5 / 99 ) इत्यनेन व्यञ्जनान्तस्याघ्रातत्वात् स्वरादस्य विषय इत्याह स्वरान्तादिति । / 1268 / -- -- [रूपसिद्धि] 1-8. urshchdH। उरस् + छादि घ+ सि। उरश्छाद्यतेऽनेन । करः । कृ [समीक्षा] 'दन्तच्छदः, उरश्छदः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घ' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है "पुंसि संज्ञायां घः प्रायेण" (a03।3।118 ) / अतः उभयत्र समानता ही है। -- + घ +
Page #540
--------------------------------------------------------------------------
________________ kAtantravyAkaraNam si| kurvntynen| shrvH| श्रु - घ * सि। शृण्वन्त्यनेन । न्य्ः। नी - घ - सि नीय्न्तेऽस्मिन्। विन्य्ः। वि - नी + घ + सि। विनीयन्तेऽस्मिन् । ल्य्ः। ली - घ - सि। लीयन्तेऽस्मिन् । निल्य्ः। नि - ली - घ - सि। निलीयन्तेऽस्मिन् । विस्स्य्ः। वि + सि * घ - सि। विषिण्वन्त्यस्मिन् । 'छादि - कृ - श्रु' इत्यादि धातुओं से प्रकृत सूत्र द्वारा 'घ' प्रत्यय, ह्रस्व - गुण - अवादेश इत्यादि तथा विभ्क्तिकार्य्॥1268| 1269. गोचरसञ्चरवहव्रजव्यजक्रमापण निगमाश्च [4 / 5 / 97] [सूत्रार्थ] 'गोचर-सञ्चर - वह - व्रज - व्यज - क्रम -आपण - निगम' ये आठ शब्द घप्रत्ययान्त निपातन से सिद्ध होते हैं॥ 1269 / [du0 vR0] एते घप्रत्ययान्ता निपात्य्न्ते। गावश्चरन्त्यस्मिन् गोच्र्ः। प्रत्यासत्तिरुपलक्ष्यते । एवं स्न्य्च्र्ः। वहन्त्यनेनेति वहो वृस्स्भ्स्य्। व्रजन्त्यस्मिन्निति व्र्ज्ः। विपूर्वोऽज् - व्यजन्त्यनेनेति व्य्ज्ः। क्रामन्त्यनेनेति क्र्म्ः। आपणायन्तेऽस्मिन्निति आप्न्न्ः। निगच्छन्त्यनेनेति निग्म्ः। चकारात् - भजन्त्यस्मिन्निति भ्ग्ः। निकषन्त्यस्मिन्निति निक्स्स्ः॥1269| [ka0 ca0] गोचर 0 / ननु गोशब्देनात्र चक्षुरिन्द्रियमुच्यते, तेन चक्षुरत्र विषयं करोति तदेव गोचरशब्दवाच्यमुच्यते, या कालादीनां विषयस्तत्र कथं गोचरशब्दप्रयोग इत्याह - प्र्त्यास्त्तिरिति। एतेन लोचनगोचर इत्याद्यपि सिद्धम्, . अन्यथा लोचनशब्दप्रयोगो व्यर्थ: स्याद् गोचरशब्दस्य च्क्स्सुर्विस्स्य्त्वात्। भग इति। ननु कथमयं puNllinggH। tathAhi'bhagaM श्रीकाममाहात्म्ये' इत्यमरेण नपुंसकत्वमस्य दर्शनात्? सत्यम्, पुंल्लिङ्गोऽपि dRshyte। तथा च विष्णुपुराणे ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः shriyH। ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृत्ः॥इति। भगं shriiyoniviiryecchaajnyaanvairaagykiirtissu| माहात्म्यैश्वर्यमन्त्रेषु धमें मोक्षे च ना र्वौ॥इति मेदिनी। gabhastihastoM'zudharaH खरांशुभ rvirbhgH॥iti trikaannddshessH||1269| [समीक्षा] 'गोचर - व्रज' इत्यादि शब्दों की सिद्धि घप्रत्ययान्त निपातनप्रक्रिया द्वारा दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है - "गोचरसंचरवहव्रजव्यजापणनिगमाश्च"
Page #541
--------------------------------------------------------------------------
________________ 503 caturthe कृदध्याये पञ्चमो घञादिपादः (a0 3 / 3 / 119) / अत: उभयत्र समानता ही कही जाएगी। [रूपसिद्धि] 1-8. गोच्र्ः। गो + चर् + घ + सि। गावश्चरन्त्यस्मिन् । स्न्य्च्र्ः। सम् + चर् + घ + सि। सञ्चरन्त्यस्मिन् । व्ह्ः। vaha + gha + si| vahantyanena / vrjH| vraj + gha + si| vrajantyasmin / vyjH| vi + aj + gha + si| vyjntynen| क्र्म्ः। क्रम् + घ + सि। क्राम्न्त्य्नेन्। आप्न्न्ः। AG + पण + घ + सि। आपणायन्तेऽस्मिन् । निग्म्ः। नि + गम् + घ + सि। निग्च्छ्न्त्य्नेन्। 'चर् - व्रज्' इत्यादि धातुओं से 'घ' प्रत्यय तथा विभ्क्तिकार्य्॥1269| 1270. अवे तृस्त्रोर्घञ् [4 / 5 / 98] [सूत्रार्थ 'अव' उपसर्ग के उपपद में रहने पर 'तृ - स्तृ' धातुओं से 'घञ्' प्रत्यय होता है॥1270| [du0 vR0] 'अव' -उपपदे तृ - स्तृभ्यां घञ् भ्व्ति। घाप्वाद्ः। अवतरन्त्यनेनास्मिन्निति वा अव्तार्ः। अवस्तृणन्त्यनेनास्मिन्निति वा अव्स्तार्ः॥1270| [vi0 pa0] ave0| "अकर्तरि च कारके संज्ञायाम्" (4 / 5 / 4) इति सामान्येन घन सिद्ध एव किमनेनेति ? न देश्यम् । इह हि स्वरान्तादल स्यात् । तदुक्तं दीर्घाद्लेवेति। तमपि बाधित्वा करणाधिकरणयोर्विशेषविहितः पुंसि संज्ञायां घप्रत्यय: स्यात् । अतस्तदपवादोऽयमारभ्यते इत्याह - घाप्वाद्ः। एव्मुत्त्र्त्रापीत्यादि॥1270| [समीक्षा 'अवतारः, अवस्तारः' शब्दरूपों की सिद्धि दोनों ही व्याकरणों में 'घञ्' प्रत्यय से की गई है। पाणिनि का सूत्र है - "अवे तृस्त्रोर्घञ्'' (a0 3 / 3 / 120) / इस प्रकार उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1-2. अव्तार्ः। अव + तृ + घञ् + सि। अवतरन्त्यनेनास्मिन्निति वा। अव्स्तार्ः। अव + स्तृ + घञ् + सि। अवस्तृणन्त्यनेनास्मिन्निति वा। 'अव' पूर्वक 'तृ - स्तृ' धातुओं से 'घञ्' प्रत्यय, 'gh - j' अनुबन्धों का प्रयोगाभाव, 'ऋ' की वृद्धि तथा विभ्क्तिकार्य्॥1270| 1271. व्यञ्जनाच्च [4 / 5 / 99] [सूत्रार्थ व्यञ्जनान्त धातुओं से 'घञ्' प्रत्यय होता है॥1271|
Page #542
--------------------------------------------------------------------------
________________ 504 कातन्त्रव्याकरणम् [du0 vR0] व्यञ्जनान्ताच्च धात्तो_पवादो घञ् भ्व्ति। लिखन्त्यस्मित्रिति लेख्ः। विदन्त्यस्मिन्निति वेद्ः। अपमृजन्त्यनेनेति अपामार्ग्ः। ह्रस्वस्य दीर्घ्ता। आचरन्त्यस्मिन्निति आचार्ः। एवम् आचाम्:| चकाराद् अध्यायः, न्यायः, उद्याव:, संहारः, आधार्:| आहरन्त्यस्मिन्निति आहारः, आधाय इति c॥1271| [vi0 pa0] व्य्न्य्ज्ञा0| ह्रस्वस्य दीर्घता इति। उप्स्र्ग्स्येत्य्र्थ्ः। मृजेस्तु "मजों मार्जि:" (3 / 8 / 23) इत्य्स्त्येव्। च्कारादिति। करणाधिकरणयोरेवेति न सिध्यतीति चकार उच्य्ते॥1271| [समीक्षा] 'वेदः, अपामार्गः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "हलश्च'' (a03।3।121)| इस प्रकार उभयत्र पूर्ण समानता ही है। यह ज्ञातव्य है कि प्रत्याहार-प्रक्रिया तथा कृत्रिमता के पक्षधर पाणिनि ने व्यञ्जन वर्णों का बोध 'हल्' प्रत्याहार से कराया है, परन्तु लोकव्यवहार एवं स्वाभाविकता के संपोषक कातन्त्रकार ने 'व्यञ्जन' संज्ञाशब्द का ही व्यवहार किया है। [रूपसिद्धि] 1-12. लेख्ः। लिख + घञ् + सि। लिखन्त्यस्मिन् । वेद्ः। विद् + घञ् + सि। विदन्त्यस्मिन् । अपामार्ग्ः। अप - मृज् + घञ् - सि। अप्मृज्ञ्त्य्नेन्। आचार्ः। AG - चर् + घञ् - सि। आचरन्त्यस्मिन् । आचाम्ः। AG + चम् - घञ् + सि। अध्याय्ः। अधि + इङ् - घञ् - सि। न्याय्ः। ni + iN + घञ् - सि। उद्याव्ः। उद् + यु - घञ् + सि। स्ण्हार्ः। सम् + ह + घञ् + सि। आधार्ः। AG - धृ + घञ् - सि। आहार्ः। AG + ह + घञ् + सि। आहरन्त्यस्मिन् । आधाय्ः। AG + धा + घञ् + सि। 'लिख्' इत्यादि धातुओं से 'करण - अधिकरण' अर्थों में 'घञ्' प्रत्यय, लघूपध गुण, वृद्धि, उपसर्ग को दीर्घ तथा विभ्क्तिकार्य्॥1271| 1272. उदकोऽनुदके [4 / 5 / 100] [सूत्रार्थ अनुदक के विषय में उत् - पूर्वक 'अन्च्' धातु से घञ्प्रत्ययान्त 'उदक' शब्द निपातन से सिद्ध होता है॥1272॥ [du0 vR0] उदञ्चतेर्घत्रि 'उदङ्क' इति निपात्य्तेऽनुद्क्विस्स्ये। ऊर्ध्वमञ्चन्त्यनेनेति उदङ्कः, घृतोद्न्ग्क्ः। अनुदक इति किम्? उद्कोद्न्य्च्न्ः। घे तु अविशेषाद् yutt॥1272|
Page #543
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 505 [ka0 ca0] ud0| ननु घापवादोऽयं घ्न्य्। ततश्चास्याभावपक्षे घेनैव प्रत्युदाहरणं योग्यमिति चेत्, n। घञि घे वा विशेषो नास्ति इत्युदकवर्जनं व्यर्थमित्याहघे त्विति॥1272| [समीक्षा 'उदक' शब्द की सिद्धि दोनों ही व्याकरणों में घञ्-प्रत्ययान्त निपातन से की गई है। पाणिनि का सूत्र है- "उदकोऽनुदके'' (a03।3।123)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1-2. उद्न्ग्क्ः। उद् + अन्च् + घञ् + सि। ऊर्ध्व्म्न्य्च्न्त्य्नेन्। घृतोद्न्ग्क्ः। घृत + ' उद् + अन्च् + घञ् + सि। 'उद्' उपसर्ग-पूर्वक 'अन्च्' धातु से 'घञ्' प्रत्यय, चकार को ककार, नकार को अनुस्वार, अनुस्वार को ङकार तथा विभ्क्तिकार्य्॥1272| 1273. जालमानायः [4 / 5 / 101] [सूत्रार्थ जाल अर्थ में 'आनाय:' शब्द निपातन से सिद्ध होता है॥1273| [du0 vR0] 'आनायः' इति निपात्यते जालञ्चेत् । आनीयन्तेऽनेनेति आनायो मत्स्यानाम् । आखन्यतेऽनेनेति आखनः, घोऽपि dRshyte। आखान इति घ्न्य्पि। आख इति "अन्यतोऽपि च" (4 / 3 / 49) इति द्द्ः। करणेऽपि आखरः, आखनिकः, आखनिकवकः इति। डर - इक - इकवका औणादिका इति॥1273| [समीक्षा] जाल के अर्थ में 'आनाय:' शब्द घञ्-प्रत्ययान्त निपातन से दोनों ही आचार्यों ने सिद्ध किया है। पाणिनि का सूत्र है -- "जालमानायः'' (a03।3।124)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. आनाय्ः। AG + नी + घञ् + सि। आनीय्न्तेऽनेन्। 'आङ्' पूर्वक 'नी' धातु से 'घञ्' प्रत्यय, ईकार को गुण, आय आदेश तथा विभ्क्तिकार्य्॥1273| 1274. ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् [4 / 5 / 102] [सूत्रार्थ] भाव - कर्मवाच्य में दुःख-सुख अर्थों में 'ईषद् - दुस् - सु' के उपपद में रहने पर धातु से 'खल्' प्रत्यय होता है॥1274| [du0 vR0] कृच्छ्रे दुःखं दुसोऽर्थ्ः। अकृच्छ्रे सुख्मित्र्योर्र्थ्:| एषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु
Page #544
--------------------------------------------------------------------------
________________ 506 कातन्त्रव्याकरणम् धातोः खल् भवति भावे कर्मणि च । ईषदनायासेन क्रियते ईषत्करः कटो भवता । दुःखेनानायासेन क्रियते-दुष्करः । सुखेनानायासेन क्रियते सुकरः । कृच्छ्राकृच्छ्रार्थेष्विति किम् ? ईषल्लभ्यं धनम् कृपणान्मनागित्यर्थः । / 1274 / [vi0 pa0 ] ईस्स्त्.| करणाधिकरणयोरिति निवृत्तम् । 'भावकर्मणोः कृत्यक्तखलर्थाः" (4 / 6 / 47) इति । खलोऽर्थान्तरे विधानात् । ईषद् इत्यस्य विवरणं यत्नेनानायासेन सुखेनेत्य्र्थ्ः॥ 1274 / [समीक्षा] 'ईषत्करः, सुकर:' इत्यादि शब्दों को दोनों ही व्याकरणों में 'खल' प्रत्यय से सिद्ध किया गया है। पाणिनि का सूत्र है - "ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खत्" (a03 / 3 / 126) / अतः उभयत्र पूर्ण समानता ही है। - [रूपसिद्धि] 1 - 3. ईषत्करः कटो भवता । ईषत् कृ + खल् सि। ईषदनायासेन क्रियते । दुस्स्क्र्ः। दुस् - कृ - खल् - सि । दुःखेनानायासेन क्रियते । सुक्र्ः। सु - कृ - खल् सि। सुखेनानायासेन क्रियते । 'ईषद् दुस् सु' के उपपद में रहने पर 'कृ' धातु से 'खल्' प्रत्यय, 'kh - l अनुबन्धों का प्रयोगाभाव, ऋ को गुण तथा विभ्क्तिकार्य्॥1274| - " - - + 1275. कर्तृकर्मणोश्च भूकूञोः [ 4 / 5 / 103 ] [ सूत्रार्थ] कर्तृ - कर्म-वाच्य में 'कृच्छ्र - अकृच्छ्र' अर्थों में 'ईषद् दुस् सु' के उपपद में रहने पर 'भू - कृञ्' धातुओं से 'खल्' प्रत्यय होता है । / 1275 / - - [du0 vR0 ] ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु कर्तृकर्मणोश्च भूकृञोः khal bhavati ythaasngkhym| खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम् । ईषदाढ्येन भूयते ईषदाढ्यम्भवं भवता, दुराढ्यम्भवम् । ईषदनायासेनाढ्यं क्रियते इति ईषदाढ्यम्भवो भवान् । यदा तु ईषदाढ्य एव सन् किञ्चित् क्रियते तदा न भवति । करोतेरिहाभूतप्रादुर्भावार्थत्वात् । यथासङ्ख्यातीषदादयोऽनुभूयते इत्यत्र न स्यात् । / 1275 / [du0 TI0 ] कर्तृ0 | यदेत्यादि । किञ्चिदित्यनेन बहिरङ्गता कथ्यते, अभूतप्रादुर्भावस्यान्तरङ्गतेति । अन्य आह अभूततद्भाव एवाभिधानाद् अभूततद्भावप्रादुर्भावयोश्च भेदः कथित एव । / 1275 / [vi0 pa0 ] क्र्तृ.| इह चकारादीषदादयः कर्तृकर्मणी ca yugapadevopapadam, tatra ca
Page #545
--------------------------------------------------------------------------
________________ 507 caturthe कृदध्याये पञ्चमो घादिपादः धातोरनन्तरभावः कस्येत्याह - खानुब्न्धेत्यादि। यदि पुनरीषदादयोऽनन्तरा भवेयुस्तदा तेषामव्ययत्वान्न "ह्रस्वारुषोर्मोऽन्तः'' (4 / 1 / 22) इत्यनेन मकारागमः खानुबन्धस्य प्रयोजनं नास्तीति खलः खकारो व्यर्थ: स्यात् । न च कर्तृकर्मणोर्विहितयोर्मोऽन्तोऽस्तीति, ईषदादीनां व्यवहितत्वात् । तत्र हि खानुबन्धप्रत्ययान्तधातोरिति निमित्तसप्तमी drshiteti। य्देत्यादि। अनाद्ध्य्स्याद्ध्य्न्ग्क्र्न्न्म्भूत्प्रादुर्भाव्:| इहाढ्यस्य सतः किञ्चित् करणमिति नास्त्य्भूत्प्रादुर्भाव्ः। ननु किञ्चिदपि अभूतप्रादुर्भाव एव क्रियते, तत् कथमसौ न नास्तीति? तदयुक्तम्, अन्तरङ्गत्वादुपपदस्यैवाभूतप्रादुर्भावश्चिन्त्यते, न चाढ्योपपदस्य त्द्र्थ्स्य्। अत एव बहिरङ्गमन्यत् किञ्चित् क्रिय्ते। य्थास्न्ग्ख्यादिति। भवतः कर्तर्युपपदे भवति, अत्र च कर्मोपपदं तत्रानुपूर्वस्य स्क्र्म्क्त्वादिति॥1275| [ka0 ca0] क्र्तृ0| च्कारादिति। अन्यथा यदि पृथगुपपदं स्याद् ईषदाद्युपपदे पूर्वेणैव सिद्ध इति। व्यर्थोऽयं चकार इति यद्यपीषदादिविशेषणं क्रियाया उपपदस्य च सम्भवति तथाप्युपपदस्यैव गृह्यते, क्रियायाः सन्निहितत्वादिति भाव्ः। उपपदस्याभूतप्रादुर्भावार्थतेति kshcit। वस्तुतस्तु अभिधानादत्राभूतप्रादुर्भावो गृह्यते, स च द्वयोरेव सम्भवति, उपपदस्येषदाढ्यस्य तदतिरिक्तस्य च । तत्रेषदाढ्योपपदमन्तरङ्गं तदतिरिक्तं यत्तद् भिर्न्ग्ग्म्। अतोऽन्त्र्न्ग्ग्त्वादुप्प्द्स्यैवाभूत्प्रादुर्भावार्थ्ता॥1275| [समीक्षा] 'ईषदाढ्यम्भवं भवता, दुराढ्यम्भवम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'खल्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "कर्तृकर्मणोश्च भूकृञोः' (a0 3 / 3 / 127) / अत: उभयत्र पूर्ण समानता ही है। [विशेष वचन] 1. करोतेरिहाभूतप्रादुर्भावार्थत्वात् (du0 vR0)| 2. वस्तुतस्तु अभिधानादत्राभूतप्रादुर्भावो गृह्यते (ka0 c0)| 3. अन्तरङ्गत्वादुपपदस्यैवाभूतप्रादुर्भावार्थता (ka0 c0)| [रूपसिद्धि] 1-3. ईषदाढ्यम्भवम् । ईषद् + आढ्य + भू + खल् + सि। ईषदाढ्येन भूय्ते। दुराढ्यम्भवम् । दुर् + आढ्य + भू + खल् + सि। ईषदाढ्यङ्करो भवान् । ईषद् + आढ्य * कृ + खल् + सि। ईषदनायासेनाढ्यं क्रिय्ते। 'ईषद् - दुर् - आढ्य' के उपपद में रहने पर 'भू-कृ' धातुओं से प्रकृत सूत्र द्वारा 'खल्' प्रत्यय, 'kh - l' अनुबन्धों का प्रयोगाभाव, 'ऊ - R' को गुण, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम तथा विभ्क्तिकार्य्॥ 1275 /
Page #546
--------------------------------------------------------------------------
________________ 508 कातन्त्रव्याकरणम् 1276. आद्भ्यो य्वदरिद्रातेः [4 / 5 / 104] [सूत्रार्थ] कृच्छ्राकृच्छार्थक 'ईषद्' आदि शब्दों के उपपद में रहने पर आकारान्त धातओं से 'यु' प्रत्यय होता है, दरिद्रा धातुको chodd'kr॥1276| [du0 vR0] ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु आकारान्तेभ्यो युर्भवति अद्रिद्रातेः। ईषत्पान:, दुष्पान:, सुपान्ः। अदरिद्रातेरिति किम्? ईषद्दरिद्रः । / 1276 / [समीक्षा] 'ईषत्पानः' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने 'यु' प्रत्यय से तथा पाणिनि ने 'युच्' प्रत्यय से की है - "आतो युच्' (a0 3 / 3 / 128) / पाणिनि का 'च' अनुबन्ध चित्स्वर के विधानार्थ है, कातन्त्र में स्वरविधान नहीं है। अत: सामान्यतया उभयत्र समानता ही कही जाएगी। [रूपसिद्धि] 1-3. ईस्स्त्पान्ः। ईषद् + पा - यु - अन + सि। दुस्स्पान्ः। दुस् - पा - यु - अन + सि। सुपान्ः। सु + पा + यु - अन + सि। 'ईषद् - दुस् - सु' के उपपद में रहने पर 'पा' धातु से 'यु' प्रत्यय, 'अन' आदेश तथा विभ्क्तिकार्य्॥ 1276 / 1277. शासुयुधिदृशिधृषिमृषां वा [4 / 5 / 105] [सूत्रार्थ कृच्छ्राकृच्छ्रार्थक 'ईषद्' इत्यादि के उपपद में रहने पर 'शास् - युध् - दृश् - धृष् - मृष्' धातुओं से 'यु' प्रत्यय विकल्प से होता है॥1277| [du0 vR0] ईषदादिषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु एषां युर्भवति वा। ईषच्छासनः, ईस्स्च्छास्ः। दुःशासन:, duHshaas:| सुशासनः, sushaasH। एवम् ईषद्योधनः, ईस्स्द्योध्:| दुर्योधन:, दुर्योध्ः। सुयोधनः, सुयोध्ः। ईषद्दर्शनः, iissdrshH। दुर्दर्शनः, durdrshH। सुदर्शनः, sudrshH। ईषद्धर्षणः, ईस्स्द्ध्र्स्स्ः। दुर्धर्षणः, दुर्ध्र्स्स्ः। सुधर्षणः, सुध्र्स्स्ः। ईषन्मर्षण:, ईस्स्न्म्र्स्स्ः। दुर्मर्षणः, दुर्म्र्स्स्ः। सुमर्षणः, सुम्र्स्स्ः। वा-ग्रहणात् स्यधिकारात् परेषु न वाऽस्रूप्विधिरिति॥1277| [vi0 pa0] shaasu0| अथ किमर्थं वाग्रहणम् ? युरेव विधीयताम् । पक्षे "वाऽसरूपोऽस्त्रियाम्' (4 / 2 / 8) इति खल् भविष्यतीत्याह - वाग्र्ह्न्नादिति। अन्यथा आकारान्तेभ्योऽपि खल् स्यादिति भाव्ः॥1277|
Page #547
--------------------------------------------------------------------------
________________ [ka0 ca0 ] शासु0 / वाग्रहणादिति । वासरूपभावे इदमपि कारणान्तरमिति । / 1277 / चतुर्थे कृदध्याये पञ्चमो घञादिपादः [समीक्षा] 'दुःशासनः, दुर्योधनः' इत्यादि शब्दों को कातन्त्रकार ने 'यु' प्रत्यय से तथा पाणिनीय व्याकरण में वार्त्तिककार ने "भाषायां शासियुधिदृशिधृषिभ्यो युज् वक्तव्यः " (a03।3।130-vaa0) यह वार्त्तिक बनाकर 'युच् ' प्रत्यय से सिद्ध किया है। इस प्रकार कातन्त्रव्याकरण का उत्कर्ष सिद्ध होता है। + 509 [रूपसिद्धि] Som + - - + + + + - 1- 15. ईषच्छासन:, ईषच्छासः । ईषद् + शास् + यु अन सि। दुःशासनः, दुःशास: / दुस् + शास् + यु - अन + सि । सुशासन, सुशासः । सु + शास् + यु - अन + सि। ईषद्योधनः, ईषद्बोधः । ईषद् + युध् + यु- अन+सि । दुर्योधनः, दुर्योधः । दुर् + युध् + यु - अन + सि। सुयोधनः, सुयोधः । सु + युध् + यु अन + सि। ईषद्दर्शन:, ईषद्दर्शः । ईषद् + दृश् + यु अन + सि। दुर्दर्शनः, durdrshH। दुर् दृश् यु - अन सि । सुदर्शनः, सुदर्शः । सु + दृश् यु अन + सि। ईषद्धर्षणः, ईषद्धर्षः । ईषद् + धृष् + यु - अन + सि। दुर्धर्षणः, दुर्धर्षः । दुर् + धृष् + सु - अन + सि। सुधर्षणः, सुध्र्स्स्ः। सु + धृष्+ यु अन + सि। ईषन्मर्षणः, ईषन्मर्षः । ईषद् मृष् + यु - अन + सि। दुर्मर्षणः, दुर्मर्षः । दुर् + मृष् + यु- अन + सि। सुमर्षणः, मृष् + यु अन + सि। ईषद् आदि के उपपद में रहने पर 'शास्' आदि धातुओं से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश तथा विभक्तिकार्य । पक्ष में 'खल्' प्रत्यय होने पर 'ईषच्छासः, दुर्द्धर्षः' इत्यादि शब्दरूप । / 1277 / 1278. इच्छार्थेष्वेककर्तृकेषु तुम् [4 / 5 / 106] [सूत्रार्थ] - + मर्षः । समान कर्ता वाली इच्छार्थक धातुओं के उपपद में रहने पर धातु प्रत्यय होता है । / 1278 / -- से ऽतुम् , [du0 vR0] " इच्छार्थेष्वेककर्तृकेषु धातुषूपपदेषु धातोस्तुमेव भवति, न तु वुण् " वुण्तुमौ क्रियायां क्रियार्थायाम् " ( 4 / 4 / 69) इति वचनात् । इच्छति भोक्तुम् कामयते भोक्तुम् । एककर्तृकेष्विति किम् ? भिन्नकर्तृके विधिर्मा भूत् । राज्ञो भोजनमिच्छति, इच्छन् करोतीत्यपि स्यात् । इच्छार्थेष्विति किम् ? पाचको व्रजति । / 1278 / [du0 TI0] " इच्छार्थे0 / "वुतुमौ क्रियायां क्रियार्थायाम्" (4।4।69) इति सिद्धे पुनर्वचनं नियमार्थमित्याह तुमेवेत्यादि। वुणन्तवचनात् क्रियार्थता प्रतीयते - पक्ष्यामीति
Page #548
--------------------------------------------------------------------------
________________ 510 कातन्त्रव्याकरणम् ब्ज्तीति। यत्र त क्रियार्थोपपदं न भवति तत्र पाचको व्रजति, सपकारो ब्ज्तीत्य्र्थ्ः। ओदनं पाचक इच्छाति मा भूत् । साहचर्याद् वुणेव नियमेन vyAvaya'te भाववाचिनम्नु भवन्त्येव - पाकायेच्छति, पक्तये इच्छ्ति। ननु कथं नियमः इच्छार्थेष्वेककर्तृकेषु सप्तमी विद्यते-इच्छामि भुञ्जाव, कामयते भुञ्जीयेति? सत्यम् , स्वभावाद् भावाभिधायिनस्तुम: कथं कर्तृकर्माभिधायिनी सप्तमी बाधिका स्यात् । न च प्रतिपदं सूत्रमुक्तं "प्रयोगतश्च'' (3 / 1 / 17) इति सा यथा भवति तमपि कथन भवेत् । एकेत्यादि। एककर्तकमन्तरेण भिन्नकर्तृकेष्वप्राप्तेस्तुम् स्यात् । ततश्च राज्ञा भोक्तुमिच्छतीति प्र्स्ज्येत्। इच्छ्न्नित्यादि। इच्छति भोक्तुं तावद् भवति, इच्छन् कर्तुमित्यपि स्यादित्य्र्थ्ः। कर्तृत्वमिह विवक्षितं भावे तुम् , किं च कामप्रकाशने तुमभिधीयते, अन्यत्र यथाप्राप्तमिति न दोस्स्ः॥ 1278 / [vi0 pa0] इच्छार्थेषु । / "वुणतुमौ क्रियायां क्रियार्थायाम्" (4 / 4 / 69) इति सिद्धे नियमार्थोऽयमित्याह - तुमेवेति। एकेत्यादि। एककर्तृकेषु हि पूर्वेण तुमि सिद्धे पुनरत्र तुविधानं नियमार्थं स्यात् । अन्तरेण तु एककर्तृकग्रहणं भित्रकर्तृकेष्वप्राप्तस्यैव तुमो विधानमिति विधिरेव स्यात् । ततो राज्ञो भोक्तुमिच्छतीत्यपि प्रयोगः प्र्स्ज्येत्। इच्छ्नित्यादि। न केवलम् इच्छन् कर्तुमिति स्यादिति भाव्ः। विशेषविहितत्वात् तुमेव स्यादिति न देश्यम् । अयं हि भावे भवति कर्तरि च तिप्रत्ययः कथं तस्य बाधक: स्यादिति॥1278| [ka0 ca0] इच्छा0| तुमेवेति। ननु कथमिदं वुण्तुमावित्यनेन हि क्रियायां क्रियार्थायामुपपदे तुम् विधीयते, अत्र क्रियार्थग्रहणाभावात् तदभावेऽपि विषयः सम्भवति, अस्य सूत्रस्य यथेच्छतस्तव स्खलनम् । किञ्च भविष्यत्काल एव तस्य विषयः, अस्यापि विषयस्त्रिष्वपि कालेषु स्यात् । अत्राहुः साग्रा:-इच्छार्थेस्स्विति। "सप्तम्युक्तमुपपदम्' (4 / 2 / 2), तच्चोपकारि पदमेव गृह्यते न तु पाठकृतप्रत्यासत्तिमात्रम् - "कर्तुं वा कश्चिदन्तर्वसति वसुमती'' इत्यादिप्र्योगानुप्प्त्तेः। तस्य चानभिसम्बन्धे उपकारित्वं नास्तीति आदरणीयोऽत्र सम्बन्धविशेषः, स च भावे क्रियार्थकत्वरूप एव कल्प्यते अस्य तुमो विधावुपपदस्य तथेष्टत्वात् को हि नाम दृष्टपरिकल्पनां विहायादृष्टं क्ल्प्य्ति। ऋजवस्तु तुमस्तथैवाभिधानमिति मत्वा समादधते-तुमेवेति नियम: समानविषयकमेव वुणं व्यावर्तयति, न t "वुणतचौ" (4 / 2 / 47) इत्यनेन विहितं भिन्नविषयत्वात् । तथा पाचकः इच्छति, पक्ता सूपकारः इच्छ्तीत्य्र्थ्ः। क्रियायां क्रियार्थायां तु न भ्व्त्येव्। अस्य व्यावृत्तिबलाद् इच्छार्थेष्वेवेति न विपरीतनियम: वुण्तुमावित्यत्र वुन्न्तुमोर्वैय्र्थ्यात्। ननु यदि वुण्तुमावित्यनेनापि प्रत्यासत्तिन्यायाद् एककर्तृकायां क्रिया मुपपद एव तुम्, तत् कथं होमकर्म कर्तुं भवन्तमहं वृणे इति कंसं हन्तुं नारायणं कथकः प्रयुङ्क्ते इति प्रभुणा भोक्तुं मांसं क्रीणातीति भिन्नकर्तृके तुम् । अत्र कश्चित् स्थितिपदाध्याहारेणान्वयादित्याह-वरणमनुमननं प्रयोजनम् अनुम्तिक्र्न्न्म्। ततश्च होमकर्म करिष्यामीति कृत्वानुमतिं करोति तथा सम्प्रति पातयिष्यामीति कृत्वा कंसं हन्तुं नारायणं नियुक्तं
Page #549
--------------------------------------------------------------------------
________________ 511 चातुर्थे कृदध्याये पञ्चमो घादिपादः क्रोतीत्य्र्थ्ः। प्रभुणा भोक्तुमित्यपप्रयोग एव्। प्रभोर्भोजनाय मांसं क्रीणातीत्यादौ न भाववाचिनश्चेत्यनेन युट "युट च'' (4 / 5 / 94) इत्यनेनैव, किन्तर्हि तदन्ताच्च "तादर्थ्य' (2 / 4 / 27) इत्यनेन चतुर्थी, न तु "तुमर्थाच्च भाववाचिनश्च'' (2 / 4 / 28) इत्य्नेनेत्याहुः। सागरोक्तिस्तु विलोक्नीया। एककर्तृकेष्विति प्न्य्जी। एतत्तु तत्रैककर्तृकग्रहणाभावेऽपि प्रत्यासत्तिन्यायादिति बोध्यम् । सागरस्तु "वुणतुमौ'' (4 / 4 / 69) इत्यनेन भिन्नकर्तृकायामपि तुम् स्याद् अभिधानात् । समानकर्तृके "वुणतुमौ" (4 / 4 / 69) इत्यस्य विषयो भिन्नकर्तृकत्वापेक्षया एककर्तृकत्वस्य प्रत्यासनत्वाच्चेति मतमसङ्गतम् , 'धावतस्ते पतिष्यति दण्डः' इति प्र्त्युदाह्र्न्नास्न्ग्ग्त्ः। इच्छार्थेष्विति किम् ? 'पाचको व्रजति' itysyaasnggteshc| अन्यथा इच्छार्थग्रहणाभावे एककर्तृकेषु तुमेवेति नियमे "वुणतुमौ' (4 / 4 / 69) इत्यत्र वुण्ग्रहणं व्यर्थम् । यदि त भिन्नकर्तकेऽपि तस्य विषय: स्यात् तदैव तस्य चरितार्थता नान्य्थेति। तथा "कालसमयवेला0" (4 / 5 / 107) इत्यादिसूत्रे कालो भोत्तुमित्यादयो भवतीत्यध्याहतक्रियासम्बन्धे वुण - तुमावित्यनेनैव सिद्धा इति नियम उक्तः, तत्र भोजनस्य कर्ता देवदत्तादिः कालश्च भवनस्य कति कथं वुण्तुमावित्यनेन सिद्धम् , येन नियमस्तस्माद् भोक्तं प्रभुणा मांसं क्रीणातीति सर्वतान्त्रिकसिद्धस्य वाक्यस्य वाङ्मात्रेण निराकरणमयुक्तम् । तदुक्तं तन्त्रप्रदीपकृता - यथा धावतस्ते पतिष्यतीति प्रत्युदाहरणम्, तेन कर्तृभेदेऽपि तुमा भाव्यमिति निश्चीयते इति। महाकविनिबन्धप्रयोगश्च दृश्यते - तथा च मुरारौ 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः स्प्त्त्न्तुः'| अथ यदि भिन्नकर्तृकेषु वुण्तुमौ तदा एककर्तृकेष्वपि हि पूर्वेण तुमि सिद्धे इति पञ्जिकाग्रन्थः कथं संगच्छते, तदा एककर्तृकग्रहणमन्तरेण भिन्नकर्तृकेष्वप्राप्तस्यैव तुमो विधानमिति c। तथा चैककर्तृकग्रहणमन्तरेण भिन्नकर्तृकेष्वप्राप्तस्तुम् स्यादिति टीकाग्रन्थो न स्ण्ग्च्छ्ते। अत्र सागरः - सूत्रे ह्यस्मिन्नियमद्वयमाश्रीयते इच्छार्थेष्वेककर्तृकेषु तुमेव भ्व्ति। इच्छार्थेषु तुम् एककर्तृकेष्वेवेति टीकापञ्जिकयोस्तु पूर्वेणैव तुमि सिद्धे पुनस्तुमो विधानं नियमार्थमिति सामान्यवचनेन द्वितीयनियम उक्त: वृत्तौ त्वेक एव दर्शित:, अन्योऽपि बोध्य्ः। प्रथमनियमस्तु भिन्नकर्तृकेषु वुणतुमावित्यनेन प्राप्तस्यापि बाध्नार्थ्ः। तथा चैककर्तृकग्रहणस्थितौ एककर्तृकेष्वेवेति नियमाद् भिन्नकर्तृके तुमोऽप्राप्तिरेव तदभावे इच्छार्थेषु तुमेवेति नियमबलादन्यं बाधित्वापि भिन्नकर्तृके तुमो विधिः स्याद् बाधकाभावादिति पूर्वेण तुमि सिद्ध इति यदुक्तं तत् पूर्वेण सामान्येन विधानादेककर्तृकेऽपि बोध्यम् । एककर्तृकग्रहणमन्तरेणेत्यादि यदुक्तं तस्यायमर्थः एककर्तृकग्रहणं विनाप्ययं योगो नियमार्थः, वुण्तुमावित्यनेन सामान्येनापि तुविषयत्वात् सिद्धे सति नियमस्य सम्भवात् । अन्यथा पूर्वसूत्रे प्रत्यासत्तिन्यायादेककर्तृग्रहणाभावेऽपि एक्क्र्तृत्व्लाभ्ः। तथात्रापीत्युक्ते कुतो भिन्नकर्तृकेषु प्रसङ्गः, येनैककर्तृकग्रहणाभावे
Page #550
--------------------------------------------------------------------------
________________ 512 कातन्त्रव्याकरणम् भिन्नकर्तृके विधिरिति तस्मान्नानयोः सूत्रयोः प्र्त्यास्त्तिविचार्ः। ततश्च यद्येककर्तृकग्रहणं नास्ति तदा भित्रकत केष्वप्याप्राप्तस्यास्य कोऽर्थः, एककर्तकग्रहणस्थितो भिन्न्क्र्तृकेस्स्व्प्राप्त्स्येत्य्र्थ्ः। तुमो विधानमित्यस्य कोऽयमर्थोऽप्राप्तस्य तुम: सम्बन्धिविधानं सूत्रमित्यर्थ इति हेतोर्विधिस्तुमो विधि: स्यादित्यर्थः, न तु विधिसूत्रं विधान्मिति। विधीयतेऽनेनेति विधानं सूत्रमिति करणे युट । अत एवाप्राप्तस्यैवेति यदुनं टीकापञ्जिकयोस्तदेककर्तृकग्रहणस्थितावेव बोध्यम् , कुतो दोस्साव्स्र्ः। तथा एककर्तृकष्विति वृत्तिग्रन्थोऽप्यनया रीत्या व्याख्यातव्य:- भित्रकर्तृकेषु विधिर्मा भूदित्यर्थः, न तु विधिसूत्र्मित्य्र्थ्ः। नन्विच्छार्थेषूपपदेषु तुमोऽपवादत्वात् तेषूपपदेषु कथं त्यादयः स्युः, अपवादेन तुमा बाधितत्वादित्याह - इच्छन् करोतीति वृत्तिः। अयं हीति प्न्य्जी। अथ तथापि कथं क्रियार्थोपपदे भविष्यति च तुमो विधानाद् अत्र क्रियोपपदं नास्ति क्रियाथर्थोपपदे भविष्यति च बीजमुक्तमेव? सत्यम् । करोतीति बुद्ध्या इच्छन् प्रवर्तते तींच्छाकरणक्रियोपपदार्थो भविष्यतीति क्रियार्था क्रियाऽस्त्येव, किन्तु भविष्यत्ता नास्ति, अनेन किं सिद्धान्तान्तरं भ्विस्स्य्ति। अथ साहचर्याद् वुणेव नियमेन व्यावर्त्यते इति टीकायामुक्तं तत् कथमयं पक्ष: सङ्गच्छते ? सत्यम् । साहचर्यमनादृत्येदमुक्तं सिद्धान्तान्तरम् । वस्तुतस्तु अनेनैव भावेन टीकायामाह-किञ्च कामप्रकाशन इतीच्छाप्रकाशने, यत्रेच्छा प्र्तिपाद्येत्य्र्थ्ः। एतेनात्रेच्छा क्रियार्था न भवतीति प्रतिपादितम् ॥ 1278 / [समीक्षा] 'इच्छति भोक्तुम्, कामयते भोक्तुम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'तुम्' प्रत्यय तथा पाणिनि ने 'तमन' प्रत्यय किया है - "समानकर्तकष तमन्" (a03।3।158)| यहा~ अनुबन्धभेद के अतिरिक्त अन्य प्रकार की उभयत्र समानता ही है। [विशेष वचन] 1. पुनर्वचनं (तुविधानम्) नियमार्थम् (du0 त्ती0)| 2. को हि नाम दृष्टपरिकल्पनां विहायादृष्टं कल्पयति (ka0 c0)| 3. साहचर्यमनादृत्येदमुक्तं सिद्धान्तान्तरम् (ka0 c0)| [रूपसिद्धि] 1-2. इच्छति भोक्तुम् । भुज् + तुम् + सि। कामयते भोक्तुम् । भुज् + तुम् + सि। 'भुज्' धातु से प्रकृत सूत्र द्वारा 'तुम्' प्रत्यय, उपधागुण, j को g, g को k तथा विभ्क्तिकार्य्॥1278| 1279. कालसमयवेलाशक्त्यर्थेषु च [4 / 5 / 107] [सूत्रार्थ] 'काल-समय-वेला' तथा 'शक्त्यर्थ' के उपपद में रहने पर धातु से 'तुम्' प्रत्यय होता है॥1279|
Page #551
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घादिपादः 513 [du0 vR0] एषूपोच्चारिपदेषु धातोस्तुमेव भ्व्ति। भोक्तुं कालः, कालो भोक्तुम्, भोक्तुं समयः, समयो भोक्तुम्, भोक्तुं वेला, वेला भोक्तुम्, शक्तो भोक्तुम् , समर्थो भोक्तुम्, पर्याप्तो भोक्तुम् , प्रभु क्तुम् , अलं भोक्तुम्। भवतेत्तेर्वा तादर्थ्यस्य प्र्तीय्मान्त्वात्। यथा भोक्तुं मनः, गन्तुकामः, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः, योद्धं धनुः, वक्तुं ज्द्द्ः। उच्चारणं तु व्क्तुराय्त्त्मिति। तथा शक्त्यर्थात् - शक्नोति भोक्तुम् , पारयति भोक्तुम्, धृष्णोति भोक्तुम्, जानाति भोक्तुम्, ग्लायति भोक्तुम्, घटते भोक्तुम्, आरभते भोक्तुम्, आलभते भोक्तुम्, प्रक्रमते भोक्तुम्, उत्सहते भोक्तुम्, अर्हति भोक्तुम्, अस्ति भोक्तुम्, विद्यते भोक्तुम् । क्रियायां क्रियार्थायामिति तुम् सिद्ध एव्। वुणप्यभिधानाद् द्र्स्स्त्त्व्य्ः॥1279| __ [du0 TI0] काल्0| एस्स्वित्यादि। कालादयः क्रियाया उपकारि पदं भ्व्ति। नन्वेतेषां प्राग भावनियमो नाव्ययेनाणमेत्यत्र व्याख्यात एवेति। तुमेवेति कथमत्र नियम: क्रियार्थक्रियोपपदं न श्रूयते इत्याह - भ्व्ते...तेवेति। तादर्थ्यस्य क्रियार्थस्य प्रतीयमानत्वाद् ग्म्य्मान्त्वादिति। उच्चारणं त्वित्यादि। भवतेतर्वेति सम्बन्धो यथा भोक्तुं कालो व्र्त्ते। त्थेत्यादि। शकपृधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमिति सूत्रं नाद्रियते इत्य्र्थ्ः। वुन्न्पीत्यादि। धृषादीनामिति सम्बन्धः शक्यार्थानां नियमः पूर्वेन्नास्तीति॥1279| [vi0 pa0] काल्0| एस्सूपोच्चारिप्देस्स्विति। उपशब्द: सामीप्ये, तेन समीपोच्चारीणि क्रियाया उपकारीणि यदा कालादीनि पदानि भवन्ति त्देत्य्र्थ्ः। न त्वेषां प्राग्भावसमासौ स्त्:| नाव्ययेनाणमेति व्च्नादित्य्र्थ्ः। तुमेवेति। अथ कथमत्र नियमः ? न ह्यत्र क्रिया क्रियार्थोपपदं दृश्यते, येन सिद्धे सति नियमायेत्याह - भ्व्तेरित्यादि। कालो भोक्तुं भवति वर्तते वेति क्रियोपपदं गम्यते, तस्याश्च तदर्थस्य भोजनार्थस्य प्रतीयमानत्वान्न कथं क्रियोपपदमस्तीति भाव्ः। गम्यमानक्रियोपपदहेतुकमेव तुमो दर्शयत्रुक्तस्य पक्षस्य प्र्मान्न्माः-य्थेति। इहापि खलु भोक्तुं मनो भवति, वर्तते वेति क्रिया क्रियार्थोप्प्द्म्। गम्यते इति। यथा चात्र तथा कालादिष्वपि सिध्यतीति नियम उच्य्ते। ननु गम्यमानमवश्योच्चारणीयमित्याह - उच्चारणं त्विति। त्थेति। कथन्तर्हि धृषादिधातुप्रयोग इत्याः-क्रियायामित्यादि। तुमेवेति नियमार्थं शकपृधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेष्विति न व्क्त्व्य्मित्याः-वुन्न्पीति। नियमोऽत्र नेष्यते इति भाव्ः॥1279| [ka0 ca0] काल्0| अस्ति भोक्तुमिति, ओदनस्येति shessH। एवमोदनो नास्ति भोक्तुमित्यपि भ्व्ति। एतेन वुण्तुमाविति भिन्नकर्तर्यपि विधानम् । तथा च - 'अहो दैन्यं लोकानां यत् किमपि नास्ति. भोक्तुम् ' इति। न च भोजनक्रियाया व्याप्यत्वाद् द्वितीया स्यात्, अस्तिक्रियायाः प्राधान्यात् । यथा 'ओदनः पक्त्वा भुज्यते' इति। अद्यैकादशी, ततश्च
Page #552
--------------------------------------------------------------------------
________________ 514 कातन्त्रव्याकरणम् ओदनं भोक्तुं नास्ति। दुर्भिक्षोऽयं कालः, ततश्च ओदनं भोक्तुं नास्तीति। एवंविषये कर्मतैव ओदनस्य न क्र्तृता। यदोदनस्य भोजनासद्भाव एव प्रतिपाद्यो न पुनरोदनासम्भव इति। उपोच्चारीति प्न्य्जी। एवम्भूतानि भोज्ञ्कार्न्नानीत्य्र्थ्ः॥1279| _ [समीक्षा] 'कालो भोक्तुम् , वेला भोक्तुम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ऽतुम् ' प्रत्यय तथा पाणिनि ने ऽतुमुन् ' प्रत्यय किया है - "कालसमयवेलासु तुमुन्' (3 / 3 / 167) / अत: अनुबन्धभेद को छोर्3अकर अन्य प्रकार की उभयत्र समानता ही है। [विशेष वचन] 1. उच्चारणं तु वक्तुरायत्तम् (du0 vR0)| [रूपसिद्धि 1-8. भोक्तुं काल्:| भोक्तुं स्म्य्:| भोक्तुं वेला। शक्तो भोक्तुम् । समर्थो भोक्तुम्। पर्याप्तो भोक्तुम् । प्रभु क्तुम् । अलं भोक्तुम् । 'भुज् ' धातु से ऽतुम् ' प्रत्यय, उपधागुण तथा विभ्क्तिकार्य्॥1279| 1280. अर्हतौ तृच् [4 / 5 / 108] [सूत्रार्थ] योग्यतार्थक धातु से ऽतृच् ' प्रत्यय होता है॥1280| [du0 vR0] अर्हत्यर्थविशिष्टाद् धातोस्तृज् भ्व्ति। कन्यायाः खलु भवान् वोढा, अध्येता खलु भवान् shaastrsy। प्रयोगतश्चेति अहें शक्तौ च सप्तमी, सा बाधिका यथा स्यादिति वचनम् । भवान् खलु क्न्यामुद्व्हेत्। अर्हः शक्त इत्य्र्थ्ः॥1280| [vi0 pa0] अर्ह्तौ। अथ किमर्थमिदम् ? सामान्येन तृच् सिद्ध एवेत्याह - pryogtshceti। सप्तम्यर्थमाह - अर्हः शक्त इति। भवानहः, योग्यो भवान् । शक्त: समर्थो वेति भाव्ः॥1280| [ka0 ca0] अर्ह 0 / अहें शक्तौ चेति शक्तौ परसूत्रे कृत्या विधीयन्ते सप्तमीबाधनार्थमिह प्रसङ्गादुक्तम् । अर्हः शक्त इत्यर्थद्वयनिर्देशाद् vaashbdo'traadhyaahaaryH||1280| [समीक्षा] 'कन्यायाः खलु भवान् वोढा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'तृच् ' प्रत्यय किया गया है। पाणिनि का सूत्र है - "अहे कृत्यतृचश्च" (a03।3।169)| अत: उभयत्र समानता ही है।
Page #553
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 515 [रूपसिद्धि] 1-2. कन्यायाः खलु भवान् वोढा । वः + तृच् + सि। अध्येता खलु भवान् shaastrsy। अधि + इङ् + तृच् + सि। 'वह, अधि - इङ्' धातुओं से प्रकृत सूत्र द्वारा 'तृच् ' प्रत्यय, ओकार, इकार को गुण तथा विभक्तिकार्य । / 1280 / 1281. शकि च कृत्याः [ 4 / 5 / 109 ] [ सूत्रार्थ] शक्ति तथा अर्हता अर्थ वाली धातु से कृत्यसंज्ञक 'यत् ' इत्यादि प्रत्यय होते हैं । / 1281 / [du0 vR0 ] शकनं shk। शक्त्यर्थविशिष्टाद् धातोरर्हत्यर्थविशिष्टाच्च कृत्या भवन्ति । भवता खलु कन्या वोढव्या, वहनीया, वाह्या, उह्येतेति च । / 1281 / [vi0 pa0 ] शकि ca0 / इदमपि पूर्ववदेवाधिकर्तव्यमिति । बाधिकां सप्तमीं दर्शयन्नाह उद्येतेति c। अन्यथा एतदेव स्याद् इति भावः । / 1281 / [समीक्षा] 'भवता खलु कन्या वोढव्या' इत्यादि शब्दों की सिद्धि दोनों ही आचार्यों ने 'कृत्य' प्रत्ययों से की है। पाणिनि का सूत्र है " शकि लिङ् च' (a03।3।172)| अतः उभयत्र समानता ही है। - [रूपसिद्धि] 1-4. भवता खलु कन्या वोढव्या, वहनीया, वाह्या, उह्येत । 'वह' धातु से ऽतव्य, अनीय, यण् ' प्रत्यय, सप्तमी विभक्ति (पाणिनि-लिङ् लकार) तथा विभ्क्तिकार्य्॥1281 1282. प्रैष्यातिसर्गप्राप्तकालेषु [4 / 5 / 110] [ सूत्रार्थ] 'प्रैष्य - अतिसर्ग - प्राप्तकाल' अर्थों के गम्यमान होने पर धातु से कृत्यसंज्ञक प्रत्यय होते हैं । / 1282 / [du0 vR0 ] प्रेष्यादिषु गम्यमानेषु धातोः कृत्या भवन्ति । प्रेषितस्त्वम् भवता ग्रामो गन्तव्य:, गमनीय:, गम्यः । अतिसर्गोऽनुमतिः । गुरुणाऽनुज्ञातस्त्वम् । भवता कटः कर्तव्यः, करणीयः, कृत्यः कार्यः । प्राप्तस्ते कालः कटकरणे । कर्तव्यः, करणीयः, कृत्य:, कार्यः कटो भवता । ऊर्ध्वं मुहूर्तात् कर्तव्यः इत्यपि वक्तव्यम् । प्रैष्यादिषु पञ्चमी सप्तम्युक्ता सा बाधिका स्याद् इति वचनम् ॥ 1282 / 1
Page #554
--------------------------------------------------------------------------
________________ 516 कातन्त्रव्याकरणम् [vi0 pa0 ] प्रेष्याति । ऊर्ध्वं मुहूर्तादिति । प्रेष्यादिषु गम्यमानेषूर्ध्वं मुहूर्ताद् उपरि मुहूर्तस्येत्यर्थः । प्रैस्स्यादिस्स्वित्यादि। प्रेष्यप्राप्तकालयोरपि सप्तमी पञ्चमी स्यादिति दर्शितम् । तथाहि 'ऽपञ्चम्यनुमतौ'' (3।1।18) इति । एवमूर्ध्वं मुहूर्तादपि सप्तमीपञ्चम्य प्रयोगतश्चेति वचनात् प्र्तिप्त्त्व्ये। यथा ऊर्ध्वमुहूतात् प्रेषितो भवान् कटं कुर्यात्, कटं करोतु भवान्, भवता कटः क्रियते क्रियतां वा । तस्मादेते बाधिके स्तः इति वक्तव्यमुक्तम् । / 1282 / [ka0 ca0 ] प्रेस्स्याति0| प्रैष्यप्राप्तकालयोः पञ्चम्येव विहिता न तु सप्तमी, तथा च परसूत्रं "प्रैष्यातिसर्गप्राप्तकालेषु पञ्चमी, सप्तमी चोर्ध्वमौहूर्त्तिके" (a03।3।163, 164) इति चकारात् पञ्चमी c। अत एव पञ्जिकायां प्रेष्यप्राप्तकालयोरपि पञ्चमीत्युक्तम्, यच्च विध्यादिषु सप्तमी चेत्यत्र वृत्तावुक्तं प्रेष्यप्राप्तकालयोरपि सप्तमी पञ्चमी स्यादेवेत्युक्तम्, तच्च प्रैष्यप्राप्तयोः पञ्चमी और्ध्वमौहूर्तिके सप्तमीत्यप्यध्याहार्यम्, व्यस्तेनान्वय इति व्याख्यातं कुलचन्द्रेण । अपिशब्दात् पञ्चमीत्यर्थः, तस्मात् प्रेष्यप्राप्तकालयोरिति सप्तमीपञ्चम्याविति मोक्तिर्न सङ्गच्छते । / 1282 / [समीक्षा] 'भवता ग्रामो गन्तव्यः, गमनीयः गम्यः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने कृत्यसंज्ञक प्रत्ययों का विधान किया है। पाणिनि का सूत्र है "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च" (a03।3।163)| अत: उभयत्र समानता ही है। [विशेष वचन ] 1. हेमोक्तिर्न सङ्गच्छते (ka0 ca0 ) / [रूपसिद्धि] 1 1-7. भवता ग्रामो गन्तव्यः, गमनीयः, गम्यः । गम् + तव्य, अनीय, यत् सि। भवता कटः कर्तव्यः, करणीयः, कृत्यः कार्यः । कृ + तव्य, अनीय, यत्, यण् + सि। कर्तव्यः, करणीयः, कृत्यः कार्यः कटो भवता । 'गम् - कृ' धातुओं से ऽतव्य, अनीय, यत्, यण् ' प्रत्यय, गुण-वृद्धि तथा विभ्क्तिकार्य्॥ 1282 / 1283. आवश्यकाधमर्णयोर्णिन् [ 4 / 5 / 111] J [ सूत्रार्थ] अवश्यम्भाव तथा अधमर्ण अर्थ के गम्यमान होने पर धातु से कर्ता. 'अर्थ में 'णिन्' प्रत्यय होता है । / 1283 / [du0 vR0 ] अवश्यम्भावे गम्यमानेऽधमर्णे च कर्तरि धातोर्णिन् भवति । अवश्यंदायी, अवश्यंकारी । अधमर्णे च शतंदायी, सहस्रंदायी मे भवान् ॥ 1283 /
Page #555
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः [समीक्षा] 'अवश्यंदायी, अवश्यंकारी' शब्दों की सिद्धि दोनों ही आचार्यों ने ऽणिन् । प्रत्यय से की है। पाणिनि का सूत्र है - "आवश्यकाधमर्णयोर्णिनि:' (a03।3।170)| पाणिनीय इकारानुबन्ध की अधिकता को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] 1-4. avshydaayii| अवश्यम् + दा + णिन् + सि। avshyNkaarii। अवश्यम् + कृ + णिन् + सि। shtNdaayii। शत + दा + णिन् + सि। shsrdaayii। सहस्र + दा + णिन् + सि। 'दा - कृ' धातुओं से णिन् प्रत्यय, यकारागम तथा विभ्क्तिकार्य्॥1283| 1284. तिक्कृतौ सज्ञायामाशिषि [4 / 5 / 112] [सूत्रार्थ संज्ञा तथा आशीर्वाद के विषय में धातु से 'तिक्' तथा कृत्संज्ञक प्रत्यय होते हैं॥1284| [du0 vR0] आशीर्विषये सज्ञायां गम्यमानायां धातोस्तिक्कृतौ भ्व्त्ः। तनुतात् तन्तिः, सनुतात् सन्तिः, वध्यात् ह्न्तिः। देवाय एनं देयात् देव्द्त्त्ः। यज्ञे एनं देयाद् य्ज्ञ्य्द्त्त्ः। वीरोऽस्य भूयाद् इति वीर्भूः। मित्र्भूः। अग्निरस्य भूयाद् अग्निभूतिः। देव्भूति:| सज्ञाशब्दा एते यथाकथंचिद् व्युत्पाद्या इति॥1284| [समीक्षा] 'हन्ति:, देवदत्तः' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'तिक् - कृत्' प्रत्यय किए हैं, जबकि पाणिनि 'क्तिच् - क्त' प्रत्यय करते हैं - "क्तिचक्तौ च संज्ञायाम्' (a03।3।174)| तदनुसार कातन्त्र में 'क्विप्' प्रत्यय होकर 'वीरभूः, मित्रभूः' आदि शब्द भी सिद्ध होते हैं। इस प्रकार कातन्त्रकार का उत्कर्ष कहा जाएगा। [रूपसिद्धि] 1-9. त्न्तिः। तन् + तिक् + सि। स्न्तिः। सन् + तिक् + सि। ह्न्तिः। han + tik + si| devdttH| deva + dA - dath + kta + si| देवाय एनं देयात् । य्ज्ञ्य्द्त्त्ः। यज्ञ + दा - दथ् + क्त + सि। यज्ञे देयात् । वीर्भूः। वीर + भू + क्विप् + सि। वीरोऽस्य भूयात् । मित्र्भूः। मित्र + भू + क्विप् + सि। अग्निभूतिः। अग्नि + भू + तिक् + सि। अग्निरस्य भूयात् । देव्भूतिः। देव + भू + तिक् + सि। 'तन् - सन् - हन् - भू' धातुओं से तिक् प्रत्यय, 'दा' धातु से 'क्त' प्रत्यय, 'भू' धातु से क्विप् प्रत्यय तथा विभ्क्तिकार्य्॥1284|
Page #556
--------------------------------------------------------------------------
________________ 518 कातन्त्रव्याकरणम् 1285. धातुसम्बन्धे प्रत्ययाः [4 / 5 / 113] [सूत्रार्थ] विशेषणविशेष्यभावापन्न धात्वर्थसम्बन्ध के विषय में कृत्संज्ञक प्रत्यय अपने काल को छोर्3अकर विशेष्यरूप धात्वर्थ के काल में साधु होते हैं, परन्तु त्यादि प्रत्यय साधु नहीं होते॥1285| _[du0 vR0] धात्वर्थानां सम्बन्धे विशेषणविशेष्यभावलक्षणे स्वं कालं त्यक्त्वा विशेष्यस्य धात्वर्थस्य काले कृत्सङ्घका: प्रत्यया: साधवो भवन्ति, न तु त्यादयः, साध्य्विहित्त्वात्। सूत्रं त्विदं सुखार्थ्मेवेति। अग्निष्टोमयाजी पुत्रोऽस्य जनितेति अग्निष्टोमयाजी । भूते न्निनिः। जनितेत्यनेन सम्बन्धे भविष्यति काले साधुर्भ्व्ति। एवं कृतः कट: श्वो भविता, भावि कृत्यमासीत् । भविष्यति विहितो णिनिरतीते सिद्ध्ः। प्रकरणबलात् कृतो लब्धाः, प्रत्ययग्रहणं सामान्यार्थम् । गोमानासीत् , गोमान् भ्विता। गोमानिति वर्तमाने मन्तरासीदित्यनेन सम्बन्धेऽतीते सिद्धः, भवितेत्यनेन च भ्विस्स्य्तीति॥1285| ॥इत्याचार्य्दुर्ग्सिण्ह्प्र्न्नीतायां वृत्तौ चतुर्थे कृदध्याये पञ्चमो घत्रादिपादः स्माप्त्ः॥ [du0 TI0] धात्॥ शब्दानां स्वार्थेन सह सम्बन्धो न shbdaantrH। सम्बन्धो हि नाम vishessnnvishessylkssnnH| स चार्थानामेव सम्भवति न धातूनामित्याह - धात्व्र्थानामित्यादि। त्यादयस्तु स्वं कालं त्यक्त्वा विशेषणधात्वर्थस्य काले साधवो न भवन्ति साध्यत्वाद् धात्वर्थविहितास्त्यादयो हि प्रधानं प्रधानानुयायिनश्चेति गुणा भ्व्न्तीति। सूत्र्मित्यादि। ननु अग्निष्टोमेन य इष्टवान् स कथं जनितेति सूत्रमन्तरेण भूतभविष्यतो: सामानाधिकरण्यसम्बन्धं प्रतिपद्येत यजनादयं भविष्यत्कालव्यपदेशो न तु जन्मतोऽभिधीयते इति। परमार्थतः पुनरखण्डमेवेदं वाक्यं न कोऽपि स्वं कालं त्यक्त्वा कालान्तरं याति, पदवाच्यो हि कालोऽन्तरङ्गो वाक्यगम्यश्च बहिरङ्ग इति निवृत्तिरपि स्यात् । स्याद्यन्तस्त्याद्यन्तमर्थं प्रविशतीत्युपलक्षणं त्याद्यन्तोऽपि dRshyte। साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति स्म्न्त्तोऽमी। तान्येकदेशानिभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ddrsh॥ अत्र ये: प्लावयिष्यन्ति तान्यम्भांसि पिबतो मेघान् ददर्शति त्याद्यन्तस्याभविष्यदर्थावगमः कवेरभिप्राय इति॥1285॥ / / इत्याचार्यदुर्गसिंहकृतायां कातन्त्रवृत्तिटीकायां चतुर्थे कृदध्याये पञ्चमो घत्रादिपादः smaaptH॥
Page #557
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 519 [vi0 pa0] धातु0| अर्थद्वारको हि शब्दानां शब्दान्तरैः सह सम्बन्धः, न तु स्वाभाविकः इत्याह - धात्व्र्थानामिति। सम्बन्धो विशेषणविशेष्यभावलक्षणः, तत्र विशेषणं कृदन्तो विशेष्यश्च त्याद्यन्त:, वाक्यस्य तत्प्रधानत्वादित्याह - न त्वित्यादि। त्यादयः पुनर्विशेषणस्य कृदन्तस्य काले साधवो न भवन्ति, ते हि साध्यधात्वर्थे विधीयमाना: प्राधान्यभाजः, न च प्रधानानामप्रधानानुयायित्वमुचितम् । प्र्धान्भाव्स्यैवाभाव्प्र्स्न्ग्गादिति। सूत्रं त्वित्यादि। ननु कथं सुखार्थम् ? न ह्यन्तरेणैतद्वचनमतीतविहितो णिनिर्भविष्यति विहितायाः श्वस्तन्या: काले भविष्यन् लक्षणेन साधुर्भ्वितुम्र्ह्तीति। तथाहि यद्यग्निष्टोमेनेष्टवान् तर्हि न जनिता अथ जनिता न तर्हि इष्टवान् । एवं यदि कृत: कटस्तर्हि न श्वो भविता, अथ यदि श्वो भविता न तर्हि कृत: क्त्त्ः। एवं हि यदि भाविकृतं न तर्हि आसीदिति, अथासीन्न तर्हि भावि कृतम् । परस्परविरुद्धयोः सामानाधिकरण्यस्यानुपपत्तेरिति? सत्यम् । एवं मन्यते अग्निष्टोमयाजी पुत्रोऽस्य जनितेत्यखण्डमेवेदं वाक्यम् । अस्मिंश्च पदानि यथास्वं कालमेव व्युत्पाद्यन्ते तत्र च समुदायार्थप्रतीत्यनुरोधेन विशेष्यस्य प्रधानस्य सम्बन्धे तदनुयायित्वाद् विशेषणस्योपपदस्य कालान्यत्वं गम्यते, न ह्यन्यथा वाक्यार्थसङ्गतिः स्यादिति युक्तमुक्तमुपपदस्य कालान्य्त्व्मिति। तस्मात् पदान्तरसम्बन्धोपस्थितत्वाद् वाक्यार्थ एवायं बहिरङ्गः, न च वाक्यार्थः पदार्थमन्तरङ्गसम्बन्धं बाधते, येन यथास्वमसिद्धिः प्रत्ययानां स्यात् , अतो न कस्यचित् कालान्तरवृत्तिः स्वकालपरित्यागो वाऽस्ति, अपि तु वाक्यार्थापेक्षयैव भविष्यत्कालप्रतीतिरित्यनर्थकमेवेदम् उदाहरणमात्रं चेदं स्याद्यन्तं त्याद्यन्तस्य काल्म्न्यातीति। यदा त्याद्यन्तमपरस्य त्याद्यन्तस्य विशेषणं स्यात् तदा तस्यापि वाक्यार्थापेक्षया विशेष्यस्य कालानुप्रवेशो भ्व्त्येव्। यथा साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति स्म्न्त्तोऽमी। तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ddrsh॥ अस्यार्थः- साटोपं यथा स्याद् अनिशं नदन्तो यैरम्भोभिरमी मेघाः समन्तादुर्वी प्लावयिष्यन्ति तानि पयोधेरेकदेशान्निभृतं पिबतो मेघान् ddrsh। अत्र यै: प्लावयिष्यन्ति अस्य भविष्यदर्थस्य ददशेति सम्बन्धाद् भूतार्थानुगम: कवेरभिप्रेत इति प्लावितवन्त इत्य्र्थ्॥1285| ॥ityaacaaryshriimtrilocndaaskRtaayaaN कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृदध्याये पञ्चमो घजादिपादः स्माप्त्ः॥ [ka0 ca0] धातु0| ननु धातोः प्रत्ययाः भवन्तस्तदर्थसम्बन्धेनैव भवन्ति प्रत्ययवाच्यानां
Page #558
--------------------------------------------------------------------------
________________ 520 , कर्त्रादीनां प्रतीयमानत्वात् तत् किमनेन सूत्रेण चेद् अभिप्रायापरिज्ञानाद् यस्माद् धातोः प्रत्ययान्तस्य सम्बन्धे प्रत्ययाः साधवः इति नार्थ:, किन्तु अन्येषां धात्वर्थानां सम्बन्धेऽन्येभ्यः प्रत्ययेन भवता कथमन्येषां धातूनामर्थे सम्बध्यते चेद् उच्यते, शृणु यदैकस्मिन् वाक्ये क्रियाद्वयमुक्तम् - एकं विशेषणमन्या विशेष्या एका अतीता अन्या भ्विस्स्य्न्ती। यथा अग्निष्टोमयाजी पुत्रोऽस्य जनितेति विशेषणाज्जातप्रत्ययो विशेषार्थसम्बन्धे तस्य काले साधुरिति, न तु त्यादयः कृदन्तकाले साधवो न भवन्ति, किन्तु त्यादयः स्याद्यन्तानां काले भविष्यन्त्येव । तथा च वक्ष्यति - तत्साधनत्वादिति पञ्जी, तत्प्रत्ययाद्यन्तं प्रमाणं प्रधानं यत्र वाक्येऽखण्डमिति एतेन वाक्याच्चोपोद्धृत्य पदानि संस्क्रियन्ते इति समर्थितम्, उपपदस्य समीपोच्चारिपदस्य विशेषणीभूतस्येत्यर्थः । पदेति वाक्यार्थ एवायं बहिरङ्गः कुत इत्याह प्दान्त्रेति। पदान्तरस्य यः सम्बन्धस्तेनोपस्थितोऽर्पितो यत इत्य्र्थ्ः। उदाहरणं स्याद्यन्तम् । अग्निष्टोमयाजीत्यादि पञ्जी इत्याद्यन्तस्य जनितेत्यादेः कालमनुप्रविशतीति यदुक्तं तदुदाहरणमात्रं किन्त्वन्यदपि बोध्यमित्यर्थः । यदा कृदन्तमपरकृदन्तस्य विशेषणं स्यात् तदापि कालान्यत्वं भविष्यति । यथा कुर्वन् देवदत्तः स्थितवान् इत्यादि। ननु ये प्लावयिष्यन्ति प्लावनं करिष्यन्ति तान् ददर्शेत्यर्थोऽपि घटते, तत्कथमस्य विषय इत्याह - यैरिति । एतेन भविष्यत्यपि अर्थसङ्गतिरस्त्येव किन्तु कवेरभिप्रायो न भवति ? सत्यम् सङ्गत्या भूत एवार्थो घटते यतः इति भावः । / 1285 / कातन्त्रव्याकरणम् , -- " / / इति श्रीविद्याभूषणाचार्यसुषेणशर्मकविराजकृते कलापचन्द्रे चतुर्थे कृदध्याये पञ्चमो घञादिपादः समाप्तः । / [समीक्षा] भूतकाल आदि में किए गए प्रत्ययों से सिद्ध होने वाले शब्दों का उनसे भिन्न वर्तमान आदि काल के साथ सम्बन्ध बताने के लिए दोनों ही आचार्यों ने सूत्र बनाए "धातुसम्बन्धे प्रत्ययाः" (a03 । 4 | 1) | इस प्रकार उभयत्र है हैं। पाणिनि का सूत्र सर्वविध समानता है। [विशेष वचन ] 1. सूत्रं त्विदं सुखार्थमेव (du0 vR0 ) | 2. प्रत्ययग्रहणं सामान्यार्थम् (du0 vR0 ) /
Page #559
--------------------------------------------------------------------------
________________ caturthe कृदध्याये पञ्चमो घञादिपादः 3. परमार्थतः पुनरखण्डमेवेदं वाक्यम् (du0 त्ती0)| 4. परस्परविरुद्धयोः सामानाधिकरण्यस्यानुपपत्तेः (vi0 pa0 ) / 5. सङ्गत्या भूत एवार्थो घटते यतः इति भाव: ( ka0 ca0 ) / [रूपसिद्धि] 521 1. अग्निष्टोमयाजी पुत्रोऽस्य जनिता । 'अग्निष्टोमेनेष्टवान्' इस व्युत्पत्ति के अनुसार "करणेऽतीते यजः " ( 4 / 3 / 81) सूत्र से भूतकाल में विहित णिनि प्रत्यय द्वारा 'अग्निष्टोमयाजी' शब्द सिद्ध होता है, परन्तु यहा~ उसका सम्बन्ध भविष्यत्काल से jor3A गया है। 2- 3. गोमान् आसीत् । गोमान् भविता । 'गावः सन्त्यस्य' इस व्युत्पत्ति के अनुसार वर्तमान में विहित मन्तु प्रत्यय से सिद्ध गोमान् का भूतकाल - भविष्यत्काल से सम्बन्ध बताया गया है। 4. कृतः कटः श्वो भविता । 'कृत' शब्द में विहित भूतार्थक 'क्त' प्रत्यय का सम्बन्ध यहा~ भविष्यत्काल से बताया गया है। 5. भावि कृत्यमासीत् । भविष्यदर्थक णिनि प्रत्यय अपने अर्थ को छोर्3अकर यहा~ भूतार्थ में साधु माना जाता है । / 1285 / / / इति सम्पादकीयसमीक्षायां चतुर्थे कृदध्याये पञ्चमो घञादिपादः समाप्तः । /
Page #560
--------------------------------------------------------------------------
________________ अथ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः 1286. अलंखल्वोः प्रतिषेधयोः क्त्वा वा [4 / 6 / 1] [सूत्रार्थ प्रतिषेधार्थक 'अलम्-खलु' शब्दों के उपपद में रहने पर धातु से वैकल्पिक 'क्त्वा प्रत्यय होता है॥1286| [du0vR0] अंलखलुशब्दयोः प्रतिषेधार्थयोरुपपदयोर्धातोः क्त्वा भवति वा। अलं कृत्वा, खलु कृत्वा। अलं भोजनेन. खलु भोज्ञेन्। अलंखल्वोरिति किम्? मा कार्स्सीः। प्रतिषेधार्थयोरिति किम्? अलंकारो निष्कस्य, खलु दानं क्न्यायाः। nizcaye'tra khlushbd:||1286| [du0 TI0] alm| प्रतिषेधवाचित्वात् प्र्तिस्सेधौ। कारणे कार्योपचार इत्याह्प्र्तिस्सेधार्थ्योरिति। प्रतिषिध्यते आभ्यां वा प्रतिषेधोऽसंज्ञायामपि करणे घ्न्य्। प्रतिषेधेऽलंखल्वोरिति न कृतं प्रतिषेधे वर्तमानयोरिति विचित्रा हि सूत्रस्य कृतिरिति भाव्ः। कृदव्ययो हि भावेऽभिधानात्। अलं कृत्वा, न क्र्त्व्य्मित्य्र्थ्ः। अलं भोजनेन, खलु भोजनेन, किम्भोज्ञेनेत्य्र्थ्ः। वस्तुतो भोजनमेव प्रतिषेध्यमिति युक्तं करणे चेयं तृतीयेति अलं भोजनम्, खलु भोजनमिति नोदाहृतं सुबोध्त्वात्। एवमुपसर्गसमासश्चालं प्रकृत्य,खलु प्र्कृत्य्। यद्यप्येवं भावे धात्वर्थव्याप्तिरस्तीति कर्मविभक्तियुज्यते, निष्ठादित्वात् षष्ठी प्र्तिस्सिध्य्ते। 'तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायबन्ध्यताम्' इति। सत्यप्युपपदत्वे धातोः प्रागभावो न भ्व्तीत्युक्त्भेव्। ननु मा कारिति व्यङ्गविकलं कर्तरि विहितत्वात्, इदं तु युक्तं मा कारि देवदत्तेनेति? सत्यम्', भावेऽपि पदान्तरकर्तृकसम्बन्धोऽत्र वरं पदार्थे एककर्तृकत्वविवक्षेति नास्ति व्य्न्ग्ग्विक्ल्ता॥ 1286 / [vi0pa0] alN0| प्रतिषेधवाचित्वादलंखलशब्दावुपचारात् प्र्तिस्सेधावित्याः-प्र्तिस्सेधार्थ्योरिति। मा कार्स्सारिति। ननु कथमिदं प्रत्युदाहरणम्? द्वयङ्गविकलत्वात्, इदं कर्तरि, क्त्वा च भावे, कृदव्ययस्य भावेऽभिधानात् क्त्वाप्रत्ययाथों भावोऽपि नास्त्येव्|. इदं तु युक्तम्-मा कारि देवदत्तेन? सत्यम्, भावेऽपि कर्तृत्वमस्ति केवलं पदान्तरसम्बन्धाद् गम्यते, अन्तरण हि भवितारं न भाव इति। अत्र तु पदार्थ एव कर्तेति नास्ति द्व्य्न्ग्ग्विक्ल्भाव्ः॥1286|
Page #561
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 523 [ka0 ta0] ननु विकल्पेनोदाहरणं कृधातोरेव दर्शयितुमुचितम्, तत् कथं भुजधातोर्दर्शितमिति? सत्यम्, अलंपूर्वः कृञ् प्रायेण भूषण एव वर्तते, अतो धात्वन्तरेण दर्शितम्, तर्हि 'अलं कृत्वा' इत्यत्र कथं प्रतिषेधार्थो गम्यते इति चेत्, n। समासाभावस्तत्र प्रतिषेधार्थस्य ग्म्य्मान्त्वात्। अन्यथा भूषणार्थे भूषणादेरनादरेष्विति वचनाद् यत्र समासः क्रियते तत्रैव भूषणं गम्यते इति अलंकृत्येति सिद्ध्म्। अन्य आह- अव्ययत्वाद् वाशब्दस्य व्यवस्थावाचित्वमभ्युपगम्य कृधातोर्न drshitmiti। अपरस्त्वाह-वाग्रहणसामर्थ्यादेव न दर्शितमिति, अन्यथा वासरूपत्वादन्ये प्रत्यया: सिध्य्न्त्येव्। न च शासुयुधीत्यादौ वाग्रहणसामर्थ्यात् स्त्र्यधिकारात् परेषु न वासरूपविधिरिति वाच्यम्, तस्य प्र्क्र्न्नान्त्रित्त्वादिति। तर्हि (तन्त्र) विभाषाग्रे इत्यत्र टीकायां क्त्वा-णमविधानेन वासरूपविधिर्नास्तीत्युक्तम्, तस्मात् सार्थकमेव वाग्रहणम्, कथं तस्य सामर्थ्य वक्तव्यमिति भाव्ः। अलंखल्वोरिति किमिति प्रतिषेधार्थ इत्यास्ताम् ityaashngkaarthH| प्रतिषेधोऽर्थो यस्यासौ प्रतिषेधार्थः shbdstsminityrthH| nishcyo'treti| अलंशब्दस्याभिधानकारेण प्रयुक्तत्वात् प्रसिद्धत्वम्, अतो नात्र त्स्योक्तिः। पञ्ज्यां व्यङ्गविकलत्वाद इति विकलो दरिद्रः, शून्य उपलक्ष्यते एकाङ्गशून्येनैव प्रत्युदाहरणं युक्त्मित्य्र्थ्ः। भावेऽपि कर्तृत्वमस्तीति तर्हि कथं वुणतुमावित्यत्र वुणग्रहणं तृजादिनिवृत्त्यर्थं तुमभावमेवाभिधत्ते इति तुमो बाध्यबाधकभावः इत्युक्तम्? सत्यम्, आख्यातं क्रियाप्रधानं क्त्वाप्रत्ययवाच्योऽपि भाव: प्रधानमिति समानविषयतया युज्य्ते। अत्र कृदन्तद्वये वुणः कर्तृत्वं तुमश्च भाव इति कुत: स्मान्विस्स्य्ता। तर्हि कथम् इच्छार्थेष्वेककर्तृकेषु तुमित्यत्र तुम् भावे भवतीति प्रत्ययश्च कर्तरीति कथं तस्य बाधकः स्यादित्युक्त्म्। आख्यातस्य क्रियाप्रधानत्वेन समानविषयत्वात्? सत्यम्, कर्तृत्वमात्रमाश्रित्य त्त्रोक्त्म्। अत्र तु तस्याश्रयणं नास्तीति बोध्यं त्तीकायाम्। [पाठान्तरम् - प्रतिषेधार्थत्वादिति शक्यसम्बन्धः प्र्तिपादित्ः। कारण इति कारणे शब्दे कार्य्स्यार्थ्स्योप्चारादित्य्र्थ्ः। विचित्रा हीति। केचित्तु प्रतिषेध इत्युक्ते निषेधविषयेऽलंखल्वोरित्यर्थोऽपि स्यात्। ततश्च नञादियोगेऽपि विषयतया नालं करोमि लिङ्गस्येत्यत्र, मा खलु दानं कन्याया इत्यत्र च स्यादिति व्द्न्ति। कृदव्ययो भाव इत्यादि यदि कर्तरि स्यात् तदा कृत्वा देवदत्तेनेत्यादिषु तृतीया न स्यात्। वस्तुत इति। भोजनं न किञ्चित् प्रयोजनम्, तस्मादिदं न विधेय्मित्य्र्थ्ः]॥1286| [समीक्षा] 'अलं कृत्वा, खलु कृत्वा' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्त्वा' प्रत्यय का वैकल्पिक विधान किया गया है। पाणिनि का सूत्र hai"alaMkhalvoH प्रतिषेधयोः प्राचां क्त्वा''(a0 3 / 4 / 18) / अत: उभयत्र समानता ही है।
Page #562
--------------------------------------------------------------------------
________________ 524 कातन्त्रव्याकरणम् [रूपसिद्धि] 1.2. अलं कृत्वा। अलम्- कृ+क्त्वा-सि। खलु कृत्वा। ख्लु-कृ-क्ल्वा-मि। 'अलम् -खलु' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (77) धातु से 'क्त्वा' प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, लिङ्गसञ्ज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा 'सि' प्रत्यय का लुक्॥1286| 1287. मेङः [4 / 6 / 2]] [सूत्रार्थ] 'मेङ् प्रतिदाने' (1 / 462) धातु से 'क्त्वा' प्रत्यय विकल्प से होता है॥ 1287 / [du0vR0] मयतेः क्त्वा वा भ्व्ति। अपूर्वकालार्थं व्क्त्व्य्म्। अपमाय, अपमित्य याच्ते। यपीत्वं नेस्स्य्ते। न याचे: क्त्वा, अन्भिधानाच्च्। अपमातुं याच्ते। याचित्वा apamayate iti vktvym||1287| [du0 TI0] mengH| iha yadyapi परमार्थतोऽनुबन्धा न सन्ति कार्यार्थं भाव्यन्ते, तथाप्यात्वं सन्ध्यक्षरान्तलक्षणं न कृत्म्। 'माङ् माने' (2 / 26) इत्यपि स्म्भाव्य्त्। 'मेङ प्रतिदाने' (1 / 462) इति स्वभावादयं व्यतोहारे व्र्त्ते। वक्तव्यं व्याख्येय्म्। माषान् गृहीत्वा तिलान् ददातीतिवत् पूर्वकालस्य विवक्षास्तीति सिद्ध्म्। 'अपमाय याचते' इति अपपूर्वमिनोतिरपि व्यतीहारे वर्तते अपमित्य याच्ते। न याचेरित्यादि। याचते: पूर्वकाले क्त्वाप्रत्ययो नास्ति उक्तिबाधायाः सामर्थ्यलब्धत्वात् पूर्वकालस्यानभिधानाच्चेति चकारेण सूच्यते वक्तव्यपक्षे, संग्रहपक्षे prkaaltev॥1287| [vi0pa0] mengH| atha kimarthamidam "एककर्तृकयोः पूर्वकाले' (4 / 6 / 3) इत्यादिना सिध्यत्येव? तथाहि य एवापमयते स एव याचते इत्येक्क्र्तृक्तास्तीत्याहपूर्व्कालार्थ्मिति। पूर्वमसौ याच्ते। पश्चादपमयते इति नास्ति पूर्वकालत्वम् अतो वक्तव्यमिति भाव्ः। अप्मायेति। मीनातीत्यादिना आकार्ः। अप्मित्येति। अपपूर्वो मिनोतिरपि व्यतीहारे व्र्त्ते। अत्र पक्षे मेडो यपीत्त्वं न वक्तव्यमित्याह- यपीत्त्वं नेष्यते इति। ननु यदैवापमयतेरनेन क्त्वाप्रत्ययस्तदैव वक्ष्यमाणेन पूर्वकाले याचते: कथन स्यादित्याह- याचेः क्त्वेति। परकाले हि मयतेः क्त्वाप्रत्ययः परकालमन्तरेण पूर्वकालो न लभ्यते इत्यनभिधानाच्चेति चकारेण सूच्य्ते। अपूर्वकाल एवायं क्त्वेति शब्दान्तरेणार्थं कथयन्त्रभिधानाद् यथाप्राप्तमपि प्रत्ययविकल्पं drshyitumaahapmaatumityaadi| वक्तव्यं व्याख्येयम्, तत्रैषा व्याख्या- 'मेङ् प्रतिदाने' (1 / 462) / स्वभावादयं व्यतीहारे व्र्त्ते। तद् यथा तिलान् गृहं चा माषान् ददातीति व्यतीहारे
Page #563
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः पूर्वकालविवक्षायां क्त्वाप्रत्ययस्तथात्रापीत्यर्थः । ननु व्यतीहारेऽपि यदापमायस्य पूर्वकालता, तदात्र क्त्वा सिद्ध एवेति नायमस्य विषयः, यदा तु न तस्य पूर्वकालता, किन्तर्हि याच्ञाया एव तदा कथं मेङः क्त्वाप्रत्ययोऽपूर्वकालार्थमेव हि वक्तव्यमित्युक्तम्? सत्यम् । एवं सति मेङोऽपूर्वकालेऽभिधानात् क्त्वेति वक्तव्यं भ्व्तीत्य्दोस्स्ः॥ 1287 / [ka0ta0] mengH| nanu पूर्वसूत्रात् कथम् अलंखलुशब्दौ नानुवर्तेते इति चेत्, न, पूर्वेणैव सिद्ध्त्वात्। न च मकारादीनां मध्ये मेङ एवेति नियमार्थं वाच्यम्, विधिनियमसम्भवे विधिरेव ज्यायान्, अलंखलुशब्दयोरनुवृत्तौ च नियमः, विधिस्तु अन्यथा तत् कथम् अनुवृत्तिः स्यादिति। अथ प्रतिषेधार्थव्यतिरेकेणालंखल्वोरिति केवलमनुवर्ततामिति चेत्, ना विशेष्यानुवर्तने विशेषणानुवर्तनस्य युक्तत्वात् । यथा devdttaaderaanyne'lNkaarvishissttsyaanynm| न च वचनबलादेव केवलयोरलंखल्वोरनुवृत्तिः कथन्न स्यादिति वाच्यम्, अनुवर्तनेऽपि वचनस्य चरितार्थत्वात् । अपपूर्व एव मेङ् मिनोतिश्च प्रतिदान इति अपपूर्वस्योदाहरणमिति बोध्यम् । वृत्तावपूर्वकालार्थमिति सूत्रमिदं केनचित् कृतमित्यर्थः, न तु वाररुचिकम् । किन्तु तदेव प्रस्तावाद् वक्तव्यरूपेण दुर्गसिंहेन लिखितम् 'तादर्थ्ये' - वदिति लोकप्रसिद्धिः । 525 नन्वेकर्तृकयोरित्यादिना कृते नित्यं स्यात्, अनेन तु विकल्पेन स्यात् । तत् कथमपूर्वकालार्थमेवेत्युक्तम् ? सत्यम्, अपूर्वकालार्थमित्यनेनैककर्तृकयोरित्यस्याविषय इत्येव प्र्तिपादित्म्। ततश्च कुतो विकल्पविचारावसरः । वक्तव्यमिति भिन्नोऽयं ग्रन्थः । अन्यथा वक्तव्यमिति व्याख्येयमिति टीकाकारवचनासङ्गतिः स्यात् । सूत्रेऽङ्गीकृते सति सूत्रादेवाभिधानाद् यपीत्त्वं नेष्यते इति मिनोते रूपमिदम् । इत्त्वमत्र स्वाभाविकम् इति नेष्यत इति मीनातीत्यादिना नाकार इत्यर्थः । एतावांस्तु भेदः परमते मेङोऽसिद्धस्य इकारस्य विधानमिह पुनः सिद्धस्येकारस्य मीनात्यादिना आकारो न क्रियते इति । अन्य आह-- परैरित्त्वं पक्षे मेङो यपि क्रियते । नेष्यते इति । तन्न क्रियते इत्यर्थो धात्वन्तरेणैव सिद्ध्त्वात्। आकाराभावश्च व्यवस्थितवाग्रहणादिति । ' याचित्वा अपमयते' इत्यनेन वर्तमानेनापि भवतीति प्र्तिपादित्म्। पञ्ज्यां तथा हीति । ननु याचते इति कुतो लब्धम्, नहि मेङो धातोरेवायमर्थः ? सत्यम्, परिवर्तनस्य याच्न्पूर्व्क्त्वात्। याचनं चात्र प्रार्थनारूपम् । यथा 'मया सह परिवर्तनं कुरु' इति । एतादृशप्रार्थनव्यतिरेकेण परिवर्तनस्याभावात्, न तु याच्ञारूपम्, tsyaanaavshyktvaat| एककर्तृकतेति । ननु भिन्नकर्तृकतापि दृश्यते । यथा देवदत्तसम्बन्धि पंरिवर्तनम्, यज्ञदत्तो याचते इति ? सत्यम्, सिंहावलोकनन्यायादेककर्तृकान्मेङ इह बोध्य्म्। स्वमतमाह-- अत्रेति । अतो व्याख्यानं कर्तव्यम्, न तु सूत्रं कर्तव्यमित्यर्थः ।
Page #564
--------------------------------------------------------------------------
________________ 526 कातन्त्रव्याकरणम् अपपूर्व इति। ननु व्यतीहागे वर्तनाम्, केन नाम सूत्रणास्मान् मिनातेः क्वति चंद अनभिज्ञोऽसि. मेधातोः केन सूत्रेण पूर्वकालविवक्षेति चेत्. मेवास्नु किम्तिदूर्ग्म्नेनेति। न्न्विति। अयं पूर्वपक्षस्तु सूत्रं यन्मते तन्मते भद्रं स्ण्ग्च्छ्ते। अस्माकं तु मते पूर्वकालविवक्षया क्त्वाप्रत्ययविधानाद् भवतु वाऽभिधानादपूर्वकालेऽपि, तथापि सूत्रं न विद्य्ते। ___अनेनेति कस्य praamrshH। स्व्भावाद्य्मित्यादि। ननु प्रतिदानमपि व्यतीहारम्नत: किं स्वभावोपन्यासेन? सत्यम्, परिवर्तनस्वरूपे व्यतीहारे वर्तते न क्रियासमच्चयादिव्यतीहार इति बोधयितमिति kshcit। धातूनामनेकार्थत्वादन्यत्र वृत्तिनिरासार्थ्मित्य्न्य्ः। क्रमभाविदानग्रहणामेकव्यतीहारप्रवृनिं प्रति स्व्भावोप्न्यास्ः। अन्यथा मयते इत्युक्ते पिण्डीभूते एव परिवर्तः प्रतीयते, न गृहीत्वा इत्यादिवत् क्रमरूप इत्याह- प्त्रान्ग्कुर्ः। तद् य्थेत्यादि। व्याहारस्वरूपनिरूपणाज्ञानं ग्रहणं च लब्धं तत्रैकस्मिन् व्यतीहारे यथावयवगतपूर्वकालविवक्षायां त्थात्रापि। अथ सैव विवक्षा कीदृशीति स्फटीकृत्य किन निगद्यते चेद् अवधीयताम्, याचनानन्तरं परिवर्तन वर्तमानेऽपि भूतभविष्यक्रियाक्षणोऽस्तीतिभूतपरिवर्तनस्य पूर्वकालतेति क्त्वाप्रत्ययस्य वर्तमानभविष्यत्परिवर्तने याच्चापि विद्यते इति वर्तमानेति स्र्व्म्न्व्द्य्म्। न्न्वित्यादि। नन्वयं ग्रन्थः कथं संगच्छते सिद्धान्तस्योक्तत्वात्? सत्यम्, स एव सिद्धान्तो दूरीक्रिय्ते। तथाहि ननु पूर्वकालविवक्षायां क्त्वाप्रत्ययः कृत्ः। परमते तु परकालविवक्षायां तत् कथमित्याह- न्न्विति। अप्माय्स्येति। प्रिव्र्त्न्स्येत्य्र्थ्ः। वक्तव्यमित्युक्तमिति वक्तव्यपदेनात्र "मङः' इति सूत्रमुक्तम्, परमतमवलम्ब्य पूर्व्प्क्स्स्स्योक्त्त्वात्। अभिधानादिति। अभिधानमेवेदृशं यत् पूर्वकालेऽपि क्त्वाप्रत्यय इति। कश्चिदभिधानादिति प्रतिपादनादर्थात् पूर्व्काल्स्येति। यथा अक्षिणी निर्माल्येत्यादौ त्थात्रापीत्याः। न t पूर्वकालविवक्षायां क्त्वाप्रत्यय इति पूर्वेन्नैवोक्त्त्वादिति। केचित् नन्वित्यादि सिद्धान्त्ग्र्न्थोऽय्मित्याहुः। तत्तु त एव ध्यायन्ति न तु मादृशा इति स्थित्म्। [पाठान्तरम् - टीकायामुक्तिबाधाया इति। उक्तिबाधा च भिन्नविषयेऽपि यथा "शिट्परोऽघोषः" (3 / 3 / 10) इत्यादौ। अनेन मतेन मयतेरपूर्वकाले क्त्वा। एककर्तृकयोरित्यादिना न याचते: पूर्वकाले इति भिन्नविषयता व्क्त्व्य्ति। वक्तव्यस्वरूपं सूत्रं यन्मते तन्मते इत्य्र्थ्ः। संग्रह इति। अपमायस्य पूर्वकालविवक्षायामिति मते स्वमते इति याव्त्। परकालतैवेति याच्ञाया इति shessH। केचित्तु संग्रहपक्षेऽभिधानाश्रयणमन्तरेण सूत्रकरणपक्षे परकालतैवापमायस्य न स्यादिति व्द्न्ति। तदा याचनस्य पूर्वकालतायां याचेरपि क्त्वाप्रत्यय: स्यादिति]॥1287|
Page #565
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 527 [समीक्षा] 'अपमित्य, अपमाय याचते' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में क्त्वा प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- "उदीचां माङो व्यतीहारे'' (a0 3 / 4 / 19) / अत: उभयत्र समानता ही है। [रूपसिद्धि] 1-2. अप्माय्। अप्+मे+क्त्वा-य्प्+सि। अप्मित्य्। अप- मेङ्+क्त्वा-यप् +सि। 'अप' उपसर्गपूर्वक 'मेङ् प्रतिदाने' (1 / 462) धातु से प्रकृत सूत्र द्वारा क्त्वा प्रत्यय, "समासे भाविन्यनञः क्त्वो यप्'' (4 / 6 / 55) से 'यप्' आदेश, "आदातामाथामादेरि:' (3 / 6 / 62) से आकार को इकार, तकारागम तथा विभ्क्तिकार्य्॥1287| 1288. एककर्तृकयोः पूर्वकाले [4 / 6 / 3] [सूत्रार्थ समान कर्ता वाले दो धात्वर्थों में से पूर्वकालवर्ती धात्वर्थ-वाचक धातु से क्त्वा प्रत्यय होता है॥1288| [du0vR0] एककर्तृकयोर्धात्वर्थयोर्मध्ये य: पूर्वक्रियाकालस्तस्मिन् वर्तमानाद् धातोः क्त्वा भ्व्ति। shktishktimtorbhedvivkssyaikkrtRktaa| भुक्त्वा व्र्ज्ति। द्विवचनस्यातन्त्रत्वात् परापेक्षया वा-भक्त्वा पीत्वा व्र्ज्ति। एककर्तृकयोरिति किम्? भुक्तवति गरौ शिष्यो व्र्ज्ति। पूर्वकाल इति किम्? पचति च पठति c। कथम् अक्षिणी निमील्य हसति, मखं व्यादाय स्वपितीति? मुहूर्तादिकालस्य विव्क्स्सित्त्वात्। कथं मृतं दृष्ट्वा दु:खं भवति, प्रियं दृष्ट्वा सुखं स्यात्? भिन्न्क्र्तृक्त्वाच्चिन्त्य्मेत्त्॥1288| [du0 TI0] एक्क्र्तृ0| कथं पुनर्द्वयोः क्रिययोरेक: क्र्तेत्याः-shktiityaadi। तथाहि लोके य एव देवदत्तो भुक्तवान् स एव व्रजतीति व्य्व्हार्ः। परापेक्षया वेति। पानक्रियामपेक्ष्य भुजिक्रिया पूर्वेति कथमिति चोद्य्म्। यदैवाक्षिणी निमीलयति तदैव हसतीति तुल्य्काल्त्वात्। मुहूर्तेत्यादि। तदपेक्षया पूर्वकालो मुहूर्त इत्य्र्थ्ः। यद्यपि निमीलनमक्ष्णोरेव सम्भवति, तथापि स्वरूपोक्तिलोंके dRshyte। एककर्तृकयोः पूर्वादिति सिद्धे कालग्रहणं मन्दधियां सुखार्थ्म्। क्थ्मित्यादि। दर्शनक्रियायाः पुषः कर्ता भवनक्रियाया दु:खमिति, एवं परत्रापि? स्त्य्म्। दुःखस्योत्पादकः पुरुषो दुःखमुद्भावयन् यथैककर्तृकता dRshyte। चिन्त्य्मेत्दिति। shaastrkaarairudaahttvaadityrthH| एककर्तृकयोरिति पूर्वकाल इति चाधिकारो veditvyH॥1288|
Page #566
--------------------------------------------------------------------------
________________ 528 कातन्त्रव्याकरणम् [vi0pa0] ek0| ननु शक्तिः कारकमुच्यते शक्तयश्च प्रतिधात्वर्थं भिन्ना एव्। न हि या भोजनशक्तिः सैव गमनशक्तिरिति । कथं द्वयोर्धात्वर्थयोरेकः कर्तेत्याह -- शक्तीत्यादि । तथाहि लोके य एव भुक्तवान् स एव देवदत्तो व्रजतीति व्यवहारो दृश्यते । 'सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि' (kA0 परि0 61) इत्याह- द्विवचनस्येति । तेन बहुष्वपि धात्वर्थेषु भ्व्ति। परापेक्षया वेति । पानापेक्षया भोजनं पूर्वम्, व्रजनापेक्षया च पान्मिति। अतो द्वयोरपि धात्वर्थयोः पूर्वकाले क्त्वेति भावः । कथमिति । यदैवाक्षिणी निमीलयति तदैव हसतीति तुल्यकालत्वान्न प्राप्नोति तथा यदैव मुखं व्याददाति तदैव स्व्पितीति। प्रिहार्माः-मुहूतेण्ति। ननु स्वापो हि निद्रालाभः उच्यते, स च मुखव्यादानात् पूर्व एव निद्रां लब्ध्वा मुखं व्याददातीति कथं व्यादानस्य पूर्वकालविवक्षेति ? स्त्य्म्। व्यादानकाले स्वापस्यानुवर्तनमस्तीति स्वापव्यादानयोरेककालत्वे सति व्यादानस्य लौकिकी पूर्वकालविवक्षाऽस्तीति न दुष्यति । कथमिति । दर्शनक्रियायाः पुरुषः कर्ता स हि तत् pshytiiti। भवनक्रियायाश्च दुःखं कर्तृ, 'तद्धि भवति, उत्पद्यते' इति भिन्नकर्तृकता, एवमितरत्रापि । चिन्त्यमेतदिति । शास्त्रकारैरुदाहृतम्, तदस्माभिरिदं चिन्त्नीय्मालोच्नीय्म्। तत्रेदं चिन्त्यते दुःखस्योत्पादकः पुरुषः स हि मृतं पश्यन्नात्मनो दुःखमुत्पादयतीति विवक्षया एककर्तृकतेति भावः ॥ 1288 / [ka0 ta0] एक्क्र्तृ.| एककर्तृकयोरिति निर्धारणे षष्ठी, पूर्वकालश्च निर्धार्यस्तस्मिन् वर्तमानादित्यत्र या वर्तमानक्रिया, तया पृथक् क्रियते । ननु भावलक्षणा सप्तमी कथं न स्यात्, एककर्तृकयोर्धात्वर्थयोः सतोः पूर्वकाले वर्तमानादित्यर्थः स्यात् नैवम्, द्वयोर्धात्वर्थयोः सत्त्वे स्याद् एकस्य सत्त्वेऽन्यस्याध्याहारे न स्यात् । न चैवं भवत्विति वाच्यम् 'मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा' इति रघुप्रयोगदर्शनाद् अत्रानाराध्येत्यस्मादनन्तरं स्थितस्येत्यध्याहारः । ननु पक्त्वा पचतीत्यादौ एकधात्वर्थे कथं स्यादिति चेत्, n। तण्डुलादिकारकभेदेन क्रियाभेदस्य स्वीकारात् । अथ विकल्पः कथं नानुवर्त । इति चेत्, n। "विभाषाग्रे0 " ( 4 / 6 / 6 ) इत्यादिसूत्रे विभाषाग्रहणादुभयोर्विभाषयोर्मध्ये यो विधि: स नित्यः इति न्यायस्य लक्ष्यानुसारित्वान्नात्र विकल्पानुवृत्तिरिति । पूर्वस्मिंश्चानुवृत्तिरस्त्येव । अथ पूर्वकाले वर्तमानयोर्धात्वर्थयोर्वर्तमानाभ्यां धातुम्यां क्त्वेति न कथं सूत्रार्थ्ः। अतो भुक्त्वा पीत्वा व्रजतीत्यादावेव न स्यात् । सूत्रे लिङ्गं संख्या कालश्चातन्त्राणीत्येकस्मादपि भवतीति फलशून्यमिदं देश्यम् । अथैककर्तृकत्वं किम् अद्वितीयकर्तृकत्वम् अभिन्नकर्तृकत्वं वा । तत्राद्यपक्षे देवदत्तयज्ञदत्तौ पक्त्वां व्रजेताम् इति न स्याद् अद्वितीयकत्वाभावात् तस्मादभिन्नकर्तृकत्वं समानकर्तृकत्वमिति न्याय्य्म्। 1
Page #567
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 529 वृत्तौ तस्मिन् वर्तमानादित्यनेन भावाभिधायकः क्त्वा पूर्वकालस्यापि द्योतक इति drshitm। भुक्त्व्तीति। अथैवंविधे भिन्नकर्तृके यदि क्त्वा भवेत् तदा कालभावयो: सप्तमीत्यत्र भावग्रहणमनर्थकं स्यात्? स्त्य्म्। पूर्वकाल इति वचनाद् यत्र पूर्वकालोऽतीतस्तत्रैवास्य विषयो न व्र्त्मानादौ। अतो दुह्यमानास्वित्यादौ सप्तम्यूत्पद्यमाना भावग्रहणं प्रत्युज्जीवयिष्यतीति दुर्गादित्य्ः। अन्य आह- भिन्नविषयत्वेन क्तवन्तबाधा न स्यात्, किन्त्वेवंविधेऽर्थे गरुणा भुक्त्वा शिष्यो व्रजतीति स्यादिति प्र्तिपादित्मिति। मुहूर्तादिति। मुहदिकालस्यावयवभूतस्य निमीलनस्य पूर्वत्वात् समुदायोऽपि पूर्वत्वोपचार इति भाव्ः। यदा तु नैवं विवक्ष्यते तदा क्त्वापि न स्यात्। अक्षिणी निमीलयति हसति चेति स्वापस्यापि परावयवमपेक्ष्य व्यादानस्य पूर्वावयवस्य पूर्वतया क्त्वा इत्येषैव लौकिकी विवक्षेति त्रिलोच्न्हृद्य्म्। दु:खं भ्व्तीति। यद्यपि दु:खं प्राप्नोतीति भवतेः प्राप्त्यर्थत्वाद् एककर्तृकता विद्यते तथापि सत्तार्थे दुस्स्य्ति। अत एव सुखं स्यादित्यपि दर्शितमिति kshcit। पञ्ज्यां पुरुष आत्मेत्य्र्थ्ः। [पाठान्तरम्-टीकायां पूर्वादिति सिद्ध इति पूर्वार्थादित्य्र्थ्ः। तत्र चार्थे कार्यासम्भवाद् धातोरेव कार्य्म्। अत एव धातुद्वयमध्ये पूर्वादिति नार्थः इति भाव्:]॥1288| [समीक्षा 'भुक्त्वा व्रजति,स्नात्वा पीत्वा व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्त्वा' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र hai"samAnakartRkayoH पूर्वकाले'' (a03।4।29)| अत: उभयत्र समानता है। [रूपसिद्धि] 1-2. भुक्त्वा व्र्ज्ति। भुज्+क्त्वा+सि। भुक्त्वा पीत्वा व्र्ज्ति। भुज्पा+क्त्वा+सि। 'भुज-पा' धातुओं से 'क्त्वा' प्रत्यय, ज को g, g को k, आ को I, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा सि-प्रत्यय का लुक्॥1288| 1289. परावरयोगे च [4 / 6 / 4] [सूत्रार्थ] पर-दूरस्थ का अवर=समीपस्थ के साथ तथा समीपस्थ का दूरस्थ के साथ योग होने पर धातु से क्त्वा प्रत्यय होता है॥1289| [du0 vR0] परस्यावरेण योगेऽवरस्य च परेण योगे सति धातो: क्त्वा भ्व्ति। अप्राप्य नदी प्र्व्त्ः। परनदीयोगेनावरदेशस्थः पर्वतो vishissyte। अतिक्रम्य पर्वतं न्दी। अवरपर्वतयोगेन परदेशस्था नदी vishissyte। भवतेः सर्वत्र सम्भवाद् एककर्तृकता पूर्वकालता ca du:khapratipattigamyeti vcnm||1289|
Page #568
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [ka0 ta0] परावर । पूर्वेण सिद्ध वचनमिटमपत्रकालार्थम. प.शब्दन पन्दगम्य उच्यते अवरशब्देन पूर्वदशस्थ इति प्रयाग तथैव सिद्ध्ः। योगाऽत्र विशेषणविशेयभावलक्षण: स्म्ब्न्ध्ः। अप्राप्येत्यादि। नदीमप्राप्नुवन् प्र्व्त्स्तिस्स्त्त्तीत्य्र्थ्ः। अतिक्र्म्येन्यादि। पर्वतमतिक्रम्य नदी तिस्स्त्थ्तीत्य्र्थ्ः। अथ सूत्रेण किं पूर्वेणैव सिद्धत्वात् न्देवाह्भ्व्तेरित्यादि। अथ पूर्वकालाभावे न स्यादिन्याह- पूर्व्ति। पर्वतानां नित्ययोगाऽत्र. अतो वर्तमानतेव युक्ता। अत्रापि पूर्वकालविवक्षति चद् आह- दु:खेत्यादि॥18॥ [समीक्षा 'अप्राप्य नदी पर्वतः, अतिक्रम्य त पर्वतं नदी इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में क्त्वा' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र hai"parAvarayoge च" (a03।4।20॥ अत: उभयत्र समानता ही है। [रूपसिद्धि 1-2. अप्राप्य नदी पर्वतः स्थित्ः। नञ्-प्र- आप क्त्वा-य्प्-मि। अतिक्रम्य पर्वतं नदी स्थिता। अति-कम - क्त्वा-यप्- सि । 'नञ्-प्र पूर्वक 'आप्लु' धातु से तथा 'अति' पूर्वक 'क्रम्' धातु से ऽक्वा प्रत्यय. यप् आदेश तथा विभ्क्तिकार्य्॥ 1281 / 1290. णम् चाभीक्ष्ण्ये द्विश्च पदम् [4 / 6 / 5] [सूत्रार्थ आभीक्ष्ण्य=पौन:पुन्य अर्थ में समानकर्ता वाली दो धातुओं के अन्तर्गत पूर्वकाल में वर्तमान धातु से णम्-क्त्वा प्रत्यय होते है तथा णम्-क्त्वाप्रत्ययान्त पदों का द्वित्व भी होता है॥1290| [du010] एककर्तृकयोर्धात्वर्थयोः पूर्वकाले वर्तमानाद् धातोर्णम् भवति क्त्वा चाभीक्ष्ण्ये पदं च द्विर्भ्व्ति। भोजं भोजं व्रजति, भक्त्वा भक्त्वा व्र्ज्ति। द्विश्च पदमिति सुखार्थ्मेव्। लुनीहि लुनीहीति लोकतो drshnaat। यदयं भुङ्क्ते ततो व्र्ज्ति। यच्छब्दप्रयोगे तत:शब्देनैव क्रमस्याभिधानात् क्त्वा न भवति, आभीक्ष्ण्याभावाच्च णम् न स्यात्। यदयं पुनः पुनर्भुङ्क्ते ततो व्र्ज्ति। पुन्:पुन्:shbdenaabhiikssnnysyaabhidhaanaat| यदयं भुक्त्वा व्रजति ततोऽधीत इति भोजनगमनयोः क्रमे क्त्वा गमनाध्ययनयोस्तु क्रमस्य त्त्:shbdenaabhidhaanaat|| 1220 / [du0 TI0] न्न्म्। द्विरित्यादि। यथा त्याटिप द्विभावस्तवाव्ययकृत्स्वपि सिध्यनीति भाव्ः। "न यद्यनाकाङ्क्ष' (a03।4।23) इति न व्क्त्व्य्म्। अनाकाङ्क्ष वाक्ये क्त्वाणमौ न भवतः इति मनसि कृत्वाह-- य्द्मित्यादि॥ 1 29 / /
Page #569
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 531 [vi0pa0] न्न्म्। द्विरित्यादि। न ह्यन्यथा आभीक्ष्ण्यं लोके गम्यते इति। यद्यनाकाङ्क्ष इति न व्क्त्व्य्म्। यच्छब्दप्रयोगे अनाकाङ्क्ष वाक्ये क्त्वाणमौ न भवतः इत्यस्यार्थस्य युक्तिसिद्धत्वादित्याह- य्द्य्मित्यादि। यदप्युक्तम् अनाकाङ्क्ष इति किम्? यदयं भक्त्वा गच्छति ततोऽधीते इत्यत्र किल यदयं भक्त्वा गच्छतीत्यनेन वाक्येन ततोऽधीते इत्येतदपेक्ष्यते इत्यत्रापि भोजनगमनयोः क्रमस्यानुक्तत्वात् कथं क्त्वा न भवतीत्याहयदयं भुङ्क्ते इत्यादि । / 1290 / [ka0 ta0] न्न्म्। चकारोऽत्राभीक्ष्ण्ये क्त्वार्थः, अन्यथा णम्-प्रत्ययो बाधक: स्यात्। अथ चकार: किमों वाशब्दः क्रियताम्, वक्ष्यमाणे च विभाषाग्रहणं न कृतं स्याद् वाधिकारात्। नैवम्, अनेन क्त्वाविधानेन पदस्य द्विरुक्तिः स्यादिति। लुनीहि लुनीहीतिवत् यल्लोकतो द्विवचनमिति, तत् कष्टमिति kshcit। आभीक्ष्ण्ये इति विस्स्य्स्प्त्मी। यत्राभीक्ष्ण्यं द्विवचनप्रतिपाद्यं तद्विषये णमिति, एतेनोक्तार्थत्वाद् द्विर्वचनं न स्याद् iti nirstm। वृत्तौ क्त्वा न भवतीति पूर्वेणेति shessH। आभीक्ष्ण्याभावाच्च णम् न स्यादिति क्रमस्याभिधानाच्चेति चार्थ्ः। यद् वा चकारो भिन्नक्रमे णम् च न स्यादिति। न केवलमनेन क्त्वा न स्यात् णम् चेति चार्थ्:| यदयमित्यादिः अथात्र तत:शब्देन क्रमस्याभिधानमेव किं नोच्यते, कथं वा पुन:पुन:शब्देनैवाभीक्ष्ण्यस्याभिधानादित्युच्यते? सत्यम्, णमो विधानं तावदनभिहितक्रमेऽनभिहिताभीक्ष्ण्ये च, तत्र यदाऽनभिहितः क्रमोऽनभिहितमाभीक्ष्ण्यं च तदा भवति तत्राह- पुन्:पुन्रित्यादि। नन्वभिहिताभीक्ष्ण्ययोरुभयोः सत्त्वे णमो विधानं ततश्च तत:शब्देनैव क्रमस्याभिधानादेव न भविष्यति किं पुनःपन:शब्देनैवाभीक्ष्ण्याभिधानादित्यनेन? सत्यम्, एकस्यासत्त्वेऽपि सत्यन्यदाश्रित्य भवितुं पार्यते इति सिद्धान्तः स्म्र्थ्यित्व्य्ः। अन्यथा एकमित्यादौ कर्मप्रत्ययानुपपत्तिः स्यात्। तथाहि एकत्वविशिष्ट कर्मणि णम् विधीय्ते। तत्र च प्रकृत्या एकत्वस्योक्तार्थत्वात् कथं णम् स्यादिति कर्ममात्रमवलम्ब्यापि स्यादित्युच्यते चेत्, तथात्रापि पौन:पुन्ये यत्तत:शब्दाभ्यां क्रमस्योक्तत्वेऽपि यदा पुन:पुन:शब्दो नास्ति तदा यदयं भुक्त्वा भुक्त्वा ततो व्रजतीति स्यादेव नियाम्काभावात्। अतः पुन्:पुन्:shbdenaabhiikssnnyaabhidhaanaadityucyte| कश्चिद् आह- यत्तत:शब्दौ न क्र्म्स्याभिधाय्को। अत: पुन:पुन:शब्देनेति सिद्धान्तः प्रतीयते, अन्यथा व्यङ्गविकलं स्यादिति। तन्त्र, यच्छब्दप्रयोगे तत:शब्देन क्र्म्स्याभिधानादित्युक्त्त्वात्॥1290| [समीक्षा] _ 'भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में णम् (णमुल्) -क्त्वा प्रत्यय तथा पद को द्वित्वविधान किया गया है। पाणिनि का सूत्र है-- "आभीक्ष्ण्ये ण्मुल च'' (a03।4।22)| अत: पाणिनीय 'उल' अनुबन्धों के अतिरिक्त अन्य प्रकार को समानता है।
Page #570
--------------------------------------------------------------------------
________________ 532 [रूपसिद्धि] 1. भोजं भोजं व्रजति । भुज् - णम् - सिण्। "भुज्' धातु से ऽणम् ' प्रत्यय, उपधागुण. पद को द्वित्व तथा विभक्तिकार्य । कातन्त्रव्याकरणम् 2. भुक्त्वा भुक्त्वा व्रजति । भुज् + क्त्वा पद को द्वित्व तथा विभ्क्तिकार्य्॥ 1290 / [सूत्रार्थ] 'अग्रे-प्रथम 1291. विभाषाग्रेप्रथमपूर्वेषु [ 4 / 6 / 6 ] सि । 'भुज' धातु से क्त्वा प्रत्यय, -पूर्व' शब्दों के उपपद में रहने पर धातु से वैकल्पिक 'णम्' प्रत्यय होता है । / 1291 / [du0vR0 ] एषूपपदेषु विभाषया धातोर्णम् भवति । अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्र्ज्ति। प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति । पूर्वं भुङ्क्ते ततो व्रजतीति ततः शब्देन क्र्म्स्याभिधानात्। 1291 / [du0TI0 ] Q विभाषा । आभीक्ष्ण्य इति न वर्तते इष्टत्वात् । अभीक्ष्ण्ये प्राप्ते ' क्त्वा-Nam'vidhAne वासरूपविधिर्नास्तीति विभाषाग्रहणम्, पक्षे वर्तमानादयोऽपि भवन्तीति अग्रे भुङ्क्ते, व्रजति अग्रेभोजंभोजं व्रजति तथा अग्रे भुङ्क्ते व्रजति । यदि पुनः कर्तृविवक्षया वर्तमानादय उच्यन्ते, तदात्र विभाषाग्रहणं प्रयोजयति । अग्रआदिभिर्विना भुङ्क्ते भुङ्क्ते व्रजतीति कर्तृविवक्षया न वर्तमानादयोऽभिधानादिति वक्तव्यं स्यात् । एवं सत्यप्राप्ते विभाषेयमिति वृत्तावाभीक्स्स्न्न्येनोदाहृत्म्। d यद्येवमग्रेआदिभिः पूर्वकालस्योक्तत्वात् क्त्वाप्रत्ययो न विधातव्यः स्यात् पूर्वं भुङ्क्ते व्रजतीति ? सत्यम् । साधनपौर्वकाल्यमेतदिति भुजिव्रज्योः कर्तुर्भुजिव्रज्योरेव कर्त्रन्तरात् पूर्वकालता पूर्वं भुङ्क्तेऽन्येभ्यो भुजिभ्य इति विशेषणत्वमपि न हीयते कथं द्वितीयेति न deshym। एवं सति वचनाण्णम् स्यान्न भुङ्क्ते इति देश्यं nirstm। भाष्यकारमतमेतत्, सूत्रकारमतं तु उक्तानामपि स्वरूपानुवादकतया प्रयोगो दृश्यते । यथा अन्यथाभुङ्क्ते अन्यथाकारं भुङ्क्ते इति प्राप्तत्वाद् व्रजतीति साधनपौर्वकाल्ये क्रियापौर्वकाल्ये च विवक्ष्यते को विशेष इति विभाषाग्रहणं क्त्वार्थं न स्यात् । / 1291 / [vi0pa0] - . विभाषा 0 / आभीक्ष्ण्य इति न स्मर्यतेऽनिष्टत्वात्, अतोऽप्राप्ते विभास्सेय्म्। कथम् अग्रे भुङ्क्ते व्रजतीति ? सत्यम्, क्त्वाणमौ भावे कर्तृत्वविवक्षायां च वर्तमानादय इति भिन्नार्थतया नैतौ तेषां बाधकाविति । आभीक्ष्ण्ये तु भुङ्क्ते भुङ्क्ते व्रजतीति नाभिधीय्ते। इहाग्रादीनां णमन्तेनोपपदसमासो नास्ति, अनभिधानात् । / 1291 /
Page #571
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 533 [ka0 ta0] विभास्सा0| विभाषाशब्दोऽयमव्ययो विक्ल्प्प्र्तिपाद्क्ः। ननूपपदम् अग्रेप्र्थ्म्पूर्व्विभास्सास्वित्य्क्र्न्नात्। क्त्वा नानुवर्तते चानुकृष्टत्वात्, अनुवर्तने चाग्रे भुक्त्वा अग्रे भुङ्क्ते व्रजतीत्याद्येव स्यात्, न तु अग्रेभोजं व्रजतीति, एतच्चैतत्सूत्रमन्तरेणापि सिद्धमिति पञ्ज्याम् अनिस्स्त्त्त्वादिति। ननु सूत्रबलादेव नानुवर्तिष्यते, तत् किमेवमुच्यते? सत्यम, सूत्रसामर्थ्यात्रियम: स्यात, उपपदेष मध्ये-अप्रथमपूर्वेष्वेवेति न प्राक्प्र्भृतिस्स्विति। आभीक्ष्ण्यनिवृत्तौ द्विश्च पदमित्यपि निव्र्त्ते। अन्भिधानादिति। ननु किमर्थमिदमुच्यते, अग्रे इति सप्तम्यन्तानुकरणादेव समासो न भविष्यति? सत्यम्, प्रथमपूर्वयोः smaassyaabhidhaanmvshymaashrynniiym| तत् प्र्स्तावेनोक्त्म्। [पाठान्तरम् - टीकायाम् आभीक्ष्ण्ये प्राप्ते इत्याभीक्ष्ण्यनिवृत्तौ सामान्येनाभीक्ष्ण्ये च तत्राभीक्ष्ण्ये प्राप्ते विभास्सेत्य्र्थ्ः। एतच्च मतान्तरम् अग्रेभोजं व्रजतीत्युदाहरणमपि मतान्तरे बोध्य्म्। अत्र कश्चिद् अप्राप्तिपक्षे सचकारमनुवर्त्य पक्षे वर्तमानामाह, अन्यथा णम्मात्रे विकल्पिते बाधकत्वात् क्त्वैव स्यात् न वर्तमाना, तेनाह अग्रे भुङ्क्ते अग्रेभोजमिति भवति, प्राप्तिपक्षे तु पूर्वेण क्त्वाणमौ सिद्धाविति पुनर्णम् विकल्पो वर्तमानार्थः, तेन अग्रे भुङ्क्ते व्र्ज्तीति। तदसदित्याह- य्दीति। तेन प्राप्तावेवायं विकल्पो वासरूपन्यायाभावात् तर्हि भुङ्क्ते भुङ्क्ते व्रजतीत्यपि स्यादित्याह--- अग्रादिभिरिति। एवं स्तीति। अभिधानाश्रयणे स्तीत्य्र्थ्ः। एतच्च स्वमते बोध्यम् । य्द्येव्मिति। ___अयमभिप्राय:- अग्राद्यैः पूर्वकालस्योक्तत्वात् पूर्वेण सिध्यतीति भाव्ः। णम् पुनर्विधानबलादेव स्यादिति। अतो विभाषाबलादक्तार्थेऽपि भवतीति केचिदाह्ः। तदसदिति भास्स्य्कार्स्म्म्त्म्। सिद्धान्तमाह- स्त्य्मिति। क्रियापौर्वकाल्यानुक्तत्त्वात् क्त्वाप्रत्यय इति हृद्य्म्। अथ साधनविशेषणत्वे कथं द्वितीयेत्याह क्रियाद्वारैव साधनविशेषणमिति भाव्ः। तथाहि भोजनव्रजनापूर्वेण क्त्वा। अथ पूर्वशब्देन भोजनव्रजनापेक्षया न पूर्वमित्युच्यते- किन्त्वन्यापेक्षयेति देश्यम् भ्व्तीति। अथ यदि साधारणपौर्वकाल्यमेवैतत् तदा क्रियापौर्वकाल्याभावात् क्त्वाप्रत्यये तु न स्यात्। यदि च क्रियापौर्वकाल्याभावात् क्त्वाप्रत्यये तु न स्यात्। यदि च क्रियापौर्वकाल्यमप्यस्ति तदा शपथं विना कप्रत्यये तु पूर्वादिशब्देन साधनपौर्वकाल्यमेवोक्तम्, न क्रियापौर्व्काल्य्मिति। तस्मादुक्तार्थानामित्यादि सूत्रकारमतमेव साध्विति बोधयित्माहसूत्रकारमतं त्विति कोऽत्र विशेष ityanena bhaassymtmpaastm| na syaaditi| Nampratyaye बाधा न स्यादित्यर्थ: स्यादिति पाठे सुगमम् । / 1291 / [समीक्षा 'अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्रजति' इत्यादि शब्दों के सिद्धयर्थ कातन्त्रकार न 'णम्-क्त्वा' प्रत्यय तथा पाणिनि ने 'णमुल्-क्त्वा' प्रत्यय किए हैं। पाणिनि का सूत्र है- "विभाषाग्रेप्रथमपूर्वेषु'' (a0 3 / 4 / 24) / अत: पाणिनीय 'उ-l' अनुबन्धों को छोर्3अकर अन्य प्रकार की उभयत्र समानता ही है।
Page #572
--------------------------------------------------------------------------
________________ 534 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. अग्रेभोजं व्र्ज्ति। अग्रे-भुज्-न्न्म्-सि। 'अग्रे' शब्द के उपपद में रहने पर 'भुज पालनाभ्यवहारयोः' (6 / 14) धातु से 'णम्' प्रत्यय, उपधागुण तथा विभ्क्तिकार्य्। 2. अग्रे भुक्त्वा व्र्ज्ति। अग्रे- भुज-क्त्वा सि। 'अग्रे' शब्द के उपपद में रहने पर 'भुज् ' धातु से "एककर्तृकयोः पूर्वकाले'' (4 / 6 / 3) सूत्र द्वारा क्त्वा प्रत्यय तथा विभ्क्तिकार्य्। ___3-6. प्रथमं भोजं व्र्ज्ति। प्रथम्-भुज्-णम् -सि। प्रथमं भुक्त्वा व्र्ज्ति। प्र्थ्म्भुज्-क्त्वा-सि। पूर्वं भोजं व्र्ज्ति। पूर्व- भुज्-न्न्म्-सि। पूर्वं भुक्त्वा व्र्ज्ति। पूर्व- भुज्क्त्वा-सि। 'प्रथम-पूर्व' शब्दों के उपपद में रहने पर 'भुज्' धातु से 'णम्-क्त्वा' प्रत्यय. उपधागुण तथा विभ्क्तिकार्य्॥1291| 1292. कर्मण्याक्रोशे कृत्रः खमिञ् [4 / 6 / 7] [सूत्रार्थ कर्म कारक के उपपद में रहने पर 'कृञ्' धात् से 'खमिञ्' प्रत्यय होता है आक्रोश अर्थ के गम्यमान होने प्र्॥1292| [du0vR0] कर्मण्युपपदे कृञः खमिञ् भवति आक्रोशे ग्म्य्माने। caurNkaarmaakroshti| क्रोतिरिहोच्चार्न्ने। आक्रोशनक्रिययैव क्र्म्। आक्रोश इति किम्? साधु कृत्वा स्तौति। खानुबन्धो माग्मार्थ्:॥1292| [du0 TI0] क्र्म्न्न्या0| आक्रोशविषये यदा करोतिः, करोत्यर्थ इति याव्त्। अथवा आक्रोशे गम्यमाने इत्युभयथा पक्षेऽप्याक्रोशे इत्यवश्यं प्रयोक्तव्यं पूर्वकालावधारणायेति चोरोऽसीत्याक्रोशवाक्येऽपि भावशब्दस्य यत् करणं तदाक्रोशस्यैव संप्रदानार्थमित्याक्रोशक्रियया कर्म भवति, न हि तेन विनाक्रोश: सम्पादयितुं shkyH। अथवा करोतिरभूतप्रादुर्भावार्थः, पूर्वमसौ चौरः क्रियते पश्चादाक्रुश्यते इति चौरत्वमध्यारोप्याक्रुश्यते इत्य्र्थ्ः। यथा यथा वाहिको गौः क्रिय्ते। अन्य आहइतिशब्दस्यार्थे करोतिश्चौरः इत्याक्रोशतीत्यर्थस्तदा कथं चौरस्य कर्मत्वम्? स्त्य्म्। करोतिप्रयोगात् प्रतीयते स्व्भावादिति॥1292| [vi0pa0] क्र्म्। खमित्र इकार उच्चार्न्नार्थ्:| खानुबन्धे "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) धातूनामनेकार्थत्वादाह- क्रोतिरिहेति। चौरोऽसीत्याक्रोशतीति, cauro'siityaakroshtiityrthH|
Page #573
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 535 तत्र चौरोऽसीत्याक्रोशनवाक्ये चौरस्य यत् करणमुच्चारणं तदाक्रोशनस्यैव स्म्पाद्नार्थ्म्। न हि तेन विना आक्रोश: शक्यते सम्पादयितुम्, न पुनयुक्तिभिरसौ चौरः क्रियते इति। अतश्चौरस्य कर्मत्वमाक्रोशनक्रिययैव न क्रोतिक्रिय्येति॥1292| [ka0 ta0] krm0| वृत्तो आक्रोशने गम्यमाने इति। ननु साक्षादेव श्रूयते तत् कथं गम्यमान इति? सत्यम्, आक्रोशताति पदाद् गम्यत, न तु धातोः skaashaaditi। चौर्ण्कार्मिति। नन् करणस्य कथमाक्रोशनमित्याह- करोतिरिहोच्चारण इति। aakroshnkriyyaiveti| यत्राक्रोशतिर्विद्यते तत्रैव स्यादिति भाव्ः। ननु यद्याक्रोशनक्रियया चौरः कर्म तदा कथं कृञ उपपदं स्यात्। नैवम्, चौरस्य यत् करणमुच्चारणं तदाक्रोशनस्यैव सम्पादनार्थमिति कृत्वा kroshnkocyte। किन्तूप्कारित्व्मुच्चार्न्नेऽप्य्स्तीति। पञ्ज्यां न पुनरुपपत्तिभिरिति युक्तिभिरित्य्र्थ्ः। पाठान्तरम्- टीकायाम् आक्रोशविषये इत्यनेनाक्रोशविषय इति prkRtivishessnnmityuktm| आक्रोशे गम्यमान इत्यनेन प्रत्ययविशेषणमित्युक्तं पूर्व्कालाव्धार्न्न्विस्स्येति। अयमभिप्राय:- परक्रियापेक्षयैव पूर्व्काल्ता। -परक्रिया चात्रापर्वक्रुशधातुवाच्यैव श्रुतत्वादिति चौरङ्कारमित्युक्ते कथमाक्रोशप्रीतिरित्याहवृत्तौ करोतिरिहोच्चारण इति तथापि कथमित्याह- चौरोऽसीत्यादि। आक्रोशक्रियया कमेंति आक्रोशक्रियया हेतुभूतया, चौरशब्दोच्चारणानुकरोतिः क्र्म्त्य्र्थ्ः। यस्मादाक्रोशनं चौरादिशब्दमन्तरेण न स्यादित्य्र्थ्ः]॥1292| [समीक्षा] 'चौरङ्कारमाक्रोशति' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'खमित्र' प्रत्यय तथा पाणिनि 'खमुञ्' प्रत्यय करते हैं। पाणिनि का सूत्र है-"कर्मण्याक्रोशे कृञः खमुञ्' (a0 3 / 4 / 25) / अतः पाणिनीय उकारानुबन्ध के अतिरिक्त अन्य प्रकार की उभयत्र समानता है। [विशेष वचन] 1. करोतिरिहोच्चारणे (du0vR0)| 2. करोतिरभूतप्रादुर्भावार्थ: (du0TI0 ) / 3. खमिञ इकार उच्चारणार्थ: (vi0p0)| [रूपसिद्धि] 1. caurngkaarmaakroshti| caur+kR+khminy+am| 'caura' zabda ke upapada में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से प्रकृत सूत्र द्वारा खमिञ् प्रत्यय, 'kh-i-J' अनुबन्धों का प्रयोगाभाव, ऋकार को वृद्धि, "ह्रस्वारुषोर्मोऽन्तः" (4 / 1 / 22) से मकारागम तथा विभ्क्तिकार्य्॥ 1292 /
Page #574
--------------------------------------------------------------------------
________________ 536 कातन्त्रव्याकरणम् 1293. स्वादौ च [4 / 6 / 8] [सूत्रार्थ] 'स्वादु' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से ऽखमिच् प्रत्यय होता है॥1293| [du0 vR0] स्वाद्वर्थे स्वादुः। तस्मिन्नुपपदे कृञः खमिञ् भ्व्ति। स्वादुङ्कारं भुते, लवणङ्कारं भुङ्क्ते, सम्पनङ्कारं भुन्ग्क्ते। स्वादाविति किम्? रूपमिदमदीर्घान्ततां ग्म्य्ति। तेन स्वादूकृत्य, स्वाद्वीकृत्वा यवागू भुन्ग्क्ते॥1293| [du0 TI0] स्वादौ0| स्वाद्वर्थे स्वादुरित्यर्थपरोऽयं निर्देशो न शब्दपरः इति व्याख्यानतो vishessaarthprtiptteH| स्वादाविति। "ङिरौ सपूर्व:' (2 / 1 / 60) इति ह्रस्वान्तस्य सम्भवति. तदाऽर्थाद् ह्रस्वान्ता गृह्यन्ते साहचर्यात्, एतेन सम्पनीकृत्य, सम्पन्नं कृत्वा, लवणं दत्त्वा भुङ्क्ते इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणं वा एतेन स्वाद्वथें दीर्घान्त इति स्थित्म्॥ 1293 / vi0pa0] स्वादो। स्वाद्वर्थे स्वादुरित्यनेनार्थपरो निर्देशोऽयं न शब्दपर इति दर्शितम्, अत: पर्यायेणापि drshytiityrthH। स्वादूकृत्येति। विप्रत्यये "नाम्यन्तानां यणायि0" (3 / 4 / 70) इत्यादिना दीर्घ्ः। एवं 'सम्पनीकृत्य, सम्पत्रं कृत्वा' इत्यादावपि न भ्व्ति॥1293| [ka0 ta0] स्वादौ0| टीकायां व्याख्यानत इति व्याप्तिन्यायादित्य्र्थ्ः। यद् वा पूर्वस्मिन् क्र्म्न्नीत्य्र्थ्ः। परनिर्देशादत्रापि तथा व्याख्यानादिति रूपप्रधाननिर्देशेऽपि नपुंसकता स्यात्। तस्मादर्थपरोऽयं निर्देश इति कश्चित्, तत्र, पुण्व्द्भाव्विस्स्य्त्वात्। साहचर्यादिति स्वादुशब्दस्य रूपप्रधाननिर्देशस्तदर्था अपि ह्रस्वा एव गृह्य्न्ते। साहचर्यमत्र कल्पनया प्र्य्व्सित्मिति॥1293| [समीक्षा] 'स्वादुङ्कारम्, लवणङ्कारम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार खमित्र प्रत्यय तथा पाणिनि णमुल् प्रत्यय करते हैं। यहा~ अनुबन्धभेद के अतिरिक्त तो उभयत्र समानता ही है। पाणिनि का सूत्र है- "स्वादुमि णमुल" (a0 3 / 4 / 26) / [विशेष वचन] 1. स्वाद्वर्थे स्वादुरित्यर्थपरोऽयं निर्देशो न शब्दपर: (du0 TI0 ) / 2. स्वादुशब्दस्य रूपप्रधाननिर्देश: (ka0 t0)|
Page #575
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 537 [रूपसिद्धि] 1. स्वादुङ्कारं भुन्ग्क्ते। स्वादु कृ+ख्मिन्य्+अम्। 'स्वादु' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7) धातु से खमिञ् प्रत्यय, इज्वद्भाव, 'ऋ' को वृद्धि, "ह्रस्वारुषोर्मोऽन्तः' (4 / 1 / 22) से मकारागम तथा विभ्क्तिकार्य्। 2-3. लवणकारं भुन्ग्क्ते। ल्व्न्न्+कृ+ख्मिन्य्-अम्। सम्पन्नङ्कारं भुन्ग्क्ते। सम्पन्न कृ+ख्मिन्य्+अम्। 'लवण-सम्पन्न' शब्दों के उपपद में रहने पर 'कृ' धातु से खमिञ् प्रत्यय तथा विभ्क्तिकार्य्॥ 1293 / 1294. अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् [4 / 6 / 9] [सूत्रार्थ] 'अन्यथा-एवम्-कथम्-इत्त्थम्' शब्दों के उपपद में रहने पर 'कृ' धातु से अनावश्यक प्रयोग होने की स्थिति में खमिञ् प्रत्यय होता है॥1294| [du0vR0] एखूपपदेषु कृञः खमिञ् भवति सिद्धाप्रयोगश्चेत् क्रोतिर्व्र्त्ते। यस्मादन्यथादय: शब्दाः प्रकारमाचक्षते, उक्तार्थेऽपि प्रयोगाविर्भावाय करोतिः प्र्युज्य्ते। अन्यथाकारं भुङ्क्ते, एवङ्कारं भुङ्क्ते, कथङ्कारं भुङ्क्ते, इत्थङ्कारं भुन्ग्क्ते। सिद्धप्रयोगश्चेदिति किम्? अन्यथा कृत्वा ziro bhungkte॥1294|| [du0TI0] anythaivm|| siddho'prayogo'syeti vigrhH| यस्मादित्यादिनाऽन्वर्थतां darzayati'anyathA भुङ्क्ते' इति यावानर्थः करोतावप्रयुज्यमाने गम्यते तावानेव 'अन्यथाकारं भुङ्क्ते' इति प्रयुज्यमानेऽपि कथमुक्तार्थस्य प्रयोग इत्याह-- uktessvpiityaadi||1294| [vi0pa0] anythaivm| siddho'prayogo'syeti vigrhH| etasminnarthe हेतुमाह- य्स्मादिति। अन्यथादयो हि शब्दा: प्रयोगे धात्वर्थस्य प्रकारमाचक्षते, यदा त तैर्विशिष्यमाण: करोतिरपि तमेव प्रकारमाहेत्यस्य तदा सिद्धाप्र्योग्त्व्म्न्र्थ्क्त्व्मुच्य्ते। तथाहि यावानेवार्थोऽन्यथा भुङ्क्ते तावानेवान्यथाकारं भुङ्क्त इति। यद्येवमुक्तार्थस्य कथं प्रयोग इत्याः-उक्तेस्स्व्पीति। अन्यथादिभिः स्म्ब्न्ध्ः। प्रयोगाविर्भावायेति इतिशब्दो वाक्यसमाप्तौ प्रयुज्यते इत्यस्यानन्तरं द्र्स्स्त्त्व्य्ः। अन्यथा कृत्वा शिरो भुङ्क्ते इति। अन्यथाशब्देन शिरस: प्रकार उच्यते, न तु भुजेर्र्थ्स्येति। नासौ करोतिमन्तरेण गम्यते इति क्रोतेर्र्थ्व्त्त्व्म्॥1294| [ka0 ta0] अन्य्थैव्म्। अन्यथैवंकथंस्विति कृते कथमित्त्थमौ अव्ग्म्य्ते। केवलथमित्यस्याभावात् थमन्तो लभ्यते यथातथमिति न गृह्यते तत्र सिद्धाप्रयोगत्वं घटते, किन्तु
Page #576
--------------------------------------------------------------------------
________________ 538 कातन्त्रव्याकरणम् प्रतिपत्तिगौरवं स्यादिति। ननु अनाम्न्यथैवंकथमित्त्थंम्विति कृते सिद्धाप्रयाग दिन किमर्थम् अन्यथादयः प्रकारार्था अनामविषयाश्चेद् भ्व्न्तीत्य्र्थ्ः। अनाम्नीति किन ? अन्यथा कृत्वा शिरो भुन्ग्क्ते। शिरोऽत्र नाम? सत्यम्, सुखार्थ्मिति। वृनावनेष्वति यद्यप्युक्तत्वम्, तथापि खमिविधानात् कृप्र्योग्ः॥1294| [समीक्षा] 'अन्यथाकारं भुङ्क्ते' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'खमिञ' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है। यहा~ अनुबन्धभेद के अतिरिक्त तो उभयत्र समानता ही है। पाणिनि का सूत्र है- "अन्यथैवंकथमित्त्थंसु सिद्धाप्रयोगश्चेत्" (a03।4।27)| [विशेष वचन] 1. इतिशब्दो वाक्यसमाप्तो प्रयुज्यते (vi0p0)| 2. अनाम्नीति किम्? ............सत्यं सुखार्थम् (ka0 t0)| [रूपसिद्धि] 1. अन्यथाकारं भुन्ग्क्ते। अन्य्था-कृ+ख्मिन्य्। 'अन्यथा' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (7 / 7 / ) धातु से प्रकृत सूत्र द्वारा 'खमिञ्' प्रत्यय, ऋकार को वृद्धि तथा विभ्क्तिकार्य्। 2.4. एवङ्कारं भुन्ग्क्ते। एव्म्-कृ-ख्मिन्य्-सि। कथङ्कारं भुन्ग्क्ते। क्थ्म्-कृख्मिन्य्-सि। इत्थङ्कारं भुन्ग्क्ते। इत्थम् कृ-ख्मिन्य्-सि। 'एवम्-कथम्-इत्त्थम्' शब्दों के उपपद में रहने पर 'कृ' धातु से ऽखमिञ् ' प्रत्यय, वृद्धि तथा विभ्क्तिकार्य्॥1294| 1295. यथातथयोरसूयाप्रतिवचने [4 / 6 / 10] [सूत्रार्थ असूयाप्रतिवचन अर्थ के गम्यमान होने एवं 'यथा-तथा' शब्दों के उपपद में रहने पर अनावश्यक प्रयोग होने की स्थिति में 'कृ' धातु से 'खमिञ्' प्रत्यय होता है॥1295 | [du0vR0] ओस्येत्त्वं सूत्र्त्वात्। असूया अक्षमा, तदर्थं prtivcnm। यथातथयोरुपपदयोः कृञः खमिञ् भवति असूयाप्रतिवचने गम्यमाने सिद्धाप्रयोगश्चेत् क्रोतिर्भ्व्ति। यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन? असूयाप्रतिवचन इति. किम्? यथा कृत्वा अहं भोक्ष्ये तथा त्वं drkssysi। सिद्धाप्रयोग इति किम्? यथा कृत्वा शिरो भोक्ष्ये किं तवानेन? ॥1295 / / [du0 TI0] य्था0| श्रद्धाया आकारस्यैत्वमुक्तं कथं यथातथयोरित्याह- ओसीत्यादीति। एष बालावबोधार्थो nirdesh:| असावसूयन् पृच्छति प्रतिवचनमपि तस्यासूयार्थमेव द्दाति। असूयाभवं वा प्रतिवचनम् असूयाप्र्तिव्च्न्म्॥1295|
Page #577
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 539 [vi0pa0] य्था। त्द्र्थ्मिति। स एवार्थो yasyeti vigrhH। कश्चेदमसूयन् वक्ति- कथं भवान् भोक्ष्यते इति, इतरोऽप्यसूयत्रेव प्रतिवचनं ददाति य्थाकार्मित्यादि॥1295| [ka0 ta0] य्था0| यद्यपि गुणे दोषाविष्करणम् असूया, तथापि साऽत्र न गृह्यते, अन्भिधानात्। किन्तु प्रतिपाद्यप्रतिपादकविशिष्टतया अक्षमा आश्रीयते प्रष्टरसूयापूर्वकमेव पृच्छा अन्यथा प्रतिवचनमपि असूयापूर्वकं न स्यात्। यदि प्रष्टा असूयन् पृच्छति तदैव प्र्तिव्क्ताप्य्सूय्तीति। एतेनासूयया प्रतिवचनमिति तृतीयासमासोऽपि भ्व्ति। [पाठान्तरम् - त्तीकायाम्सूयार्थ्मेवेति। असूयाबोध्क्मित्य्र्थ्ः। असूयाभवं वेति। प्रष्टा असूयापूर्वकं पृच्छति तज्जन्यं प्र्तिव्च्न्मित्य्र्थ्ः। तदा प्न्य्च्मीस्मास्:| तदा प्रतिवचनमपि असूयापूर्वकम् अर्थात् प्र्तीय्ते]॥1295| [समीक्षा] 'यथाकारम्, तथाकारम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'खमिञ्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है- "यथातथयोरसूयाप्रतिवचने' (a0 3 / 4 / 28) / यहा~ अनुबन्धभेद को छोर्3अकर अन्य तो समानता ही है। [विशिष्ट वचन] 1. असूया अक्षमा, तदर्थं प्रतिवचनम् (du0 vR0)| 2. एष बालावबोधार्थो निर्देश: (du0त्ती0)| 3. असूयाभवं वा प्रतिवचनम् असूयाप्रतिवचनम् (du0त्ती0)| [रूपसिद्धि] 1.2 य्थाकार्म्। य्था+कृ+ख्मिन्य्+सि। त्थाकार्म्। तथा कृ+ख्मिन्य्+सि। 'यथा-तथा' शब्दों के उपपद में रहने पर 'कृ' धातु से 'खमिञ्' प्रत्यय, 'kh-i-J' अनुबन्धों का प्रयोगाभाव, ऋकार को वृद्धि तथा विभ्क्तिकार्य्॥1295| 1296. दृशो णम् साकल्ये [4 / 6 / 11] [सूत्रार्थ साकल्यविशिष्ट कर्म के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (1 / 289) धातु से 'णम्' प्रत्यय होता है॥1296| [du0vR0] साकल्यविशिष्टे कर्मण्यपपदे दृशो णम् भ्व्ति। कन्यादर्श व्र्य्ति। यां यां कन्यां पश्यति तां तां सर्वां व्र्य्तीत्य्र्थ्ः। विदेर्वक्तव्यम्- ब्राह्मणवेदं भोज्य्ति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तं तं सर्वं भोज्य्तीत्य्र्थ्ः। साकल्य इति किम्? कञ्चिद् ब्राह्मणं दृष्ट्वा भोज्य्ति॥1296|
Page #578
--------------------------------------------------------------------------
________________ 540 कातन्त्रव्याकरणम् [vi0pa0] दृशो 0 / विदेरिति 'विद सत्तायाम्' (3 / 109) इत्यस्याकर्मकत्वान ग्रहणम्, अत: 'विद ज्ञाने' (2 / 27) इत्यादयस्त्रयोः गृह्य्न्ते। अर्थं कथयन्नाह- यं त्मित्यादि। वक्तव्यं व्याख्येय्म्। इदमभिधानात् सिद्ध्मिति॥1296| [ka0 ta0] दृशो न्न्म्॥ ननु साकल्य इति सप्तमी न तु विशेषणे तृतीया, तत् कथं साकल्यविशिष्ट इत्युक्तम्? स्त्य्म्। साकल्यविशेषणपरिच्छिन्नत्वाद् विशिष्ट इत्युक्त्म्। नन् कथं 'कन्यादर्श वरयति' इत्यत्राभीक्ष्ण्यमस्तीति द्विवचनं स्यात्, नैवम्. क्न्याप्देनैवाव्ग्त्त्वात्। तथाहि कन्यापदेनैव यावत् कन्यैवोच्यते साकल्यलक्षणप्रत्ययो ग्म्य्ते॥1296| [समीक्षा] 'कन्यादर्शम्' शब्दरूप को सिद्ध करने के लिए जो 'खमिञ्-णमुल्' प्रत्यय किए गए हैं, उनमें अनुबन्धभेद के अतिरिक्त समानता है, परन्तु कातन्त्रीय सूत्र में केवल 'दृश' धातु पठित है, जबकि 'विद्' धातु से 'णम्' प्रत्यय का निर्देश वृत्तिकार दुर्गसिंह ने किया है। पाणिनि ने 'विद्' धातु का सूत्र में ही पाठ करके यद्यपि उत्कर्ष सूचित किया है, तथापि कातन्त्र में संक्षेप अभीष्ट होने के कारण उभयत्र प्राय: 'समानता ही कही जा सकती है। पाणिनि का सूत्र है- "कर्मणि दृशिविदोः साकल्ये'' (a0 3 / 4 / 29) / [विशिष्ट वचन] 1. इदमभिधानात् सिद्धम् (vi0 p0)| [रूपसिद्धि] 1. कन्यादर्श व्र्य्ति। क्न्या-dRsh-ख्मिन्य्-अम्। यां यां कन्यां पश्यति तां तां सर्वां व्र्य्ति। 'कन्या' के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (1 / 289) धातु से प्रकृत सूत्र द्वारा 'खमिञ्' प्रत्यय, ऋकार को गुण तथा विभ्क्तिकार्य्॥ 1296 / 1297. यावति बिन्दजीवोः [4 / 6 / 12] [सूत्रार्थ 'यावन्त्' शब्द के उपपद में रहने पर 'विन्द्-जीव्' (5 / 9;1 / 192) धातुओं से 'णम्' प्रत्यय होता है॥ 1297 / [du0 vR0] याव्दित्य्निर्दिस्स्त्तार्थ्वाची। यावदित्युपपदे विन्दतेर्जीवतेश्च णम् भ्व्ति। यावद्वेदं भुन्ग्क्ते। यावद् यावन्तं वा लभते तावत् तावन्तं भुङ्क्ते इत्य्र्थ्ः। याव्ज्जीव्म्धीते। यावज्जीवति तावदधीते इत्य्र्थ्ः॥1297| 1. विद विचारे (6 / 24) / विद वेदनाख्याननिवासेषु (9 / 128) /
Page #579
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 541 [vi0pa0] याव्ति0| विन्देति। 'विद्ल लाभे' (5 / 9) इत्यस्यान्विकरणे मुचादित्वान्नकारागमे सति तिब्लोपं कृत्वा nirdesh:| अव्ययावपि यावत्तावच्छब्दौ स्त इत्याह-यावद् यावन्तं वेति॥1297| [ka0 ta0] याव्ति। yaavtiityvishessnirdeshaadvyyaanvyyyorgrhnnm||1297| [समीक्षा] 'यावद्वेदम्, यावज्जीवम्' शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है-- "यावति विन्दजीवोः' (a0 3 / 4 / 30) / इस प्रकार पाणिनीय 'उ-ल' अनबन्धों के अतिरिक्त तो उभयत्र समानता ही है। [रूपसिद्धि] 1. यावद्वेदं भुन्ग्क्ते। याव्त्+विद्+न्न्म्+अम्। यावद् यावन्तं वा लभते तावत् तावन्तं वा भुन्ग्क्ते। 'यावत्' शब्द के उपपद में रहने पर 'विद्ल लाभे' (5 / 9) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, धातुगत उपधा को गुण तथा विभ्क्तिकार्य्। 2. याव्ज्जीव्म्धीते। याव्त्+जीव्+न्न्म्+सि। यावज्जीवति तावद् अधीते। 'यावत्' शब्द के उपपद में रहने पर 'जीव प्राणधारणे' (1 / 192) धातु से 'णम्' प्रत्यय तथा विभ्क्तिकार्य्॥1297| 1298. चर्मोदरयोः पूरेः [4 / 6 / 13] [सूत्रार्थ कर्मकारकान्त 'चर्म-उदर' शब्दों के उपपद में रहने पर 'पूरि' धातु से 'णम्' प्रत्यय होता है॥1298॥ [du0vR0] पूरिरिनन्त: स्क्र्म्क्ः। चर्मोदरयोः कर्मणोरुपपदयोः पूरयतेर्णम् भ्व्ति। चर्मपूरं ददाति, उदरपूरं भुन्ग्क्ते॥1298| [du0 TI0] च्र्मो0| पूरिरिति इनन्तस्येदं ग्रहणम्, क्थ्म्निन्न्त्स्याक्र्म्क्त्वादित्याह्पूर्य्तेरित्यादि॥1298॥ [ka0 ta0] crm0| भुक्त्वा उदरं पूरयति तथापि परकालविवक्षा भुजेलौकिकीति kshcit। वस्तुतस्तु उदरैकदेशपूरणानन्तरमपि भोजनं प्रवर्तते, तदपेक्षया पूर्व्काल्ता॥1298|
Page #580
--------------------------------------------------------------------------
________________ 542 कातन्त्रव्याकरणम् [समीक्षा] 'चर्मपूरम, उदरपूरम्' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने णमुल प्रत्यय किया है- "चर्मोदरयोः पूरेः'' (a0 3 / 4 / 31) / इस प्रकार पाणिनीय 'उ-ल' अनवन्धों के अतिरिक्त तो उभयत्र समानता ही है। [विशिष्ट वचन] 1. वस्तुतस्तु उदरैकदेशपूरणानन्तरमपि भोजनं प्रवर्तते, तदपेक्षया पूर्वकालता (ka0 t0)| [रूपसिद्धि] 1. चर्मपूरं द्दाति। चर्म+पृ- इन्- णम् + अम्। 'चर्म' शब्द के उपपद में रहने पर 'पूरि' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, इकारलोप तथा विभ्क्तिकार्य्॥ 2. उदरपूरं bhungkte। udr-pR-in+nnm+am| 'udara' zabda ke upapada में रहने पर इन्प्रत्ययान्त 'पृ' धातु से 'णम्' प्रत्यय आदि कार्य पूर्व्व्त्॥1298| 1299. वर्षप्रमाण ऊलोपश्च वा [4 / 6 / 14] [सूत्रार्थ वृष्टिविषयक परिमाण अर्थ के गम्यमान होने पर तथा कर्म के उपपद में रहने पर 'पूरि' धातु से 'णम्' प्रत्यय एवं ऊकार-लोप होता है॥1299| [du0vR0] कर्मण्युपपदे वर्षप्रमाणे गम्यमाने पूरयतेर्णम् भवति पूरयतेरूलोपश्च वा भ्व्ति। गोष्पदपूरं वृष्टो देवः, गोष्पदपं वृष्टो devH॥1299| [du0TI0] vrss0| सूत्रे एकारस्याय् न क्रियते मन्दधियां सुखार्थ्म्। पूरयतेः प्रकृतत्वात् पूरयतेरेव णम्प्रत्ययान्तस्य ऊलोपो विज्ञायते न tuuppdsyetyaahpuuryteruulopshceti||1299| [ka0 ta0] वर्ष 0 / वृष्टिर्वर्षं न तु वत्सरस्तदर्थस्याघटनादिति kshcit। वस्तुतस्तु तदा निःसन्देहार्थं वत्सरप्रमाण इति विद्ध्यात्। वृष्टेः प्रमाणं तु महत्त्वाल्पत्वभेदाद् बोध्य्म्। ननु संख्ययापि प्रमीयते इति प्रमाणशब्देन संख्यानमेवोच्यताम्, तदा च तेन सह वत्सरशब्दस्यान्वयोऽस्तु वत्सरस्य प्रमाणे संख्याने गम्यमाने इति, नैवम्, तदापि वत्सरसंख्यान इति कुर्यात्। गोस्स्प्द्पूर्मिति। गवां पदाङ्कितस्थानं पूर्यित्वेत्य्र्थ्ः। एतेनाल्पत्वं प्र्तिपादित्मिति॥ 1299 /
Page #581
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः [समीक्षा] 'गोष्पदपूरं वृष्टो देव, गोष्पदप्रं वृष्टो देवः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम् प्रत्यय तथा पाणिनि ' णमुल्' प्रत्यय करते हैं। पाणिनि का सूत्र है - " वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' (a0 3 / 4 / 32) / 'उ-ल' अनुबन्धों के अतिरिक्त उभयत्र समानता ही हैं। 543 [विशेष वचन ] 1. सूत्रे एकारस्याय् न क्रियते मन्दधियां सुखार्थम् (du0 त्ती0)| 2. निःसन्देहार्थं वत्सरप्रमाण इति विदध्यात् (ka0 ta0 ) / [रूपसिद्धि] 1. गोष्पदपूरं वृष्टो देवः । गोष्पद + पूरि + णम्+ सि। 'गोष्पद' शब्द के उपपद में रहने पर 'पूरि' धातु से प्रकृत सूत्र द्वारा 'णम् 'प्रत्यय, 'N' अनुबन्ध का प्रयोगाभाव तथा विभक्तिकार्य । 2. गोष्पदप्रं वृष्टो देवः । उक्त प्रक्रिया में ऊकार का लोप होने पर यह पाक्षिक (वैकल्पिक) रूप साधु माना जाता है । / 1299 / 1300. चेलार्थे क्नोपे: [4 / 6 / 15 ] 44 [सूत्रार्थ] वस्त्रार्थक शब्द के उपपद में रहने पर 'नोपि' धातु से वर्षप्रमाण अर्थ के गम्यमान होने पर 'णम्' प्रत्यय होता है । / 1300 / [du0vR0 ] चेलार्थे कर्मण्युपपदे क्रोपयतेर्णम् भवति वर्षप्रमाणे गम्यमाने । चेलनोपं वृष्टो देवः, वस्त्रक्नोपं वृष्टो देवः, वसननोपं वृष्टो देवः । / 1300 / [vi0pa0] चेलार्थे 0 / न हि क्नोपिरूपो धातुरस्ति नूयी शब्द इत्यस्य इन्प्रत्यये "अर्त्तिह्री0" (3 / 6 / 22 ) इत्यादिना पकारागमे यलोपे गुणे च निर्देशः । / 1300 / [ka0ta0] चेलार्थे0| 'चेलं वसनमंशुकम्' इत्यमरः । चेलक्नोपमिति । यद्यपि 'क्नूयी शब्दे' (1 / 411) अकर्मकस्तथापीनन्तत्वात् सकर्मत्वं चेलं शब्दीकृत्य वृष्टः इत्यर्थः । / 1300 / [समीक्षा] 'चेलनोपम्, वस्त्रक्नोपम्, वसनक्नोपम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है- " चेले नोपे: " (a0 3 / 4 / 33) / यहा~ पाणिनीय 'उ-l' अनुबन्धों के अतिरिक्त उभयत्र समानता ही है। पाणिनीय सूत्र - पठित 'चेल' शब्द की व्याख्या 'चेलार्थ:' की जाती है। अतः कातन्त्रीय 'चेलार्थे' शब्द का पाठ स्पष्टार्थावबोधक कहा जा सकता है।
Page #582
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम [विशेष वचन] 1. यद्यपि 'क्रूयी' शब्देअकर्मकस्तथापि इनन्तत्वात् मकर्मत्वम् (ka0 ta0 / / [रूपसिद्धि] 1. चेलनोपं वृष्टो देव्ः। चेल- क्रूया- in-nnm-si। 'cela ' ke upapada में रहने पर क्रोपि' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय तथा विभ्क्तिकार्य्। 2-3. वस्त्रनोपं वृष्टो देव्ः। वस्त्र-क्नूयी- in- nnm-si। vasanaknopaM vRSTo devH| vsn+knuuyii+in+nnm-si| 'vastra' तथा 'वसन' शब्द के उपपद में रहने पर 'कोपि' धात् से 'णम्' प्रत्यय आदि कार्य पूर्व्व्त्॥1300| 1301. निमूलसमूलयोः कषः [4 / 6 / 16] [सूत्रार्थ 'निमूल-समूल' शब्दों के उपपद में रहने पर 'कष हिंसार्थ:' धातु से 'णम्' प्रत्यय होता है॥1301| [du0 vR0] निमूलसमूलयोः कर्मणोरुपपदयोः कषतेर्णम् भ्व्ति। निमूलकाधं कषति. समूलकाषं क्स्स्ति। निमूलं समूलं क्स्स्तीत्य्र्थ्ः॥1301 / [ka0 ta0] निमूल्0| निश्चितं मूलं निमूल्म्। मूलेन सह वर्तमानं स्मूल्म्। तयोः कषणं हिंसा, कषीत्यनुप्रयोगे वर्तमानादयः प्रतिपाद्यन्ते, नात्र द्वयोर्धात्वोरर्थः प्रतिपाद्य:. किन्त्वेक्स्यैव्॥1301| [समीक्षा] 'निमूलकाषम्, समूलकाषम्' शब्दों के सिद्धयर्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है |पान्निनि का सूत्र है- "निमूलसमूलयोः कष:" (a0 3 / 4 / 34) / पाणिनीय अनुबन्धयोजना को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] 1. निमूलकाषं क्स्स्ति। निमूल-कष्- णम् -सि। निश्चितं मूलं निमूलम्, निमूलं कषति । 'निमूल' शब्द के उपपद में रहने पर 'कष हिंसार्थ:' (1 / 224) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, इज्वद्भाव, "अम्योपधाया दीर्घा0' (3 / 6 / 5) इत्यादि से उपधादीर्घ, लिङ्गसज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा 'si' pratyaya kA luk|
Page #583
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 545 2. समूलकाषं क्स्स्ति। समूल+ kss+nnm|si। मूलेन सह वर्तमानं समूलम्, समूलं क्स्स्ति। 'समूल' शब्द के उपपद में रहने पर 'कष्' धातु से 'णम्' प्रत्यय आदि कार्य पूर्व्व्त्॥1301| 1302. शुष्कचूर्णरूक्षेषु पिषः [4 / 6 / 17] [सूत्रार्थ 'शुष्क, चूर्ण, रूक्ष' शब्दों के उपपद में रहने पर 'पिष्ट्र संचूर्णने' (6 / 12) धातु से 'णम्' प्रत्यय होता है॥1302| [du0 vR0] 'एषु कर्मसूपपदेषु पिषतेर्णम् भ्व्ति। शुष्कपेषं पिन्स्स्त्ति। एवं चूर्णपेषं पिनष्टि, रूक्षपेषं पिन्स्स्त्ति। शुष्कं पिन्स्स्त्तीत्य्र्थ्ः॥1302| [समीक्षा] समीक्षा द्रष्टव्य सूत्र- 1301 / पाणिनि का सूत्र है- "शुष्कचूर्णरूक्षेषु पिष:'' (a0 3 / 4 / 35) / [रूपसिद्धि] 1. शुष्कपेष pinsstti। shussk+piss+nnm+am| शुष्कं पिन्स्स्त्ति। "शुष्क' शब्द के उपपद में रहने पर 'पिष्ल संचूर्णने' (6 / 12) धातु से प्रकृते सूत्र द्वारा' 'णम्' प्रत्यय, उपधागुण तथा विभ्क्तिकार्य्। 2-3. चूर्णपेषं pinsstti। cuurnn+piss+nnm+am| चूर्णं पिन्स्स्त्ति। रूक्षपेषं पिन्स्स्त्ति। रूक्ष+ piss+nnm+si। रूक्षं पिन्स्स्त्ति। 'चूर्ण-रूक्ष' शब्दों के उपपद में रहने पर 'पिष्ल' धातु से 'णम्' प्रत्यय आदि कार्य पूर्व्व्त्॥1302॥ 1303. जीवे ग्रहेः [4 / 6 / 18] [सूत्रार्थ 'जीव' शब्द के उपपद में रहने पर 'ग्रह उपादाने' (8 / 14) धातु से 'णम्' प्रत्यय होता है॥1303| [du0vR0] जीवे कर्मण्युपपदे ग्रहेणम् भ्व्ति। जीवग्राहं गृह्न्नाति। जीवं गृह्न्नातीत्य्र्थ्ः॥1303| [समीक्षा] 'जीवग्राहम्, अकृतकारम्, समूलघातम्' इन तीन शब्दों के सिद्धयर्थ कातन्त्रकार ने तीन सूत्र बनाए हैं, जबकि पाणिनि का एतदर्थ एक ही सूत्र hai"samUlAkRtajIveSu हन्कृञ्ग्रहः'' (a0 3 / 4 / 36) / कातन्त्रकार ने तीन पृथक् सूत्रों की रचना मन्दमति वाले अध्येताओं को सरलता से बोध हो- इस उद्देश्य से की है। अत: उसमें गौरव न मानकर प्राय: समानता ही माननी चाहिए।
Page #584
--------------------------------------------------------------------------
________________ 546 कातन्त्रव्याकरणम [रूपसिद्धि] 1. जीवग्राहं गृह्न्नाति। जीव- ग्रह - न्न्म्-मि। जीवं गृहाति। 'जीव' शब्द के उपपट में रहने पर 'graha'dhAtu से णम् प्रत्यय, उपधादीर्घ तथा विभ्किकार्य्॥ 1303 / 1304. अकृते कृत्रः [4 / 6 / 19] [सूत्रार्थ 'अकृत' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (77) धातु से णम् प्रत्यय होता है॥1304| [du0vR0] अकृते कर्मण्युपपदे कृत्रो णम् भ्व्ति। अकृतकारं क्रोति। अकृतं क्रोतीत्य्र्थ्ः॥1304| [समीक्षा] द्रष्टव्य सूत्र 1303 की स्मीक्स्सा। [रूपसिद्धि] 1. अकृतकारं क्रोति। अकृत्-कृ-न्न्म्-सि। अकृतं क्रोति। 'अकृत' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (77) धातु से प्रकृत सूत्र द्वारा 'णम् प्रत्यय, ऋकार को वृद्धि-आर् तथा विभ्क्तिकार्य्॥ 1304 / 1305. समूले हन्तेः [4 / 6 / 20] [सूत्रार्थ 'समूल' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः' (2 / 4) धातु से 'णम्' प्रत्यय होता है॥1305| [du0 vR0] समूले कर्मण्युपपदे हन्तेर्णम् भ्व्ति। समूलघातं ह्न्ति। समृलं ह्न्तीत्य्र्थ्ः॥1305| [समीक्षा] द्रष्टव्य सूत्र- 1303 की स्मीक्स्सा। [रूपसिद्धि] 1. समूलघातं ह्न्ति। समूल-हन्- न्न्म्-अम्। समूलं ह्न्ति। 'समूल' शब्द के उपपद में रहने पर 'हन हिंसागत्योः ' (2 / 4) धात् संकत सूत्र द्वारा 'णम्' प्रत्यय, हकार को घकार, नकार को तकार तथा विभ्क्तिकार्य्॥ 1305 /
Page #585
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 1306. करणे [4 / 6 / 21] 547 [सूत्रार्थ] करणवाचक के उपपद में रहने पर 'हन्' धातु से ऽणम् ' प्रत्यय होता है । / 1306 / [du0vR0 ] करणवाचिन्युपपदे हन्तेर्णम् भवति । पादघातं भूमिं हन्ति । पादेन ह्न्तीत्य्र्थ्ः। मुष्टिघातं चौरं हन्ति । मुष्ट्या हन्तीत्यर्थः । परमपि हिंसार्थाच्चैककर्मकादिति वचनं बाधते करणस्य व्य्क्तित्वात्। 1306 / [du0TI0 ] क्र्न्ने। मुस्स्त्तिघात्मित्यादि। यदि हिंसार्थाच्चैककर्मकादित्यनेन णम् स्यात्, ततश्चानित्यसमासश्च कषादिषु तैरेवानुप्रयोगश्च न स्यात् करणवाच्युपपदं व्यक्तया प्र्तिप्त्त्व्य्म्। एकवचनमतन्त्रं 'पूर्वपरयोः परविधिर्बलवान्' (कलाप0 70, pR0 228 ) इति पूर्वशब्दस्येष्टवाचित्वाद् इत्यन्ये पूर्वोऽपि भवतीति वर्णयन्ति । / 1306 / [vi0pa0] क्र्न्ने। मुष्टिघातमिति । यदि पुनरिह हिंसार्थाच्चैककर्मकादित्यनेन णम् भवेत् तदा तृतीयादित्वमस्तीति तृतीयादीनां वेत्यनेनोपपदसमासः पाक्षिकः स्यात्, कषादिषु तैरेवानुप्रयोगश्च न स्यात्। करणमिह व्यक्त्या nirdishyte॥ 1306 / [ka0ta0] करणे । करण इति न प्रत्ययविशेषणम्, उपपदप्रस्तावात् कृदव्ययो हि भावेऽभिधानादित्य्न्य्ः। वृत्तौ परमपीति हन्धातोर्हिसा गतिश्चार्थः, तत्र गत्यर्थेऽस्य विषयः हन्-धातुव्यतिरिक्ते हिंसार्थधातौ हिंसार्थाच्चैककर्मकादित्यस्य विषयः, ततश्च हिंसार्थे हन्-धातोः परत्वं युज्यते । यद् वा भिन्नक्रियानुप्रयोगविषये तस्य विषयः क्स्सादित्वाभावात्। पादघातं भूमिं हन्तीत्यत्रास्य विषयः । एकधात्वर्थप्रयोगाद् हिण्सार्थ्त्वाभावाच्च्। अतः परत्वं युज्यते इति । करणस्य व्यक्तित्वादिति । ननु सूत्रसामर्थ्यादेवानेन भविष्यति किमर्थं व्यक्तित्वमाश्रीयते? स्त्य्म्। अयमपि सिद्धान्तविशेषः इति कश्चित् त्न्न्। गत्यर्थादौ चरितार्थत्वेन सूत्रसामर्थ्यस्य व्क्तुम्योग्य्त्वात्। ननु व्यक्तिनिर्देशश्चेद् व्यक्तीनां बहुवचनत्वाद् बहुवचनमेव युज्यते इत्याः-त्तीकायामेक्व्च्न्म्त्न्त्र्मिति॥ 1306 / [समीक्षा] 'पादघातम्, मुष्टिघातम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है। पाणिनि का सूत्र है- "करणे हन: " (a0 3 / 4 / 37) / इस प्रकार पाणिनीय 'उ-l' अनुबन्धों को छोर्3अकर शेष तो उभयत्र समानता ही है।
Page #586
--------------------------------------------------------------------------
________________ 548 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. पादघातं भूमिं हन्ति । पाद- हन्- णम्-TA । पादेन ह्न्ति। 'पाद' के उपपद में रहने पर 'हन् हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, हकार को घकार, नकार को तकार तथा विभ्क्तिकार्य्। 2. मुष्टिघातं चौरं हन्ति । मुष्टि हन्- णम्+TA । मुष्ट्या ह्न्ति। 'मुष्टि' पूर्वक 'हन्' से णम् प्रत्यय आदि कार्य पूर्ववत् ॥ 1306 / धातु 1307. हस्तार्थे ग्रहवर्तिवृताम् [4 / 6 / 22] [सूत्रार्थ] करण कारक में हस्त के उपपद में रहने पर 'ग्रह - वर्ति-वृत्' धातुओं से 'णम्' प्रत्यय होता है । / 1307 / [du0vR0] हस्तार्थे करणवाचिन्युपपदे एषां णम् भ्व्ति। हस्तग्राहं गृह्णाति । हस्तेन गृह्णातीत्यर्थः । एवं करग्राहं गृह्णाति । हस्तेन वर्तयति हस्तवर्तं वर्तयति । हस्तेन वर्तते हस्तवर्तं व्र्त्ते॥1307| [vi0pa0] ह्स्तार्थे। व्र्तीति। वृतेरेवायमिनन्तो निर्देशः । / 1307 / [समीक्षा] 'हस्तग्राहम्, हस्तवर्तम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम्' प्रत्यय तथा पाणिनि 'णमुल्' प्रत्यय करते हैं। पाणिनि का सूत्र है - "हस्ते वर्तिग्रहो " (a0 3 / 4 / 39) / पाणिनि ने 'हस्तवर्तम्' शब्दरूप की सिद्धि केवल णिजन्त वृत् धातु से की है, जबकि कातन्त्रकार 'वृत् वर्ति' दोनों ही धातुओं से करते हैं। इस प्रकार कातन्त्र में उत्कर्ष सिद्ध होता है। [रूपसिद्धि] 1. हस्तग्राहं गृह्णाति । हस्त + ग्रहणम्+ सि । हस्तेन गृह्णाति । 'हस्त' पूर्वक 'ग्रह उपादाने' (8/14) धातु से णम् प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्। * 2-3. हस्तवर्तं व्र्त्य्ति। हस्त+वर्ति +णम्+सि । हस्तेन वर्तयति । हस्तवर्तं वर्तते । हस्तपूर्वक 'वर्ति-वृत्' धातु से णम् प्रत्यय आदि कार्य पूर्ववत् । / 1307 / 1308. स्वार्थे पुषः [ 4 / 6 / 23 ] [सूत्रार्थ] स्वार्थवाचक करण के उपपद में रहने पर 'पुष' धातु से णम् प्रत्यय होता है । / 1308 |
Page #587
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 549 [du0 vR0] स्वान्यात्मीय्ज्ञ्यातिवित्तानि। स्वार्थाभिधेयेषु करणेषूपपदेषु पुषो णम् भ्व्ति। स्वेन पोषति, पुष्यति, पुष्णाति वा। स्वपोषं पोषति, एवम् आत्मपोषम्, आत्मीयपोषम्, गोपोषम्, महिषीपोषम्, पितृपोषम्, मातृपोषम्, वित्तपोषम्, raipossm॥1308| [ka0 ta0] svaarthe0| स्वार्थस्य सामान्यतया ग्रहणमविशेषाज्जीवात्मा परमात्मा च तयोर्भेदात् स्वेनेत्यत्र करणत्वम् अर्थापत्त्या आत्मानं पोषयतीति क्र्म्त्व्म्। आत्मीयस्योदाहरणं दर्शयति- गोपोषम्, म्हिस्सीपोस्स्मिति॥1308| [समीक्षा] 'स्वपोषम्, धनपोषम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने णम् प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "स्वे पुष:" (a03।4।40)| अत: प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1. svpossm। sva: पुष्+णम् अम्। स्वेन पोषति, पुष्यति, पुष्णाति वा। 'स्व' शब्द के उपपद में रहने पर 'पुष्' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, लघूपधगुण तथा vibhktikaary। 2.9. aatmpossm| Atma+ puss+nnm+am| aatmiiypossm| AtmIya+ puS +nnm+ap| gopossm| go+puss+nnm+am| mhissiipossm| mhissii+puss+nnm+am| pitRpossm| pitR-puss+nnm+am| maatRpossm| mAtR+ puss+nnm+am| vittpossm| vitta+puS+Nam am| raipossm| rai+puss+nnm+am| 'Atma' Adi शब्दों के उपपद में रहने पर 'पुष्' धातु से णम् प्रत्यय आदि कार्य पूर्व्व्त्॥1308| 1309. स्नेहने पिषः [4 / 6 / 24] [सूत्रार्थ] स्नेहनवाचक करण के उपपद में रहने पर 'पिष्' धातु से 'णम्' प्रत्यय होता है॥1309| [du0vR0] स्निह्यते सिच्यतेऽनेनेति स्नेह्न्मुद्कादि। स्नेहनवाचिनि करणे उपपदे पिषो णम् भ्व्ति। उदपेषं पिन्स्स्त्ति। उदकेन पिन्स्स्त्ति। एवं तैलपेषम्, घृत्पेस्स्म्। उदकस्योद: पेषवासवाहनधिषु निपात्य्ते॥1309| [vi0pa0] स्नेह्ने0| कथम् उदपेषम् उदकपेषमिति स्यादित्याह- रदकस्योद इत्यादि। एवम् उदवास:, उदवाहनः, उद्धिरिति। तत् पुनर्लोकोपचाराद् veditvym॥1309|
Page #588
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [समीक्षा] 'उदपेषम्, तैलपेषम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रकार ने णम् प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय किया है। पाणिनि का सूत्र है- 'स्नेहने पिष:'' (a03।4।38)| अत: प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1. उदपेषं पिन्स्स्त्ति। उदक-उद-पिष्- न्न्म्-अम्। उदकेन पिन्स्स्त्ति। 'उदक' शब्द के उपपद में रहने पर 'पिष्' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, लघूपधगुण तथा vibhktikaary। 2-3. tailpessm| taila-piS- nnm-am| घृत्पेस्स्म्। घृत-पिष्- न्न्म्-सि। तैल-वृत शब्दों के उपपद में रहने पर 'पिष्' धातु से 'णम्' प्रत्यय आदि कार्य पूर्व्व्त्॥ 1309 / 1310. बन्धोऽधिकरणे च [4 / 6 / 25] [सूत्रार्थ अधिकरण के उपपद में रहने पर 'बन्ध बन्धने' (8 / 32) धातु से 'णम्' प्रत्यय होता है॥1310| [du0vR0] अधिकरणे उपपदे बध्नातर्णम् भ्व्ति। चक्रे बन्ध: चक्रवन्धं वन्धः, गुप्निबन्धं बन्ध:, हस्तबन्धं ब्न्ध्ः॥ 1310 / [समीक्षा] 'चक्रबन्धम्, मुष्टिबन्धम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने णम् तथा पाणिनि ने 'णमल' प्रत्यय किया है। पाणिनि का सत्र है- "अधिकरणे बन्धः'' (a0 3 / 4 / 41) / अतः प्राय: उभयत्र समानता ही है। [रूपसिद्धि] 1. चक्रबन्थं ब्न्ध्ः। चक्र-बन्ध+ न्न्म्+सि। 'चक्र' शब्द के उपपद में रहने पर 'बन्ध बन्धने' (8 / 32) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय तथा vibhktikaary। 2-3. guptibndhm| gupti+bndhnnm+si| hstbndhm| hst-bndh+nnm-si| 'gupti -hasta' शब्दों के उपपद में रहने पर 'बन्ध' धातु से णम् प्रत्यय आदि कार्य पूर्व्व्त्॥1310| 1311. सज्ञायां च [4 / 6 / 26] [सूत्रार्थ अधिकरण तथा अनधिकरण कारक के उपपद में रहने पर 'बन्ध्' धातु से 'णम्' प्रत्यय होता है॥ 1311 /
Page #589
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 551 [du0vR0 ] अधिकरणेऽनधिकरणे च नाम्न्युपपदे बध्नातेर्णम् भवति संज्ञायां ग्म्य्मानायाम्। क्रौञ्चे क्रौञ्चेन वा बन्धः क्रौञ्चबन्धं बन्धः । एवं मयूरिकाबन्धं बन्धः । अट्टालिकाबन्धं बन्धः । बन्धविशेषाणामियं सञ्ज्ञा । / 1311 / [ka0ta0] sN0| अधिकृतेनाधिकरणेन चकारः सम्बध्यते । ततोऽनधिकरणे चेति वृत्तौ युक्त्म्। अन्यथा सूत्रमपि व्यर्थं स्यात्, सामान्यत्वाद् वा तेनैव सिद्धत्वात् । bndhvishessaannaamiti| भारतादिप्रणीतशास्त्रविहितानामिति बोध्यम् ॥ 1311 / [समीक्षा] 'क्रौञ्चबन्धम्, मयूरिकाबन्धम्' इन्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम्' प्रत्यय और पाणिनि 'णमुल् ' प्रत्यय करते हैं। पाणिनि का सूत्र है - "सञ्ज्ञायाम्" (a0 3 / 4 / 42) / अतः उभयत्र समानता है। [रूपसिद्धि] 1. क्रौञ्चबन्धं बन्धः । क्रौञ्च + बन्ध् + णम्+ सि । क्रौञ्चे क्रौञ्चेन वा बन्धः । 'क्रौञ्च' शब्द के उपपद में रहने पर 'बन्ध्' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय तथा विभक्तिकार्य । 2- 3. म्यूरिकाब्न्ध्म्। मयूरिका+बन्ध् + न्न्म्+सि। अत्त्त्तालिकाब्न्ध्म्। अट्टालिका+ ब्न्ध्+न्न्म्+सि। 'मयूरिका - अट्टालिका' शब्दों के उपपद में रहने पर 'बन्ध' धातु से 'णम्' प्रत्यय आदि कार्य पूर्ववत् । / 1311 / कर्त्रीर्जीवपुरुषयोर्नशिवहिभ्याम् [ 4 / 6 / 27] 1312. [सूत्रार्थ] कर्ता कारक वाले 'जीव-पुरुष' शब्दों के उपपद में रहने पर नश् और वः धातु से 'णम्' प्रत्यय होता है । / 1312 / [du0vR0 ] जीवपुरुषयोः कर्त्रीरुपपदयोर्नशिवहिभ्यां णम् भवति यथासङ्ख्यम् । जीवनाशं नष्टः । जीवो नष्ट इत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः । कर्त्रोरिति किम् ? जीवेन नष्टः, पुरुस्सेन्नोद्ध्ः॥ 1312 / [समीक्षा] 'जीवनाशम्, पुरुषवाहम्' शब्दों के साधनार्थ कातन्त्रकार वे णम् प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "कर्त्रीर्जीवपुरुषयोर्नशिवहो: " (aM0 3 / 4 / 43 ) / अतः उभयत्र प्राय; समानता ही है।
Page #590
--------------------------------------------------------------------------
________________ 552 कातन्त्रव्याकरणम [रूपसिद्धि] 1. जीवनाशं न्स्स्त्त्ः। जीव-नश्ण m-सि। जीवो न्स्स्त्त्ः। 'जीव' शब्द के उपपद में रहने पर 'णश अदर्शने' (3 / 41) धातु से प्रकृत सूत्र द्वारा णम् प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्। 2. पुरुषवाहं व्ह्ति। पुरुष- वह + न्न्म्-सि। पुरुषो व्ह्ति। 'पुरुष' शब्द के उपपद में रहने पर 'वह प्रापणे' (1 / 610) धातु से प्रकृत सूत्र द्वारा णम् प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्॥1312| 1313. ऊर्चे शुषिपूरोः [4 / 6 / 28] [सूत्रार्थ कर्तृवाची 'ऊर्ध्व' शब्द के उपपद में रहने पर 'शुष्-पूर्' धातुओं से 'णम्' प्रत्यय होता है॥1313| [du0vR0] ऊचे कर्तृवाचिन्युपपदे शुषेः पूरेश्च णम् भ्व्ति। ऊर्ध्वशोषं shusskH। ऊर्ध्वपूरं पूर्न्न्ः। ऊर्ध्वः सन् शुष्क इत्य्र्थ्ः। अन्यथाकारं भुङ्क्ते इत्यादिषु किमर्थं णमो विधानम्? व्याप्यत्वाद् द्वितीया भ्विस्स्य्ति। यथा ओदनपाकं shete। ग्रहेर्न घत्र इति क्र्त्व्य्मेव्। गोष्पदं प्रातीति गोष्पदप्रमिति क्रियाविशेषणत्वात्, तदयुक्तम्, तरां तमां चेष्यते अव्य्य्त्वात्। पूर्वकालोऽपि यथाभिधानं प्रतिपाद्य एव्। तथा च विकल्पाधिकारे क्त्वापि dRshyte। अन्यथाकारं भुज्यते ओदनः इति द्वितीया न स्याद् उक्तार्थ्त्वात्। यथा ओदन: पक्त्वा भुज्यते इति कृदव्ययो हि भावेऽभिधानात्। प्राणिशक्त्यभिधाने गुणशक्तिरभिहितवत् prkaashte॥1313| [vi0pa0] ऊर्ध्व्0| अन्य्थाकार्मित्यादि। अन्यथाकरणम् अन्यथाकारम् इति भावे घञन्ताद् द्वितीयया सिध्यतीति भाव्ः। अहेर्न घ्न्यिति। "स्वरवृदृगमिग्रहामल्'' (4 / 5 / 41) itylevaasti| tato जीवे ग्रहः, हस्तार्थे ग्रहः इति च विधीयतामिति भाव्ः। गोष्पदं प्रातीति। "आतोऽनुपसर्गात् कः' (4 / 3 / 4) / एतेन "वर्षप्रमाणे ऊलोपश्च वा" (4 / 6 / 14) इत्यपि न वक्तव्यमित्युक्तम्, 'प्रा पूरणे' (2 / 5) इत्यनेनैव सिद्ध्त्वात्। पक्षे पूरयतिनालन्तेन सिद्ध्मिति। परिहारमाह- त्द्युक्त्मिति। क्त्वा मकारांन्तश्च 'कृत् स्वभावादसंख्यम् इत्यव्ययमेवेत्युक्तम् "आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणे" इत्यादिना अन्यथाकारंतराम, अन्यथाकारंतमाम् इति यथा स्यादिति भाव्ः। पूर्व्कालोऽपीति। घञा तु न पूर्वकालः प्रतिपादयितुं शक्यते, घञः पूर्व्कालेऽन्भिधानात्। य्थाभिधान्मिति। 'यावज्जीवमधीते' इत्यादौ क्वचित् पूर्वकालस्याप्रतीतेरिति भाव्ः। पूर्वकालसद्भावमेव ज्ञापयति- तथा चेति। तद् यथा 'अन्यथाकृत्वा भुङ्क्ते इत्यादि।
Page #591
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः अन्ये तु तथेति पाठं मन्यमानाः प्रयोजनान्तरमाहुः, त्द्युक्त्म्। परपक्षेऽपि पूर्वकाले क्त्वा केन निषिध्यते । तृतीयं प्रयोजनमाह -- अन्यथेति । ननु कथमुक्तार्थता ? क्रियाविशेषणं हि परो मन्यते, यदाहुश्चान्द्राः- घञन्तेन क्रियाविशेषणेन सिद्धत्वात्, न च क्रियाविशेषणस्य कर्मत्वमुक्तार्थं संभवति -- स्तोकमोदनः पच्यते इति दर्शनात् ? स्त्य्म्। यदा तु भुजिक्रियाव्याप्यत्वाद् द्वितीया भविष्यतीति पूर्वपक्ष:, तदेदं दूस्स्न्न्म्। तदिदमुक्तं व्याप्यत्वाद् द्वितीया भविष्यतीति । क्रियाविशेषणे तु पूर्वपक्षे दूषणद्वयमुक्तमेव द्रष्टव्यमिति प्रकृतानुरूपमेव दृष्टान्तमाह -- यथा ओदन इति । ननु कथमुक्तार्थता? तथाहि अत्र द्वे क्रिये भुजेः पचेश्च स्न्निहित्त्वात्। तत्र भुज्यते इति कर्मण्यात्मनेपदम् भुजिक्रियानिबन्धनमोदनस्य कर्मत्वमुक्तम्, पचिक्रियानिबन्धनं पुनरनुक्तकर्मत्वमस्त्येव, नहि पचेः कर्मणि प्रत्ययः, अपि तु भावे । तदेवाह -- कृदव्ययो हि भावेऽभिधानादिति । न च वक्तव्यम् अविवक्षितकर्मत्वाद् भावे प्रत्ययः इति कथन्तद्योगे कर्मत्वमिति वाच्यम्, भावेऽपि धात्वर्थकृता व्याप्तिरस्तीति कर्मविभक्तिर्युज्यते । यथा कटं कृत्वा घटं कर्तुं गतः इति ? सत्यम्, इह क्रियाद्वये गुणप्रधानभावोऽस्तीति, यत् परार्थं स गुणः, अपरार्थं च प्र्धान्म्। एवं च स्थिते प्रधानक्रियानिमित्तमपि कर्माभिधाने गुणक्रियानिमित्तमपि कर्म अभिहितमिव भासते, गुणानां प्रधानानुयायित्वादित्याह -- प्रधानेत्यादि । प्रधानक्रियानिमित्ता शक्तिः कर्मलक्षणा प्रधानशक्तिः शाकपार्थिवादिदर्शनान्मध्यपदलोपी स्मास्ः। एवं गुणशक्तिरिति । अथवा क्रियाया: प्रधानगुणत्वात् तन्निबन्धनायाः शक्तेरपि तथेति । तदा प्रधाना चासौ शक्तिश्चेति, गुणा चासौ शक्तिश्चेति विग्रहार्थो वेदितव्यः । etenedamapi codympaastm| ओदनं पक्त्वा भुङ्क्ते देवदत्त इति । भुजिक्रियानिमित्तं नाम देवदत्तस्य कर्तृत्वं वर्तमानयाऽभिहितं पचिक्रियानिमित्तत्वं तु न केनाप्युक्तमिति कर्तरि तृतीया प्राप्नोतीति देश्यमपास्तम्, तेन सहास्य स्मान्रीतित्वात्॥1313| 553 [ka0ta0] ऊर्ध्वे । वृत्तौ णमो विधानमिति । ननु कथमिदमुच्यते, अन्यथाकारमित्यादौ हि खमिञो विधानमिति ? सत्यम्, अनेन वृत्तिकृता णम्खमिञोरेकविषयत्वं प्रतिपादितमिति णम् खण्डने तस्यापि खण्डनमिति bodhyam । yad vA uplkssnnmetditi| yad vA kimartham अन्यथैवमित्यादिसूत्रमित्यर्थः । णमो विधानं च किमर्थमिति योज्यं व्याप्यत्वादिति । एतेन करणपूर्वकं भोजनमिह भुजेरर्थः । अतोऽन्यथाकारमिति । न गम्यमानक्रियाकर्मद्वितीया यथेति स्याद् उक्तार्थत्वादिति वक्ष्यमाणत्वात् । न अन्तर्भूतप्रापणपूर्वकं शयनं शीङ्घातोरर्थः । तरां त्मामिति। अव्ययत्वादक्प्रत्ययोऽपि प्रयोजनमिति उक्तार्थत्वादिति । ननु यद्येते दोषाः सन्ति तदा कथमन्यथैवमित्यादि वचनम् उक्तार्थानामप्रयोग इत्यस्य *
Page #592
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ज्ञापकम्? सत्यम्, अग्रिमदूषणद्वयं यथाभिधानमवलम्ब्य दृर्गकर्तव्यम् अन्यम्मिन् दूषणे वस्तुगत्या ज्ञापकमाह- न्दिति। तत्रापि ज्ञापकविषयप्रदर्शनेनेदं ज्ञापकमपि दर्शितम्, प्रायमिति नोक्तं य्थउद्न्मिति। उक्तार्थत्वमाश्रित्य दृस्स्त्तान्तित्मिति। अन्यथात्र धातद्वयावलम्बने दृष्टान्तः कथं स्न्ग्ग्च्छ्ते। प्र्धानेत्यादि। एवं न्यायश्च एककारकविषय एव बोध्य्ः। अन्यथा ग्रामाय दत्वा तीर्थं गतः, मूलकेनोपदंशं भुङ्क्ते इत्याद्यसङ्गति: स्यात् प्रधानगतादिक्रियासम्बन्धेनापादानादेवि विषयत्वात् "तेषां परमुभयप्राप्तौ'' (2 / 4 / 16) इत्यस्य चैकक्रियासम्बन्धे उभयप्राप्तो चरितार्थत्वात् प्रकाशते इति देवादिको यविषय: उभयगणपाठादन्विकरणोऽपीति kshcit। पर्खयां जीवे ग्रह इत्यादि। न चोभयत्र ग्रहेरुपादानं व्यर्थम् उपपदमादाय भिन्नविषयत्वात् प्र्प्क्स्सेऽपीत्य्न्य्म्तेऽपीत्य्र्थ्ः॥ 1313 / [समीक्षा] 'ऊर्ध्वशोषम्, ऊर्ध्वपूरम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "ऊद्ध्वं शुषिपूगे:'" (a03।4।44)| अत: अनुबन्धयोजना को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [विशेष वचन] 1. यत् परार्थं स गुणः, अपरार्थं च प्रधानम् (vi0 p0)| [रूपसिद्धि] 1. ऊर्ध्वशोषं shusskH। ऊर्ध्व शुष- णम् सि। ऊर्ध्वः सन् shusskH। 'ऊर्ध्व' शब्द के उपपद में रहने पर 'शुष शोषणे' (3 / 27) धातु से प्रकृत सूत्र द्वारा 'णम् प्रत्यय,लघूपध गुण तथा विभ्क्तिकार्य्। 2. ऊर्ध्वपूरं पूर्न्न्:| ऊर्ध्व- पूरि- न्न्म्-सि। ऊर्ध्वः सन् पूर्न्न्ः। 'ऊर्ध्व' शब्द के उपपद में रहने पर 'पूरि' धातु से णम् प्रत्यय आदि पूर्व्व्त्॥1313| 1314. कर्मणि चोपमाने [4 / 6 / 29] [सूत्रार्थ] उपमानवाचक कर्ता तथा कर्म के उपपद में रहने पर धातु से उनर 'णम् प्रत्यय होता है॥1314| [du010] कर्तरि कर्मणि चोपमानवाचिन्युपपदे धातोर्णम् भ्व्ति। चूडक इव नष्ट: चूडकनाशं न्स्स्त्त्ः। कर्मणि च-स्वर्णमिव निहितं सुवर्णनिधायं निहित्म्। एवम् ओदनपाचं प्क्व्ः। उपमान इति किम्? चूडको नष्टः, सुवर्णं nihitm॥1314|
Page #593
--------------------------------------------------------------------------
________________ 555 caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः [vi0pa0] krm0| सुव्र्न्न्निधाय्मिति। ddhaateraayiraadeshH|| 1314 / [ka0 ta0] krm0| ऊचे कर्तृकर्मवाचिन्युपपदे शुषेः पूरेश्च णमिति नायं सूत्रार्थ्ः। कर्तर्युपमानवाचिनि पूर्वेणैव सिद्धत्वाच्चकार इह व्यर्थ: स्यात्। नापि शुषिपूरी वर्तेयातामिति देश्यम्, शुषेरकर्मकत्वात्, ओदनपाचं पक्व इति। नु कर्तरि कर्मणि चोपपदे तत्रोदाहरणद्वयम्, तत् कथमिदम्? सत्यम्, यथा पचधातुर्विक्लित्तिमात्रार्थस्तदा क्र्त्रि। यदा विक्लेदनार्थस्तदा कर्मणीति विशेषप्रतिपत्त्यर्थमेकस्यैव dhaatordrshnm॥1314|| [समीक्षा] 'चूडकनाशम्, सुवर्णनिधायम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रकार ने ऽणम् ' तथा पाणिनि ने 'णमुल्' प्रत्यय किया है। पाणिनि का सूत्र है- "उपमाने कर्मणि च' (a0 3 / 4 / 45) / इस प्रकार अनुबन्धभेद को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [रूपसिद्धि] 1. चूडकनाशं न्स्स्त्त्ः। चूद्द्क्+nnsh+न्न्म्+सि। चूडक इव न्स्स्त्त्ः। 'चूडक' शब्द के उपपद में रहने पर 'णश अदर्शने' (3 / 41) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्। 2. सुवर्णनिधायं निहित्म्। सुव्र्न्न्+नि+धा+न्न्म्+सि। सुवर्णमिव निहित्म्। 'सुवर्ण-नि' के उपपद में रहने पर 'डु धाञ् धारणपोषणयोः' (2 / 85) धातु से प्रकृत सूत्र द्वारा णम् प्रत्यय आदि कार्य पूर्व्व्त्॥1314| 1315. कषादिषु तैरेवानुप्रयोगः [4 / 6 / 30] [सूत्रार्थ कषादि धातुओं के अन्तर्गत जिस धातु से उत्तर में णम् प्रत्यय होता है. उसी धात् का अनुप्रयोग भी होता है, अन्य धातु का न्हीं॥1315| [du0vR0] कषादिषु णमो विषयभूतेषु तैरेव कषादिभिरनुप्रयोगः कर्तव्यो नान्यैरिति। अनुप्रयोगश्च पूर्व्काल्ताम्भिद्धात्येव्। निमूलकाषं क्स्स्ति। निमूलं क्स्स्तीत्य्र्थ्ः। कषादिष्विति किम्? चेलको वृष्टो देव्ः॥1315| [vi0pa0] क्स्सा0| तुसम्बन्धे प्रत्ययानां विधानादनुप्रयोगः सिद्ध एव, किन्तु धात्वन्तरेणापि स्यादिति व्च्न्मुच्य्ते। अनुप्रयोगश्चेत्युक्तसमुच्चये च्कार्ः।
Page #594
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् इदमसङ्गतमेव ल्क्स्स्य्ते। क्रियाभेदेऽपि पूर्वकालत्वं समानकर्तृकत्वं च प्रतीयते । एतेषु कषादिषु यैव क्रिया प्रयोगस्य सैवानुप्रयोगस्येति नास्ति क्रियाभेद इति क्रियाभेदाभावे कथं पूर्वकालता ? तदेवाह जिनेन्द्रबुद्धि: - " एतच्चोभयं क्रियाभेदे सति भवति" इति उभयं पूर्वकालत्वं समानकर्तृकत्वं चेत्यर्थः । शाकटायनोऽप्याह -- "प्रयोगानुप्रयोगयोः (प्रकृत्युपपदयोः) क्रियाभेदाभावात् पूर्वकालताऽस्य नास्तीति क्त्वाप्रसङ्ग एव तस्मिन् विधिः" इति तस्मिन्निति कषादावुपपदे णमो विधिरस्त्येव क्त्वाप्रसङ्ग इति भावः । न हि निमूलकाषं कषतीत्यादावर्थे पूर्वकालत्वमुपपद्यते इति भावः । उपदेशविदस्तु मन्यन्तेविवक्षयात्राप्यनुप्रयोगः पूर्वकालतामभिदधात्येवेति । / 1315 / 556 [ka0ta0] क्स्सा0| कषादिभ्यो निमूलसमूलयोरित्यादिना णम् विहितः, स च पूर्वकाले पूर्वश्च परापेक्षयेति सामान्यक्रियापेक्षया पूर्वत्वं स्यादिति कषादिषूपपदेषु पौर्वापर्यमन्तरेण भवत्वित्यर्थं व्च्न्म्। नन्वेवकारेण किं प्रयोजनम्, तैरित्युक्तेऽपि अन्यैरनुप्रयोगो न भविष्यति? स्त्य्म्। 'कन्यादर्श वरयति' इत्यादौ धात्वन्तरेणापि भवतीति सूच्यते । अथ वचनबलादेवैतत् सिध्यति, अन्यथा श्रुतत्वात् तैरेव भविष्यति किमनेन सूत्रेण ? सत्यम्, सुखार्थमेव तदेव ग्रहणमिति । अथ कषादिषु तेभ्यो णमिति क्रियताम्, कषादिषूपपदेषु तेभ्यः कषादिभ्यो णम् भवतीत्येतदर्थो भविष्यति ततश्च तैरेवानुप्रयोग इति व्यर्थमुपपदत्वेनैवानुप्रयोगस्य लब्धत्वात् ? सत्यम्, अनुप्रयोगग्रहणस्थित यस्यानुप्रयोगस्तत्समानार्थता प्रतीयते प्रयोगसमानार्थस्यैवानुप्रयोगव्यवहारात् । ततश्च प्रयोगे स्मानार्थ्क्योर्द्व्योरेक्स्यार्थ्तिर्स्कार्ः। निमूलकाषं कषतीति । निमूलं क्स्स्तीत्य्र्थ्ः। पौर्वापर्यमन्तरेणापि भवति, यदि च तैरेवानुप्रयोग इति नास्ति तदा पूर्वकाल इत्यधिकारे किञ्चिन्निमूलं कषित्वाऽपरं कषतीति व्यक्त्या भिन्नमेव कषणं प्रतिपाद्यं स्यादिति । इदानीं तु व्यक्त्या जात्या चैकमिति । कर्मणीति न वर्तते, व्याप्तिन्यायात् । अन्यथा कर्त्राद्युपपदे यदा णम् क्रियते तदानुप्रयोगो न स्यादिति । क्स्सादिस्स्विति। विस्स्य्स्प्त्मीय्म्। अत एव वृत्तौ विवृणोति - णमो विषयभूतेष्विति । येभ्यो णम् क्रियते, तेषु प्रकृतिस्वरूपेष्वित्यर्थः । तद्विषयेष्वनुप्रयोगस्तैरेव एतस्यैव विवरणं वृत्तौ कषादिभिरेवेति यन्मते लौकिकी पूर्वकालविवक्षा अत्रापि विद्यते tnmtmaahanupryogshceti| पञ्ज्यां धातुसम्बन्ध इति धातोरेव प्रत्ययो विधीयते न त्वर्थविशेषे । अतो वर्तमानादिकालप्रकाशनार्थमनुप्रयोग: सिद्ध एव, किन्तु धात्वन्तरेणापि स्यादिति । ननु कथमिदमुच्यते यावता प्रत्यासत्त्या तेनैव धातुना भविष्यति ? सत्यम्, shrutvyaakhyaanmnaadRtyoktmidm| यदि पुनः shrutvyaakhyaanmnaadRtyoktmidm| यदि पुनः श्रुतव्याख्यानमङ्गीक्रियते, तदा नियमार्थं सूत्रमिदम् । 'कन्यादर्श वरयति' इत्यादौ धात्वन्तरेणाप्यनुप्रयोगः स्यादिति । उक्तसमुच्चये चशब्दः इति न केवलं प्रयोगः
Page #595
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 557 पूर्व्काल्ताम्भिद्धातीत्य्र्थ्ः। एतेन समानार्थत्वमेव धातुद्वयस्येति drshitm। केचित्तु अनुप्रयोगः पूर्वकालतां चाभिदधात्येवेति भित्रक्रमेण योज्य्न्ति। तदा न केवलमेककर्तृकत्वं पूर्वकालतां चेति चार्थो विवक्षणीय इति। विवक्षयेति कषादिधातुः प्रारम्भेऽपि वर्तते तस्यान्तमपेक्ष्य पूर्वता युज्य्ते। एव्म्नुप्र्योग्स्याप्ति॥1315| [समीक्षा] ___ 'निमूलकाष कषति' इत्यादि शब्दों के सिद्ध्यर्थ अनुप्रयोग का विधान समानरूप में दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है- "कषादिषु यथाविध्यनुप्रयोगः' (a0 3 / 4 / 46) / अत: उभयत्र सभी प्रकार की समानता ही है। [रूपसिद्धि] 1. निमूलका क्स्स्ति। निमूल +कष्+णम् +सि। 'निमूल' शब्द के उपपद में रहने पर 'कष हिंसार्थ:' (1 / 224) धातु से "निमूलसमूलयोः कषः'' (4 / 6 / 16) सूत्र द्वारा 'णम्' प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्। इसके बाद प्रकृत सूत्र के नियमानुसार 'कष्' धातु का अनुप्र्योग्॥1315| 1316. तृतीयायामुपदंशेः [4 / 6 / 31] [सूत्रार्थ तृतीयान्त के उपपद में रहने पर 'उप' पूर्वक 'दंश्' धातु से णम् प्रत्यय होता है॥1316| [du0vR0] तृतीयान्ते उपपदे उपपूर्वाद् दंशेर्णम् भ्व्ति। मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुन्ग्क्ते। मूलकादिकरणतया भुजिना युक्तमपि उपदंशिना व्याप्तमित्युपपदं स्यात्। वाऽधिकाराद् मूलकेनोपदश्य भुन्ग्क्ते॥ 1316 / [du0 TI0] तृतीया0| नहि भुजिना सम्बन्धे सति उपदंशिना संबन्धो निवर्तते विरोधाभावात्। यधुपपदानां धात्वर्थमात्रस्य सम्बन्धो गृह्यते न यथाव्यपदिष्टक्रमेण, अन्यथा "स्वार्थे पुषः" (4 / 6 / 23) इत्यत्र स्वार्थवाचिन उपपदस्य धातुं प्रत्यात्मीयादिक्रमतया नोपपदत्वं स्यात्, यदि तर्हि दंशिं प्रति मूलकादेः कर्मतैवोपपद्यते न करणता आपदंशेरित्यास्तां कर्मणीति वर्तिष्यते लघुस्वभावं प्रति भवति, तृतीयादिग्रहणं तु उत्तरत्र क्रियताम्, नैव्म्। प्रधानक्रियां प्रति करणत्वाभावे तृतीयां प्रति करणत्वम् इष्यते वाक्य्स्मास्प्क्स्से॥1316| [vi0pa0] तृतीया0| अथ मूलकादे: करणत्वाद् भुजिना सह योगो नोपदंशिनेति कथं तस्य तत् प्रति तस्योपपदत्वं येनोपपदसमास: पाक्षिकः स्यादित्याह- मूल्कादीति। नहि
Page #596
--------------------------------------------------------------------------
________________ 558 कातन्त्रव्याकरणम् भुजिना योगः उपदंशिना सम्बन्धं व्याहन्तीति विरोधाभावात् । तेन हि करणतया सम्बन्धः, उपदंशिना च कर्मतयेति कथमेकस्यैकदैव कर्मकरणभावः इति चेत् ? अर्थस्य तथाभावात्, स हि मूलकेन भुञ्जानो मूलकमेवोपदश्य भुङ्गे इति यदा तृतीया ना णविधिः, यदा द्वितीया तदा त्वेति । / 1316 / [ka0ta0] तृतीया । तृतीयायामिति किमिति नाम्नीत्यास्तामित्याशङ्कार्थः । [पाठान्तरम् - टीकायां न हीत्यादि । कर्मत्वे दंशिना सम्बन्धः केन निवार्यते इति भावः । न यथा व्य्प्दिस्स्त्त्क्र्मेन्नेति। न तृतीयार्थविशिष्टत्वेनेत्यर्थः । अन्यथेत्यादि । यदि च यथाश्रूयमाणमुपपदं स्यात् तदा स्वार्थे पुष इत्यत्र स्ववाचकत्वेन श्रूयमाणत्वात् कथमात्मीयवाचकस्यान्यवाचकस्योपपदमिति "तेषां परमुभयप्राप्तौ " ( 2 / 4 / 16 ) इत्यस्यैकक्रियासम्बन्धेन कारकद्वयप्राप्तौ विषय:, अत एव ज्ञापकाद् 'ग्रामाय दत्त्वा तीर्थं गतः' इति च तत्रोदाहरणम् म्तान्त्रेन्नेत्य्व्धेय्म्]॥1316| [समीक्षा] 'मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुङ्क्ते' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम्' प्रत्यय तथा पाणिनि णमुल्' प्रत्यय करते हैं। पाणिनि का सूत्र है-- "उपदंशस्तृतीयायाम्" (a0 3 / 4 / 47) / पाणिनीय अनुबन्धभेद को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता है। [रूपसिद्धि] 1. मूलकेनोपदंशम्, मूलकोपदंशं भुङ्क्ते । मूलकेन + उप + दन्श् + न्न्म्-सि। 'मूलकेन' के उपपद में रहने पर उपपूर्वक 'दन्श् दशने ' (1 / 290) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, नकार को अनुस्वार, वैकल्पिक समास तथा विभक्तिकार्य । / 1316 / 1317. हिंसार्थाच्चैककर्मकात् [4 / 6 / 32 ] [सूत्रार्थ] तृतीयान्त के उपपद में रहने पर अनुप्रयोग के साथ समानं कर्म वाली तथा हिंसार्थक धातु के बाद 'णम् ' प्रत्यय होता है॥ 1317 / [du0vR0 ] तृतीयान्त उपपदे हिंसार्थाद् धातोरनुप्रयोगेण समानकर्मकाण्णम् भ्व्ति। दण्डेनोपघातम्, दण्डोपघातं गाश्चालयति । एककर्मकादिति किम् ? दण्डेनाहत्य भूमिं गोपालको गाः सादयति । / 1317 /
Page #597
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 559 ki0 ta0] हिण्साः। चकार उक्त्स्मुच्च्य्मात्रे। अथ समानकर्मकार्थमुपदंशेग्नुवृत्यर्थ कथन स्यादिति चेत् n। तदा हि एकयोग: पूर्वेण सह कृत: स्यात्। चालयतीन्यत्र कालयतीति पाठे 'कल पिल डिप क्षेपे' इत्यस्य रूपम्, 'कल गतौ, कल संख्याने च' (9,49. 185;1 / 419) इत्य्स्याद्न्त्त्वात्। द्न्न्द्देनेत्यादि। ननु व्यङ्गविकलमिदं यथैककर्मको न स्यात् तथा हिंसार्थोऽपि न भवति, न हि भूमर्हिसा सम्भवति, हिंमाया जीवोपघातरूपत्वात्? न चैवं भूमिपदेन भूमिस्स्त्थ्स्याभिधानात्॥ 13 17 / [समीक्षा] 'दण्डेनोपघातम्, दण्डोपघातम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रीय णम् प्रत्यय की अपेक्षा पाणिनीय व्याकरण में 'उ-ल' ये दो अन्य अनुबन्ध भी par3हे गए हैं। उनका सूत्र है- "हिंसार्थानां च समानकर्मकाणाम्'' (a0 3 / 4 / 48) / फलत: पाणिनीय उक्त दो अनुबन्धों के अतिरिक्त तो उभयत्र समानता ही है। [विशेष वचन] 1. न हि bhUmehi~sA सम्भवति, हिंसाया जीवोपघातरूपत्वात् (ka0 ta0 ) / [रूपसिद्धि] 1. दण्डेनोपघातम्, दण्डोपघातं gaashcaalyti। दण्डेन+उप+हन्- णम् - सि। 'दण्डेन' के उपपद में रहने पर उपपूर्वक 'हन हिंसागत्योः ' (2 / 4) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, हकार को घकार, नकार को तकार, वैकल्पिक समास तथा विभ्क्तिकार्य्॥ 1317 / 1318. सप्तम्यां च प्रमाणासत्त्योः [4 / 6 / 33] [सूत्रार्थ] सप्तम्यन्त तथा तृतीयान्त के उपपद में रहने पर एवं प्रमाण-आसत्ति अर्थों के गम्यमान होने पर धातु से उत्तर 'णम्' प्रत्यय होता है॥1318| [du010] तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णम् भ्व्ति। प्रमाणविषये आसत्तौ c। सम्बन्धविवक्षायां na ythaasngkhym| व्यङ्गुलेनोत्कर्षम्, व्यङ्गुले उत्कर्षम्, व्यङ्गुलोत्कर्ष गण्टिकां छिन्त्ति। केशइआहम्, केशेषु ग्राहम्, केशग्राहं युध्य्न्ते॥1318| [vi0pa0] spt0| व्यङ्गुलेनोत्कर्षमिति वाक्ये विभक्तिभेदेऽपि समासे स्त्य्भेदादेक्मुदाह्र्न्न्मुक्त्म्। एव्म्न्येऽपि॥1318|
Page #598
--------------------------------------------------------------------------
________________ 560 कातन्त्रव्याकरणम् [समीक्षा] 'द्व्यङ्गुलेनोत्कर्षम्, केशेषु ग्राहम्' इत्यादि शब्दों के साधनार्थं 'णम्-णमुल्' प्रत्ययों के अन्तर्गत पाणिनीय 'उ - लू' अनुबन्धों के अतिरिक्त उभयत्र समानता ही है। [रूपसिद्धि] 1. द्व्यङ्गुलेनोत्कर्षम्, द्व्यङ्गुले उत्कर्षम्, dvynggulotkrssm| dvyaGgulena, dvyngguleut+kRss+nnm+si| 'द्व्यङ्गुलेन' तथा 'द्व्यङ्गुले' के उपपद में रहने पर उद्पूर्वक 'कृष विलेखने' (1 / 223) धातु से 'णम्' प्रत्यय, लघूपधगुण तथा विभ्क्तिकार्य्। 2. केशैर्ग्राहम्, केशेषु ग्राहम्, केशग्राहम् । केशैः, केशेषु +ग्र्ह्न्न्म्+सि। 'केशैः- केशेषु' के उपपद में रहने पर 'ग्रह उपादाने' (8/14) धातु से णम् प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्॥ 1318 / 1319. उपपीडरुधकर्षश्च [4 / 6 / 34] [सूत्रार्थ] 'तृतीयान्त-सप्तम्यन्त' के उपपद में रहने पर 'उप उपसर्ग-पूर्वक 'पीड - रुध-कृष' धातुओं से 'णम्' प्रत्यय होता है । / 1319 / [du0vR0] तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णम् भवति । पार्श्वाभ्याम् उपपीडम्, पार्श्वयोरुपपीडम्, पार्श्वोपपीडं shete। व्रजेनोपरोधम्, व्रजे उपरोधम्, व्रजोपरोधं गाः साद्य्ति। पाणिनोपकर्षम्, पाणावुपकर्षम्, पाण्युपकर्षं धाना भक्षयति । / 1319 / [du0TI0 ] up0| उपात् पीडरुधकर्ष इत्ययं समासो व्याख्यानात्, न तूपात् पीड इति । कृषिर्विलेखनार्थो भ्वादौ तुदादौ च तत्रान्विकरणे गुणहेतुना भौवादिकोऽयम्, तदेतत् साध्यशून्यं कृत्वा 'कृष' इति पठित्वा आद्रियन्ते । / 1319 / [vi0pa0] up0| कृष विलेखने इति भ्वादौ तुदादौ च पठ्यते । अत्र च कर्ष इति अन्विकरणोपलक्षितस्य गुणस्य निर्देशात् कर्षतेर्ग्रहणं न कषतेरिति । एतच्च phlshuunym। यद् वा कश्चित् कृष इति पठति । सामान्यग्रहणेऽप्यदोष इत्य्र्थ्ः॥1319| [ka0ta0] up0| पीडेति विकल्पेनन्तस्य इनोऽभावपक्षे निर्देश: / टीकायां व्याख्यानादिति साह्च्र्यादित्य्र्थ्ः। रुधपीडोपकर्षश्चेत्यकरणाद् वा । / 1319 /
Page #599
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 561 [समीक्षा] 'पार्बोपपीडम्, पाण्युपकर्षम्' इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय से की है। पाणिनि का सूत्र है- "सप्तम्यां चोपपीडरुधकर्षः'' (a0 3 / 4 / 49) / इस प्रकार पाणिनीय 'उ-l' अनुबन्धों को छोर्3अकर अन्य तो उभयत्र समानता ही है। [रूपसिद्धि] 1. पार्वाभ्यामुपपीडम्, पार्श्वयोरुपपीडम्, pA@papIDaM shete| 'पार्वाभ्याम्पार्श्वयोः' के उपपद में रहने पर उपपूर्वक 'पीड' धातु से णम् प्रत्यय तथा विभ्क्तिकार्य्। 2-3. व्रजेनोपरोधम्, व्रजे उपरोधम्, व्रजोपरोधं गा: साद्य्ति। पाणिनोपकर्षम्, पाणावुपकर्षम्, पाण्युपकर्ष धानाः भ्क्स्स्य्ति। प्रक्रिया पूर्व्व्त्॥1319| 1320. अपादाने परीप्सायाम् [4 / 6 / 35] [सूत्रार्थ परीप्सा त्वरा अर्थ के गम्यमान होने पर अपादान के उपपद में रहने की स्थिति में धातु से णम् प्रत्यय होता है॥1320| [du0vR0] परि समन्ताद् आप्तुमिच्छा परीप्सा त्वरेत्यर्थ: अपादाने उपपदे धातोर्णम् भवति परीप्सायां ग्म्य्मानायाम्। शय्याया उत्थायं शय्योत्थायं धाव्ति। रन्ध्रापकर्ष रन्ध्रादपकर्ष पय: पिब्ति। परीप्सायाम् इति किम्? आ समन्ताद् ग्च्छ्ति॥1320| [समीक्षा] 'शय्योत्त्थायं धावति' इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'णम्' प्रत्यय तथा पाणिनि ने 'णमुल्' प्रत्यय से की है। पाणिनि का सूत्र है- "अपादाने परीप्सायाम्' (a0 3 / 4 / 52) / इस प्रकार पाणिनीय 'उ-l' अनुबन्धों के अतिरिक्त तो उभयत्र समानता ही है। [रूपसिद्धि] 1-2. शय्याया उत्थायम्, शय्योत्त्थायं धाव्ति। रन्ध्रादपकर्षम्, रन्ध्रापकर्ष पय: पिब्ति। 'शय्याया:- रन्ध्रात्' के उपपद में रहने पर 'उत्' पूर्वक 'स्था- कृष्' धातुओं से णम् प्रत्यय, यकारागम, लघूपधगुण तथा विभ्क्तिमार्य्॥1320 /
Page #600
--------------------------------------------------------------------------
________________ 562 कातन्त्रव्याकरणम् 1321. द्वितीयायां च [4 / 6 / 36] [सूत्रार्थ] द्वितीयान्त के उपपद में रहने पर परीप्सा त्वरा अर्थ के गम्यमान होने की स्थिति में धातु से णम् प्रत्यय होता है॥1321| [du0vR0] द्वितीयान्ते चोपपदे धातोर्णम् भवति परीप्सायां ग्म्य्मानायाम्। लोष्ट्राणि ग्राहं लोष्ट्रयाहं युध्यन्ते, एवं नाम त्वरन्ते यदायुधमपि नाद्रिय्न्ते॥1321| [ka0 ta0] द्विती0| चकार उक्तसमुच्चयमात्रे न तूपपदानामनुवर्तनार्थः प्र्योज्ञाभावात्। अथोत्तरार्थं तवेंकयोगमेव कुर्वीत्। अथ भिन्नयोगादपादानमेव परत्रानुवर्तताम्, नैव्म्। तदा परसूत्राण्यपि अपादानमित्यस्यानन्तरं प्त्थ्य्न्ताम्। द्वितीयायां चेति चकारोऽपि न कृतः स्यात्॥1321| [समीक्षा] 'यष्टिग्राहम्, लोष्ट्रग्राहम्' इत्यादि शब्दरूपों की सिद्धि उक्त की तरह 'णम्-णमुल्' प्रत्ययों से की गई है। पाणिनि का सूत्र है- " द्वितीयायां च'' (a0 3 / 4 / 53) / इस प्रकार पाणिनीय 'उ-ल' अनुबन्धों को छोर्3अकर अन्य प्रकार की उभयत्र समानता ही है। [रूपसिद्धि] 1. लोष्ट्राणि ग्राहम्, लोष्ट्रग्राहं yudhynte। lossttraanni-grh-si| 'लोष्ट्राणि' के उपपद में रहने पर 'ग्रह' धातु से णम् प्रत्यय, उपधादीर्घ तथा विभ्क्तिकार्य्॥1321| 1322. स्वाङ्गेऽध्रुवे [4 / 6 / 37] [सूत्रार्थ अध्रुव स्वाङ्गवाची द्वितीयान्त शब्द के उपपद में रहने पर धातु से णम् प्रत्यय होता है॥1322| [du0vR0] स्वमङ्गं स्वान्ग्ग्म्। स्वाङ्गसञ्ज्ञकेऽध्रुवे द्वितीयान्ते चोपपदे धातोर्णम् भ्व्ति। ध्रुवौ विक्षेपम्, भ्रूविक्षेपं ज्ल्प्ति। अक्षिणी काणम् ,अक्षिकाणं ह्स्ति। अध्रुव इति किम्? उत्क्षिप्य शिरः क्थ्य्ति। यस्मिन्नछे छिन्ने प्राणी न म्रियते तद् अध्रुव्म्॥1322| [vi0pa0] स्वान्ग्गे॥ स्वान्ग्गेत्यादि। अद्रवं मूर्तिमत् स्वाङ्गम् इत्यादि परिभाषितनिह स्वाङ्गं गृह्य्ते॥1322|
Page #601
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 563 [ka0ta0] अक्षिणी काणमिति 'कण निमीलने' (1 / 146,540) इत्यस्य रूपम्, निमील्येत्य्र्थ्ः॥ 1322 / [समीक्षा] समानता-विषमता उपर्युक्त की तरह समझनी चाहिए। पाणिनि का सूत्र है-- "स्वाङ्गेऽध्रुवे" (a0 3 / 4 / 54) / अक्षिणी [रूपसिद्धि] 12. भ्रुवौ विक्षेपम्, भ्रूविक्षेपं जल्पति । अक्षिणी काणम्, अक्षिकाणं हसति । "भ्रुवौ - अक्षिणी' के उपपद में रहने पर विपूर्वक 'क्षिप' तथा 'कण' धातु से 'णम्' प्रत्यय, लघूपध गुण, उपधादीर्घ तथा विभक्तिकार्य । / 1322 / 1323. परिक्लिश्यमाने च [4 / 6 / 38 ] [सूत्रार्थ] सर्वतोभावेन क्लेशयुक्त द्वितीयान्त स्वाङ्गवाचक शब्द के उपपद में रहने पर धातु के पश्चात् 'णम्' प्रत्यय होता है । / 1323 / [du0vR0] परि समन्तात् क्लिश्यमाने स्वाङ्गे च द्वितीयान्ते उपपदे धातोर्णम् भवति । उरांसि प्रतिपेषम्, उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयित्वा युध्यन्ते इत्यर्थः । / 1323 / [समीक्षा] उक्त सूत्र (1321) की समीक्षा द्रष्टव्य । पाणिनि का सूत्र है - " परिक्लिश्यमाने च" (a0 3।4।55) / [रूपसिद्धि] 1. उरांसि प्रतिपेषम्, उरः प्रतिपेषं युध्यन्ते । 'उरांसि' इस द्वितीयान्त शब्द के उपपद में रहने पर प्रतिपूर्वक 'पिष्ट संचूर्णने ' ( 6 / 12) धातु से णम् प्रत्यय, लघूपध गुण तथा विभक्तिकार्य । / 1323 / 1324. विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः [ 4 / 6 / 39 ] [सूत्रार्थ] व्याप्यमान तथा आसेव्यमान अर्थों में द्वितीयान्त शब्दों के उपपद में rahane para 'viz-pat-pad-skand' धातु से 'णम्' प्रत्यय होता है । / 1324 / [du0vR0] व्याप्यमाने आसेव्यमाने च द्वितीयान्त उपपदे एभ्यो धातुभ्यो णम् भ्व्ति। श्रुतत्वाद् विश्यादिक्रियाभिः साकल्येन द्रव्याणामेव सम्बन्धः । व्याप्तिर्वीप्सा । अतो
Page #602
--------------------------------------------------------------------------
________________ 564 कातन्त्रव्याकरणम् द्रव्यस्येव द्विव्च्न्म्। आसेवा तात्पर्यम् आभीक्ष्ण्यम्, तच्च क्रियाया एवेति विश्यादीनां णमन्तानां द्विर्वचनं भ्व्ति। गेहं गेहमनर, मास्ते। gehmnuprveshmn-prveshmaapne| गेहं गेहमनुप्रपातमास्ते, गेह्म्नुप्र्पात्म्नुप्र्पात्मास्ते। गेहं गेह्म्नुप्र्पाद्मास्ते। गेह्म्नुप्र्पाद्म्नुप्र्पाद्मास्ते। गेहं गेहमवस्कन्दमास्ते, gehmvskndmvskndmaamte| समासे एव वीप्सा आभीक्ष्ण्यार्थमभिधत्ते, shbdshktitvaat| गेहानुप्रवेशं गेहानुप्रपातं गेहानुप्रपादं गेहावस्कन्दमास्ते इति। व्याप्यमानासेव्यमानयोरिति किम्? गेहमनुप्रविश्य भुन्ग्क्ते। आभीक्ष्ण्ये णम् सिद्ध्ः। उप्प्द्स्मास्विभास्सार्थ्मिद्म्॥1324| [vi0pa0] vishi0| व्याप्तियोगाद् व्याप्यमानं द्रव्यम्, आसेवायोगाच्चासेव्यमाना क्रिया. तत्र द्रव्ये व्याप्ति:, क्रियायामासेवेति। विस्स्य्विभाग्माः-ydyaashruttvaadityaadi| न ह्यन्यथा व्याप्त्यासेवयोः प्रतीतिरिति द्विर्वचनं तत् पुन्र्लोकोप्चारादित्युक्त्म्। ननु यद्यासेवा क्रियाया एव धर्मस्तदा आसेव्यमानमिति यदा कर्मणि प्रत्ययस्तदा क्रियेव आसेव्यमानेति कथमुक्तम् आसेव्यमाने द्वितीयान्ते उपपदे इति? अथ भावे तथापि कथमासेवाया उपपदत्वम्, केवलम् आसेव्यमाने गम्यमाने इति स्यात्। यदाह जयादित्यः- व्याप्यमाने आसेव्यमाने गम्यमाने इति? सत्यम्, कर्मण्येव प्रत्ययस्तथाप्यासेव्यमानक्रियासाधनत्वाद गेहादिक्म्प्यासेव्य्मान्मिति। अथ भाव एवोभयत्र प्रत्ययो गम्यमानार्थोऽपि वृत्तावन्तर्भूतः, ततो द्वितीयान्ते उपपदे व्याप्यमाने आसेव्यमाने गम्यमाने इति सूत्रार्थ्:| समास एवेति। एतेन समासे द्विर्वचनं न भवतीति उक्तं भ्व्तीति॥1324 [क 0 ta0] vishi0| वृत्तौ आसेव्यमाने इत्यनन्तरं गम्यमाने इति बोद्धव्यम्, shruttvaaditi। अन्यथा सूत्रे षष्ठीनिर्देशोऽनर्थक: स्यादिति भाव्ः। द्र्व्यान्नामेवेति। न तु गुणादीनां पतनादेरभावाद् इति कश्चित्, अभिधानादित्य्न्य्ः। आसेवेत्यादि। आभीक्ष्ण्यपदेनासत्तिरुच्यते न तु पौन:पुन्यम् आसेवा वेत्युक्त्मिति। णम् सिद्ध एवेति। ननु क्त्वापि स्यादिति दूषणं कथन स्यादिति चेत्, स्त्य्म्। एतदपि दूषणमिति kshcit। तत्र व्यवस्थितविभाषया एतेभ्यो णम् भ्विस्स्य्तीत्य्न्य्ः॥1324| [समीक्षा] 'गेहानुप्रवेशम्' आदि शब्दरूपों की सिद्धि उक्त की तरह कातन्त्र में णम् तथा पाणिनीय में णमूल प्रत्यय से की गई है । पाणिनि का सूत्र है- "विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः' (a0 3 / 4 / 56) / इस प्रकार पाणिनीय 'उ-ल' अनुबन्धों के अतिरिक्त तो उभयत्र समानता ही है।
Page #603
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 565 [रूपसिद्धि] 1-8. गेहं गेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहं गेहमनुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातमास्ते । गेहं गेह्म्नुप्र्पाद्मास्ते। हमनुप्रपादमनुप्रपादमास्ते । गेहं गेह्म्व्स्क्न्द्मास्ते। गेहमवस्कन्दमवस्कन्दमास्ते । अनु + प्र-पूर्वक 'विश-पत-पद' धातु तथा अवपूर्वक 'स्कन्द' धातु से णम् प्रत्यय, द्वित्व तथा विभक्तिकार्य । / 1324 / 1325. तृष्यस्वोः क्रियान्तरे कालेषु [ 4 / 6 / 40 ] [सूत्रार्थ] क्रिया का व्यवधान होने पर एवं द्वितीयान्त कालवाचक शब्द के उपपद में रहने पर 'तृष्- अस्' धातुओं से ऽणम् ' प्रत्यय होता है । / 1325 / [du0vR0] कालेषु द्वितीयान्तेषूपपदेषु क्रियान्तरे गम्यमाने तृष्यस्वोर्णम् भ्व्ति। द्व्यहं तर्षं द्व्यहतर्षं गाः पाय्य्ति। द्व्यहमभ्यासं द्वयहमभ्यासं गाः पाययति । अद्य यत् पानं यच्च यहेऽतीते भविष्यति, तन्मध्यवर्तिना तर्षणेनाभ्यसनेन गवां पानक्रिया व्यवधीयते । तृष्यस्वोरिति किम्? द्व्यहमुपोष्य भुङ्क्ते । क्रियान्तरे इति किम् ? अहरभ्यस्य इषून् गतः । अभ्यसनेन इषवः कालाश्च व्याप्यन्ते न गतिर्व्यवधीयते । कालेष्विति किम् ? योजनमभ्यस्य गाः पाययति । क्रियाग्रहणं सुखार्थ्म्॥ 1325 / [du0TI0 ] तृष्यस्वोः । केचित् क्रियान्तरे काल इति समानाधिकरणं न पठन्ति । क्रियामन्तरयतीति क्र्म्न्न्य्न्न्। अन्तरशब्दश्च व्यवधानवचन एव । क्रियान्तरव्यवधायकः काल इत्य्र्थ्ः॥1325| [vi0pa0] तृष्यस्वो: / 'ञि तृष पिपासायाम्, असु क्षेपणे' (3 / 66, 49) / क्रियाया अन्तरं व्यवधानं क्रियान्त्र्म्। अद्येत्यादिना त्देवाच्स्स्त्ते। उपोष्येति । उपपूर्वो 'वस निवासे' (1|614) " क्त्वो यप्" (4 / 6 / 55) इति यप् । यजादित्वात् सम्प्रसारणम् । "शासिवसिघसीनां च " ( 3 / 8 / 27) इति षत्वम् । इह सान्निध्यात् तृष्यस्वोरेवार्थेन तर्षणेनाभ्यसनेन चान्तरं व्यवधानं गम्यते तच्च क्रियाया एव सम्भवति नेतरस्येत्याह-- क्रियेति । / 1325 / [ka0ta0] तृष्यस्वोः । द्व्यहमित्यादि । द्व्यहं तृषां प्रपर्यान्तर्भूतेनार्थत्वात् तृषधातोरेवमर्थः क्रिस्स्य्ते। योजनमिह प्रहरावच्छिन्न एवाध्वा उच्यते, न तु कालः । / 1325 /
Page #604
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [समीक्षा 'व्यहं तर्षम्, व्यहतर्षम्' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने णम् प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय से की है। पाणिनि का सूत्र है- "अस्यतितृषा: क्रियान्तरे कालेषु'' (a03।4।57)| इस प्रकार पाणिनीय 'उ-l' अनुबन्धों के अतिरिक्त उभयत्र साम्य ही है। [रूपसिद्धि] 1-2. व्यहं तर्षम्, व्यहतर्षं गाः पाय्य्ति। व्यहमभ्यासम्, व्यहाभ्यासं गा: पाययति । 'व्यहम्' शब्द के उपपद में रहने पर तृष- अस' धातुओं से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, समास तथा विभ्क्तिकार्य्॥1325| 1326. नाम्न्यादिशिग्रहोः [4 / 6 / 41] [सूत्रार्थ] द्वितीयान्त 'नाम' शब्द के उपपद में रहने पर AG-पूर्वक 'दिश' धातु तथा ग्रह धातु से णम् प्रत्यय होता है॥1326| [du0 vR0] नाम्नि स्वरूपे द्वितीयान्ते उपपदे आदिशेर्पहेश्च णम् भ्व्ति। नामान्यादेशं नामादेशं द्दाति। नामानि ग्राहं नाम्ग्राह्माह्व्य्ति॥1326| [vi0pa0] स्वं रूपं शब्दस्याशब्दसंज्ञेत्याह-नाम्नि स्वरूप इति॥1326| [ka0 ta0] नाम्न्या0| पज्यां स्व्रूप्मित्यादि। नन् नाम्न्यादि संज्ञा ग्म्य्ते। यथा "नाम्नि स्थश्च' (4 / 3 / 5) इत्यादौ। अन्यथा तत्र कथं स्वरूपस्य न ग्रहणम्? सत्यम्. शास्त्रीयसंज्ञा नास्तीति कृत्वा अत्र स्वरूपमिति न्यायस्यावतारः कृत्ः। तत्र लक्ष्यदृष्ट्या व्याप्तिन्यायाल्लौकिकसज्ञाया अपि ग्रहणमिति न दोस्स्ः॥1326| [समीक्षा] 'नामादेशम्, नामग्राहम्' शब्दरूपों के सिद्ध्यर्थ उक्त की तरह पाणिनीय 'उ-ल' अनुबन्धों के अतिरिक्त उभयत्र समानता ही है। पाणिनि का सूत्र hai"nAmnyAdizigraho:' (a0 3 / 4 / 58) / [रूपसिद्धि] 1-2. नामादेशं द्दाति। नाम्ग्राह्माह्व्य्ति। 'नाम' शब्द के उपपद में रहने पर आयूर्वक 'दिश्' धातु तथा ग्रह धातु से णम् प्रत्यय, लघूपध गुण, उपधादीर्घ तथा विभ्क्तिकार्य्॥1326|
Page #605
--------------------------------------------------------------------------
________________ 567 caturthe कृत्प्रत्ययाध्याये षष्ठः वादिपादः 1327. कृञोऽव्ययेऽयथेष्टा ज्याने क्त्वा च [4 / 6 / 42] [सूत्रार्थ] अनभिप्रेत के कथन में अव्यय के उपपद में रहने पर 'कृञ्' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं॥1327| [du0 vR0] यथेष्टमिति वीप्सायाम्व्य्यीभाव्ः। अव्यये उपपदे kRo णम् भवति क्त्वा च अयथेष्टाख्याने ग्म्य्माने। ब्राह्मण! पुत्रस्ते जातः नीचैःकारम्, नीचैःकृत्य, नीचैः कृत्वाच्स्स्त्ते। ब्राह्मण! कन्या ते गभिर्णी किन्तर्हि वृस्स्ली। उच्चै:कारम् , उच्चैःकृत्य, उच्चैः कृत्वाच्स्स्त्ते। नीचैर्नामाप्रिय्माख्येय्म्। उच्चै म प्रिय्माख्येय्म्। अयथेष्टाख्याने इति किम्? ब्राह्मण! पुत्रस्ते जातः, उच्चैः कृत्वा आच्स्स्त्ते। समासविकल्पार्थं क्त्वाग्र्ह्न्न्म्॥1327| [du0 TI0] कृन्य्ः। य्थेस्स्त्त्मित्यादि। यथेष्टं यदभिप्रेतं न यथेष्टमनभिप्रेतम् अयथेष्टं तस्याख्यान इति केचित्। प्दार्थान्तिवृत्ताव्व्य्यीभाव्माहुः। इष्टातिक्रमेणाख्याने प्रतिकूलाख्याने इत्य्र्थ्ः। क्त्वा चेति। ननु चकारेण क्त्वाप्रत्ययस्य सम्बन्धाण्णमः प्रधानस्यानुवृत्तिरुत्तरत्र युक्ता, क्त्वाप्रत्ययस्याव्यवधानस्य कथमिति? सत्यम्, चकारसम्बन्ध एव क्त्वाऽनुवर्तते अनन्तरत्वात्, न्न्मोऽप्य्नुवृत्तिर्व्याह्तैवेत्य्दोस्स्ः॥1327| [vi0pa0] कृन्य्ः। वीप्सायामिति। अय्थेस्स्त्त्मिति। यद् यद् इष्टमभिप्रेतम्, तद् यथेष्टम्, ततोऽन्यदयथेष्टम, तस्याख्यान इति। ननु णमेव विधीयताम्, विकल्पाधिकारात् पक्षे पूर्वकाले पूर्वेणैव क्त्वा भविष्यतीत्याह- स्मासेत्यादि। अनेन क्त्वाविधानेन तृतीयादित्वमस्ति, तृतीयादीनां वेति पक्षे उपपदममास: स्यानान्यथेति भाव्ः। यद्येवं क्त्वा चेति चकारसम्बन्धादस्य प्रधानत्वात् कथमुत्तरत्रानुवृत्ति: प्रधानस्य णमेव स्यात्? सत्यम्, अनन्तरत्वादुत्तरत्रापि चकारसम्बन्ध एव क्त्वानुवर्तिष्यते, णमोऽपि दृस्स्त्ताधिकार्स्यानुवृत्तिर्व्याह्तेति॥1327| [समीक्षा] 'उच्चैःकारम्, उच्चैःकृत्य, उच्चैः कृत्वा' आदि शब्द उक्त की तरह णम्-णमुल् प्रत्यय करके तथा क्त्वा प्रत्यय से सिद्ध किए गए हैं। पाणिनि का सूत्र hai"avyaye'yathAbhipretAkhyAne कृञः क्त्वाणमुलौ' (a0 3 / 4 / 59) / अत: उभयत्र समानता ही है। [विशेष वचन] 1. उच्चै म प्रियमाख्येयम् (du0vR0)| 2. नीचैर्नामाप्रियमाख्येयम् (du0vR0)|
Page #606
--------------------------------------------------------------------------
________________ 568 कातन्त्रव्याकरणम् [रूपसिद्धि 1. ब्राह्मण! पुत्रस्ते जातः, नीचैःकारम्, नीचैःकृत्य, नीचैः कृत्वा आच्स्स्त्ते। ब्राह्मण! कन्या ते गर्भिणी किन्तर्हि वृस्स्ली। उच्चैःकारम्, उच्चैः कृत्य, उच्चैः कृत्वा आच्स्स्त्ते। 'नीचैः- उच्चैः' के उपपद में रहने पर 'कृ' धातु से 'णम्-क्त्वा' प्रत्यय, वृद्धि, यबादेश तथा विभ्क्तिकार्य्॥1327| 1328. तिर्यच्यपवर्गे [4 / 6 / 43] [सूत्रार्थ अपवर्ग=समाप्ति अर्थ के गम्यमान होने पर 'तिर्यक' शब्द के उपपद में रहते 'कृ' धातु से ऽक्त्वा-णम् प्रत्यय होते हैं॥1328| [du0vR0] तिर्यकशब्दे उपपदे को णम भवति क्त्वा चापवर्गे गम्यमाने तिर्यककारम, तिर्यक्कृत्य, तिर्यक् कृत्वा काष्ठं gtH। समाप्य गत इत्य्र्थ्ः। अपवर्ग इति किम्? तिर्यक् कृत्वा काष्ठं gtH॥1328| [du0 TI0] tiryci0| nanu तिर्यचीति कथं निर्देश: तिर्यङ् तिरश्चिर्भवत्यघुटस्वरे? सत्यम्, शब्दपदार्थकस्येदमनुकरणम्, तेन शब्दान्तरत्वान्न भ्व्ति। अथ प्रकृतिवदनुकरणं भवति इति प्रकृतिकार्येण तिरश्च्यादेशेन भ्वित्व्य्मिति। नैवम्, अनुक्रिय्मान्नान्त्प्रिन्नामाप्र्स्न्ग्गात्। यद्यत्र प्रकृतिकार्यं च स्यात्, यादृशमनुक्रियमाणं तिर्यकशब्दस्य रूपं तादृशं न प्रतीयते प्रकृतिवदनुकरणं भवतीत्यस्य तु यदर्थकस्यानुकरणं सोऽस्यावकाश: सर्व एव ह्यनुकरणभूतः शब्दस्वरूपस्यानुकरणम्, एतावांस्तु विशेषः क्वचिच्छब्दपदार्थस्य शब्दरूपस्यानुकरणम्, क्व्चिद्र्थ्प्दार्थ्क्स्येति॥1328| vi0pa0] तिर्य्चि0| अपवर्ग: स्माप्तिः। तिर्यक् कृत्वेति। अनृजु=वक्रं कृत्वेत्य्र्थ्ः॥1328| [ka0 ta0] तिर्य्चि0| ननु टीकायां तिर्य्चीति। ननु कथमिदं देश्यम् 'तिर्यङ् तिरश्चि:' इत्यत्रानव्ययस्य ग्रहणात्? स्त्य्म्। तिर्यन्चशब्दात् सद्यआद्यत्वादस्तातिस्तस्य लुक्यनुषङ्गलोपे चाव्ययत्वेऽपि एकदेशविकृतमनन्यवद् itytideshym। ननु तिर्यकशब्दोऽयमव्ययमिति कथं निश्चितम्? सत्यम्, अव्य्याधिकारात्॥1328| [समीक्षा] _ 'तिर्यक्कारम्, तिर्यक्कृत्य, तिर्यक् कृत्वा' इत्यादि शब्दरूपों की सिद्धि उक्त की तरह समझनी चाहिए। पाणिनि का सूत्र हैं- "तिर्यच्यपवर्ग'' (a0 3 / 4 / 60) / इस प्रकार उभयत्र अधिकांश समानता ही स्वीकार करनी चाहिए।
Page #607
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 569 [रूपसिद्धि] 1- 3. तिर्यक्कारम्, तिर्यक्कृत्य, तिर्यक कृत्वा गतः । 'तिर्यक' शब्द के उपपद में रहने पर 'डुकृञ् करणे' (77) धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समासपक्ष में क्त्वा को यप् आदेश तथा विभक्तिकार्य । / 1328 / 1329. स्वाङ्गे तसि [4 / 6 / 44] [सूत्रार्थ] स्वाङ्ङ्गवाची तस्-प्रत्ययान्त शब्द के उपपद में रहने पर 'कृ' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं । / 1329 / [du0vR0] स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते उपपदे कृञो णम् भवति क्त्वा च । मुखतः कारम्, मुखतःकृत्य, मुखतः कृत्वा आस्ते । स्वाङ्ग इति किम् ? सर्वतः कृत्वा आस्ते । अव्ययाधिकाराद् मुखे तस्यतीति मुखतः कृत्वा गतः । / 1329 / [ka0ta0] स्वाङ्गे 0 / अर्थे मुखे तस्यतीति 'तसु दसु उत्क्षेपे' (3152) kvip । arthtH=mukhtH||1329| [समीक्षा] 'मुखत:कारम्, मुखतः कृत्वा' आदि शब्दों की सिद्धि उपर्युक्त की ही तरह की गई है। पाणिनि का सूत्र है- "स्वाङ्गे तस्प्रत्यये कृभ्वो; तूष्णीमि भुवः " (a03।4।61,63)| इस प्रकार सामान्यतया उभयत्र समानता ही परिलक्षित होती है। [रूपसिद्धि] 1-3. मुखतःकारम्, मुखतः कृत्य, मुखतः कृत्वा आस्ते । 'मुखतः' शब्द के उपपद में रहने पर 'कृ' धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समास में क्त्वा को यप् तथा विभक्तिकार्य । / 1329 / 1330. भुवस्तूष्णीमि च [ 4 / 6 / 45 ] [ सूत्रार्थ] स्वाङ्गवाची तस्प्रत्ययान्त शब्द के तथा 'तूष्णीम्' शब्द के उपपद में रहने पर 'भू' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं । / 1330 / [du0vR0 ] स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते 'तूष्णीम्' शब्दे चोपपदे भुवो णम् भवति क्त्वा c। मुखतोभावम्, मुखतो भूय, मुखतो भूत्वा आस्ते । तूष्णीम्भावम्, तूष्णीम्भूय, तूष्णीम्भूत्वा आस्ते! कथं नानाकारम्, नानाकृत्य, नाना कृत्वा भुङ्क्ते । विनाकारम्,
Page #608
--------------------------------------------------------------------------
________________ 570 कातन्त्रव्याकरणम् विनाकृत्य, विनाकृत्वा गत इति? kriyaavishessnnmev| नाम्नां युक्तार्थ्त्वात्। समासोऽपि सिद्ध एव्। 'नाना कृत्वा काष्ठानि गतः' इति सापेक्षत्वान्न स्मास्ः। एवं नानाभावम्, नानाभूय, नाना भूत्वा गत इति। तथा अन्वग्भावम्, अन्वग्भूय, अन्वग भूत्वा गत इति। आनुकूल्ये एव समासाभिधानम्, तेन अन्वग् भूत्वा तिष्ठति शत्रुः । / 133 0 / [du0 TI0] भुव्ः। ननूपपदयोर्णम्, क्त्वाप्रत्ययश्च न कथं यथासङ्ख्यमिति? सत्यम्, चकारसम्बन्धाद् वाक्यद्वयं ततो वैषम्यमिति भाव्ः। नामार्थप्रत्यये च्यर्थे कृत्रो भुवश्च वक्तव्यम्, नाप्रत्ययसहचरितो ना इत्युक्त; धाप्रत्ययसहचरितश्च धा इति। नाधावों यस्य प्रत्ययस्य स नाधार्थः, विनञ्भ्यां नानाणाविति संख्यायाः प्रकारे धा, द्वित्रिभ्यां धमुणेधा च, एकाद् धमुण् वेति प्रत्ययग्रहणं हिरुक्पृथक्शब्दयोर्निवृत्त्यर्थं 'हिरुक् कृत्वा गतः' इति असहायार्थत्वान्नाधार्थत्वमस्तीति क्त्वाणमौ स्याताम्, न नानाकृत्वा काष्ठानि गतः इति च्यों नास्ति, प्रकृत्यवस्थाया अविवक्षितत्वान्नाप्रत्यय eva, na tdrthmrthgrhnnmuktm| kazcit 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति सानुबन्धकार्थं विज्ञायते न वक्तव्यमिति मनसिकृत्य नोदयति क्थ्मित्यादि। एवं द्विधाकार्मिति। परिहारमाह- kriyaavishessnnmeveti| द्विधाकारो यस्मिन् करणे भवने चेत्य्र्थ्ः। नाम्नां युक्तार्थत्वात् समास इति। विभाषया समासोऽपि य्थाभिधान्मित्य्र्थ्ः। अव्ययत्वात् तरांतमांप्रत्ययो नाभिधीयते, न हि विनाकारम् इत्याद्ययुक्ता दृश्यत, न च पूर्वकालता अन्यथाकारमित्यादिषु च dRshyte। यथा 'अन्यथाकारंतरां भुङ्क्त, अन्यथाकारंतमां भुङ्क्ते' सूत्र्कार्व्च्नात्। त्थेत्यादि। अनूच्यानुलोम्य इति न व्क्त्व्य्मित्य्र्थ्ः। अन्वग्भावं तिस्स्त्थ्ति। अनुचरः सन् तिस्स्त्थ्तीत्य्र्थ्ः॥1330॥ [vi0pa0] भुव्ः। द्वयोरुपपदयोआभ्यां प्रत्ययाभ्यां na ythaasngkhym| चकारसम्बन्धाद् वाक्यद्वयकल्पनया वैषम्यस्य विव्क्स्सित्त्वात्। क्थ्मित्यादि। नाधार्थप्रत्यये च्व्यर्थे इति व्क्त्व्य्म्। नाप्रत्ययेन सहचरितोऽर्थो ना, धाप्रत्ययेन सहचरितोऽर्थो धा। नाधावर्थो यस्य स नाधार्थः प्र्त्य्य्ः। अर्थशब्द: प्रत्येकमभिसम्बध्यते, नार्थो धार्थश्च य: प्रत्ययः, तदन्ते घ्यर्थे उपपदे कृञ्भुवोः क्त्वान्न्माविति। अत्र नानाणौ नार्थी। यदाह 'विनञ्भ्यां नानाणी' इति। अत्र णकारस्यानुबन्धत्वादेकरूप एव प्रत्यय इति। नैतदर्थमर्थग्रहणं किन्तर्हि धार्थार्थ्म्। धार्था हि बहवः प्रत्यया इति जिनेन्द्रबुद्धिस्त्वाह-वयं तु ब्रूम:- नार्थमप्यर्थग्रहणं क्र्त्व्य्म्। अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति नाणो ग्रहणं न स्यादित्य्भिप्राय्ः। धार्थाश्चत्वारः प्र्त्य्याः। तद् यथासंख्यायाः प्रकारे धा, द्वित्रिभ्यां धमणेधा च, एकाद् धमुण वेति। 'अनानाकृतं नानाकृत्वा भुङ्क्ते, अनानाभूतं नानाभूत्वा गतः' इत्यादिषु व्यर्थो drshniiyH। प्रत्ययग्रहणादिह न भवति 'हिरुक् कृत्वा पृथक् गतः' इति-हिरुक्पृथक्शब्दयोरसहायार्थत्वात्रार्थत्वमस्तीति, तदिह न वक्तव्यमित्याह- क्रियेति। नानाकारो यस्मिन् भोजने गमने चेत्यादि, vishessnnmityrthH|
Page #609
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 571 नापीह णमन्तस्याव्ययत्वे नानाकारंतरामित्यादि तरांतमामोरभिधानं dRshyte। न च पूर्वकालता प्रतीयते, अन्यथाकारंतराम् इत्यादिषु तरांतमांप्रत्ययौ दृश्येते एव्। तथा च तत्रोक्तं क्त्वा पूर्वकालेऽस्त्येव, पक्षे समासोऽपि यथाभिधानं सिद्ध एवेत्याह- नाम्नाम् इत्यादि। यदप्युक्तं 'च्यर्थ' इति किम्? 'नानाकृत्वा काष्ठानि गतः' इति। अत्र प्रकृत्यवस्थानं विवक्षितम् इत्य्च्च्य्र्थ्ता। तत्रापि समाधिमाह- सापेक्स्स्त्वादिति। अपेक्ष्यन्ते काष्ठादीनीति भाव्ः। एव्मिति। तथा धार्थेऽपि द्विधाकारम्, द्विधाकृत्य, द्विधा कृत्वा। द्वैधंकारम् , द्वैधंकृत्य, द्वैधं कृत्वा। द्वेधाकारम्, द्वेधाकृत्य, द्वेधा कृत्वा, ऐकध्यंकारम्, ऐकध्यंकृत्य, ऐकध्यं कृत्वा। एवं भवतेरपि द्विधाभाव्मित्यादि। त्थेति। अनूच्यानुलोम्य इति न व्क्त्व्य्मित्य्र्थ्ः। आनुलोम्यमनुकूलता, परचित्ताराधनमिति याव्त्॥1330| [ka0 ta0] भुव्ः। पञ्ज्यां नाप्रत्ययसहचरित इति तदर्थवाचकत्वमेवात्र साहचर्यम्, वयं तु ब्रूम इति जिनेन्द्र्बुद्धिव्च्न्मिद्म्। [पाठान्तरम् टीकायां कश्चिद् आह-- निरनुबन्धग्रहण इत्युक्तत्वादिति केचित्। जिनेन्द्रबुद्धिस्त्वाह इति पूर्वग्रन्थ इत्याह- प्र्त्य्य्ग्र्ह्न्नादिति। तथा च -'हिरुङ् नाना च वर्जने' इत्य्म्र्ः। ननु धात्वर्थ इत्यत्र धाप्रत्ययस्य प्रकार एवार्थः, नार्थ इत्यत्र नाप्रत्ययस्य कीदृशोऽर्थः? सत्यम्, नाप्रत्यय: प्रकृत्यर्थ एव क्रियते अनिर्दिस्स्त्तार्थ्त्वात्। यद्येवं विशब्दस्य विगतार्थः नाप्रत्ययेन तदर्थस्य द्योतितत्वाद् विनाशब्दोऽप्यभाव इत्यर्थः, नानाशब्दोऽप्यभावार्थः कथन्न स्यात् कृत्र एव हि नानेति? सत्यम्, स्वभावादेवैकप्रकाराभाव उच्यते, तर्हि असहायार्थत्वादिति न सच्छते? सत्यम्, असहायशब्दस्य सहायभाव एवार्थ: नानाशब्दस्यापि एकाभाव इत्यभावमात्रमवलम्ब्य सादृश्यं नास्तीत्युक्तम्, असहायार्थत्वादिति कश्चित् पाठस्तदा विद्य्मानार्थ्त्वादित्य्र्थ्ः। 'हिरुङ् नाना च वर्जने' इत्यमरेण यदुक्तं तद्भेदमवलम्ब्येति स्थित्म्। टीकायां क्त्वाणमौ स्यातामिति प्रत्ययग्रहणाभावे स्यातामित्य्र्थ्ः]॥1330| [समीक्षा] 'तूष्णींभावम्' इत्यादि शब्दों की सिद्धि उक्त की तरह 'णम्-णमुल्-क्त्वा' प्रत्ययों से की गई है। पाणिनि क सूत्र है- "तृष्णीमि भुवः' (a0 3 / 4 / 63) / कातन्त्रव्याख्याकारों ने जो अन्य शब्दरूप सिद्ध किए हैं, उनके लिए पाणिनि ने "नाधार्थप्रत्यये च्यर्थे, अन्वच्यानुलोम्ये' (a0 3 / 4 / 62,64) ये दो सूत्रे बनाए हैं। प्रकृत विषय की दाल से उभयत्र प्रायः समानता ही है।
Page #610
--------------------------------------------------------------------------
________________ 572 कातन्त्रव्याकरणम् [रूपसिद्धि] 1- 6. मुखतो भावम्, मुखतोभूय, मुखतो भूत्वा आस्ते । तूष्णीम्भावम्, तूष्णीम्भूय तूष्णीम् भूत्वा आस्ते । 'मुखतः- तूष्णीम्' शब्दों के उपपद में रहने पर 'भू' धातु से प्रकृत सूत्र द्वारा 'णम् -क्त्वा' प्रत्यय, क्त्वा का समास होने पर यवादेश, ऊकार को वृद्धि, आवादेश तथा विभक्तिकार्य । / 1330| 1331. कर्तरि कृतः [4 / 6 / 31] [सूत्रार्थ] कर्ता कारक अर्थ में कृत्संज्ञक प्रत्यय होते हैं । / 1331 / [du0vR0 ] पच: . कर्तरि कारके कृत्संज्ञकाः प्रत्यया वेदितव्याः । करोतीति कर्ता, कारक:, न्न्द्न्ः। निराकाङ्क्षेषु वाक्येषु परिभाषेयं शेषभूता । ख्युटः करणेनाघ्रातत्वान्न पाक्षिकी प्रवृत्तिः । / 1331 / [du0TI0 ] क्र्त्रि0| गुपादिभ्य आयवदनिर्दिष्टकालार्थास्तृजादयः स्वार्थे प्राप्ताः कर्तयेव यथा स्युरिति व्च्न्म्। घञादीनां वाच्यः सिद्धताख्यभावस्त्यादीनां च साध्यताख्य इति तत्र भावग्रहणं युक्त्म्। नासौ स्वार्थ इति निराकाङ्क्षेष्वित्यादि । एतेन तेषामस्य चैकवाक्यतामाह- ख्युडादिवाक्यानि नार्थान्तराकाङ्क्षाणि भवन्ति, करणादीनामर्थानां नामाख्याते निर्देशान्न तेषामयं शेष इति यदि पुनरियं लिङ्गवती स्याद् यथा अनेन तृजादीनामन्वाख्यायते तथा ख्युडादीनामपि विशेषाभावात् तेऽपि कर्तरि करणादिषु च स्युर्वचनसामर्थ्यात् पर्यायेणेत्यनिष्टरूपं स्यात्। सत्यपि शन्तृङादीनां सार्वधातुकत्वे परोक्षातिदेशे कर्तृकर्मभावानुयोगान्निराकाङ्क्षाणां विधानं यथासम्बन्धं न विरुध्यते परस्मैपदात्मनेपदभावेनेति । / 1331 / [vi050] क्र्त्रि0| निराकाङ्क्षेष्विति । निश्चिता आकाङ्क्षा येषु तानि निराकाङ्क्षाणि तेषु निराकान्ग्क्स्सेस्स्वित्य्र्थ्ः। शेषभूतेति । शेषं भूता शेषभूता, अवयवत्वं प्राप्तेत्यर्थः । एतेन विध्यङ्गशेषभूतेयं न लिङ्गवतीति दर्शितम् । सा हि प्रत्येकं प्रत्ययविधिषूपप्रतिष्ठमाना तैः सहैकवाक्यतामापद्यते- "वुण्तृचौ कर्तरि अच् पचादिभ्यश्च" (4 / 2 / 47,48) कर्तरीति । तर्हि ख्युडादिवाक्यानामप्ययं शेषः स्यात्, विशेषाभावात् । तत: करणे पक्षे कर्तरि च ख्युट् स्यात् ? तदयुक्तम्, अनाकाङ्क्षत्वात् तेषाम् । यानि हि वाक्यानि असमाप्त्यर्थतयाऽर्थमाकाङ्क्षन्ति तेषामेवायं शेष इति । तथाहि वुण्तृचौ भवतः इत्युक्तेऽर्थविशेषाकाङ्क्षा जायते कस्मिन्नर्थे तौ भवतः इति तृजादिवाक्यानामेवायं शेषो
Page #611
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 573 युज्यत इति। ख्युडाआदेवाक्यानि तु साक्षानिर्दिष्टार्थत्वान्न साकाङ्क्षाणि, न हि परिपूर्णस्याकाङ्क्षा न्याय्येति न तेषां शेष इत्याह- ख्युट इत्यादि। यदि पुनरियं लिङ्गवती स्यात् तदा भिन्नैर्वाक्यैर्विहितानां प्रत्ययानामर्थविधानं स्यात्। तथा च सति तृजादीनामिव ख्युडादीनामपि करणे कर्तरि च प्रसङ्गः स्यात्। एकस्था हि लिङ्गवती सकलं shaastrmbhijvlytiiti||1331| [ka0 ta0] क्र्त्रि0| अर्थज्ञानं करोतीति कृत्। कृञः कर्तरि क्विप्, अथ अनियमे नियमकारिणी परिभाषा, तत् कथं ख्युटः प्रयोगे प्रवर्तिष्यते करण इत्युक्ते (परिभाषेति करण-) नियमस्य विद्यमानत्वात्? स्त्य्म्। न तत् सूत्रं किन्तर्हि युक्तिप्राप्तं सा पुनरेषैव युक्तिः, यत: साकाङ्क्षषु प्रवर्तते परिभाषा, न चाकाक्षेषु तेषामाकाङ्क्षायाः पूर्णत्वाद् वेत्यनया युक्या अनियमे नियमकारिणी परिभाषा न तु नियम इति साध्वेवोक्तम्, वृत्ती ख्युट इति, तदेव पूर्वपक्षसिद्धान्तायां स्फुटीकर्तुं पञ्जीकारोऽप्याह- तीत्यादि। vishessaabhaavaaditi| साकाक्षेषु परिभाषा प्रवर्तते न चाकाङ्केष्विति vishessaabhaavaadityrthH| तदयुक्तमित्यादिना च स एव विशेष: प्रतिपादित इत्य्र्थ्ः। कर्तरि ख्युटः प्रसङ्गः स्यादिति । ननु कथमयं प्रसङ्ग इति अनियमे नियमकारिणी परिभाषेति न्यायस्य सत्त्वात्? सत्यम् ,लिङ्गवतीपक्षे न्यायोऽयं नास्तीति kshcit। नियमेऽनियमे वा लिङ्गवत्त्वमादाय pravartata iti anyH| [पाठान्तरम्- टीकायां गुपादिभ्य इत्यादि। तर्हि कर्तर्यप्राप्तौ विधिरेवायं स्यान्न परिभाषा? स्त्य्म्। कृत्शब्दस्यान्वर्थबलात् सामान्यकारके प्राप्नोति अनिर्दिष्टकालार्थत्वाच्च स्वार्थेऽपि च, अत: कर्तर्यपि स्यात् ततश्च परिभाषा भ्व्त्येव्। यत्त स्वार्थे प्राप्ते इत्युक्तम्, तत्र स्वार्थेऽपीति apishbdo'dhyaahrtvyH| यद् वा कृदित्यस्यार्थद्वयमवलम्ब्य svAthoM'pi प्राप्तः इति ग्दित्ः। यस्य निर्दिष्टार्थे भवति घादिविधायकवाक्ये भावग्रहणं व्य्र्थ्म्। अथ "अकर्तरि च कारके " (4 / 5 / 4) इत्यस्य विद्यमानत्वात् कथम् अनिर्दिस्स्त्तार्थ्ता। नैवम्, सृ स्थिरेत्यादिविशेषविधानमवश्यं कर्तव्यम्, ततश्च पदरुजेत्यपनीय घञिति पृथग् योगः क्रिय्ताम्। पृथग्योगबलात् स्वार्थे स्यात्, स च स्वार्थो भाव एवेति किं भाव्ग्र्ह्न्नेनेत्याः-घ्न्यादीनामिति। युक्तमिति विशेषभावार्थम्, न तु स्वार्थमात्रार्थमिति भावः, तर्हि शन्तृङादिविधायकानामयं विशेष: स्यादित्याः-स्त्य्पीत्यादि। निराकाङ्क्षत्वात् तेषामयं शेष इति स्न्ग्क्लितार्थ्:]॥1331| [समीक्षा] जिन कृत्प्रत्ययों के अर्थ सूत्रों में साक्षात् निर्दिष्ट नहीं हैं, उन सभी प्रत्ययों का विधान कर्ता अर्थ में आचार्य शर्ववर्मा तथा पाणिनि दोनों के ही द्वारा किया गया है। पाणिनि का सूत्र है- "कर्तरि कृत् '' (a0 3 / 4 / 67) / इस प्रकार उभयत्र समानता ही है।
Page #612
--------------------------------------------------------------------------
________________ 574 कातन्त्रव्याकरणम् [विशेष वचन] 1. निराकाङ्क्षषु वाक्येषु परिभाषेयम् (du0 vR0)| 2. एकस्था हि लिङ्गवती सकलं शास्त्रमभिज्वलयति (vi0 pa0 ) / 3. अनियम नियमकारिणी परिभाषा (ka0 ta0 ) / [रूपसिद्धि] 1. क्र्ता। कृ-तृच्-सि। अर्थज्ञानं क्रोति। 'r3a कृञ् करणे' (7 / 7) धात् से कर्ता अर्थ में "वुण्तृचौ" (4 / 2 / 47) सूत्र द्वारा तृच्' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (3 / 4|1) से 'ऋ' को गुण 'अर्', कर्तृ की लिङ्गसंज्ञा, 'सि' प्रत्यय, "A सौ सिलोपश्च'' (2 / 1 / 64) से त-घटित 'ऋ' को 'आ' आदेश तथा 'सि' प्रत्यय का लोप्। 2. कार्क्ः। कृ* वुण सि। अर्थज्ञानं क्रोति। 'कृ' धातु से वुण प्रत्यय, 'वु' को 'अक' आदेश, इज्वद्भाव, "अस्योपधाया दीघों वृद्धि 0" (3 / 6 / 5) इत्यादि से ऋकार को वृद्धि-आर् तथा vibhktikaary। 3. pcH| pc-ac-si| pcti| 'pac' धातु से कर्ता अर्थ में 'अच् पचादिभ्यश्च'' (4 / 2 / 48) से अच् प्रत्यय तथा विभ्क्तिकार्य्। ___4. न्न्द्न्ः। नन्द- यु-अन्-सि। न्न्द्य्ति। 'टु नदि समृद्धौ' (1 / 25) धातु से कर्ता अर्थ में 'यु' प्रत्यय, 'अन' आदेश तथा विभ्क्तिकार्य्॥1331| 1332. भावकर्मणोः कृत्यक्तखलाः [4 / 6 / 47] [सूत्रार्थ] भाव तथा कर्म अर्थ में कृत्यसंज्ञक (तव्य, अनीय, य, क्यप्, घ्यण) प्रत्यय, 'क्त' प्रत्यय तथा खल्- प्रत्ययार्थक प्रत्यय होते हैं॥1332| [du0 vR0] पूर्व्स्य्प्वादोऽय्म्। भावे कर्मणि च कृत्य-क्त-खलाश्च वेदित्व्याः। शयितव्यं भवता, भोक्तव्या ओदनो भवता, आसितं भवता, वृतः कटो भवता, ईषदाढ्यम्भवं भवता, ईषत्कर: कटो भवता, ईषत्पानं भवता, ईषत्पानः सोमो भ्व्ता। अर्थादकर्म केभ्यो भावे सकर्मकेभ्यः क्र्म्न्नीति॥1332| [du0 TI0] भाव्0| भाव्स्यैक्त्वादेक्व्च्न्म्। शयितं भवद्भ्यां भ्व्द्भिरिति। सकर्मकेभ्योऽपि कर्माविवक्षायां भावे। यथा कर्तव्यं देव्द्त्तेनेति॥1332|
Page #613
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 575 vi0pa0] भाव्0| ईस्स्दाद्ध्य्म्भ्व्मिति। "कर्तृकर्मणोश्च भूकृञोः' (4 / 5 / 103) इति भावे ख्ल्। न विद्यते कर्म येषां प्रयोगे ते अक्र्म्काः। तविपरीताश्च सकर्मका इत्यर्थो न्याय्सिद्ध्ः। विषयनियममाह- अर्थादित्यादि। सकर्मकेभ्योऽप्यविवक्षितकर्मत्वाद् भावे- कर्तव्यं देवदत्तेन, कृतं देव्द्त्तेनेति। कथन्तर्हि गतं ग्रामं देवदत्तेनेति, सकर्मकत्वाद् भावे? सत्यम्, अकर्मकविवक्षयैव केवलं भावेऽपि धात्वर्थकृता व्याप्तिरस्तीति ग्राममिति द्वितीया। यथा कटं कृत्वा घटं कर्तुं गतः इति। आख्याते सकर्मकाद् भावे नाभिधीय्ते। यथा ग्रामो गम्यते देव्द्त्तेनेति॥1332| [ka0 ta0] भाव्0| भावस्यैकत्वादिति टीकायां भ्विस्स्य्ति। यद्यपि कर्तृभेदेन शयनव्यक्तिभेदस्तथापि जातेरेकत्वादेकवचनम्, व्यक्तौ तु द्विवचनादिकं भवत्येवेति भाव्ः। स्क्र्म्केभ्योऽपीत्यादि। विशेषकर्मविवक्षायां कृतं कार्यं न निवर्तते इति भावप्रत्ययस्थित एवेति॥1332| [समीक्षा] कृत्यसंज्ञक प्रत्यय, क्त-प्रत्यय तथा खलर्थक प्रत्ययों का विधान दोनों ही आचार्यों ने भाव-कर्म अर्थों में किया है। पाणिनि का सूत्र है- "तयोरेव कृत्यक्तखलाः ' (a03।4।70)| इस प्रकार उभयत्र पूर्ण समानता ही है। [विशेष वचन] 1. सकर्मकेभ्योऽपि कर्माविवक्षायां भावे (du0 त्ती0)| [रूपसिद्धि] 1-8. शयितव्यं भ्व्ता। shii+त्व्य्-सि। भोक्तव्य ओदनो भ्व्ता। भज +त्व्य्+सि। आसितं भ्व्ता। आस्+क्त्+सि। कृतः कटो भ्व्ता। कृ+क्त्+सि। ईषदाढ्यम्भवं भ्व्ता। ईस्स्दाद्ध्य्+भू+ख्ल्+सि। ईषत्करः कटो भ्व्ता। ईस्स्त्+कृ+ख्ल्+सि। ईषत्पानं भ्व्ता। ईषत् +पा+यु-अन्+सि। ईषत्पानः सोमो भ्व्ता। ईषत्+पा+ यु-अन्+सि। गुण, इडागम आदि कार्य प्राप्ति के अनुसार होते हैं। 'खल' प्रत्यय के अर्थ में 'यु' प्रत्यय भी होता हैं, अत: 'पानम्, पान:' उदाहरण यहा~ दिए गए हैं॥1332| 1333. आदिकर्मणि क्तः कर्तरि च [4 / 6 / 48] [सूत्रार्थ भूतकालिक आदि क्रियाक्षण में जो 'क्त' प्रत्यय विहित है, वह कर्ता अर्थ में होता है। सम्भव होने पर कर्म अर्थ में भी इसका विधान साधु माना जाता है॥ 1333 /
Page #614
--------------------------------------------------------------------------
________________ 576 कातन्त्रव्याकरणम् [du0 vR0] आदिक्रियायां यः क्तो विहितः सः कर्तरि वेदितव्यश्चकाराद् यथाप्राप्तं c। प्रकृतः कटं भवान्, प्रकृतः कटो भ्व्ता। प्रसुप्तो भवान्, प्रसुप्तं भ्व्ता। प्रशब्द आदिक्रियाद्योत्क्ः। बहूनां क्रियाक्षणानामादिक्रियाक्षणोऽतीत इति भविष्यति कटे kttshbdstaadrthyaat|| 1333 / [du0 TI0] आदि0| आदिश्चासौ karma ceti Adikarmeti vigrhH| aadikriyaayaamiti| नात्र कर्मशब्द: साधनार्थो युज्यते तस्यैकत्वादादिविशेषणमनर्थकं स्यादिन्याह्भूनामित्यादि। आद्यो य: क्रियाक्षणः स निष्पन्नत्वादतीत: स्यादिति "निष्ठा'' (4/3/ 93) इत्यनेन तो युज्यते आदिकर्मणीति कर्तृविशेषणं चैत्त्। आदिकर्मविषये कर्तरीति dhaatorvishessnnm| आदिक्रियायामिति। यद्येवमादिग्रहणमेवास्तां किं krmgrhnnen। आदिविषये कर्तरि आदिविषये धातोरर्थात् क्रियैवादि: प्रतीयते? सत्यम्, प्रतिपत्तिरियं ग्रीय्सीति। उक्तार्थानामप्रयोगोऽनुक्तानामप्रयोग इति यथायोगं द्वितीया तृतीया च drshitaa। अथ आदिक्रियाक्षणे कटोऽनभिनिष्पन्न एव करणीभूतवीरणादय एव तदानी स्न्तीति। न च त एव तदवस्थाः, कथं 'प्रकृतः कटः' इति भूतकालाभिधायिना प्रकृतशब्देन कटशब्दस्य सामानाधिकरप्यम् आद्येन क्रियाक्षणेन वीरणानां यो विशेष: आहितस्तत्र कटशब्दो वर्तत इत्याह- भ्विस्स्य्तीत्यादि॥1333| [vi0pa0] आदि0| कर्मशब्द: क्रियावचन:, न तु "यत् क्रियते तत् कर्म'' (2 / 4 / 13) इति कारकवचन:, तस्य कटादेरेकत्वादादिविशेषणानर्थक्यप्रसङ्गाद् बहुषु क्रियाक्षणेषु आदिविशेषणमर्थवद भवतीत्याह- आदिक्रियायामिति। यथाप्राप्तं चेति। भावे कर्मणि चेत्य्र्थ्ः। भूनामित्यादि। एतेन "निष्ठा'' (4 / 3 / 93) इत्यनेनैवातीते क्तप्रत्यय:, न तु यत्नान्तरं विधेयमिति drshitm। आद्यस्य हि क्रियाक्षणस्य प्रिनिस्स्प्न्न्त्वाद्तीत्त्व्म्स्तीति। ननु चादिभूतक्रियाक्षणे कटोऽपरिनिष्पन्न एव कटकरणभूता वीरणादय एव तदानीं सन्तीति कथं 'प्रकृत: कटः' इत्यतीतक्रियाक्षणाभिधायिना प्रकृतशब्देन कटशब्दस्य सामानाधिकरण्यमिति? सत्यम्, आद्येन क्रियाक्षणेन यो वीरणेष्वाहितो विशेषस्तत्र कटशब्दो वर्तते तादात्, स चातीत इत्याह- भ्विस्स्य्तीति। नन् यदि आद्यक्रियाक्षणाहिते विशेषे कटशब्दस्तत् कथं भविष्यति वर्तत इति? न हि अयमेवाहितो विशेषः, नाप्ययं क्त्तार्थ्ः। न चायमतीत:, येन सामानाधिकरण्यम्? स्त्य्म्। विस्स्य्स्प्त्मीय्म्। तत्रायमर्थो भ्विस्स्य्ति। कटविषये योऽसौ विशेषस्तत्र कटशब्दस्तादर्थ्यात् क्त्तार्थ्त्वाद्स्येति॥1333|
Page #615
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 577 [क 0 ta0] आदि0| आदिक्रिया च क्रियायाः प्र्थ्मोऽव्य्व्ः। तत्र प्राद्यवच्छेदेन धात्र्वर्तत इति भाव्नीय्ः। तत् कथं भविष्यति वर्तत इत्याहितविशेषे कटे कटशब्दतादर्थ्यादिति वृत्तौ वक्तुं युज्यत इति भाव्ः। न झ्य्मित्यादि। अयं वस्तुगत्या यो भविष्यदर्थ एव कट: स एव नासावाहितविशेष इत्य्र्थ्ः। नापीति। अयं भविष्यति न कटो न क्त्तार्थ्ः। एतेन तादादिति यदुक्तं तदपि न स्न्ग्ग्च्छ्ते। न चेति । अत्राप्ययमित्यनेन bhvissytkttpraamrshH| अत एव नासाव्तीत्ः। अतः प्रकृत इत्यनेन सामानाधिकरण्यमपि नोपपद्यते इति भाव्ः। सत्यमित्यादि सुग्म्म्। [पाठान्तरम् टीकायामादिविशेषणमनर्थकं स्यादिति नहि कर्मणि आद्यवयवे क्र्म्त्व्म्स्ति। क्रियायास्तु आद्यवयवेति क्रियात्वमस्तीति आदेः कर्मत्वं तत्राविरुद्धम् अकर्मकसमूहो यदादिकर्म तस्मिन्नित्यस्तु वाक्यार्थ इति चेत्, n। भावकर्मणोरित्यनेन सिद्ध्त्वात्। किञ्च कर्मशब्दः क्रियावचन एव गृह्यते श्रुतत्वात्? सत्यम्, प्र्तिप्त्तिरित्यादि। आदौ कर्तरीत्युक्ते सामानाधिकरण्यप्रतीतिरपि स्यादिति भाव्ः]॥1333| [समीक्षा भूतकालिक आदिक्रियाक्षण में जो 'क्त' प्रत्यय विहित है, उसे कर्ता तथा यथासम्भव कर्म अर्थ में दोनों ही आचार्यों ने निर्दिष्ट किया है। पाणिनि का सूत्र hai"AdikarmaNi क्तः कर्तरि च" (a0 3 / 4 / 71) / इस प्रकार उभयत्र पूर्ण समानता है। [रूपसिद्धि] 1. प्रकृतः कटं भ्वान्। प्र्+कृ+सि। प्रकृत सूत्र के निर्देशानुसार यहा~ 'क्त' प्रत्यय कर्तृवाच्य में हुआ है। 2-4. प्रकृतः कटो भ्व्ता। यहा~ क्तप्रत्यय कर्मवाच्य में विहित है। प्रसुप्तो भ्वान्। 'क्त' प्रत्यय कर्तृवाच्य में है। प्रसुप्तं भ्व्ता। क्त-प्रत्यय कर्मवाच्य में हुआ है॥1333| 1334. गत्यर्थाकर्मकश्लिष्शीङ्स्थासवसजनरुह जीर्यतिभ्यश्च [4 / 6 / 49] [सूत्रार्थ] गत्यर्थक, अकर्मक, श्लिष्, शीङ्, स्था, As, vas, jan, ruha एवं 'जृ' धातु से 'क्त' प्रत्यय कर्तृवाच्य, भाववाच्य तथा कर्मवाच्य में होता है॥1334| [du0 vR0] गत्यर्थेभ्योऽकर्मकेभ्य: श्लिषादिभ्यश्च कर्तरि तो भवति यथाप्राप्तं c। गतो ग्राम भंवान्, गतो ग्रामो भ्व्ता। प्राप्तो ग्रामं भवान्, प्राप्तो ग्रामो भ्व्ता। गतमनेन,
Page #616
--------------------------------------------------------------------------
________________ 578 कातन्त्रव्याकरणम् प्राप्त्म्नेन्। अकर्मकेभ्यः- शयिता भवान्, शयितं भवताः शिनषादयः सोपसर्गाः स्क्र्म्काः। श्लिष् आलिन्ग्ग्नार्थ्ः। आश्लिष्टो गरुं भवान्, आश्लिष्टो ग्र्भ्व्ता। अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भ्व्ता। उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपासितो गुरुं भवान्, उपासितो गुरुर्भ्व्ता। वस निवामार्थ:अनूषितो गुरुं भवान्, अनूषितो गुरुर्भ्व्ता। अनुजातो माणवको माणविकाम्, अनुजाना माणविका मान्न्व्क्म्। आरूढो वृक्षं भवान्, आरूढो वृक्षो भ्व्ता। अनुजीर्णो वृषली भवान्, अनुजीर्णा वृषली भ्व्ता॥1334| [du0 TI0] ग्त्य्र्था0| श्लिषादीनामकर्मकत्वात् सिध्यति, किमेषां ग्रहणेनेत्याहश्लिषादय इति। 'श्रिषु श्लिषु प्रषु प्लुषु उष दाहे' (1 / 229) इत्यस्य न ग्रहणम्, 'वस आच्छादने' (2 / 47) इत्यस्य च न ग्रहणम् अन्भिधानात्। 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48) इति 'लुग्विकरणालुविकरणयोरलुगविकरणस्य' (vyA0 परि0 42) इत्य्न्ये। 'जृष् सृष् वयोहानौ' (3 / 18) इति दिवादी यना निर्देशं न प्रयोजयति, अर्थस्याभेदादिति cintymett॥1334| [vi0pa0] gtyrthaa0| श्लिषादीनामकर्मकत्वादेव सिध्यति किमुपादानमित्याह- श्लिषादय इत्यादि। वसेर्यजादित्वात् सम्प्रसारणे "शासिवसिघसीनां च' (3 / 8 / 27) इति स्स्त्व्म्। जीर्यतीति यना निर्देशात् 'जृष् सृष् वयोहानौ' (3 / 18) इति देवादिकस्य prigrhH। 'ju वयोहानौ' (8 / 20) इति क्रइयादिकस्य निरास्:| इदं च फलशून्यम्, अर्थाभेदादिति ल्क्स्स्य्ते॥1334| [ka0 ta0] ग्त्य्र्था0| श्लिषादय इति। उपसर्गाभावे श्लिष्यति कामपीति जयदेवे अन्तर्भूतेनर्थतया स्क्र्म्क्त्वात्। प्राप्येत्यादि। गम्यमानक्रियायोगाद् वा। अनुजात इति। अनुपूर्वो जनिस्तत्पूर्वीकरणपूर्वके जन्मनि स्क्र्म्क्ः। अनूषितः इत्यत्र इट, पूजापूर्व्क्निरासोऽर्थ्ः। अनुजीर्ण इत्य्त्राक्र्स्स्न्न्पूर्व्क्व्योहानिरित्य्र्थ्ः॥1334| [समीक्षा] __गत्यर्थक इत्यादि धातुओं से 'क्त' प्रत्यय का विधान कर्ता- कर्म तथा भाव अर्थ में दोनों ही आचार्यों द्वारा किया गया है। पाणिनि का सूत्र है- "गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहार्यतिभ्यश्च'' (a03।4।72)| अत: उभयत्र समानता है। [विशेष वचन] 1. श्लिषादय: सोपसर्गाः सकर्मका: (du0vR0)| 2. इदं च फलशून्यम्, अर्थाभदात् (vi0p0)|
Page #617
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याने षष्ठः क्त्वादिपादः (रूपसिद्धि) 1. गतो ग्रामं भ्वान्। 2. गतो ग्रामो भवता । हुआ है। हुआ है। गम् + क्त सि । यहा~ 'क्त' प्रत्यय कर्तृवाच्य में गम् + क्त+सि । यहा~ 'क्त' प्रत्यय कर्मवाच्य में 3-24. 'शयितो भवान्' इत्यादि 22 अन्य शब्द दुर्गवृत्ति में द्रष्टव्य हैं, जिनमें सूत्रपठित धातुओं से कर्ता-कर्म तथा भाव अर्थ में 'क्त' प्रात्यय हुआ है । / 1334 / 1335. दाशगोघ्नौ सम्प्रदाने [ 4 / 6 / 50 ] 579 [ सूत्रार्थ] सम्प्रदान कारक के अर्थ में 'दाश गोघ्न' शब्द निपातन से सिद्ध होते हैं । / 13351 [du0vR0] एतौ निपात्येते स्म्प्र्दानेऽर्थे। 'दाशृ दाने' (1 / 587) | दाशते यस्मै स दाशः । गां हन्ति यस्मै आगतायातिथये स गोबोऽतिथिः । निपातनाद् अच्-त्त्क्। अर्घा ऋत्विगादय एव, त्द्योग्य्त्याप्युच्य्न्ते॥9335| [du0TI0] दाश0 / ननु 'गोघ्न' इति चाण्डालादेरप्यभिधानं स्यात्, यस्मादयमपि मित्रायागताय दातुं गां हन्तीति ? सत्यम्, 'यल्लक्षणेनानुत्पन्नं तत् सर्वं निपातनात् सिद्धम्' (kA0 परि0 31) इति । अथ विशेषोऽपि सिद्ध इति ऋत्विगादेर्भिधान्म्। यदा तु तस्मै दातुं गौर्न हन्यते तदांपि स्यादभिधानम् । योग्यतया यथा अपचन्नपि सूपकार: पाचक इत्याह- अर्घार्हा इति । / 1335 - [vi0pa0] दाश0 / ननु 'गोघ्नः' इति चाण्डालादेरभिधानं प्राप्नोति ? सोऽपि मित्रायागताय गां हन्ति? सत्यम्, अर्थविशेषेऽपि निपातनादेवेत्याह- अर्घार्हा इति । यतः कुतश्चिद् वैगुण्यात् तेभ्यो दातुं गौर्न हन्यते तदा तेषामभिधानं न प्राप्नोतीत्याह्त्द्योग्य्त्यापीति। यथा अपचत्रपि सूपकारः पचनयोग्यतया पाचक इति । / 1335 / [ka0ta0] daash0| गां हन्ति यस्मै इति, दातुमिति गम्यमानत्वात् स्म्प्र्दान्ता॥1335| [समीक्षा] 'दाश - गोघ्न' शब्दों की सिद्धि सम्प्रदान अर्थ में निपातन से दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- "दागोघ्नौ सम्प्रदाने" (a0 3 / 4 / 73 ) / अतः उभयत्र समानता ही है। [विशेष वचन ] 1. अपचन्नपि सूपकारः पचनयोग्य या पाचकः ( vi0 pa0 ) /
Page #618
--------------------------------------------------------------------------
________________ 580 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. daashH। daash-अच्-सि। दाशते य्स्मै। 'दारी दाने' (1 / 887) धातु से निपातनविधि द्वारा 'अच्' प्रत्यय तथा विभ्क्तिकार्य्। 2. गोघ्न्ः। गो-ह्न्-त्त्क्-सि। गां हन्ति यस्मै आग्तायातिथ्ये। 'गो' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः' (2 / 4) धातु से निपातन द्वारा 'टक्' प्रत्यय, उपधा अकार का लोप, हकार को घकार तथा विभ्क्तिकार्य्॥1335| 1336. भीमादयोऽपादाने [4 / 6 / 51] [सूत्रार्थ 'भीम' आदि शब्द अपादान अर्थ में निपातन द्वारा सिद्ध होते हैं॥ 1336 / [du0vR0] एते निपात्य्न्तेऽपादाने। बिभेत्यस्मादिति भीमः, भीस्स्म्ः। चरुः, प्रस्कन्दः, प्रपतन: समुद्रः, नुव्ः। एते औणादिका यथाकथंचिद् व्युत्पाद्याः॥1336| [du0 TI0] भीम्0| बिभेत्यादिभ्यो मगादयः प्रत्ययाः प्रयोगानुसारेण योज्याः। एते इत्यादि। यदि तर्खेते उणादयः प्रत्ययाः क्रियाकारकसम्बन्धाभावाद् अपादाने एतेषां वृत्तिर्नास्तीति? सत्यम्, रूढिशब्देष्वपि कश्चित् क्रियाकारकसम्बन्धो dRshyte। यथा तेलपायिकादिशब्दानामपीति भाव्ः॥1336| [समीक्षा 'भीम-भीष्म' आदि शब्दों की सिद्धि अपादान अर्थ में निपातन द्वारा दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है- "भीमादयोऽपादाने'' (a0 3 / 4 / 74) / अत: उभयत्र पूर्णतया समानता ही है। [विशेष वचन] 1. ओणादिका यथाकथञ्चिद् व्युत्पाद्या: (du0 vR0)| 2. रूढिशब्देष्वपि कश्चित् क्रियाकारकसम्बन्धो दृश्यते (du0 त्ती0)| [रूपसिद्धि] 1-2. भीमः, भीस्स्म्ः। भी+मक्+सि, भी+s+म्क्-सि। बिभेत्य्स्मात्। 'त्रि भी भये' (2 / 68) धातु से निपातन द्वारा मक् प्रत्यय, सकारागम तथा विभ्क्तिकार्य्। 3-7. च्रुः। च्र्+u+सि। च्र्त्य्स्मात्। प्र्स्क्न्द्न्ः। प्र-स्कन्द-यु- अन्+सि। प्र्स्क्न्द्त्य्स्मात्। प्र्प्त्न्ः। pra+pat+yu-ana+ si| prpttysmaat| smudrH| suvH| su+ka+ si| srvtysmaat| car Adi धातुओं से 'उ' आदि प्रत्यय तथा विभ्क्तिकार्य्॥1336|
Page #619
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 1337. ताभ्यामन्यत्रोणादयः [ 4 / 6 / 52] 581 [सूत्रार्थ] सम्प्रदान-अपादान कारकों से भिन्न कारक में उणादि प्रत्यय होते हैं ॥ 1337 | [du0vR0 ] ताभ्यां सम्प्रदानापादानाभ्यामन्यत्र कारके उणादयो भवन्ति । कृत्त्वादुणादयः कर्तरि प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति कारुः । वातीतिं वायुः । कृष्यते इति कृषिः । तन्यते इति तन्तुः । / 1337 / [समीक्षा] सम्प्रदान-अपादान कारकों से भिन्न कारक में उणादि प्रत्ययों का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - " ताभ्यामन्यत्रोणादयः" (a0 3 / 4 / 75) / अतः उभयत्र पूर्ण समानता ही है। [रूपसिद्धि ] 1. कारुः। kR+unn+si। karoti / 'kR' se uN pratyaya, ऋकार को वृद्धि-आर् तथा विभक्तिकार्य । 2. वायुः। वा+आय्+उन्न्+सि। वाति । 'वा' धातु se uN pratyaya, Ayi Adeza तथा विभक्तिकार्य । 3. कृषिः । कृष्+इक् +सि । कृस्स्य्ते। 'कृष्' धातु से इक् प्रत्यय, गुणनिषेध तथा विभ्क्तिकार्य्। 4. त्न्तुः। त्न्+तुन्+सि। तन्यते । 'तन्' धातु से तुन् प्रत्यय तथा विभक्तिकार्य । / 1337 / 1338. क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः [4 / 6 / 53] [सूत्रार्थ] अकर्मक, गत्यर्थक तथा प्रत्यवसानार्थक (भोजनार्थक) धातुओं से अधिकरणकर्म - कर्ता -भाव अर्थ में 'क्त' प्रत्यय होता है । 1338 | [du0vR0] ध्रुवो निश्चलः, स च क्रियाविशेषणम्, तस्य भावो ध्रौव्य्म्। अचलात्मकक्रियात्मकत्वाद् ध्रौव्यार्था अकर्मका उच्यन्ते । प्रत्यवसानं भोजनम् । ध्रौव्यार्थेभ्यो गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्चाधिकरणे क्तो वेदितव्यो यथाप्राप्तं च । इदमेषामासितम्, आसितमेभिः, आसितो भवान्, इदमेषां यातम्, इह तैर्यातम्, ग्रामस्तैर्यातः, ग्रामस्ते याताः । अधिकरणं । कर्म कर्ता च यथासम्भवं तेनोक्तमिति लिङ्गार्थमात्रे प्रथमैव । इदमेषां भुक्तम्, पीतम् । इह
Page #620
--------------------------------------------------------------------------
________________ 582 कातन्त्रव्याकरणम् तैर्भुक्त ओदन:, पीतं प्य्ः। भोजनार्थात् कर्तर्यपि स्यादिति व्यवहितः पात्थ्ः। कथं भुक्ता विप्राः, पीता गाव इति? अन्यत्रापि चेति वचनात् तद्योगाद् अर्शआदित्वाद् वा। देवश्चेद वृष्टः सम्पन्ना: शालय इति शालिहेतवः सम्पन्ना इत्य्तीत्ता॥1338| [du0 TI0] तोऽपि0| धौव्यार्था अक्र्म्काः। प्रत्यवसानार्था इति। प्रत्यवपूर्वः स्यतिभोजने वर्तते इति भाव्ः। भोज्ञार्थादित्यादि। भावकर्मणोः कृत्यक्तखलास्तदनन्तरमादिकर्मणि क्तः कर्तरि चेति, तत: श्लिष्शीस्थासवसजनरुहीर्यतिभ्यश्च ततो गत्यर्थाकर्मकाभ्यामधिकरणे च, ततः प्र्त्य्व्सानार्थाच्च्। एवं सति क्तध्रौव्यगतिग्रहणं न वक्तव्यं स्यात् , अनन्तरत्वात् तर्हि क्र्त्रीति। अथोच्यत पृथग्योगकरणमनर्थकं स्यात्, नैव्म्। एवमिह प्रकृतं कथं कर्तुपकर्षों निश्चीयते, अत्र चकारकरणात् तर्हि, प्रतिपत्तिरियं ग्रीय्सीति। किञ्च वरमक्षराधिक्यं न पुनर्योगविभागः इति क्थ्मित्यादि। अन्यत्रापि चेति। "कृत्ययुटोऽन्यत्रापि' (4 / 5 / 92) इत्यपिशब्दस्य बहुलार्थत्वात् कर्तरि भ्व्ति। अथवा पानं पीतं भोजनं भुक्तं यथा दण्डयोगाद् दण्ड: पुरुष इति। पानं पीतं तदस्यास्तीति वा, ननु अविवक्षितकर्मकत्वात् कर्तरि सिध्यति? नैवम्, अनयोः कर्मणो योगाभावे क्तेऽपि तद्भावाद् यथा कृतपूर्वी क्त्त्मिति। यथा विप्रा भूक्ता ओदनम्, पीता गावो जलमिति देवश्चेत्यादि कारणे कायोपचाराद् यथा 'आयुघृतम्' इति न दोस्स्ः॥1338| [vi0pa0] kto0| इद्मेस्सामासित्मिति। अधिकरणवाचिना क्तान्तेन सम्बन्धविवक्षया स्स्स्स्त्थी। आस्यतेऽस्मिन्निति विगृह्याधिकरणे क्त्ः। "आदिकर्मणि क्तः कर्तरि च" (4 / 6 / 48) इति, तदनन्तरम् "श्लिष्शीङ्स्थासवसजनरुहजीर्यतिभ्यश्च'' इति, ततः "अधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इति कृते पूर्वस्मिन् गत्यर्थाकर्मकग्रहणम्, इह च क्तग्रहणं कृतं स्यादित्याह- भोज्ञार्थादित्यादि। यथैव हि ध्रौव्यगत्यर्थाभ्यां कर्तरि च भवति तथा प्रत्यवसानार्थाच्च स्याद् एक्योग्त्वात्। अथ प्रत्यवसानार्थाच्चेति पृथग् योगः करिष्यते, ततोऽधिकरणे इह चकाराच्च यथाप्राप्तत्वाद् भावकर्मणोरपि चेत् 'वरमक्षराधिक्यं न पुनर्योगविभागः' इति। व्यवहित: पाठ इति "दाशगोनो सम्प्रदाने' (4 / 6 / 50) इत्यादिभिस्त्रिभियोगैर्व्यवहितेऽस्य सूत्रस्य पाठ इत्य्र्थ्ः। अत्र ध्रौव्यार्थेभ्योऽधिकरणभावकर्तृषु गत्यर्थेभ्योऽधिकरणभातकर्तृकर्मसु प्रत्यवसानार्थेभ्योऽधिकरणभावकर्मसु क्तो दर्शित:, यथाप्राप्तं चेति व्च्नात्। क्थ्मिति। "कृत्ययुटोऽन्यत्रापि च'' (4 / 5 / 92) इत्यपिशब्दस्य भुलार्थ्त्वात्। भुञ्जते स्म, पिबन्ति स्मेति कर्तर्यपि भ्व्ति। त्द्योगादिति। अथवा भोजनं भुक्तम्, पानं पीतमिति भाव एव प्र्त्य्य्ः। भुक्तयोगात् पीतयोगाच्च विप्रा गावश्च भुक्ताः पीता उच्य्न्ते। यथा
Page #621
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 583 दण्डयोगाद् दण्डः पुरुष इति । अर्शआदित्वाद् वेति । अर्शआदित्वादस्त्यर्थे भुक्तं पीतं वा एषामस्तीति अत्-प्रत्ययो वा । एवं भुक्ता विप्रा ओदनम्, पीता गावो जलम् इत्यपि भवति । यथा कृतपूर्वी कटमिति । देवश्चेदिति । कारणे कार्योपचाराद् यथा 'आयुर्घृतम्' इति। अतोऽतीतें क्तप्रत्ययो न दुष्यतीति । / 1338 / [ka0ta0] क्तोऽधिक्र्न्ने0| तद्योगादिति पृथगेवायं सिद्धान्तः । शालिहेतव इति । वृष्ट्यनन्तरकाले शालिसम्पत्त्यभाव इत्युपचारः क्रियते । बहुकालानन्तरं शालिसम्पत्तिसमये प्रयोगे पुनः सुतरां शालयः सम्पन्ना इति सिध्यत्येव । ननु कर्मणोऽविवक्षायामकर्मकत्वादेरेव भविष्यति किं गत्यादिग्रहणेन । न च वक्तव्यम् - पश्चात् कथं कर्मवद्भाव इति कृतपूर्वी कटमित्यादौ पश्चात् कर्मविवक्षाया दृष्टत्वादिति चेत्, नैव्म्। यस्मादकर्मकविवक्षायां भावप्रत्यये कृते सति अकर्मकविवक्षाया युक्तत्वम्, भावे धात्वर्थकृता व्याप्तिरस्तीति न्यायात् । न त्वधिकरणादौ अकर्मकविषयप्रत्यये कर्मविवक्षा युक्तिम्तीति। अन्यथा अकर्मकग्रहणस्य व्यावृत्तिरेव कुत्र भ्विस्स्य्तीति। टीकायामन्य आह-- इति तन्मते पारिभाषिकोऽयमर्थ इति । / 1338 / [समीक्षा] अकर्मक आदि धातुओं से अधिकरण आदि अर्थों में 'क्त' प्रत्यय का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः" (a0 3 / 4 / 76 ) / इस प्रकार उभयत्र समानता है। - [विशेष वचन ] 1. अचलात्मकक्रियात्मकत्वाद् ध्रौव्यार्था अकर्मका उच्यन्ते (du0 vR0 ) / 2. प्रतिपत्तिरियं गरीयसी (du0 TI0 ) | [रूपसिद्धि] 1. इदमेषाम् आसित्म्। आसितम् एभिः । आसितो भवान् । As + iT + kt+si| 'Asa upavezane' (2 / 45) धातु से क्रमश: अधिकरण, भाव तथा कर्ता अर्थ में प्रकृत सूत्र द्वारा 'क्त' प्रत्यय, इंडागम तथा विभ्क्तिकार्य्। 2.. इदमेषां यात्म्। इह तैर्यातम् । ग्रामस्तैर्यातः । ग्रामस्ते याताः । ' या प्रापणे' (2 / 16) धातु से अधिकरण, कर्म, कर्ता अर्थों में 'क्त' प्रत्यय तथा विभ्क्तिकार्य्। 3. इदमेषां भुक्त्म्। इह तैर्भुक्त ओदनः । 'भुज्' धातु से अधिकरण-कर्म अर्थों में 'क्त' प्रत्यय तथा विभक्तिकार्य । 4. इदमेषां पीत्म्। इह तैः पीतं पयः । 'पा पाने' (1 / 264) धातु से अधिकरण - कर्म अर्थों में 'क्त' प्रत्यय तथा विभक्तिकार्य । / 1338 /
Page #622
--------------------------------------------------------------------------
________________ 584 कातन्त्रव्याकरणम् 1339. युवुझामनाकान्ताः [4 / 6 / 54] [सूत्रार्थ] 'यु' को अन, 'वु' को अक तथा 'झ' को अन्त आदेश होता है॥1339| [du0 vR0] एषां स्थाने 'अन-अक-अन्त' इत्येते आदेशा भवन्ति य्थास्न्ग्घ्य्म्। नन्दनः. पाचकः, गण्डयन्त:, mnnddyntH। "गण्डिमण्डिजिनन्दिभ्यो झच्' (कात्0303|16)| कथं भुज्युः, मृत्युः? "भुजिमृङ्भ्यां युक्त्युको'' (कात0 u0 2/34) / औणादिकस्य बहुलत्वात् कृद्धिकाराच्च्। ऊर्णाः सन्त्यस्य ऊर्न्नायुः॥1339| [vi0pa0] युवु0| ऊर्न्नायुरिति। ऊर्णाशब्दादस्त्यर्थे युस्तद्धित इति॥1339| [ka0 ta0] yu0| वृत्तौ मृत्युरिति पाठो नास्ति, मृङस्त्यको विधानादिति kshcit। युक्त्युक्प्रत्यययोरपि युर्विद्यते इति कथमस्य नान इत्यथों nigadita itynyH||1339| [समीक्षा] __ शर्ववर्मा तथा पाणिनि दोनों ने ही 'य-व-झ' प्रत्ययों के स्थान में क्रमश: 'अनाक-अन्त' आदेश किए हैं। पाणिनि के एतदर्थ दो सूत्र हैं- "युवोरनाको, झोऽन्तः" (a0 7 / 1 / 1,3) / इस प्रकार पाणिनीय सूत्रद्वयप्रयुक्त गौरव के अतिरिक्त उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1. न्न्द्न्ः। न्न्द्-यु-अन्-सि। 'टुनदि समृद्धौ' (1 / 25) धातु से "नन्द्यादेर्युः" (4 / 2 / 49) सूत्र द्वारा 'यु' प्रत्यय, प्रकृत सूत्र से 'यु' को 'अन' आदेश तथा vibhktikaary। 2. paackH| pc+vunn-ak-si| 'Du pacaS पाके' (1 / 603) धातु से "वुणतृचौ'' (4 / 2 / 47) सूत्र द्वारा 'वुण्' प्रत्यय, प्रकृत सूत्र से 'वु' को 'अक' आदेश, उपधादीर्घ तथा vibhktikaary। 3-4. gnnddyntH| gnndd+jhc-ant-si| mnnddyntH| maND+jhac-anta- si| 'गडि वदनैकदेशे' (1 / 131) तथा 'मडि भूषायाम्' (1 / 103) धातुओं से "गण्डिमण्डिजिनन्दिभ्यों झच्" (कात0 u03|16) सूत्र द्वारा 'झच्' प्रत्यय, प्रकृतसूत्र से 'झ' को 'अन्त' आदेश, इडागम, गुण, अयादेश तथा विभ्क्तिकार्य्॥1339|
Page #623
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 1340. समासे भाविन्यनञः क्त्वो यप् [4 / 6 / 55] [सूत्रार्थ] नभिन्न अव्यय का क्त्वाप्रत्ययान्त शब्द के साथ समास होने पर क्त्वा प्रत्यय के स्थान में 'यप्' आदेश होता है॥1340| [du0 vR0] नोऽन्यस्याव्ययस्य क्तान्तेनैव समासे भाविनि क्त्वाप्रत्ययस्य यबादेशो भ्व्ति। प्रणम्य, आपृच्छ्य, प्रदीव्य, अपेत्य, अधीत्य्। भाविग्रहणमुपदेशयबर्थम्, तेन पञ्चमोपधाप्रभृतीनां दीर्घादयो न स्युः, तोऽन्तश्च स्यात्। खाट्कृत्य, कन्यामलंकृत्य, सत्कृत्य, असत्कृत्य, अन्तर्हत्य, कणेहत्य, मनोहत्य? पय: पिबति, यावत् पिबति तावत् तृप्त इत्य्र्थ्ः। पुरस्कृत्य, अस्तंकृत्य, अच्छगत्य, अच्छत्रज्य, अच्छोद्य, अदः . कृत्य चिन्तयति, तिरोभूय, तिरस्कृत्य, उपाजेकृत्य, अन्वाजेकृत्य, साक्षात्कृत्य, मध्येकृत्य, पदेकृत्य, निवचनेकृत्य, उरसिकृत्य, मनसिकृत्य, हस्तेकृत्य, पाणौकृत्य, प्राध्वंकृत्य, उपनिषत्कृत्य, जीविकाकृत्य्। __ अनुकरणं च कृता भूषणादरानादरेष्वलं sdst। अग्रहणेऽन्तस्तृप्तो च कणेमनसी पुरोऽस्तं c। अच्छ च गत्यर्थवदिभिरनुपदेशेऽदस् तिरोऽन्तौ तिरस् उपाजेऽन्वाजे। साक्षात्प्रभृतीनि च कृञा वा। मध्ये पदे निव्च्ने। अनत्याधान उरसि म्न्सि। नित्यं हस्ते पाणावुद्वाहे बन्धने प्राध्व्म्। उपनिषदौपम्ये जीविका च पूर्वे smstaashc। समास इति किम्? तिरः कृत्वा, उपाजे कृत्वा। अनत्र इति किम्? अकृत्वा। प्र्युदासोऽय्म्। तेन ससंख्यान स्यात्-प्र्म्कृत्वा॥1340| [du0 TI0] स्मासे0| नोऽन्य्स्येत्यादि। पर्युदासोऽयमिति वक्ष्यति 'नजिव युक्तमन्यसदशाधिकरणे तथा ह्यर्थगतिः' (kA0 परि0 49) इत्यव्ययो ग्म्य्ते। ननु समासे क्त्वेति वचनात् तदन्तेन धातुना गम्यते इत्याह- क्त्वान्तेनेत्यादि। समास इति विषयसप्तमी न भावसप्तमी, भविष्यति हि भाविनीति व्च्नात्। अथवा नञोऽन्यस्य समास इति विषये क्त्वा यब् भ्व्ति। स्नात्वा कालकः, पीत्वा स्थिरक इति वाक्यम, तथा स्नात्वा कालको भवति, पीत्वा स्थिरको भवतीति गम्यमानत्वाद् भवतिर्न प्रयुज्यते कुतश्चोद्यं पूर्वस्यापि स्यादिति। अथवा अनञ इति पञ्चमी नोऽन्यस्मादव्ययात् परस्य क्त्वो यबिति वचनाद् धातुव्यवधानेऽपि भ्व्ति। कश्चिद् आहसमास इति। निर्धारणे सप्तमी जातावेकवचनम्, तदा धात्वपेक्षया बहुत्वमस्तीति न निर्धारणं विरुध्यते सूत्रत्वाद् बहुवचनस्य स्थाने एकवचनं वा समासेषु मध्ये क्त्वान्तस्य यबादेशो निर्दिष्टस्य क्त्वाप्रत्ययस्य कृदधिकारात् कृञः क्त्वेति, सूत्रत्वादेव षष्ठ्यर्थे सप्तम्येकवचनं समासस्य क्त्वान्तस्येत्यर्थस्तदिह न प्रयोजयति भावीत्याद्यन्तरङ्गम्, पुनरेषामकपदाश्रयत्वाद् यबादेशस्य तु bhirnggtvsmaashrytvaat|
Page #624
--------------------------------------------------------------------------
________________ 586 कातन्त्रव्याकरणम् दीर्घादिषु कृतेषु प्रणम्येत्यादीनि न सिध्य्न्ति। न च 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (kA0 परि0 27) इति 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परिक 33) इति न्यायात्। एवं चेत् तर्हि भाविग्रहणं किमर्थम्, यपि च "अदो जग्धिः " (4 / 1 / 82) इत्यत्र यग्रहणमन्तरङ्गं भविष्यतीति? सत्यम्, धुट्यगुणे जग्धौ सिद्धे यपि चेति यदाह तज्ज्ञापयत्याचार्य:- दीर्घादीन् बहिरङ्गो यब बाधत इति। तथा च तत्र स्वमनसाधनार्थं परमतमाह- तथा च्ति। परो व्रते जग्धिरपि यत् तत् कस्मात् सिद्धम् "अदस्ति किति'' (a0 2 / 4 / 36) विधानात्। क्त्वेति ककारः सुखप्रतिपत्त्यर्थः, प्कार्स्ताग्मार्थ्:| आर्यावन्धेनोदाहरणं क्रमेण दर्शयति- अनुक्र्न्न्मित्यादि। 'खाडिति कृत्वा निष्ठीवति' इतिशब्देन व्यवधानान्न स्यात्। अलं स्द्स्दिति। भूषणेऽलमादरे सत्. अनादरेऽसदिति ythaasngkhym। अन्तरग्रहणेऽर्थे ग्रहणं स्वीकरणं तस्मादन्यद् अग्र्ह्न्न्म्। 'कणे-मनसि' सप्तम्यन्तप्रतिरूपको तृप्ताव्थें। अग्रार्थे पुरस्शब्द:, anuplbdhythe'stNshbdH| अच्छशब्दोऽभिशब्दार्थे गत्यर्थैर्वदिना c। अनुपदेशो बुद्ध्या परामर्शनम्, अदस्शब्दोऽव्ययमेवात्र न त्यदादिपठित इति। अन्त्द्धाण्विति। अन्त्र्द्धिर्व्य्व्धान्म्। तत्र तिरस्, 'उपाजे- अन्वाजे' शब्दौ विभ्क्तिप्र्तिरूप्को। दुर्बलस्य सामर्थ्याधाने व्र्तेते। साक्षात्प्रभृतय इह गृह्य्न्ते। क्त्वान्तानां नित्य्स्मासोऽभिधानान्। अथ सह तिरसा वर्तन्ते इति स्तिराण्सि। उपाजे-अन्वाजे-साक्षात्प्रभृतीनि कृतद्वन्द्वानि करोतिना वेत्य्र्थ्ः। साक्षात्, मिथ्या, चिन्ता, भद्रा, रोचना, अमा, आस्था, अस्ना, अद्धा, प्राजर्या, प्राजरुहा, बीजा , बीजरुह, प्रवाहा, समुसर्2या, लवणमुष्णं च, शीतम् उदकम् , आर्द्रम्, लवणमादय: स्वभावान्मान्ता:, अग्लो, वशे, विकपने, विहसने, प्रकपणे, प्रहसने सप्तम्यन्तप्रतिरूपका:, एते प्रादस्-आविस्-नमस्-मध्ये-पदे-निवचने-शब्दाश्च सप्तम्यन्तरूपका इति साक्स्सात्प्र्भृतीनि। वचनानामभावो निवचने, अत्याधानमुपश्लेषस्ततोऽन्यत्रेति हस्तिन: पदे कृत्वा शिरः shete। आर्यासमाप्तिं यावत् कृन्योऽधिकार्ः। उरसि म्न्सीति। उरसि कृत्वा अभ्युपगम्येत्यर्थः, मनसि कृत्वा nishcityetyrthH| अनत्याधान इति किम्? उरसि कृत्वा पाणिं shete। नित्यं हस्ते पाणावुद्वाहे इति नित्यशब्दो वानिवृत्त्य्र्थ्ः। उद्वाहो दार्क्र्म्। प्राध्वमव्ययमानुकूल्ये वर्तते तदेवानुकूल्यं बन्धननिमित्तं यदा भवति. इह न स्यात् प्राध्वं कृत्वा शकटं शकटस्यानुकूल्यम् अध्व्निब्न्ध्न्हेतुक्म्। उपनिषच्छब्द औपम्ये जीविकाशब्दश्चउपम्ये इत्य्र्थ्ः। उपनिषदमिव जीविकामिव कृत्वेत्य्र्थ्ः। एते पूर्वोक्ता अव्ययाः सर्वे त्याद्यन्तात् कृदन्ताच्च यथानिर्दिष्टाः पूर्वे वेदित्व्याः। समस्ताश्च कृद्भिरितीह व्यवस्थाया अभिधानत इति।
Page #625
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 587 एवम् uuryaadyshc। ऊरी-ऊररीशब्दावङ्गीकारे विस्तारे c। ऊर्गकृत्य ऊर्गकृत्य व्द्ति। पाणीकृत्य, तालीकृत्य? अतालीकृत्य, वेतालिकृत्य, घुषिकृत्य, प्क्लीकृत्य्। सकलादयो हिण्सायाम्। गुलगुधा पीडार्थे, गुलुगुधाकृत्य्। सजुः सहाथै, सजुःकृत्य, फलूकृत्य, फलीकृत्य, आक्लूकृत्य्। फलादयो विकारे। आलम्बीकृत्य, केवालीकृत्य, देवालीकृत्य, वाङ्गालीकृत्य, मसमसाकृत्य, समसमाकृत्य, आलम्ब्यादयो हिण्सायाम्। श्रौषट्कृत्य, वौषट्कृत्य, स्वाहाकृत्य, स्वधाकृत्य, प्रादुस्स्कृत्य्। एवं च्यन्ता ddaajntaashc। शक्लीकृत्य, प्त्त्प्त्ताकृत्य्॥1340| [vi0pa0] स्मासे0| नोऽन्य्स्येति। पर्यदासोऽयमिति व्क्स्स्य्ति। स च sdRshgraahiiti। न्न्योऽन्य्स्याव्य्य्स्येत्य्र्थ्ः। क्तप्रत्ययस्य श्रुतत्वात् तदन्तेनापि धातुना समासो गम्यते इत्याह- क्तान्तेनैवेति। तेन स्नात्वाकालकः, पीत्वास्थिरकः इति समासेऽपि पूर्वस्य क्त्वो यप् न भ्व्तीति। यस्तु मन्यते वाक्यमेवेदं न स्मास्:| स्नात्वाकालको भवति, पीत्वास्थिरको भवतीति गम्यमानत्वात् तदा देश्यमेव नास्तीति भावीत्यादि। भविष्यतीति भावी स्मास्ः। तस्मिन् विषये यबादेशो भवन् समासनिष्पत्तेः प्राग उपदिश्यमानस्येव क्त्वो यबित्यर्थः, तेन तकारस्य धुटः क्षणमपि स्थितेरभावात् "पञ्चमोपधाया धुटि चागुणे" (4 / 1 / 55) इति दीर्घ्त्व्म्। वनतितनोत्यादिना पञ्चमलोपः, आतश्चाद् भवतीति "च्छ्वोः शूटौ पञ्चमे च' (4 / 1 / 56) इति न भवति तोऽन्तश्च स्यादिति। दीर्घत्वादेरिवोपसर्गसम्बन्धादपि प्राग भ्विस्स्य्ति। समासे यपि कृते तोऽन्त इत्य्र्थ्ः। नन्वत्र साधनायत्तत्वात् क्रियायाः प्रत्ययकार्यमेवेत्युक्तम्? स्त्य्म्। किन्त्वेतस्मिन् सति तदुक्तम्, अन्यथा समासानन्तरं यबिति कथमुपसर्गसम्बन्धः पूर्वं न स्यात् smaassyobhypddrshittvaaditi| ___ खाट्कृत्येत्यादीनामुदाहरणानामार्याभिरभिधानव्यवस्थामाह- अनुकरणं च कृतेति। पूर्वे समस्ताश्चेति वक्ष्यति, तेनायं स्म्ब्न्ध्ः। अनुकरणं त्याद्यन्तात् कृदन्ताच्च पूर्वं निपतति, कृता कृदन्तेन च स्म्स्य्ते। चकारान्न केवलम् अनुकरणम् प्रादय उपसर्गाश्चेति सूच्य्ति। एव्मुत्त्र्त्रापि। खाडिति कृत्वा निष्ठावतीत्यत्र न भवति इतिशब्देन व्य्व्धानात्। भूस्स्न्नेति। भूषणं मण्डनं तत्रालम्, आदरः प्रीत्या सम्भवः,तत्र स्त्। अनादरः परिभवः, त्त्रास्त्। यथोक्तार्थादन्यत्र न भ्व्ति। अलं कृत्वा, न क्र्त्व्य्मित्य्र्थ्ः। सत् कृत्वा, विद्य्मान्मित्य्र्थ्ः। असत् कृत्वा,अविद्य्मान्मित्य्र्थ्ः। अग्र्ह्न्नेऽन्त्रिति। ग्रहणं स्वीकारस्ततोऽन्यद् अग्र्ह्न्न्म्। ग्रहणे न भ्व्ति। अन्तर्हत्वा मूषिकं गतः, श्येनो गृहीत्वा गत इत्य्र्थ्ः। तृप्तौ चेति। चकार आर्यापूर्क्ः। कणे इति सप्तम्यन्तं प्र्तिरूप्क्मेवाव्य्य्म्। मनश्च तृप्ताव्र्थे। तृप्तेरन्यत्र न भ्व्ति। तण्डुलस्य कणे हत्वा मनो हत्वा gtH। mnshcittmityrthH| पुरोऽस्तं चेति पुरस् इत्यग्रार्थे सान्तमव्ययम्,
Page #626
--------------------------------------------------------------------------
________________ 588 कातन्त्रव्याकरणम् अस्तमित्यनुपलब्धौ, अन्यत्र न भ्व्ति। पुरः कृत्वा, नगरी: कृत्वेत्य्र्थ्ः। अन्नं कृत्वा. क्स्सिप्त्मित्य्र्थ्ः। अच्छ चेति। acchshbdo'bhishbdaarthe'vyyH| वदिना च चकार आर्यापूर्न्ने। गत्यर्थवदिभिरिति किम्? अच्छ कृत्वा। अव्ययादन्यत्र न भवति, उदकमच्छं ग्त्वा। anupdeshe'dsiti| स्वबुद्ध्या praamsho'nupdeshH| अव्ययोऽयमदःशब्दो न त्य्दादिप्त्थित्ः। अन्यत्र अद: कृत्वा कुण्डं गतः, परस्य क्थ्येत्य्र्थ्ः। तिरोऽन्ताविति। अन्त्र्द्धिव्य्व्धान्म्। अन्यत्र तिरो भूत्वा स्थित्ः। अनृजुर्भूत्वा स्थित्ः। पार्श्वतः तिर्यग् भूत्वा इत्य्र्थ्ः। को विभाषाऽस्य वक्ष्यते इत्य्त्रोदाहृत्म्। स्तिर्सिति। अन्तद्धौं व्र्त्मान्स्तिर्:shbdH। 'उपाजे-अन्वाजे' शब्दौ विभक्त्यन्नप्रतिरूपको दुर्बलस्य बलाधाने व्र्त्मानौ। वेति विभास्स्येत्य्र्थ्ः। पक्षे निरस्कृत्वा. उपाजेकृत्वा, अन्वाजेकृत्वा। साक्षात्प्रभृतीनि च्यर्थवृत्तीनि अच्च्यन्तानि गृह्य्न्ते। असाक्षात् साक्षात् करोति साक्स्सात्कृत्वा। एवम् अमिथ्या मिथ्या करोति मिथ्याकृत्वा। च्च्यन्तानां तु नित्यसमास एवाभिधीयते साक्स्सात्कृत्य्। यदा तु न च्छ्यर्थवृत्तिता किन्तर्हि साक्षात्कृतस्य प्रत्यक्षतामुपगतस्यैव किञ्चिदन्यत् क्रियते, तदा साक्षात्कृत्वेत्येतदेव स्यात् न यप् स्मासाभावात्। साक्षात्, मिथ्या. चिन्ता. भद्रा, रोचना, अमा, आस्था, अस्ना (अघ्ना), प्राजर्या, प्राजरुहा, वीजा, वीजरुहा, संस्सयां, अर्थे (अग्लो), अग्नौ वशे, विकपने, प्रकपने,विहसने, प्र्ह्स्ने। एते स्प्त्म्य्न्त्प्र्तिरूप्का:| लवणम्, उष्णम्, शीतम् , उदकम् , आर्द्र्म्। एते स्व्भावान्मान्ताः। नमस्, प्रादुस्, आविस्। इति साक्स्सात्प्र्भृतीनि। एषां यथादर्शनमर्थः कथ्यते- साक्षात् प्रत्यक्षे सादृश्ये c। मिथ्या अनृतार्थे। चिन्ता मान्स्व्यापारे। भद्रा aalocnprshNsaayaam| रोचना diiptiprshNsyoH| लोचनेति केचिद् दीप्तौ ptthnti। amA rh:smvaayshyogsaamrthyssu| आस्था आदरे प्रतिज्ञायां c। अस्ना निर्म्लीक्र्न्ने। केचिद् अघ्नेति पाठं म्न्य्न्ते। घस्ल अदने इत्यस्य निष्ठान्तस्य नसमासे आकारान्तो निपात इति तदास्यार्थान्तरानभिधानात् प्रकृत्यर्थवृत्तितैव गम्यते, तथा प्राजर्यादीनां च्तुर्न्नाम्। तथाहि सङ्गतार्थस्य अजर्याशब्दस्य प्रादिसमासे प्राजयेंति निपात्:| कैश्चिद् अत्र प्राजुरेत्य्भिधीय्ते। प्रपूर्वाद् अन्जे: कुरप्रत्यये रूपं प्राज्रुहेति। प्राजपूर्वाद् रुहेर्मूलविभुजादित्वात् क्ः। बीज्य्ति। बीजेनार्येति समासे आर्याशब्दस्याकारलोपो निपात्नात्। ____बीज्रुहेति। बीजाद् रोहतीति पूर्ववत् क्प्र्त्य्य्ः। ग्न्न्पात्थाच्चैस्साम्व्य्यानामाकारान्त्ता। संसर्या प्रयोजन संवरणे च, अर्थे शब्द: प्रयोजने निवृत्तौ c। अग्लो तेक्ष्ण्ये, वशे अस्वातन्त्र्ये, विकपने प्रकपने च वैरूप्ये। विकपने हिंसायां प्रकपने सन्तापे इत्येके। विहसने उत्साहे सामर्थ्य च तथा प्रहसन इति। लवणं रुच्यथे, उष्णमभिनवे, शीतमनादरे, उदकं क्लेदे द्रव्ये c। आर्द्र सोदकाभिनवयोः, नमस् प्रणामे, प्रादुस् आविस् praakaashy। एतेऽर्थाः प्र्सिद्धाः। प्र्योगानुसारेन्नान्येऽप्युदाह्र्न्नीयाः। अत एव
Page #627
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 589 साक्षात्प्रभृतीनां वृत्तावर्थो न दर्शितः । अलमादीनां भूषणादय इवेति । मध्य इति । कृजेति सर्वत्रानुवर्तते । वेतीति नित्याबाधे । एते पाणौपर्यन्ताः सप्तम्यन्तप्रतिरूपका अव्ययाः । पक्षे मध्येकृत्वा, पदेकृत्वा । वचनानामभावो निवचनम् - निवचनेकृत्वा । वाचं निय्म्येत्य्र्थ्ः। अत्याधानमुपश्लेषः, ततोऽन्यदनत्याधानं तस्मिन्निति । अन्यत्र न भवति-- हस्तिनः पदेकृत्वा शिरः शेते । उर्सीति। उरसिकृत्य, अभ्युपगम्येत्यर्थः । मनसिकृत्य, nishcityetyrthH| अनत्याधान इत्येव- उरसि कृतवा पाणिं शेते । उद्वाहो विवाहः । बन्धन इति । प्राध्वमव्ययमानुकूल्ये वर्तते तच्चेदानुकूल्यं बन्धनहेतुकं भवति । बन्धेन हेतुना भवतीत्यर्थः । इह न भवति 'प्राध्वं कृत्वा शकटं गतः' इति । प्रगतोऽध्वानं प्राध्वम् "उपसर्गादध्वन्" (2 / 6 / 73 - 32) इति राजादित्वादत् । केचिद् इह लाक्षणिकत्वान्न भवतीत्याशङ्क्य बन्धनग्रहणमनव्ययस्यापि समासार्थं समर्थयन्ते । तेन यदा बन्धनेन शक्यस्याध्वनि सामर्थ्यलक्षणम् आभिमुख्यलक्षणमानुकूल्यं विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतः इति स्यात्। तदयुक्तम्, अबन्धनहेतुकानुकूल्यनिवृत्तिफलत्वाद् बन्धनग्रहणस्य कथं ज्ञापकत्वम्, कथं वाऽनव्ययस्य मकारान्ततेति चिन्त्यम् । समासे हि द्वितीयालोपोऽस्तीति। उपनिषदौपम्ये, जीविका चेति । उपनिषदमिव कृत्वा, जीविकामिव कृत्वा इत्य्न्व्य्य्वाक्येनार्थ्क्थ्न्म्। उपनिषद् रहस्ये, जीविका जीव्नोपाये। पूर्वे smstaashceti। एतेऽव्ययाः सर्वे धातोः पूर्वे कृतसमासाश्च कृद्भिरित्युक्तमेव । एवम् ऊर्यादिच्विडाचोऽपि वेदितव्याः । 'ऊरीकृत्य, ऊररीकृत्य' एतावङ्गीकरणे विस्तारे च । पाम्पीत्ययं विध्वंसे माधुर्ये च पाम्पीकृत्य । अपरे त्वाहुः - करणविलापे पाम्पीकृत्य । 'ताली, आताली' एतौ व्र्न्ने। अपरे एतावुत्तमे इत्याहुः । वेताली वैरूप्ये । केचिन्न पठन्त्येव । धूसी (ली) कान्ते, आकान्ग्क्स्सायामित्य्प्रे। 'सकला, संशकला, भ्रंशकला, आलम्बी, लोष्टी, केवाली, शेवाली, पर्याली, वर्षाली, सम्मसा' एते दश हिण्सायाम्। अपरे सकलादयश्चत्वारः परिभवे । आलम्ब्यादयोऽपि चत्वारः प्राकाश्ये, अन्त्यौ द्वौ चूर्णे संवरणे चेत्याहुः । गुलगुधा पीडायाम्, क्रीडायामित्यपरे । सजूः सहार्थे । 'फल्गु' फली, आक्ली, विक्ली' एते चत्वारो विकारे । अपरे त्वाहु:- आद्यौ क्रीडासम्पत्तौ, अन्त्यौ . विकारे, विभागे इत्य्न्ये। 'वषट् श्रौषट्, वौषट् स्वाहा, स्वधा' एते पञ्च हविर्दाने । अन्ये सामान्येन देवतासम्प्रदाने N विशेषस्तु वषट् अग्नये, स्वधा पितृभ्य इत्याहुः। इतरे वषट् पूजायाम्, स्वधा तृप्तिप्रीत्योरित्याहुः । अन्ये प्रीत्यभिवादने चेत्याहुः । श्रत् श्रद्धायां दधातिप्रयोगेषु युज्यतें श्रद्धाय श्रद्धां कृत्वा इत्यर्थः । प्रादुस् आविस् प्राकाश्ये । इत्यूर्यादयः । प्रादुसाविस्' शब्दौ साक्षात्प्रभृतिषु पठ्येते । तेनानयोः कृञा वा समासो भवति प्रादुष्कृत्य
Page #628
--------------------------------------------------------------------------
________________ 590 कातन्त्रव्याकरणम् प्रादुस्स्कृत्वा। आविष्कृत्य, आविस्स्कृत्वा। अत्र प्रादुराविषोः पाट. कृञोऽन्यत्र निन्यार्थ्ः। एवं प्रादर्भय, आविर्भूय्। एवं ळ्यन्ता डाजन्ताच- शक्लीकृत्य, pttpttaakny। विडाचौ कभ्वस्तिष्वभिधीयेते. ऊर्यादयोऽपि तेभ्य एव प्राक् सिद्धा इत्युक्त्म्। तिरस्कृत्वा. उपाजेक्त्वेति। सतिग्स् इत्यादिना विकल्पविधानादिह पक्षे समासो न भ्व्ति॥1340| [ka0 ta0] स्मा0| क्त्वान्तेनइव्ति। परभूतेन क्वान्तेन नभिन्नस्याव्ययस्य पूर्ववर्तिन इति, न तु पूर्ववर्तिनः क्त्वान्तेनेति विशेषणविशेष्यभावस्य प्र्योक्तुराय्त्त्त्वात्। दीर्घादिकं न स्यादिति। नन् तथापि किमर्थं भाविग्रहणं निमित्नाभावे नैमित्तिकस्याप्यभावो भ्विस्स्य्ति। नैवम्, 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि0 33) इति न्यायाद् दीर्घादेः स्थिति: स्यात्। तथाहि अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये बहिरङ्गो यबसिद्धः स्यादिति धुडादिर्भवत्येवेति भाविग्र्ह्न्न्म्। यद् वा 'उपेत्य' इत्यादौ प्राक् समासे पश्चाद् यपि सति ह्रस्वान्तत्वाभावात् तकारागमो न स्यात्। एतदर्थं क्रियमाणमन्यदपि विषयीकरोतीति भाविग्रहणस्थितौ समासस्य भावित्वं यव्विधानस्य पूर्वत्वं ततश्च तकारागमादेरपि पूर्वत्वं बोध्य्म्। अन्यथा समासाद् यपः पूर्वत्वे को लाभ्:| पद्भ्यां तेनेत्यादि। ननु यथा क्त्वान्तेन समासस्तथाव्ययेनापि भवति, तत् कथं प्रत्युदाहरणं संगच्छते? सत्यम्, चिन्त्यमेतदिति दुर्गादित्य्ः। सान्तयोरव्यययोग्रहणमिति anyH। vastutastu प्रसज्याथें नजि गृह्यमाणे सति नोऽभावे क्त्वान्तेन समासे सति यप स्यादिति सूत्रार्थ: स्यात्। तथा च सत्यत्रापि स्यात्। पर्यदासे t नञः सदृशस्य क्त्वान्तेन समासे यप् स्यादित्यर्थे नसदृशस्य पूर्वत्वं क्त्वान्तस्य परत्वमिनि क्रमो ल्भ्य्ते। तेनात्रापि स्यादित्याह- तेनेति। तेन पर्युदासेन ना सिद्ध्मित्य्न्व्य्ः। ननु नञ् प्रसज्यवृत्तिः कथन स्यादिति चेद् न, अनज इति समासदर्शनात्? अन्यथा प्रसज्यनञः क्रियासम्बन्धात् समासाभाव: स्यात्। यस्तु प्रसज्येऽपि क्वचित् समासो दृश्यते, स तु न स्र्व्त्र्। अकर्तरीत्यत्र कारकग्रहणेन ज्ञ्यापित्त्वात्। भूस्स्न्नेत्याद्। यथासंख्यादिति पूर्वणैव संगच्छते. अन्यथा एकस्यार्थद्वये वर्तमानत्वेऽपि प्र्तिस्सेधार्थ्ः। 'अलङ्कृत्वा' इत्यत्र न भ्विस्स्य्ति। ननु भाविग्रहणं किमर्थं "यपि चादो जग्धिः '' (4 / 182) इत्यत्र यग्रहणम् अन्तरङ्गबाधकं भविष्यतीत्याहटीकायामेवं चेत् तीति। [पाठान्तरम्-स्वमतसाधनार्थं परमतमाह- तथा चेति। ल्यबिति परमते यप: सञ्ज्ञा, तीति तादावित्य्र्थ्ः। कितीति। कानुबन्ध इत्य्र्थ्ः। अर्द्धार्यया देश्यमुक्त्वा पर: सिद्धान्तयति इडिति इट्प्रभृतीनामपि यप् बाधक: स्यादित्य्र्थ्ः। ततः कृतमिति ल्यब्ग्रहणं कृत्मित्य्र्थ्ः। भाविग्रहणं कृतमित्यर्थं कुर्व्न्त्य्न्ये। त्त्सिद्धेरिति। तेषामिट
Page #629
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः प्रभृतीनां सिद्धेरित्य्र्थ्ः। इट्प्रभृतयोऽपि सिद्धा भवन्तु इत्यर्थ इति याव्त्। परमतं दूषगति- नैव्मिति। स्व्म्त्माः-एतेस्स्वित्यादि। एतेषु क्त्वामात्रस्य यप् स्यात्, किन्तु इट: स्थितिः स्यादित्य्र्थ्ः। निर्दिश्यभानमनादृत्याह- अथ क्थ्न्य्चिदित्यादि। तथाप्यसिद्धमिति न्यायेन सेट्त्वाद् गुणी स्यात् ततश्च स्म्प्र्सार्न्नाभाव्ः। दीर्घ एवंति. प्रणम्येत्यादाविति shessH। संप्रसारणं च न स्यादिति प्रव्रश्श्येत्यत्रेति shess:]॥1340| [समीक्षा] 'प्रणम्य, उपेत्य, अधीत्य' आदि शब्दों की सिद्धि के लिए कातन्त्रकार ने क्त्वा को 'यप्' आदेश तथा पाणिनि ने 'ल्यप्' आदेश किया है। पाणिनि का सूत्र hai"samAse'napUrve क्त्वो ल्यप्" ( a0 7 / 1 / 37) / पाणिनि ने लकारानुबन्ध की योजना लित्स्वर के लिए की है, कातन्त्रकार ने स्वरविधान नहीं किया है। अत: उभयत्र समानता ही है। [विशेष वचन] 1. क्त्वान्तानां नित्यसमासोऽभिधानात् (du0 त्ती0)| 2. एतेऽर्थाः प्रसिद्धाः, प्रयोगानुसारेणान्येऽप्युदाहरणीयाः (vi0 p0)| 3. चिन्त्यमेतदिति दुर्गादित्य: (ka0 t0)| [रूपसिद्धि] 1. प्र्न्न्म्य्। प्र न्म्+क्त्वा-य्प्+सि। 'प्र' उपसर्गपूर्वक 'णम प्रह्वत्वे शब्द च' (1 / 159) धातु से क्त्वा प्रत्यय, समास, क्त्वा को यप आदेश, 'p' अनुबन्ध का प्रयोगाभाव तथा विभ्क्तिकार्य्। 2-5. आपृच्छ्य्। aang-prcch+ktvaa-ypsi| prdiivy| pr+divu+ktvaa-yp-si| upety| up-inn+ktvaa-yp+si| adhiity| adhi, ing+ktvaa-yp+si| आफूर्वक प्रच्छ्, प्रपूर्वक दिव्, उपपूर्वक इण तथा अधिपूर्वक इङ् धातु से क्त्वाप्रत्यय, समास, यप् आदेश तथा विभ्क्तिकार्य्। 'खाट्कृत्य, अलंकृत्य, सत्कृत्य, असत्कृत्य, अन्तर्हत्य, कणेहत्य, मनोहत्य, पुरस्कृत्य, साक्षात्कृत्य, जीविकाकृत्य' आदि प्रयोगों में भी प्रकृत सूत्र से क्त्वा को यप् आदेश होता है॥1340| 1341.चजोः कगौ धुड्यानुबन्धयोः [4 / 6 / 56] [सूत्रार्थ] धुटसंज्ञक वर्ण के परे रहते तथा घकारानुबन्ध वाले प्रत्यय के परे रहते चकारजकार के स्थान में क्रमश: ककार-गकार आदेश होते हैं॥1341| [du0vR0] चजोः कगौ भवतो धुटि घानुबन्धे च प्रत्यये प्रे। निमित्तेन तु सम्बन्धस्याविवक्षितत्वान्न ythaasngkhym। पक्ता, भोक्ता। पाकः, भोग्:| भुग्नः, रुग्णः । इति नित्यमपि नत्वं अन्तरङ्त्वाच्चवर्गस्य किर्स्ति। अघानुबन्धे. कृति व्यावृनिः स्यादिति धुद्द्ग्र्ह्न्न्म्॥ 1341 /
Page #630
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [du0 TI0] च्जोः। ध्यानबन्धयोः परयोर्धातोश्चजोः कगौ भवन इति विवक्षा धुड्घानुबन्धयोश्चजाविति सम्बन्धस्याविवक्षा इत्याह- चोरिति। कता यथासङ्ख्यमनुदेश: स्मानामित्य्र्थ्ः। नित्य्मित्यादि। पगनित्यम्, नित्यादन्तरङ्गं वलीय इत्य्र्थ्ः। अन्तरङ्ग पुनः प्रकृत्याश्रयत्वात् तेन चवर्गस्य किरसवणे भवतीति कृत्यघानुबन्धे न भवतीति प्रतिपद्यतेति न पुनर्भूतपूर्वधुडवधारणा) धुड्ग्रहणम् इत्य्र्थ्:| निष्ठायामनिटो धातोरिति कश्चिद् आः। तेन अर्जसर्जप्रभृतीनां निषेध: siddho bhavati. tdst| अभिधानादेव घ्यणघओ न dRshyte। अत एव न कवर्गादिव्रज्यजामिति अर्चिशुचिरुचियाचीनां च vishessprtissedhmaah| किञ्च शुचे: शोकः, रुचे रोक्ः। निष्ठायां सेटोऽपि कत्वं न दृश्यते. अभिधानात्। 'अर्य:, अर्चः' इति घ्यणि घनि न भ्व्ति। दृश्यते च घनि अर्कः, रुचेर्मक रुक्म इत्यादि॥1341| [vi0pa0] च्जोः। धुड्यानुबन्धयोः परयोयों धातुम्नस्य चजो: कगाविति कार्यिकार्ययोरेव यथासङ्घयमित्याह- निमिनेनेत्यादि । धुटि चस्य कः, घानुबन्धे जस्य गः इति सम्बन्धो न विवक्षित इति। अथ किमर्थं धुग्रहणम्- चवर्गस्य किरसवणे इति धुटि कत्वमस्त्येव? स्त्य्म्। भूतपूर्वधुटप्रतिपत्त्यर्थम्. तेन "ल्वाधोदनुबन्धाच्च'' (4 / 6 / 104) इति नित्यत्वान्नत्वेऽपि स्यात्, तदयुक्तम् इत्याह- भुग्न इति। परान्नित्यम् , नित्यादन्तरङ्ग बलीय इति भाव्ः। परिहारमाह-- अघानुबन्ध इत्यादि। चजोः कगौ घानुबन्ध इति कृते तृजादौ घानुबन्धे व्यावृनिः स्यात्, आख्यातिकलक्षणमपि प्र्व्र्तितुम्र्ह्ति॥1341| [ka0 ta0] च्जोः। स्म्ब्न्ध्स्याविव्क्स्सित्त्वादिति। ननु कथमिदमुच्यते प्रवचर्चिरुचियाचित्यजामिति घ्यणि कत्वगत्वप्रतिषेधादेव निमित्ताभ्यां कार्ययोर्यथासङ्ख्यं न भविष्यतीति? स्त्य्म्। तस्मादेव प्रतिषेधवचनाद् विवक्षा, न तु विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वादिति बोध्य्म्। किरस्तीति अन्तरङ्गत्वात् कत्वेऽपि कृते 'भक्तः' इत्येव स्यात्। न च धुटां तृतीयः इत्यादिना तृतीयो भविष्यतीति वाच्यम्, चतुर्थेष्वेवेति नियमात्? सत्यम्, एतदर्थमपि धुड्ग्रहणमिति बोध्य्म्। यत्तु घानुबन्धे कृति व्यावृत्तिः स्यादिति प्रयोजनमुक्तं तन्मख्यतयेति बोध्य्म्। कथं तस्य मुख्यतेति चेत् "चवर्गस्य किरसवणे' (3 / 6 / 55) इत्यत्र 'गिरसवणे' इति कृते गत्वस्य सिद्ध्त्वात्। __ननु सिद्धान्ते तु 'भुग्नः' इत्यादौ अन्तरङ्गत्वाद् गत्वे कृतेऽनन्तरत्वाद् अघोघे प्रथमः" (2 / 3 / 61) कथन स्यादिति. न च सकृद्बाधितत्वादिति वाच्यम्, 'भोग:' इत्यादौ च्रितार्थ्त्वात्। न च धुट्प्रत्ययेऽनर्थकता, गकारस्य कत्वेऽपि सार्थ्क्त्वात्। अन्यथा घानुबन्धे कृति व्यावृत्तिः स्यात्? सत्यम्, कत्वे कृते निमित्नाभावे नैमित्तिकस्याप्यभावो भ्विस्स्य्ति॥ 1341 / /
Page #631
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 593 [समीक्षा] 'वक्ता, भोग:' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में चकार को ककार तथा जकार को गकारादेश किया गया है। अन्तर यह है कि कातन्त्रकार ने प्रकृत आदेश साक्षात् किया है, अत: अर्थावबोध में सुविधा होती है, जबकि पाणिनि चवर्ग को कवर्गादेश का विधान करके ज्ञानगौरव ही सिद्ध करते हैं। उनका सूत्र hai"coH कुः'' (a0 8 / 2 / 30) / इस प्रकार यहा~ कातन्त्रीय उत्कर्ष कहा जाएगा। - [रूपसिद्धि] 1-2. प्क्ता। पच्+ तृच्+सि। भोक्ता। भुज् तृच्+सि। 'पच्-भुज्' धातुओं से "वुण्तृचो'' (4 / 2 / 47) सूत्र द्वारा 'तृच्' प्रत्यय, 'नामिनश्चोपधाया लघो:'' (3 / 5 / 2) से भुज् धातु की उपधा उकार को गुण, प्रकृत सूत्र से चकार को ककार-जकार को गकार तथा विभ्क्तिकार्य्। 3-4. पाक्ः। pc+ghny+si। भोग्ः। भुज्+घ्न्य्+सि। 'पच्-भुज्' धातुओं से 'घञ्' प्रत्यय, उपधादीर्घ-गुण, चकार को ककार- जकार को गकार तथा विभ्क्तिकार्य्। 5-6. भुग्न्ः। भुज्+क्त्+सि। रुग्णः । रुज्+क्त्सि। 'भुज्-रुज्' धातुओं से 'क्त' प्रत्यय, तकार को नकार, प्रकृत सूत्र से जकार को गकार तथा विभ्क्तिकार्य्॥1341| 1342.न्यङ्कवादीनां हश्च घः [4 / 6 / 57] [सूत्रार्थ 'न्यङ्घ' इत्यादि शब्दों में 'c-j' को 'k-g' आदेश तथा 'h' को 'gh' आदेश होता है॥1342| [du0 vR0] 'न्यङ्घ' इत्येवमादीनां चजोः कगौ भवतो हश्च घो भ्व्ति। नावञ्चेरु:- न्य्न्ग्घ्ः। "भृमृ-तृ-चरि-त्सरि-तनि-मस्जि-शीङ्भ्य u:' (कात0 u0 1 / 5)- म्द्गुः। "प्रथिम्रथिम्रस्जां सम्प्रसारणं सलोपश्च' (dra0, कात0 u0 1 / 11)- भृगुः। "स्फायीतन्चिवन्चीत्यादीनां रक्" (कात0 u0 2 / 14)- takram, vkrm| asun- ucyate'sminniti ओक्ः। व्यतिषङ्गः, अवसर्गः, सन्जेः, सृजेश्च प्चाद्य्च्। श्वपाकः, मांसपाकः, कपोतपाकः, उलूक्पाक्ः। क्र्म्न्न्य्न्न्। दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव- दूरेपाकः, फ्लेपाक्ः। प्चाद्य्च्। गणनिपातनाद् उपधाया दीर्घत्वं sptmyaashcaaluk| क्षणेपाक इति केचित्। फ्लेपाक्ः। मेहतीत्यच् मेघो जलद एव्। अवदाघ:, निदाघ्ः। अर्हतेः अर्घम्,घबि स्ण्ज्ञ्यायाम्। अन्यत्र अवदाह:, निदाहः, अर्ह्ः॥1342| [vi0pa0] न्य्कु0| म्द्गुरिति। मस्जेर्जकारस्य गत्वे "धुटां तृतीयः' (2 / 3 / 60) इति सकारस्य द्कार्ः॥1342|
Page #632
--------------------------------------------------------------------------
________________ 594 कातन्त्रव्याकरणम् [समीक्षा] 'न्यङ्कुः-भृगुः' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में c को k तथा j को g आदेश से की गई है। अन्तर यह है कि कातन्त्रकार साक्षात् चकार को ककार तथा जकार को गकार आदेश करते हैं, जबकि पाणिनि ने चवर्ग को कवर्गादेश का सामान्य निर्देश करके गौरव उपस्थित किया है। उनका सूत्र है - " न्यङ्कवादीनां च' (a0 7 / 3 / 53) / इस प्रकार कातन्त्रकार का उत्कर्ष द्रष्टव्य है। [रूपसिद्धि] धातु 1. न्यङ्कुः । नि+अन्य्+u-सि। 'नि' उपसर्गपूर्वक 'अन्चु गतिपूजनयोः' (1 / 48) से "नावञ्चेः" (कात0u0 1 / 14) सूत्र द्वारा 'उ' प्रत्यय, प्रकृत सूत्र से चकार को ककार, सन्धिकार्य तथा विभक्तिकार्य । 2-3. म्द्गुः। मस्ज्+u+सि । भृगुः । भ्र्स्ज्+u+सि। 'मस्ज्, भ्रस्ज्' धातुत्रों से 'उ' प्रत्यय, जकार को गकार तथा vibhktikaary। 4-5. tkrm| tanc+rak+si / vkrm| vanc + rak+si / 'tanc, vanc' धातुओं से 'रक्' प्रत्यय, नलोप, चकार को ककार तथा विभक्तिकार्य । 6-19. ओक्ः। वच् + असुन्+सि। व्यतिषङ्गः । वि + अति+स्न्ज्+अच्-सि। अवसर्गः । अव+सृज्+अच्+ सि । श्वपाकः । श्वन्+ पच् + अन्न्+सि। मांसपाकः । मांस+पच् - अन्न्+सि। कपोतपाकः । कपोत+पच् + अन्न्+सि। उलूकपाकः । uluuk+pc+ann+si| दूरेपाकः । दूरे+पच्+अच्-सि । फलेपाकः । phle+pc+ac+si| क्षणेपाकः । क्षणे + पच् + अच्+ सि । मेघः । मिः + अच् + सि । अवदाघः । अव + दह+घञ् + सि । निदाघः । नि+दः+घञ् +सि। अर्घम् । अः+घञ् + सि । प्रकृत सूत्र से चकार को ककार, जकार को गकार तथा हकार को घकारादेश । / 1342 / 1343. न कवर्गादिव्रज्यजाम् [4 / 6 / 58 ] [सूत्रार्थ] द- व्रज्-अज्' धातुघटित चकार को ककार तथा जकार को गकारादेश नहीं होता है । / 1343 / 'कवर्गादि [du0vR0] कवर्गादेर्व्रजेरजेश्च चजो: कगौ न भवतः । कुजः, खर्ज:, गर्ज:, प्रव्राजः, उदाज:, आज्यं घृत्म्। वन्चेर्गताविति वक्तव्यम् । वच्यत इति वयं गता वणिजः । गन्तव्यं गता इत्य्र्थ्ः। गताविति किम्? वङ्क्यं काष्ठम् । वन्चिरत्र कौटिल्ये । / 1343 | [du0 TI0] न kv0| कवर्गादिश्च व्रजिश्च अज् चेति द्वन्द्वः । उदाज इति समुदोरजः इत्यस्याविषयत्वाद् भावे घञ् । आज्यमिति । रूढित्वात् तत्र व्यवस्थितवाधिकाराद् वा
Page #633
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः अजेर्वीभावो न भ्व्ति। केचिन्नोदाह्र्न्त्येव्। आज्यं घृतमेव रूद्ध्मिति। राजेश्च व्क्त्व्य्म्राज्ः। तथा च राजस्यापत्यं राज्य इति, नैवं रूढित्वात् सिध्यति विशिष्ट एवासौ। अन्य आह- राजेऽसमासे इति गर्गादिषु पाठान्न गत्वमिति राजेर्घ्यण dRshyte॥1343| [vi0pa0] न kv0| उदाज इति। "समुदोरजः पशुषु'' (4 / 5 / 51) इत्यस्याविषयत्वाद् भावे घ्न्य्। तत्र घबल्क्यप्सु च न स्यादिति वचनादजेर्वीरादेशो न स्यात्। अत एव प्रतिषेधाद् वा। तथा आज्यमिति घ्यणि वीर्न भवति रूद्ध्त्वात्। व्क्त्व्य्मिति। अभिधानादिति हेत: / / 1343 / [समीक्षा] 'कुजः, समाजः, परिव्राजः' आदि शब्दरूपों की सिद्धि के लिए दोनों ही व्याकरणों में 'k-ग' आदेशों का निषेध किया गया है। अन्तर यह है कि कातन्त्रकार ने एक ही सूत्र द्वारा 'च' के 'k' तथा 'j' के 'g' आदेश का निषेध किया है, परन्तु पाणिनि ने दो सूत्रों में 'c-j' के कवर्गादेश का निषेध करके गौरव को ही आश्रय दिया है। पाणिनि के सूत्र हैं- "न क्वादेः, अजिव्रज्योश्च' (a0 7 / 3 / 59, 60)! इस प्रकार कातन्त्र में उत्कर्ष कहा जा सकता है। [रूपसिद्धि] 1-7. कुज्ः। कुज्+घ्न्य्+सि। ख्र्ज्ः। kh+घ्न्य्-सि। ग्र्ज्ः। g+घ्न्य्+सि। प्र्व्राज्ः। प्र्व्र्ज्+घ्न्य्+सि। उदाज्ः। ud+aj+ghny+si। aajym| aj+ghynn+si| vym| vnc+ghynn+si| 'vayam' में चकार को ककारादेश तथा शेष छह प्रयोगों में जकार को गकारादेश प्रकृत सूत्र द्वारा नहीं हुआ है॥1343| 1344. घ्यण्यावश्यके [4 / 6 / 59] [सूत्रार्थ] आवश्यक अर्थ में विहित घ्यण् प्रत्यय के परे रहते चकार को ककार तथा जकार को गकारादेश नहीं होता है॥ 1344 / [du0vR0] अवश्यम्भावे गम्यमाने घ्यणि चजोः कगौ न भ्व्त्ः। अवश्यपाच्यम्, avshybhojym। आवश्यक इति किम्? पाक्य ओद्न्ः॥1344| [कत0] घ्य्न्न्या0| "ऋवर्णव्यञ्जनान्ताद् घ्यण'' (4।6।35)इत्य्नेन् सामान्यत्वाद् यदावश्यके घ्यण् तदायं प्र्तिस्सेध्ः॥1344| [समीक्षा 'अवश्यपाच्यम्, अवश्यभोज्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ ककार-गकार
Page #634
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् आदेशों का निषेध दोनों ही व्याकरणों में किया गया है। घ्यण-ण्यत् प्रत्ययों में 'gh-t' अनुबन्धों की योजना अपने अपने व्याकरण के अनुसार की गई है। पाणिनि का सूत्र है- "ण्य आवश्यके'' (a0 7 / 3 / 65) / यहा~ पाणिनीय कवर्ग का निर्देश गौरवाधायक होने से कातन्त्रकार के निर्देश में उत्कर्ष कहा जाएगा। [रूपसिद्धि] 1-2. avshypaacym| avshy-pc+ghynn-si| avshybhojym| avazya+bhaja +ghynn-si| प्रकृत सूत्र द्वारा चकार को ककार तथा जकार को गकार आदेश का निस्सेध्॥ 1344 / 1345. प्रवचर्चिरुचियाचित्यजाम् [4 / 6 / 60] [सूत्रार्थ] 'प्र' उपसर्ग-पूर्वक वच् धातु तथा 'ऋच्-रुच्-याच्-त्यज्' धातुओं से 'घ्यण' प्रत्यय के परे रहते चकार को ककार तथा जकार को गकारादेश नहीं होता है॥1345| [du0 vR0] अनावश्यकार्थं व्च्न्म्। एषां चजोः कगो न भवतो घ्यणि प्रे। प्रवाच्यः पाठविशेषः, तद्वान् ग्रन्थोऽप्युच्यते इति shbdvissytaa। 'ऋच् स्तुतौ' (5 / 26) - अर्य्:| रोच्यः, याच्यः, त्याज्य्ः। कथं शोच्य:? हेत्विनन्ताद् य्ः॥1345| [du0 TI0] प्र्व्च्0| प्रवाच्य इति। "वचोऽशब्दे" (4 / 6 / 61) इति प्रतिषेधो न प्राप्नोतीत्य्र्थ्ः। अन्यः पुनराह- प्रपूर्वस्यैव वचोऽशब्द इति कत्वप्रतिषेधो यथा स्याद् अन्योपसर्गपूर्वस्य मा भूद् अधिवाक्य्माः। ननु ऋचेदुपधात् क्यपो भवितव्यम्? सत्यम्, अत एव वचनाद् घ्यण विज्ञ्याय्ते। क्थ्मित्यादि। शुचेरपि पाठः कर्तव्यो नेत्याह- हेतावर्थे इन स्वरान्तलक्षणो य इत्य्र्थ्ः। तथा यजेरपि याज्य:, पूजयते: पूज्य इति। केचिद् यजं पठन्ति, त्यजेरनुपसंख्यानम् इन्न्त्त्वात्॥1345॥ [vi0pa0] प्र्व्च्0| प्रवाच्य इत्यादि। य: शिशूनां दीयते पाठः स प्रवाच्य इति। एतेन "वचोऽशब्दे'' (4 / 6 / 61) इति वक्ष्यमाणेन न सिध्यतीति drshitm। अर्च इति। अत एव वचनाद् ऋदुपधादपि ऋच्र्घ्य्न्न्। क्थ्मिति। इनन्तात् शुचे: स्वराद् यप्रत्ययो न घ्यण् इत्य्र्थ्ः। अन्ये तु निष्ठायामनिटो धातोरिति विशेषमाचक्षाणा: इह सेट्त्वान्न भवतीति मन्यन्ते, तदयुक्तं घञि drshnaat। यथा shokH। एवं रुचे: रोकः, ऋचे: अर्क्ः। अत एव सूत्रकारो न कवर्गादिव्रज्यजाम् इत्यादीनां सेटामपि केषाञ्चिदविशेषेण प्र्तिस्सेध्माः॥1345| [समीक्षा 'प्रवाच्यम्, याज्यम्' आदि शब्दों में दोनों ही शाब्दिक आचार्यों ने 'च-j' को
Page #635
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 597 'k -g' आदेशों का निषेध किया है। अन्तर यह है कि पाणिनि का कवर्गादेशनिषेध सामान्य निर्देश है। पाणिनि का सूत्र है- "यजयाचरुचप्रवचर्चश्च'' (a0 7 / 3 / 66) / फलत: 'k-g' आदेशों का साक्षात् निषेध करने से कातन्त्रकार ने अर्थावबोध में सरलता प्रस्तुत की है। [रूपसिद्धि] 1-5. प्र्वाच्य्ः। pr+vc+ghynn+si| aWH| Rc+ghynn+si| rocyH| ruc+ghyaNa +si| yaacyH| yaac+ghynn+si| tyaajyH| tyj+ghynn+si| प्रकृत सूत्र द्वारा चकार को ककार तथा जकार को गकार आदेश का निस्सेध्॥ 1345 / 1346. वचोऽशब्दे [4 / 6 / 61] [सूत्रार्थ शब्दभिन्न विषय में घ्यण् प्रत्यय के परे रहते 'वच्' धातु-घटित चकार को ककारादेश नहीं होता hai॥1346| [du010] vaceya'Ni ko na bhavati ashbdvissye| vaacym| azabda iti kim? वाक्यं प्द्स्मुदाय्ः। वक्रवाक्यरचनारमणीय इत्यपि स्यात्॥1346॥ [vi0pa0] vco0| कथमधिवाक्यं दशरात्रस्य दशमं दिनमुच्यते? यस्मिन् याज्ञिका मौनमाचरन्ति इत्यशब्दविषयत्वात् प्रतिषेधः स्यादिति? सत्यम्, सज्ञाशब्दोऽयं यथाकथञ्चिद् व्युत्पाद्यते इति न दोषः, असंज्ञायाम् अधिवाच्यमिति प्रतिषेध एव्। व्क्रेत्यादि। वाक्यस्य रचना वाक्यरचना, वक्रा चासौ वाक्यरचना चेति तया रमणीयो ग्र्न्थ्ः। इह समासेनोत्तरकालं ग्रन्थशब्दो गम्यते, नावयवेन वाक्यशब्देन तत् कथं शब्दविषयतेति न शङ्कनीयम्, अवयवोऽपि वाक्यशब्द: शब्दप्रवृत्तिरेवेत्याह- इत्यपि स्यादिति॥1346| [समीक्षा 'वाच्य-अवाच्य' आदि शब्दों के सिद्ध्यर्थ ककारादेश का निषेध दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "वचोऽशब्दसंज्ञायाम्' (a07।3।67)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1. vaacym। vc+ghynn+si| 'vaca भाषणे' (2 / 30) धातु से "ऋवर्णव्यञ्जनान्ताद् घ्यण' (4 / 2 / 35) सूत्र द्वारा 'घ्यण' प्रत्यय, उपधादीर्घ, "चजोः कगौ धुड्घानुबन्धयोः" (4 / 6 / 56) से प्राप्त ककारादेश का प्रकृत सूत्र द्वारा निषेध तथा विभ्क्तिकार्य्॥1346|
Page #636
--------------------------------------------------------------------------
________________ 598 कातन्त्रव्याकरणम् 1347. निप्राभ्यां युजः शक्ये [4 / 6 / 62] [सूत्रार्थ] शक्य अर्थ में होने वाले घ्यण् प्रत्यय के परे रहते 'नि-प्र' उपसर्गों से परवर्ती 'युज्' धातु में जकार को गकारादेश नहीं होता है॥1347| [du0 vR0] निप्राभ्यां परस्य युजेः शक्येऽर्थे ध्वणि गो न भवति । नियोक्तुं शक्य: नियो-यो भृत्य्ः। एवं प्रयोज्यो भृत्य्ः। शक्य इति किम्? नियोकुमर्हति नियोग्यः, प्रयोग्यः प्र्भुः॥1347| [du0 TI0] निप्रा0| गुणभूतायामेव shkytaayaambhidhaanm| न हि स्वामिनि नियोज्यप्रयोज्यशब्दौ रूढाविति 'युजिर् योगे' (617) इति, न तु 'युज समाधौ' (3 / 115), निप्राभ्याम्स्ण्ब्न्धात्॥1347| [vi0pa0] निप्रा0| गुणभूते शक्येऽभिधानम्, अत आह-- भृत्य इति। नहि नियोज्य-प्रयोज्यशब्दो स्वामिनि रूद्धौ। "शकि च कृत्याः' (4 / 5 / 109) iti ghynn| niyoktumrhtiiti| "कृत्ययुटोऽन्यत्रापि'' (4 / 5 / 92) इति वचनादर्हत्यर्थे कर्तरि घ्यण् ॥ 1347 / [ka0 ta0] निप्रा0| न्हीत्यादि। स्वामिनि तु नियोग्य: प्रभुरिति कर्तरि भ्व्ति। भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभि6. पात्। पूर्ववदिति भ्व्य्गेयादिव्दित्य्र्थ्ः॥1347| [समीक्षा] 'प्रयोज्य-नियोज्य' शब्दों के सिद्ध्यर्थ उभयत्र गकारादेश का निषेध किया गया है। अन्तर यह है कि कातन्त्रकार ने साक्षात् गकारादेश का निषेध किया है, जबकि पाणिनि निपातनविधि का निर्देश करते हैं- "प्रयोज्यनियोज्यौ शक्याथै" (a07।3।68)| इस प्रकार कातन्त्रीय निर्देश में सरलता कही जा सकती है। [विशेष वचन] 1. गुणभूतायामेव शक्यतायामभिधानम् (du0 त्ती0)| 2. भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभिधानात् (ka0 t0)| [रूपसिद्धि] 1-2. नियोज्यो भृत्य्ः। ni-yuj-ghynn-si| नियोक्तुं shkyH। प्रयोज्यो भृत्य्ः। pr-yuj-ghynn-si| प्रयोक्तुं shkyH। 'नि-प्र' उपसर्ग-पूर्वक 'युजिर् योगे' (67) धातु से 'घ्यण्' प्रत्यय, लघूपध गुण, प्रकृत सूत्र द्वारा गकारादेश का निषेध तथा विभक्तिकार्य । / 1347 /
Page #637
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 1348. भुजोऽन्ने [4 / 6 / 63] [सूत्रार्थ भक्ष्य अर्थ में घ्यण् प्रत्यय के परे रहते भुज्-धातुघटित जकार को गकारादेश नहीं होता है॥1348| [du0 vR0] भुजो0| भक्ष्येऽर्थे घ्यणि गो न भ्व्ति। भोज्यमन्त्रम्, भोज्यं प्य्ः। अन्न अति किम्? भोग्या भूः, भोग्यः क्म्ब्ल्ः॥1348| [du0 TI0] भुजो0| aympynaavshykaarthmaarmbhH| भोज्यमन्त्रम् अभ्य्व्हार्य्मुच्य्ते। ननु भुजिरयं भक्षणे भक्षिश्च खरादिद्रव्यसाधने? यथा भोज्यं भक्ष्यं पेयं लेह्यम्, नैवमभ्यवहारार्थमात्रे दृश्यते- अब्भक्षा, वायुभ्क्स्सेति। अभक्ष्यो ग्राम्यकुक्कुटः इत्यनुसारेणाधिकरणक्रियार्थ: सामान्यशब्दः एव न्याय्यः पक्ष इत्याह- भोज्य्मित्यादि। भोग्य इति पालने भुजिर्त्र्। यजादयो यज्ञाङ्गे, इनन्ता एव sjnyaashbdaaH। न च भाषायां प्र्युज्य्न्ते। याजः, प्रयाजः, अनुयाजः, उपयाजः, उपांशुयाजः, ऋतुयाज्ः॥ 1348 / [vi0pa0] भुजो0| अत्तव्यम् अन्न्म्। अभ्यवहार्य भक्ष्यमिति प्र्याय्:| यजादयोऽपि यज्ञाङ्गे इति व्क्त्व्य्म्। यजेः- प्रयाजः, उपयाजः, अनुयाजः, उद्याजः, ऋतुयाज्ः। अस्मन्मते एते सज्ञाशब्दा: यथाकथञ्चिद् व्युत्पाद्या इति यजेरिनन्तादलप्रत्ययेनापि सिध्य्न्तीति। न चैते भाषायां dRshynte॥1348| [ka0 ta0] भुजो0| अत्रमदनीयम्, न तु भ्क्त्प्र्याय्ः। भोग्य इत्यादि, भुजिरत्र पाल्ने॥1348| [समीक्षा] 'भोज्य' शब्द में जकार को गकारादेश का निषेध उभयत्र किया गया है। अन्तर यह है कि कातन्त्रकार ने इसका साक्षात् निर्देश किया है, जबकि पाणिनि निपातनविधि का निर्देश करते हैं- "भोज्यं भक्ष्ये' (a0 7 / 3 / 69) / इस प्रकार कातन्त्रीय निर्देश में लाघव (स्पष्टता) कहा जा सकता है। [विशेष वचन] 1. अस्मन्मते एते सज्ञाशब्दा यथाकथञ्चिद् व्युत्पाद्याः (vi0 p0)| [रूपसिद्धि] 1-2. भोज्यमन्नम्, भोज्यं प्य्ः। bhuj ghynn+si। 'bhuj' धातु से 'घ्यण्' प्रत्यय, लघूपधगुण, प्रकृत सूत्र द्वारा गकारादेश का निषेध तथा विभ्क्तिकार्य्॥ 1348 /
Page #638
--------------------------------------------------------------------------
________________ 600 कातन्त्रव्याकरणम् 1349. भुजन्युब्जौ पाणिरोगयोः [ 4 / 6 / 64 ] [सूत्रार्थ] 'पाणि- रोग' अर्थों में घञ्प्रत्ययान्त 'भुज - न्युब्ज' शब्द निपातन से सिद्ध होते हैं । / 1349 / [du0vR0 ] भुजन्युब्जौ घञन्तौ पाणिरोगयोरर्थयोर्यथासङ्ख्यं निपात्येते । भुज्यतेऽनेनेति भुजः पाणिः, न्युब्जितः शेतेऽस्मिन्निति न्युब्जो रोगविशेष: / 'व्यञ्जनाच्च' (4 / 5 / 99) इति घ्न्य्। पाणिरोगयोरिति किम् ? भोगः, न्युद्गः । गत्वे दोपध इष्यते ॥ 1349 / [du0TI0 ] भुज0 / गत्व इत्यादि । उब्जिरयं बकारोपध एव वर्णागमो वर्णविपर्ययश्चेत्यादिना दकारोपधो घञि भवति, न्यङ्क्वादिपाठाद् वा । ननु भुजति भुनक्ति वा भुजः, नाम्युपधलक्षणे के न्युब्जयतीति इनन्तात् पचाद्यचि कृते न्युब्जः सिध्यति, करणाधिकरणयोरपि क्र्तृत्व्विव्क्स्सास्ति। यथा दात्रं लुनाति, स्थाली पचति । तथा घञपि करणाधिकरणयोर्भवति, अभिधानात्। सत्यम्, प्रतिपत्तिगौरवनिरासार्थं निपात्न्म्॥ 1349 / [ka0ta0] भुज0 / अन्नमदनीयं न तु भक्तपर्यायः । भोग्य इत्यादि । भुजिरत्र पालने । / 1349 / [समीक्षा] पाणि अर्थ में 'भुज' शब्द तथा रोग अर्थ में 'न्युब्ज' शब्द दोनों ही व्याकरणों में निपातन से सिद्ध किए गए हैं। निपातन से यहा~ गकारादेश तथा गुणादेश नहीं होता है। पाणिनि का सूत्र है -- "भुजन्युब्जौ पाण्युपतापयोः" (a0 7 / 3 / 61) | अतः यहा~ उभयत्र समानता ही है। [रूपसिद्धि] 1-2. भुजः । भुज्+घञ्+ सि । भुज्यतेऽनेन । न्युब्जः । नि+उब्ज्+घ्न्य्+सि। न्युब्जितः shete'smin। 'भुज्' तथा नि-पूर्वक 'उब्ज्' धातु से घञ्, निपातन द्वारा गकार-गुण आदेशों का अभाव तथा विभ्क्तिकार्य्॥ 1349 / 1350. दृग्दृशदृक्षेषु समानस्य स: [ 4 / 6 / 65 ] [सूत्रार्थ] 'दृक्-दृश-दृक्ष' के परे रहते समान को 'स' आदेश होता है। इस सूत्रवचन की सामर्थ्य के कारण 'दृश्' धातु से 'क्विप्-टक्- सक्' प्रत्ययों का भी होना सिद्ध होता है । / 1350 /
Page #639
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 601 [du0vR0] समानस्य दृगादिषु सो भवति, वचनात् क्विप्-टक्-सकक्षा सक्, सदृशः, सदृक्षः । योगविभागात् पक्षादिषु च - सपक्षः, सज्योतिः । यथेष्टं समासः । पक्षज्ज्योतिर्जनपदनाभिरात्रिबन्धु-तीर्थ-पत्न्यः प्क्स्साद्य्ः। रूपादौ वा -- सरूप:, समानरूपः । रूप - नाम - गोत्र - स्थानवर्ण-वचन-वयोधर्म-जातीयोदरोदर्यं रूपादि। सब्रह्मचारीति नित्यम् ॥ 1350/ [ka0 ta0] dRg0| योग्विभागादिति। आदौ "समानस्य सः" 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इत्यमरः । भेददर्शनार्थं पक्षादिषु ब्रह्मचारिशब्दो न पठितः ॥ 1350 / इति योगः । सब्रह्मचारीति । अत एव सञ्ज्ञाशब्दत्वाद् [समीक्षा] 'सदृक्, सदृशः, सदृक्ष : ' शब्दरूपों में दोनों ही शाब्दिक आचार्यों ने समान को 'स' आदेश किया है। पाणिनि ने सूत्र में 'दृक् दृश' शब्दों का ही पाठ किया है। 'दृक्ष' का निर्देश वार्त्तिक सूत्र में मिलता है -- "दृग्दृशवतुषु " (a0 6 / 3 / 89), "दृक्षे चेति वक्तव्यम्" (vA0 sU0 ) / इस प्रकार कातन्त्रीय निर्देश में उत्कर्ष सिद्ध होता है। " [रूपसिद्धि] 1.5. स्दृक्। समान स+ दृश् + क्विप्+ सि। सदृशः । समान स+ dRsh+त्त्क्+सि। सदृक्षः । समान-स+दृश्+सक्+सि । सपक्षः । समान स+ पक्ष् + घञ् + सि । सज्योतिः । समान-स+ +ज्योतिस्स्+क्विप्+सि। सर्वत्र प्रकृत सूत्र द्वारा समान को 'स' aadesh॥ 1350 / 1351. इदमी [4 / 6 / 66] [सूत्रार्थ] 'दृक्-दृश- दृक्ष' के परे रहते 'इदम्' शब्द को 'ई' आदेश होता है । / 1351 / [du0vR0 ] इदमीर्भवति दृगादिषु । ईदृक्, ईदृश:, ईदृक्ष: / अभेदबलात् सर्वस्य । / 1351 | [समीक्षा] 'ईदृश:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'इदम्' शब्द को 'ई' आदेश किया गया है। पाणिनि का सूत्र है - "इदंकिमोरीश्की" (a0 6 / 3 / 90 ) | इस प्रकार पाणिनीय शकारानुबन्ध के अतिरिक्त उभयत्र समानता ही है। [रूपसिद्धि] 1- 3. ईदृक् । इदम् - I + दृश् + क्विप् । ईदृशः । इदम् I + दृश् + टक् + सि । ईदृक्षः । आदेश तथा इदम् - I + दृश् + sak+si । sarvatra 'idam' zabda ko 'I' vibhktikaary||1351 /
Page #640
--------------------------------------------------------------------------
________________ 602 कातन्त्रव्याकरणम् 1352. किम् की [4 / 6 / 67] [सूत्रार्थ 'दृक्-दृश-दृक्ष' के परे रहते 'किम्' शब्द को 'की' आदेश होता है॥ 1352 / [du0vR0] किम् दृगादिषु कीर्भ्व्ति। कीदृक्, कीदृशः, कीदृक्स्स्ः। इदं किं परिमाणमस्य इयान्, कियान्। डियन्तुः स्द्याद्य्त्वात्॥1352| [ka0 ta0] किम्। इदं किमित्यादि। परिमाणे व्न्तुः॥1352| [समीक्षा] 4 . 'कीदृशः' इत्यादि शब्दों की सिद्धि के लिए उभयत्र 'किम्' को 'की' आदेश किया गया है। पाणिनि का सूत्र है- "इदंकिमोरीशकी'' (a0 6 / 3 / 90) / इस प्रकार उभयत्र समानता ही है। [रूपसिद्धि] 1-3. कीदृक्। किम्-की-dRsh-क्विप्-सि। kiidRshH। किम्-की-dRsh-त्त्क्-सि। कीदृक्स्स्ः। किम्-की-dRsh-स्क्-सि। सर्वत्र 'किम्' को 'की' आदेश तथा विभ्क्तिकार्य्॥ 1352 / 1353. अदोऽमूः [4 / 6 / 68] [सूत्रार्थ] 'दृक्-दृश-दृक्ष' के परे रहते 'अदस्' शब्द को 'अमू' आदेश होता है॥1353| [du0 vR0] अदसोऽमूर्भवति दृगादिस्सु। अमूदृक्, अमूदृशः, अमूदृक्स्स्ः। केचिद् 'अमूकादृक्, अमूकादृशः, अमूकादृक्षः' इति, तदा यत्न एव्॥1353| [vi0pa0] ado0| केचिदिति। अग्युक्तस्य न भ्व्ति। "A सर्वनाम्नः' (4 / 6 / 69) इत्याकार एव भवति, दस्य मकार: कार्य इति उत्त्वं माद् इत्य्स्त्येव्। यत्न एवेति। अभिधानादत्र न भ्व्तीति। अन्ये तु 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्मन्ते' (kA0 परि0 14) इति साकोऽपि स्यादिति यतार्थं म्न्य्ते॥1353| [ka0ta0] ado0| केचिदिति तन्मते साको न स्यात्॥1353| [समीक्षा] 'अमूदृश:' आदि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'अदस्' शब्द को 'अमू' आदेश करके लाघव या सरलता उपस्थित की है, जबकि पाणिनि एतदर्थ "अदसोऽसेर्दादु दो म:' (a0 8 / 2 / 80) से उत्त्व-मत्त्व का विधान करते हैं। इस प्रकार पाणिनीय निर्देश में गौरव तथा कातन्त्रीय निर्देश में लाघव स्पष्ट है।
Page #641
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 603 [रूपसिद्धि] 1-3. अमूदृक्। अदस्-अमू+ dRsh+क्विप्+सि। amdshH। अद्समू-dRsh-त्त्क्न्सि। अमूदृक्स्स्ः। अदस्-अमू-दृश्- स्क्+सि। सर्वत्र अदस्' शब्द को अमू आदेश तथा विभ्क्तिकार्य्॥1353| 1354. आ सर्वनाम्नः [4 / 6 / 69] [सूत्रार्थ] 'दृक्-दृश-दृक्ष' के परे रहते सर्वनामसंज्ञक शब्दों के अन्तिम वर्ण को आकारादेश होता है॥1354| [du0vR0] सर्वनाम्नो दृगादिष्वा भ्व्ति। तादृक्, तादृशः, तादृक्स्स्ः। भ्वादृगिति। antrnggtvaannlopH| अन्यादृगिति। आ सर्वनाम्नः इति वचनादन्यशब्दादपि दृशः क्विप्-त्त्क्-स्क्ः। यत् तद् एतत् परिमाणमस्य- यावान्, तावान्, एतावानिति स्द्याद्य्त्वात्। परिमाणे वन्तुरात्त्वं चेति॥ 1354 / [vi0pa0] आ srv0| भ्वादृगिति। नलोप: पुन: "व्यञ्जनान्तस्य यत्सुभोः' (2 / 5 / 4) इत्यनेन यदि पुनर्नित्यत्वात् पूर्वमाकार: स्यात् तदा व्यञ्जनान्तत्वाभावान्नलोपो न स्यात्। भवानिव दृश्यते iti vigrhH॥1354| [ka0 ta0] aa0| सर्वनाम्न इति व्च्नादिति। ननु आ त्यदादेरिति क्रियताम्? नैव्म्। एवं कते वक्ष्यमाणे कथं सर्वव्यङ् इति? सत्यम्, 'आ' इत्येवं सूत्रं क्र्त्व्य्म्|. अर्थाद् दृगादिषु त्यदादिरेव स्म्भ्व्ति। नचादसोऽनुवृत्तिः स्यादिति वाच्यम् aadeshaantrennaaghraattvaat| परत्र तु सर्वनामग्रहणमवश्यं क्र्त्व्य्म्। अतोऽत्र 'सर्वनाम्नः' इत्यस्य व्यापकवचनस्य saamrthymbhyupgtm| yattu पञ्जिकायाम् 'आ त्यदादेः' इति क्रियतामित्युक्तम्, तत् प्रथमकक्षायामिति बोध्य्म्॥1354॥ [समीक्षा] 'तादृशः' इत्यादि शब्दों के सिद्ध्यर्थ उभयत्र आकारादेश किया गया है। पाणिनीय व्याकरण में 'दृक्ष' के परे रहते आकारादेश वार्तिकवचन से होता है- "दक्षे चेति व्क्त्व्य्म्'| पाणिनि का सूत्र है- "A सर्वनाम्नः' (a0 6 / 3 / 91) / इस प्रकार कातन्त्र में उत्कर्ष कहा जा सकता हैं। [रूपसिद्धि] 1-4. तादृक्। त्द्-dRsh+क्विप्+सि। taadRshH। त्द्-dRsh+त्त्क्+सि। तादृक्स्स्ः। तद् +dRsh+स्क्+सि। भ्वादृक्। भ्व्त्+dRsh+क्विप्+सि। सर्वत्र प्रकृत सूत्र से अन्तिम वर्ण को aakaaraadesh॥ 1354 /
Page #642
--------------------------------------------------------------------------
________________ 604 कातन्त्रव्याकरणम् 1355. विष्वग्देवयोश्चान्त्यस्वरादेरव्यञ्चतौ क्वौ [4 / 6 / 70] [सूत्रार्थ क्विप्-प्रत्ययान्त अन्च धान के परे रहते सर्वनामसंज्ञक शब्द, विश्वक तथा देव शब्द में अन्तिम स्वर से लेकर अग्रिम अवयव के स्थान में 'अद्रि' आदेश होता है॥1355| [du0vR0] विष्वगदेवयोः सर्वनाम्नश्चान्त्यम्वगदग्वयवस्याञ्चतो स्विबन्ते पर दिगदेशो भ्व्ति। विष्वगञ्चतीति vissvvyng। devvyng| sarvavyaG, yavyaG, adatrya. amuuvyng||1355| [ka0 ta0] vissvk| मूर्धन्यमध्योऽयं vissvkshbdH॥ 1355 / [समीक्षा 'विचव्यङ्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अद्रि' आदेश किया गया है। पाणिनि का सूत्र है- "विष्वग्देवयोश्च टेरव्यञ्चतो वप्रत्यये" (a06।3।92)| इस प्रकार उभयत्र समानता ही है। [रूपसिद्धि] 1-7. vissvvyng| viSvak - anc-kvip-si| vissvgnycti| devvyng| deva-anc -kvip-si| devAn anycti| srvvyng| sarva-anca- svip- si| srvaaNnnycti| yvyng| yd-anc-kvip-si| tvyng| td-anc-kvip-si| advyng| adas- anca -kvip -si| amuvyng| adam anc-kvip- si| kramaza: ak-a-ad-am ke स्थान में प्रकृत सूत्र से 'अद्रि' आदेश तथा विभ्क्तिकार्य्॥1355 | 1356. सहसन्तिरसां सध्रिसमितिरयः [4 / 6 / 71] [सूत्रार्थ] क्विप्-प्रत्ययान्त 'अन्च्' धातु के परे रहते सह को 'सध्रि'. सम् को 'समि' तथा तिरस को 'तिरि' आदेश होता है॥ 1356 / [du0vR0] एषां सध्रि-समि-तिरीत्यते आदेशा भवन्ति यथासङ्ख्यम् अञ्चतौ क्विबन्ते प्रे। सहाञ्चाति सध्यङ्, समञ्चति सम्यङ, tiro'Jcatoti tiryng|| 1356 / [ka0 ta0] sh0| sadhrisamitigya iti savibhaktikatve'pi अस्वरता न स्यात्। 'तिर्यङ् तिरश्चि:'' (2 / 2 / 5 0 ) इत्यत्र tirynirdeshaat॥1356|
Page #643
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 605 [समीक्षा] 'तिर्यङ्' आदि शब्दों के सिद्ध्यर्थ 'सधि' आदि आदेश दोनों ही व्याकरणों में किए गए हैं । एतदर्थ पाणिनि ने तीन सूत्र बनाए हैं- "समः समि, तिरसस्तिर्यलोपे, सहस्य सध्रि:" (a0 6 / 3 / 93-95 ) / इस प्रकार सूत्रत्रयप्रयुक्त पाणिनीय गौरव तथा एकसूत्रप्रयुक्त कातन्त्रीय लाघव कहा जा सकता है। [रूपसिद्धि] 1-3. सध्यङ् । सह + अन्च् + क्विप् + सि । सहाञ्चति । सम्यङ् । sam + anc+ kvip +si| smnycti| tiryng| tiras + anc + kvip + si / tiro'Jcati / प्रकृत सूत्र द्वारा सह को सधि, सम् को समि तथा तिरस् को तिरि आदेश तथा विभक्तिकार्य । / 1356 / 1357. रुहेर्धो वा [4 / 6 / 72 ] [सूत्रार्थ] क्विप् प्रत्यय के परे रहते 'रुः' धातुघटित हकार को धकारादेश विकल्प से होता है । / 1357 [du0vR0 ] रुहेर्हकारस्य धकारो भवति वा क्वौ परे । विरोहतीति वीरुत्, वीरुधौ, वीरुधः । वीरुट्, वीरुहौ, वीरुह्ः। वेर्हस्वस्य दीर्घता । व्यवस्थितविभाषया विपूर्वस्यैव । तेन 'भूरुट्, भूरुहौ, भूरुह' / / 1357 / [समीक्षा] 'वीरुत्, वीरुधौ' इत्यादि शब्दों के सिद्ध्यर्थ पाणिनि तथा वार्त्तिककार का कोई निर्देश प्राप्त नहीं होता है । काशिकाकार ने न्यङ्क्वादि गण में 'न्यग्रोध, वीरुत्' शब्द par3हने के बाद इनमें धकारादेश का निर्देश किया है - " न्यग्रोधः, वीरुत्' इत्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते - न्यग् रोहयतीति न्यग्रोधः, विरोहयतीति वीरुत्" (kA0vR0 7 / 3 / 53) / इस प्रकार कातन्त्रकार का प्रकृत निर्देश उत्कर्षाधायक ही कहा जा सकता है। [रूपसिद्धि] 1- 3. वीरुत्, वीरुधौ, वीरुधः । वि + रुः + क्विप् + सि, औ, ज्स्। 'वि' उपसर्गपूर्वक 'रुह जन्मनि प्रादुर्भावे' (1/567) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, प्रकृत सूत्र से हकार को धकार तथा विभक्तिकार्य । / 1357 / 1358. मो नो धातोः [4 / 6 / 73] [ सूत्रार्थ] 'क्विप्' प्रत्यय के परे रहते धातुपठित मकार को नकारादेश होता है । / 1358 /
Page #644
--------------------------------------------------------------------------
________________ 606 कातन्त्रव्याकरणम् [du0 vR0] धातोर्मकारस्य नकारो भवति क्वौ प्रे। शमु- prshaan। त्मु-प्र्तान्। नोऽदन्न इत्यस्य च लोप्:| क्वौ स्थानिवद्भावाद् "लिङ्गान्तनकारस्य'' (2 / 3 / 56) लोपो न भ्व्ति। धातुग्रहणं वा- निवृत्त्य्र्थ्म्॥1358| [ka0 ta0] ___ mo0| न इत्यत्राकारो नोच्चारणार्थः, निरित्य्क्र्न्नात्। इकारोक्तः सविभक्तिरादेशोऽस्वर इति। ननु नकारस्य मकार इत्यर्थः कथन स्यात्? नैवम्, कार्यिनिमित्त्मित्यादिक्र्म्त्वात्। स्थानिव्द्भावादित्यादि। ननु लोपविधो स्थानिवद्भावप्रतिषेधः कथन्न स्यादिति चेत्, न, अकार्क्र्न्नात्। यदि नकारलोपो भविष्यति तदा किम्कार्क्र्न्नेन्। न च मकाराभावमात्रं फलम्, तदा हि मलोपं कुर्वीत, नैव्म्। "स्वरे धातुरनात्" (4 / 6 / 75) इत्यत्र नकारकरणस्य फलमस्ति नकारान्त इति विवरणात्, किं च क्विपि मकारलोपविधाने विसर्गान्त: स्यात्। नकार विधाने तु निर्विसर्गान्त इति। किञ्च सम्बोधने नकारस्थिति: स्यादिति नकारकरणसामर्थ्याद् वक्तुं पार्यते इत्य्कार्ग्र्ह्न्न्म्॥1358| [समीक्षा 'प्रशान्, प्रतान्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में मकार को नकारादेश किया गया है। पाणिनि का सूत्र है- "मो नो धातो:' (a0 8 / 2 / 64) / अत: पूर्णतया उभयत्र समानता है। [विशेष वचन] 1. धातुग्रहणं वानिवृत्त्यर्थम् (du0 vR0)| [रूपसिद्धि] 1-2. prshaan। प्र- shm+क्विप्+सि। प्र्तान्। प्र्+त्म्+क्विप्+सि। 'प्र' उपसर्गपूर्वक 'शमु उपशमे, तमु काङ्क्षायाम्' (3 / 42, 43) धातुओं से 'क्विप्' प्रत्यय, उपधादीर्घ, प्रकृत सूत्र से मकार का नकार तथा विभ्क्तिकार्य्॥1358| 1359. वमोश्च [4 / 6 / 74] [सूत्रार्थ 'v-m' के परे रहते धातुघटित मकार को नकारादेश होता है॥1359| [du0vR0] वमोः परयोर्धातोर्मकारस्य नो भ्व्ति। ज्ग्न्वान्। ग्न्मा। "सर्वधातुभ्यो मन्' (कात0 u0 4 / 28) / / 1359 / [समीक्षा 'जगन्वान्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही शाब्दिक आचार्यों ने मकार को नकारादेश किया है। पाणिनि का सूत्र है- "म्वोश्च'' (a0 8 / 2 / 65) / अत: उभयत्र समानला है।
Page #645
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 607 [रूपसिद्धि] 1. ज्ग्न्वान्। गम्+क्वन्सु+सि । 'गम्' धातु से "क्वन्सुकानौ परोक्षावच्च" (4।4।1) से 'क्वन्सु' प्रत्यय, परोक्षावद्भाव से द्विर्वचनादि, प्रकृत सूत्र से मकार को नकार तथा vibhktikaary। 2. gnmaa| gm+mn+si| 'gam' धातु से "सर्वधातुभ्यो मन्" (कात0 u0 4 / 28) से ऽमन् ' प्रत्यय, प्रकृत सूत्र से मकार को नकारादेश तथा विभक्तिकार्य । / 1359 / 1360. स्वरे धातुरनात् [4 / 6 / 75 ] [सूत्रार्थ] स्वर वर्ण के परे रहते नकारान्त शब्द धातु के ही रूप में माना जाता है, परन्तु आकारादेश की निवृत्ति नहीं होती । / 1360 / [du0vR0 ] नकारान्तः स्वरे परे धातुरेव भवति । अनात् आकारो न निवर्तते इत्यर्थः । प्रशामौ, प्रतामौ, जग्मुषः, ज्ग्मुस्सी। तदाश्रित एव स्वरे । तेन प्रशान् अत्रेति । स्वर इति किम् ? prshaanbhyaam| ये चेष्यते-- प्रशाममिच्छति प्रशाम्यति । प्रशामे हितं प्रशाम्यम् । / 1360 / [vi0pa0] 11 स्वरे0 / धातुरेव भवतीत्युक्ते "पञ्चमोपधाया0" (4।1।55) इति कृतस्य दीर्घस्यापि निवृत्तिः स्यादिति प्रतिषेधमाह - अनादिति। न आत् अनात्। एतदेव स्पष्टयति-- आकारो न निवर्तते इति । जग्मुष इति । अघुट्स्वरेत्यादिना वन्सेर्वशब्दस्योत्त्वे मकार आयातः । ततः "गमहन 0 (3 / 6 / 43) इत्यादिनोपधालोपे रूप्मिद्म्। एवं जग्मुषीति । एतेन पूर्वाभ्यां कृतस्य नकारस्य निवृत्तिर्दर्शिता । प्रशाम्यतीति । "नाम्न आत्मेच्छायां यिन्' (3 / 2 / 5 ) प्रशाम्यमिति । " यदुगवादितः " (2 / 6 / 11) इति यत् प्रत्ययः । / 1360 | [ka0 ta0] स्वरे 0 / अथ नस्वर इति कथन्न कुर्यात् । मस्य स्वरे नकारो न स्यादिति । अथ पूर्वं प्रवृत्तो नकारः कथं निषिध्यत इति चेद् वचनात् स्वरविषये न स्यादित्यिर्थः करिष्यते इति? सत्यम्, जगन्वांसावित्यादि न स्यादिति । सिद्धान्ते तु प्रश्लेष एव विषयत्वे कार्न्नाभावात्॥1360| [समीक्षा] 'प्र' पूर्वक 'शमु' इत्यादि धातुत्रों से 'औ- जस्' आदि प्रत्ययों में 'प्रशामौ, प्रशाम: इत्यादि शब्दरूप दोनों ही व्याकरणों में सिद्ध होते हैं। अन्तर यह है कि कातन्त्र में नकारादेश का विधान पद में नहीं किया गया है। अतः इसमें नकारादेश की निवृत्ति के लिए प्रकृत सूत्र स्वतन्त्ररूप से बनाना pdd'aa। पाणिनीय व्याकरण में नकारादेश पद
Page #646
--------------------------------------------------------------------------
________________ 608 कातन्त्रव्याकरणम् को विहित है, अत: 'प्रशामौ' इत्यादि में नकारादेश की प्रवृति ही नहीं हो पाती है। फलतः उसकी निवृत्ति के लिए सूत्र बनाने की आवश्यकता भी नहीं होती। इस प्रकार अपने अपने व्याकरण की शैली के अनुसार यह भेद हुआ है। सामान्यतया तो उभयत्र समानता ही कही जा सकती है। [रूपसिद्धि] के 1-4. प्रशामौ । , प्र-शम्+ क्विप् । प्रतामौ । प्र+तम्+ क्विप् + औ । जग्मुषः । gam -kvnsu-ngs| jgmussii| gam + kvansu - I si / sarvatra मकार के नकारादेश की निवृत्ति तथा विभक्तिकार्य । / / / 1360 / 1361. अर्त्तीण्घसैकस्वरातामिड्वन्सौ [ 4 / 6 / 76] [सूत्रार्थ] 'kvansu' pratyaya ke pare rahate 'R, iN, ghas, एकस्वरविशिष्ट आकारान्त' धातुओं से इडागम होता है । / 1361 / [du0vR0] अर्त्तीण्घसैकस्वरादन्तानामेव वन्साविड् भवत्यादिः । त्रादिनियमेन परोक्षावद्भावादिट् सिद्धो नियम्यते । आरिवान् ईयिवान्, जक्षिवान्, आदिवान्, पेचिवान्, दिदिवान्, पपिवान् । दरिद्राञ्चकृवान् इत्यामा भाव्यम् । अर्त्यादिग्रहणादेव वन्सौ द्विर्वचने सति । एकस्वरा ग्रहीतव्या नैकत्वं वचनादिणः । एषामिति किम् ? बभज्वान्, जजागर्वान् ॥ 1361 / , [du0TI0] अर्त्तीं0 / ननु कथं नियम इति " घोषवत्योश्च कृति' (4 / 6 / 80) इत्यनेनेट्प्रतिषेधाद् विधिरयमस्तु का क्षतिः । बुद्धिभेदमात्रं त्रादिनियमः प्रकृतिलक्षणस्य प्रत्ययलक्षणस्य च प्रतिषेधस्य विषये वर्तमानः प्रतिषेधं कुर्वन्निटं प्रतिप्रसूयति । यदि पुनः स्त्रादिनियम; प्रकृतिलक्षणमेव प्रतिषेधमेकस्वरस्येत्त्वं निवर्तयति न प्रत्ययलक्षणम्, तदा विधिः, "घोषवत्योश्च कृति" (4 / 6 / 80 ) इत्यत्र कृद्गृहणम् । नियमपक्षे " रुदादेः सार्वधातुके (3 / 7 / 3) इतीट् 'रुदिवः, रुदिमः' इति। प्रतिषेधस्य बाधितत्वादिट् न प्राप्नोतीति विधिपक्षे परोक्षार्थं च । रुरुदिवेति । अथ विपरीतनियमः कथन्न स्यात् - वसावेव नान्यत्रेति । तदा वन्सोरनियतत्वाद् बभूवान् इत्यादौ स्यात् । नैवम्, वन्सावेव सप्तमीनिर्देशाद् इटा प्रकृतीनां स्सम्बन्धो न वन्सोरिति कथं नियमः । टकारानुबन्धबलादिट् पुनर्वन्सोरेव स्यादिति विधिपक्षे षष्ठीसप्तम्योरभेद इति सप्तम्यापि निर्दिश्यते । यथा "हनृदन्तात् स्ये" इति वक्तव्यम् । अत्र्त्यादिग्रहणादेवेति । आदिग्रहणेन iNghasAdaya ucyante / yadi punariha द्विर्वचनानपेक्षया एकस्वरा गृह्यन्ते तदा अर्त्यादिग्रहणमनर्थकम् । एते ह्येकस्वरा इत्यर्थः परादपीटो नित्यत्वाद् द्विर्वचने सत्येकस्वरत्वात् प्रतिपत्तव्या भवन्त्येव । एकस्वरग्रहणसामर्थ्याच्च कश्चिद् k अकृते द्विर्वचनेऽनेकस्वरः संभवति, "
Page #647
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 609 यनिवृत्त्यर्थमेकस्वरग्रहणं क्रियते चकासादीनामामा भाव्यमिति भावः । नैवम् , एकस्वरस्य सम्बन्धिनि वन्साविति संभाव्येत, यदा जागर्तेराम् विभाषा तत्र "ऊओतेश्च'' (3 / 6 / 85) निवृत्ति: स्यात् तर्हि न जाग्रूर्णाभ्याम् अति विदध्यात् , अआदिग्रहणं न कृतं स्यात् ? सत्यम् । "चकास्कास्प्रत्ययान्तेभ्यः'' (3 / 2 / 17) इत्यत्र चकास्ग्रहणमनेकस्वरोपलक्षणम् । "कर्तुरायिः सलोपश्च'' (3 / 2 / 8) इत्यत्र आयेश्च लोप इति । नैवम्, द्वयं सूत्रकारस्य मतम् , ततश्चिरिजिविदरिद्रामपि निवृत्तिः स्यात् । श्रतपालोऽप्याह- दरिद्रातेसम नास्ति "आत औ णलः' इत्यौकारसामर्थ्यात प्रश्लिष्टावर्णस्थौकार इतरोऽपि shlissttaavrnnsthaukaarH| तत्र प्रयतोपादानोपरतेर्भेदाद् गौर्व्मिति। तस्मादादिग्रहणस्य ज्ञापकता युक्ता। आरिवान् इति "अस्यादेः सर्वत्र' (3 / 3 / 18) इत्यभ्यासस्य दीर्घत्वे "ऋकारे च" (3 / 3 / 20) इति नकारागम:, तत इट, "रम् ऋवर्णः" (1 / 2 / 10) इति रत्वम्, ततो 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (kA0 परि0 27) इति नकारो निव्र्त्ते। अथवा नकारकरणमनर्थकम् इति यदा इट् क्रियते ततो रत्वम् इति। ईयिवानिति। अभ्यासस्य दीर्घ इण: परोक्षायाम् इति कृते दीर्घात् परलोपो न भ्व्ति। आस्तां दीर्घात् परलोप: एकस्वराद् भवतीति मन्यसे. नैव्म्। इटि सति इणश्चेति यत्वेऽनिष्टरूपं स्यादित्याह- नैकत्वं वचनादिण इति। ज्क्स्सिवानिति। इटि सत्युपधालोपे अघोषे प्रथमस्ततो यत्वम् आदिवान, पेचिवानिति। "अस्यादेः सर्वत्र" (3 / 3 / 18) इति दीर्घत्वे दीर्घात् परलोपः, अस्यैकव्यञ्जनमध्ये इत्यादिना एत्वमभ्यासलोपश्चेत्येकस्वरत्वाद् ददिवान्, पपिवानिति आदन्तादिटि सत्याकारलोप इति॥1361| [vi0pa0] अर्तीन्न्0| "सृवृभृस्तुद्रुश्रुनुवः'' (3 / 7 / 35) एव परोक्षायामिति नियमात् 'पेचिव, शेकिव' इत्यादाविव परोक्षावद्भावाद् वन्साविड् भविष्यति किम्नेनेत्याह्स्रादीति। अयमर्थः- "इडागमोऽसार्वधातुक0" (3 / 7 / 1) इत्यादिनेटप्राप्तौ "घोषवत्योश्च कृति' (4 / 6 / 80) इति प्रतिषिद्धः पुन: स्रादिनियमात् siddho'nena niymyte| ata eva एवकार: सूत्रार्थे drshitH। व्न्सावेवेति। प्रकृतिनियमस्तु न भवति, तदा हि वन्सोरनियतत्वाद् 'बभज्वान्' इत्यादाविट् स्यात् 'पेचिव, शेकिव' इत्यादौ न स्यात्। तत् पुनर्व्याख्यानतो vishessaarthprtiptteriti| आरिवानिति। ऋधातोर्वन्सौ द्विव्च्न्म्। ऋवर्णस्याकार:, अस्यादेः सर्वत्रेति दीर्घः, ऋकारे चेति नकारागमः, ततोऽनेनेट्, "रम् ऋवर्णः'' (1 / 2 / 10) इति रत्वे निमित्ताभावान्कार्निवृत्तिः। यद् वा नकारो व्यर्थत्वान्न क्रिय्ते। ईयिवानिति। इणः क्वन्सौ द्विवचनम्, "दीर्घ इणः परोक्षायामगुणे" (3 / 3 / 17) इति दीर्घ:, अनेनेट् दीर्घात् परलोपापवादः, इणश्चेति य्त्व्म्।
Page #648
--------------------------------------------------------------------------
________________ 610 कातन्त्रव्याकरणम् "" ज्क्स्सिवानिति। अदेर्वा परोक्षायामिति घस्तुरादेशः द्विर्वचनम्, इटि कृते गमहनेत्यादिनोपधालोपे, "अघोषेष्वशिटां प्रथमः ' (328/9 ) इति घस्य कत्वम् "शासिवसिघसीनां च" (3 / 8 / 27) इति प्च्म्। एकस्वरमुदाहरति -- आदिवान्, पेचिवानिति । अदेः पचे: क्वन्तौ द्विर्वचनं सति एकत्र "अस्थादेः सर्वत्र" (3 / 3 / 18) इति दीर्घः, परलोपः । अन्यत्र "अस्यैकव्यञ्जनमध्ये (3/4/51 ) इत्यादिना एत्वे अभ्यासलोपे चैकस्वरत्वात् pshcaadi। आदन्तमुदाहरति- ददिवान्, प्पिवानिति। द्विर्वचने कृतेऽनेकस्वरत्वादिटि सति "आलोपोऽसार्वधातुके" (3 / 4 / 27) इत्याकार्लोप्ः। दरिद्रातेः कन्न स्यादिति? नैवम् चकास्ग्रहणमनेकस्वरोपलक्षणम् इत्युक्तम्, अतोऽस्य आमप्रत्ययो व्यवधायक इत्याह -- दरिद्राञ्चकृवान् इति। आमि "दरिद्रातेरसार्वधातुके" (3/6/34) इत्याकारलाप:, आमः कृञनुप्रयोगः । अर्त्यादीति । आदिग्रहणेनेण्घसादन्ताः कथ्यन्ते । यदि पुनः प्रागेव द्विर्वचनादेकस्वरा गृह्यन्ते तदा अर्तीण्घसातां ग्रहणमनर्थकं स्यात् एषामप्येकस्वरत्वादेव सिद्धेति । यद्येवम् अर्त्तिघसादन्तानां द्विर्वचने सत्यनेकस्वरत्वादि न स्यादिति युक्तमेषां ग्रहणम् । इणन्तु द्विर्वचनेऽभ्यासदीर्घत्वे निरपवादे च दीर्घात् परोपे सत्येकस्वरत्वादिट् सिद्ध्यत्याह-- नैकत्वं वचनादिण इति । एकस्वरत्वं न ग्रहीतव्यम्, वचनादिण उपादानाद् अतः प्राप्तोऽपि परलोपो न भवति । यदि पुनरिह परलोपः स्यात् तदेटि सनि इणश्चेति यत्वेऽनिष्टरूपं स्यादिति । बभज्वान्, ज्जाग्र्वानिति। क्वन्सौ यण्वद्भावाद् भन्जेरनुषङ्गलोपः, जागर्तेश्च "यणाशिषोर्यः " (3 / 6 / 13) इति गुणः । / 1361 / J 12 [ka0ta0] अर्त्तीन्न्0| कृतद्विर्वचनस्यैकस्वरत्वमिति श्लोकेनाह - अर्त्यादीति पञ्जी । पञ्यां पेचिवेत्यादि । ननु यदि प्रकृतिनियमे गृह्यमाणे पेचिवेत्यादाविट् न स्यात् तदा स्रादिनियमस्य कुत्र फलम् ? सत्यम्, अर्त्यादिभ्योऽन्यत्र ददृशिवेत्यादौ द्विर्वचने कृतेऽनेकस्वरे नियमस्य फलम् बोध्यमिति व्याख्यानादिति । इड्वन्सावित्यत्र कार्यिनिमित्तयोर्व्यतिक्रमनिर्देशादित्यर्थः । यद् वा "थलि च सेटि" (3।4।52) इति वचनात्, यद् वा "पचिवचि 0 (3 / 7 / 18) इत्यादिप्रतिषेधात् । अन्यथैकस्वराणां वन्सावेवेति नियमादेव प्रतिषेधः सिद्ध इति भावः । यद् वा वन्साविति सप्तमीनिर्देशात्, अन्यथा वन्सोरागमत्वे षष्ठ्येव युज्यते इति धातुनैवेटः सम्बन्धात् प्र्कृत्य्व्धार्न्न्म्। "" ननु कथमयं नियमार्थो यतः इडागम इत्यादिना प्राप्तः पचिवचीत्यादिना निषिद्धः । पुनः स्त्रादिनियमात् प्राप्तो " घोषवत्योश्च कृति " ( 4।6।80 ) इति निषिद्धोऽनेन विधीयते इति क्रमः । ततश्च विषयः स्यादित्याह टीकायां नन्वित्यादि । [ पाठान्तरम् - टीकायां नन्वित्यत्र समादधते? का क्षतिरिति नियमं स्फुटयति । शादीति प्रकृतिलक्षणस्य पचिवचीत्यादिना विहितस्य प्रत्ययलक्षणस्य "घोषवत्योश्च -
Page #649
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 611 कृति' (4 / 6 / 80) इति विधास्य्मान्त्वात्। प्रतिप्रसूयते इति तदा जग्मिमेति vishessH। अत्रायं क्रमेण साध्य्ः। इडागम इत्यादिना प्राप्त: अनिडेक इत्यादिना "घोषवत्योश्च कृति' (4 / 6 / 80) इत्यनेन च निषिद्धः पुनरादिनियमात् प्राप्तोऽर्त्यादिभ्योऽनेन नियम्यते इति, यदि पुनरिति प्रागेवोक्तोऽस्य क्रमस्तदा नियमपक्षे "घोषवत्योश्च कृति'' (4 / 6 / 80) इत्यत्र कृद्ग्रहणं किमर्थं यतः कृद्ग्रहणस्याख्यातिके घोषवति व्यावृत्तिराख्यातिकपरोक्षायामेव, ततः स्रादिनियमे चेत्याह- घोषवत्योश्च कृतीत्य्त्रेत्यादि। अबाधितत्वादिति सार्वधातुक इवि vishessH। विधिपक्ष इति। अत्र हि नियमेऽपि घोषवत्योश्च कृतीति प्रतिषेधः स्यादिति कृद्ग्र्ह्न्न्म्। अन्यथा रुरुदिवेति न स्रादिनियमव्यावृत्तेस्तु थलि सेटि प्रत्यये च परे इति। परोक्षायां चेति। चकारेण रुरुदिवेत्यपि फलमिति सूच्य्ते। अयमत्र सङ्कलितार्थ:- यदायं योगो नियमार्थस्तदा घोषवत्योश्च कृतीत्यस्य विषयेऽपि स्रादिनियम: प्र्व्र्त्ते। अत एव परोक्षावद् भूते वन्साविति सिद्धेऽयमपि नियमः, किन्तु घोषवत्योश्च कृतीत्यत्र कृद्ग्रहणं विना सामान्यघोषवति तौ च प्रतिषेधः स्यात्, तत्र स्रादिनियमात् परोक्षाविषयकघोषवतीट् स्यात्। सार्वधातुकविषयकघोषवति तौ च प्रतिषेधो न स्यादिति कृद्ग्रहणम्, सार्वधातुके इत्थं यदा पुनरयं विधिस्तदा घोषवत्योश्च कृतीत्यस्य विषये स्रादिनियमो न प्र्व्र्त्ते। अत एव परोक्षावद् भूते वन्सुप्रत्यये इटोऽप्राप्तावयं विधि?षवत्योश्च कृतीत्यत्र कृद्ग्रहणं विना परोक्षाविषयकघोषवत्यपि इटि न स्यादिति स्रादिनियमाविषयत्वादिति परोक्षार्थं च कृद्ग्र्ह्न्न्म्। sptmiinirdeshaaditi| विधौ वन्साविति sptmiinirdeshH। व्यावृत्त्यादेनिमित्तत्वेन सम्बन्धार्थम्, अन्यथा वन्साविति कृते न स्यादिति भाव्ः। अथ परत्वाद् द्विर्वचनात् प्रागिट् स्यात्, कथं द्विवचने सत्येकस्वरो गृहीत इत्याह्प्राद्पीति। ___ अथ चकास्प्रभृतयोऽनेकस्वरा सन्ति, नैव्म्। तत्रामेवास्ति इत्याह्च्कासादीनामिति। अत: इड्वन्साविति कृतेऽप्येकस्वरप्राप्तावेकस्वरग्रहणं द्विवचने सत्येकस्वरत्वं भविष्यतीति भाव्ः। कथमादिंग्रहणं ज्ञापयति उक्तयुक्त्या एकस्वरग्रहणादेव द्विर्वचने सति एकस्वरप्राप्तावादीनां द्विर्वचनेऽनेकस्वरत्वान स्यादिति। अप्राप्तौ विधानार्थमेव स्यान्न ज्ञापकमिति भाव्ः। समाधत्ते एकस्वरसम्बन्धिनीति तदेति जाग्रूणुभ्यामनेकस्वराभ्यां व्यावृत्तेः सम्भवान्मूलधातुरेवैकस्वरो ग्राह्य इत्यादीनामपि सिध्यतीति भाव्ः। तथैव पूर्व्प्क्स्स्य्ति-तीत्यादि। अयमभिप्रायः- यदि मूलधातोरेकस्वरो ग्राह्यस्तदा जाणुभ्यामेव व्यावृत्तेः सम्भवस्तदा जाग्रूर्णभ्यामिति निषेध एव क्रियताम्, इड्वन्साविति सूत्रमास्ताम् एकस्वरग्रहणमपि न कार्यमिति, तस्मादेकस्वरग्रहणं द्विवचने सति एकस्वरार्थं भ्विस्स्य्ति। मूलधातोरेकस्वरत्वभावेन व्यावृत्त्यभावात् जाग्रूणुभ्यां चेति निषेध एवास्ति।
Page #650
--------------------------------------------------------------------------
________________ 612 कातन्त्रव्याकरणम् ततश्चाआदिग्रहणं विध्यर्थमेव स्यान्न ज्ञ्याप्कार्थ्मिति। अत्र स्माध्त्ते-स्त्य्मित्यादि। एतेनैकग्रहणस्य मूलधातुषु व्यावृत्तेः सम्भवाद् ज्ञापकं न युक्तम्, किन्तु अआदीनामेव ज्ञापकं युक्तमिति प्र्तिपादित्म्। स्वमतदाआर्थं दर्शयति- श्रुतपाल इति। पाणिनिप्रक्रियायाः अणः संज्ञा णकारो वृद्ध्यर्थमकारः सुखार्थ्ः। ओकारसामर्थ्यादित्ययं भाव्ः। "दरिद्रातेरसार्वधातुके" (3 / 6 / 34) इत्यत्राकारलोप औकारेण सस्वरत्वे सत्योकारस्य प्र्योज्ञ्म्। अन्यथा ओकारविधानेऽपि पपाविति सिध्य्ति। तस्माद् दरिद्रातेराम् नास्तीति। prshlisstteti। प्रशब्दोऽत्र संश्लेषो विश्लिष्टश्चेति दरिद्रातराकारलोपे पूर्वभावाद् vishlisstttaa। अवर्णस्थ इति पाठे तत्सम्बन्धी न विहित इत्य्र्थ्ः। प्र्य्त्नेति। यदुपादानमुच्चारणं तेनान्योप्र्तिर्विच्छेद्स्त्द्भेदादित्य्र्थ्:]।1361| [समीक्षा 'आरिवान्, पेचिवान्, पपिवान्' इत्यादि शब्दरूपों में दोनों ही व्याकरणों में इडागम किया गया है। अन्तर यह है कि 'ऋ' आदि तीन धातुओं से पाणिनि ने थल प्रत्यय के परे रहते ही इडागम किया है, जब कि कातन्त्रकार 'वन्सु' प्रत्यय के परे रहते इडागम करते हैं। पाणिनि के दो सूत्र हैं- "इडत्यर्त्तिव्ययतीनाम्, वस्वेकाजाद्घसाम्' (a0 7 / 2 / 66,67) / सामान्यतया उभयत्र समानता ही कही जा सकती है। रूपसिद्धि 1-8. aarivaan। Rkvnsu+si| iiyivaan| inn+kvnsu+si| jkssivaan| ghas kvnsu+si| aadivaan| ad+kvnsu+si| pecivaan| pc+kvnsu+si| ddivaan| daakvns+si| ppivaan| paa+kvns+si| dridraanyckvaan| dridraa+aam+k+kvns-si| 'R' Adi धातुओं से 'क्वन्सु' प्रत्यय, द्विर्वचनादि, इडागम तथा विभ्क्तिकार्य्॥1361॥ 1362. गमहनविदविशदृशां वा [4 / 6 / 77] [सूत्रार्थ 'गम्-हन्-विद्-विश्-दृश्' धातुओं से वैकल्पिक इडागम होता है॥1362| [du0vR0] अप्राप्ते विभास्सेय्म्। एषां वन्साविड् भवति वा। ज्ग्मिवान्-ज्य्न्वान्। ज्घ्निवान्ज्घ्न्वान्। विविदिवान्-विविद्वान्। बहुभिः सविकरणैः साहचर्याल्लाभार्थस्य vidergrhnnm। vivishivaan-vivishvaan| ddRshivaan-ddRshvaan||1362| [du0 TI0] gm0| सत्ताविचारार्थयोरात्मनेपदित्वाद् वन्सुरेव नास्ति तत्र लाभज्ञानार्थयोर्मध्ये लाभार्थस्यैव ग्र्ह्न्न्मित्याः-भुभिरिति। न पुनटुंग्विकरणेनैव ज्ञानार्थस्य ग्रहणं युक्त्मित्य्र्थ्ः॥1362|
Page #651
--------------------------------------------------------------------------
________________ caturthe कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः 613 [vi0pa0] gm0| ज्ग्न्वानिति। वमोश्चेति मकारस्य न्कार्ः। गमहनोरिटि उपधालोपे हन्तेर्लुप्तोपधस्य चेति घ्त्व्म्। सत्ताविचारार्थयोरात्मनेपदित्वात् क्वन्सुरेव नास्ति। परस्मैपदित्वाल्लाभार्थज्ञानार्थाभ्यामस्ति, तत्रादादिकस्य ज्ञानार्थस्य न ग्रहणमिति युक्तिमाः-भुभिरिति। न पुनर्हन्तिना एकेन लुविकरणेन सहचरितस्य ज्ञानार्थस्य ग्रहणं युक्तमिति भाव्ः॥1362| [समीक्षा _ 'जगन्वान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ उभयत्र वैकल्पिक इडागम किया गया है। पाणिनि ने दृश् धातु का सूत्र में पाठ नहीं किया है। उसकी पूर्ति वार्त्तिककार ने की है-- "विभाषा गमहनविदविशाम् ' (a07।2।68), "दृशेश्चेति वक्तव्यम्" (vaa0)| इस प्रकार कातन्त्र का उत्कर्ष सिद्ध है। [रूपसिद्धि] 1-5. जग्मिवान्, jgnvaan। gm+kvnsu+si| jnivaan,jghnvaan| han+ kvnsusi| vividivAn, vividvaan| vid+kvnsusi| vivizivAn, vivishvaan| vish+kvnsusi| dadRzivAn, ddRshvaan| dRsh+kvnsu+si| 'gam' Adi धातुओं से क्वन्सु प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभ्क्तिकार्य्॥1362| 1363. दाश्वान् साह्वान् मीढ्वांश्च [4 / 6 / 78] [सूत्रार्थ] 'दाश्वान्, साह्वान्, मीढ्वान्' शब्द क्वन्सुप्रत्ययान्त निपातन से सिद्ध होते हैं॥1363| [du0 vR0] एते क्वन्सुप्रत्ययान्ता निपात्य्न्ते। अद्विवचनमनिटत्वं च सहेर्दी। मिहेर्पि। ढत्वं च खल्वतन्त्रत्वात् सर्वाणि वचनानि c॥1363| [du0TI0] daashvaan| अद्विरिति shlokH। daashvaanityaadi| प्रत्येकं लुप्तप्रथमैकवचनं तच्चातन्त्रम्, तेन दाश्वासौ, दाश्वांस इति योज्य्म्॥ 1363 / [vi0pa0] daashvaan|| यदिह निपात्यं तदनुष्टुभा दर्शयति- अद्विर्व्च्न्मित्यादि। 'दा" दाने' (1587) / दत्वं चेति। क्वन्सोर्वकारस्य दन्त्योष्ठ्यत्वाद् धुट्त्वं नास्ति। "हो ढः" (3 / 6 / 56) इत्यनेन ढत्वं न सिध्यतीति निपात्य्ते। प्रत्येकं प्रथमैकवचनस्य निपातेषु
Page #652
--------------------------------------------------------------------------
________________ 614 कातन्त्रव्याकरणम् दशिंतत्वाद् द्विवचनबहुवचने विभक्तयन्तराणि च न सम्भवन्तीति कस्यचिदाशङ्का स्यात्। अत्स्त्निरासार्थ्माः-अत्न्त्र्त्वादिति। सूत्र व्च्न्म्प्र्धान्म्। अतो दाश्वांसो, दाश्नांस:. दाश्वांसमित्याद्यपि भ्व्ति॥1363| [समीक्षा] 'दाश्वान्, साह्वान्, मीढ्वान्' ये तीनों शब्द उभयत्र निपातनविधि से सिद्ध किए गए हैं। अनिट्त्व-दीर्घ आदि कार्य यहा~ निपातन से अभीष्ट हैं। पाणिनि का सूत्र है- "दाश्वान साहान मीढ्वाश्च' (a0 6 / 1 / 12) / इस प्रकार उभयत्र पूर्णत: समानता ही है। [रूपसिद्धि] 1. daashvaan। दातृ-kvnsu-mi। 'दाशृ दाने' (1 / 587) धातु से क्वन्सु प्रत्यय, निपातन से द्विर्वचन - इडागम का अभाव तथा vibhktikaary। 2-3. saahvaan| sh-kvnsu-si| miiddhvaan| mih+kvnsu+si| 'saha' धातु में उपधादीर्घ, मिह-धातुगत हकार को ढकारादेश तथा विभ्क्तिकार्य्॥1363| 1364. न ,युवर्णवृतां कानुबन्थे [4 / 6 / 79] [सूत्रार्थ ककारानुबन्ध वाले असार्वधातुक प्रत्यय के परे रहते श्रि-उवर्णान्त-वृञ्-वृङ् धातु तथा ऋकारान्त धातुओं से इट् का आगम नहीं होता है॥1364| [du0vR0] श्रयतेरुवर्णान्तस्य वृवृङोरृकारान्तस्य च कानुबन्धेऽसार्वधातुके नेड् भ्व्ति। श्रितः, श्रितवान्, shritvaa। युतः, युतवान्, युत्वा। रुतः, रुतवान्, रुत्वा। लून:, लूनवान्, लूत्वा। वृतः, वृतवान्, वृत्वा। कीर्णः, कीर्णवान्, कीर्वा। वचनाद् विकृतेऽपि स्यात्। 'शेश्रियित:, लोलुवितः' इति सिद्धये एकस्वरमनुवर्तयन्ति एके, तेषामूओतेर्वक्तव्यमेव-प्रोणुतः, प्रोन्नुत्वान्॥1364| [du0 TI0] न ,yu0| व्च्नादित्यादि। श्रीत्यादीनां य: कानुबन्धस्तस्मिन् विषये श्रुतत्वात् श्रयत्यादिभ्य इट् न भवतीति विशेषणात् कुत इयादेशे कृते पुनरिटप्रसङ्ग इत्य्र्थ्ः। अथवा द्वावेवानिटपक्ष इति निर्धारितं तत्र दृष्टावसरत्वाद् इह न भ्व्ति। तथा cAha'sakRdbAdhito विधिर्बाधित एव' (kA0 परि036) इति प्रकृतिवृत्तौ पुनर्वृत्त्या विधिनिष्ठितस्येति वा। इग्रहणमुपलक्षणम् उरादेशे निपूर्तः, पूर्त्ः। शेश्रियित इति। 'अर्तीण्यसैकस्वराताम्' (4 / 6 / 76) इत्यत्र एकविभक्तियुक्तस्याप्यनुवर्तनमिहेन्यते एक्स्व्र्स्येत्य्र्थ्ः। नैतत् सूत्रकारमतम्, भाषायां चेक्रीयित्लुग्न्त्स्याप्र्योगात्॥1364|
Page #653
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 615 [vi0pa0] न ,युव्र्न्न्0| शेश्रियित इति। श्रिओ लूजश्च चेक्रीयितं द्विवचनादौ कृते चेक्रीयितस्य लुकि सति अनेक्स्व्र्त्वान्निस्स्त्थायामित्त्। तत इयुवौ। अयं पुनर्मन्यते चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् किम् "अर्तीणघसैकस्वराताम्" (4 / 6 / 76) इत्यादावेक्विभ्क्तियुक्त्स्यैक्स्व्र्मात्र्स्यानुव्र्त्नेनेति॥1364| [ka0 ta0] n0| ऋतः सौत्रस्य naashngkaa। तृषिमृषीत्यादिना सेट क्त्वि सेटि गुणाभिधानात्, व्याप्तिन्यायाद् वा। नन् 'आगमादेशयोरागमो विधिर्बलवान्' (kA0 परि040) इति न्यायात् प्रागिटः प्रसक्तौ निस्सेधोऽय्म्। ततश्चाविकृते कथं स्याद् इत्याह्व्च्नादित्यादि। श्रयत्यादीनां सम्बन्धी यः कानुबन्धस्तस्मिन् विषये श्रुतत्वात् श्रयत्यादिभ्य ir3a न भवतीति व्याख्यानादेवेत्य्र्थ्ः। अथ वचनाद् इत्यस्य आत: प्रतिषेधवचनादित्यर्थः कथं नोच्यते, नैव्म्। वचनादिरादेशस्य पाक्षिकी वृत्तिः स्यादित्यस्यापि सुवचत्वात् सर्वथा इटोऽभावे प्र्मान्नाभावात्। न स्यादिति। इट् न स्यादित्य्र्थ्ः। स्यादिति पाठे प्रतिषेधः स्यादित्य्र्थ्ः। शेश्रियित इत्यादि। अथ "प्रत्ययत्नुकां चानाम्'' (4 / 1 / 4) इत्यनेन इयादेशस्य निषेधः कथन स्यात्? सत्यम्, 'सर्वविधिभ्यो लोपविधिर्बलवान्' (kA0 परि0 44) इति न्यायात् प्रागेव चेक्रीयितलोपः, ततश्च इटीयादेशादिः, अतो यस्मिन् धात्वेकदेशो लुप्तस्तस्मिन्त्रेव प्रत्यये प्रतिषेधस्योक्तत्वात् कथमत्र प्रतिषेधप्राप्तिः स्यादिति॥1364| [समीक्षा] 'श्रितः, वृतवान्, लून:, श्रित्वा' इत्यादि प्रयोगों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ने ही इडागम का निषेध किया है। पाणिनि का सूत्र है- "युक: किति'' (a07।2।11)| अत: उभयत्र समानता ही है। [विशेष वचन] 1. 'शेश्रियित:, लोलुवित:' इति सिद्ध्यर्थमेकस्वरमनुवर्तयन्त्येके (du0vR0)| 2. नैतत् सूत्रकारमतम्, भाषायां चेक्रीयितलुगन्तस्याप्रयोगात् (du0त्ती0|dr0vi0p0)| [रूपसिद्धि] 1-3. श्रितः, श्रितवान्, shritvaa। श्रि-क्त, क्तवन्तु, क्त्वा+सि। "श्रिञ् सेवायाम्' (1 / 604) धातु से क्त-क्तवन्तु-क्त्वा प्रत्यय, 'k-u' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से इडागम का निषेध तथा विभ्क्तिकार्य्।
Page #654
--------------------------------------------------------------------------
________________ 616 कातन्त्रव्याकरणम् 4-18. युतः, युतवान्, युत्वा। यु-क्त, क्तवन्तु. क्त्वा-मि। रुतः, रुतवान्, रुत्वा। रु-क्त, क्तवन्तु. क्त्वा-सि। लूनः, लूनवान्, लूत्वा। लूक्त. क्तवन्तु. क्त्वा-सि। वृतः, वृतिवान्, वृत्वा। वृङ्-वृञ्-क्त. क्तवन्त, क्त्वा-सि। कीर्णः, कीर्णवान्, कीर्वा। कृ-क्त, क्तवन्तु, क्त्वा-सि। प्रक्रिया पूर्व्व्त्॥1364| 1365. घोषवत्त्योश्च कृति [4 / 6 / 80] [सूत्रार्थ कृत्सज्ञक घोषसंज्ञक वर्ण (घोषवदादि कृत्प्रत्यय) तथा 'ति' प्रत्यय के परे रहते इडागम का निषेध होता है॥1365| [du0 vR0] घोषवति तौ च कृत्यसञके नेड् भ्व्ति। ईश्वरः, दीप्रः, शर्मा, दीप्ति:, जागतिः, बुद्धिः। तिक् च-तन्तिः, स्न्तिः। कथं निगृहीति:, निपठितिः, निकुचितिः. उपस्निहिति:, आलोचिति:? मण्डूकप्लुतिवाधिकागद् ग्रहादेरिड् भ्व्ति। अपचितिरिति पूजायां निष्कृतौ चेस्स्य्ते। कथं शस्त्रम्? आग्म्स्यानित्य्त्वात्। प्त्र्मिति। "युग्यं पत्रे' (3 / 1 / 121) इति nirdeshaat॥ 1365 / [du0 TI0] घोस्स्ः। कृदवयवोऽपि घोषवान् वर्णः कृदुच्यते उप्चारात्। वर्णग्रहणे तदादावित्येक इति न्यायः पन: कृविषयो घोषवान् कृत्संज्ञकश्च तिरिति एकापि सप्तमी अर्थवशाद् भिद्य्ते। अत एव कृतीत्येकवचनम, तेन रुदिवः, रोदितीति सिद्ध्म्। क्थ्मित्यादि। तेन ग्रहादेरित्यपि व्क्त्व्य्म्। सङ्ग्रहमाह- मण्डूक इत्यादि। चायतेश्चिभावः क्तो वक्तव्यो नेत्याह- अप्पूर्वाच्चिनोतेर्भ्विस्स्य्ति। अपपूर्वश्चिनोतिरपचये पूजायां निष्कृतो चानेकार्थत्वाद् धातूनां प्रकरणाद् विशिष्टोऽर्थ इति। चायतेस्तु क्तो नाभिधानम्, नहि चातिरिति प्रयोगो dRshyte। shstrmityaadi| अभिधानलक्षणा हि कृत्तद्धितसमासा इति॥1365| [vi0pa0] घोस्स्0| जाग्र्तिरिति। 'जागुः कृत्यशन्तृढ्यो:' (4 / 1 / 8) इति . यण्वद्भावात्' "यणाशिषोर्ये' (3 / 6 / 13) इति गुन्न्ः। तिक् चेति। "तिक्कृतौ सज्ञायामाशिषि'' (3 / 5 / 112) इति तिक्। न केवलं स्त्रियां क्तिरित्य्य्म्पीत्य्र्थ्ः। चायतेश्चिभाव: क्तो न वक्तव्यः इत्याह- अप्चितिरिति। अनेकार्थत्वाद् धातूनाम् अपपूर्वश्चिनोतिरपचये पूजायां निष्कृतौ च वर्तते, चायतेस्तु क्तौ अपचातिरिति नाभिधीय्ते। क्थ्मित्यादि। शस्यतेऽनेनेति, पद्यतेऽनेनेति विग्रहे "नीदाप्शसुयुयुज0" (4 / 4 / 61) इत्यादिना ssttrn॥1365
Page #655
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 617 (ka0 ta0] घोस्स्0| यद्यपि कृतोरिति द्विचनं युज्यते, तथापि kRnnaatimaashrityekvcnm| वृत्तौ तिक् चेति क्तिग्रहणे क्तिमात्रं कृतं स्यात्। तिकश्च ग्रहणे तिक्मानं कृतं स्यात्, अत उभयोर्ग्रहणमिति भाव्ः। भणितिरित्यादिप्रयोगश्च नत्रा निर्दिष्ट स्यानित्यत्वादिति बोध्य्म्। पज्यां चायतेश्चिभावः क्तावित्यादि क्तावित्युपलक्षणं तिक्य्पीति। टीकायां 'रुदिवः' इति वेदितव्यः इति तेन कृद्ग्र्ह्न्नेनेत्य्र्थ्ः॥1365| [समीक्षा] ___'ईश्वरः, दीप्रः, बुद्धिः, तन्तिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ इडागम का निषेध दोनों व्याकरणों में किया गया है। अन्तर यह है कि कातन्त्रकार ने घोषवदादि तथा ति-प्रत्यय को एक ही सूत्र में par3हा है, जबकि पाणिनि ने वशादि (कातन्त्रीय घोषवदादि) प्रत्ययों में तथा ति-प्रत्यय में इडागम के निषेधार्थ पृथक सूत्र बनाये हैं। पाणिनि के सूत्र हैं- "नेड्वशि कृति, तितुत्रतथसिसुसरकसेषु च" (a07।2।8,9)| इस प्रकार कातन्त्रकारीय उत्कर्ष सिद्ध होता है। [विशेष वचन 1. मण्डूकप्लुतिवाधिकाराद् ग्रहादेरिड् भवति (du0vR0)| 2. अपचितिरिति पूजायां निष्कृतौ चेष्यते (du0vR0,du0त्ती0,vi0p0)| 3. अनेकार्थत्वाद् धातूनां प्रकरणाद् विशिष्टोऽर्थः (du0TI0,vi0pa0 ) / [रूपसिद्धि] 1-8. iishvrH। iishvr+सि। दीप्र्ः। diip+r+si। shrmaa| shR+mn+si| दीप्तिः। दीप्+क्ति+सि। जाग्र्तिः। जागृ+क्ति+सि। बुद्धिः। बुध्+क्ति+सि। त्न्तिः। तन्+तिक्+ सि। स्न्तिः। स्न्+तिक्+सि। 'ईश्' आदि धातुओं से 'वर' आदि प्रत्यय तथा प्रकृत सूत्र से इडागम का निस्सेध्॥1365| 1366. वेषुसहलुभरुषविषान्ति [4 / 6 / 81] [सूत्रार्थ) तकारादि असार्वधातुक pratyaya ke pare rahate 'iS-saha-lubha-रुष्-विष्' धातुओं से इडागम विकल्प से होता है॥1366| [du0 vR0] एषान्तकारादावसार्वधातुके वेड् भ्व्ति। एष्टा, एस्सिता। सोढा, shitaa। लोब्धा, लोभिता। रोष्टा, रोस्सिता। वेष्टा, वेस्सिता। उदनुबन्धः किम्? 'इष गतौ, इष आभीक्ष्ण्ये वा' (3 / 13;8 / 45)- एषिता nitym॥1366|
Page #656
--------------------------------------------------------------------------
________________ 618 कातन्त्रव्याकरणम् [du0 TI0] वेस्सु0| 'लुभ गायें, लुभ विमोहने' (3 / 73,5 / 29) इति विशेषाभावाद् भाष्ये ग्रहणात् प्रतिषेध इति स्मृतिः। परादपीटो नित्येन विकरणेन व्यवहितं सार्वधातुकमित्याह- तदा सार्वधातुक इति। तीति अन्त्ग्र्ह्न्नानुव्र्त्न्म्त्रेति। विधिरत्रेति यस्य विधिस्तदादौ व्र्न्न्ग्र्ह्न्न्मित्य्र्थ्ः। कृतीति न वर्तते अधिकार्स्येस्स्त्त्त्वात्॥1366| [vi0pa0] वेस्सु0| परमपीह वेटं बाधित्वा नित्यत्वाद् भवता विकरणेन सार्वधातुकस्य व्यवहितत्वादाह- तकारादावसार्वधातुक इति। एव्मुत्त्र्त्रापि। कृतीत्यपि न स्म्र्य्तेऽनिस्स्त्त्त्वादिति॥1366॥ [ka0 ta0] वेस्सु0| वा-धातु शङ्कयते आदन्तत्वेन प्रतिषेधस्य सिद्ध्त्वात्॥1366| [समीक्षा 'रष्टा- एषिता, लोब्धा-लोभिता' इत्यादि शब्दरूपों के सिद्ध्यर्थ विकल्प से इडागम दोनों ही व्याकरणों में किया गया है। 'इषु-सह-लुभ्-रुष्' इन चार धातुओं में समानता है, परन्तु कातन्त्र में pA~cavIM धात् 'विष्' par3ही गई है। पाणिनि ने 'रिष्' धातु का ही जल्द पार किया है। उनका सूत्र है- "तीषसहलुभरुषरिषः'' (a07|2648)| अत: उसका पर्याप्त समानता है। विशेष वचन 1. कृनांक 3 जन, कारस्येष्टत्वात् (du0त्ती0)| 2. कृतात्यपि न मन चात् (vi0p0)| (रूपसिद्धि 1- 5. एषिता, एस्स्त्ता। इस्सु-इत्त्-तृच्+सि। सहिता, सोद्धा। सह-इट् - तृच्-सि। लोभिता, लोब्धा। लुभ्-इत्त्-तृच्-सि। रोषिता, rossttaa। russ+itt+तृच्-सि। वेषिता, वेस्स्त्ता। विष् इट् + तृच्-सि। 'इषु-सह-लुभ-रुष-विष्' धातुओं से तृच् प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभ्क्तिकार्य्। इडागम के अभाव में 'एष्टा' इत्यादि रूप्॥1366| 1367. रधादिभ्यश्च [4 / 6 / 82] [सूत्रार्थ रधादिगणपठित धातुओं से उत्तरवर्ती यकारादिभिन्न व्यजनांद असार्वधातुक प्रत्यय के परे रहते उससे पूर्व में इट् का आगम विकल्प से होता है॥1367|
Page #657
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिषादः [du030 तीति न वर्तते पृथगवचनात् टानुबन्धलिङ्गाद् रधादिभ्याश्च परस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिड् भवति वा। रत्स्यति, ग्धिस्स्य्ति। नक्ष्यति, nshissyti। आवृत्करणं र्धादिः। 'गम्भिव, रन्धिम' इति स्रादिनियमा त्य्मित्त्॥1367| [du0 TI0 र्धा0| पूर्ववदिहा सामानकमागमि- त्तानुब्न्ध्लिन्ग्गादिति। यथा सार्वधातुकस्यादिरिति तथा अ ल्यपि तेन रध्यादिति कुत इट्प्रसङ्ग इत्य्र्थ्ः। आवृत्करणं 'रध-नृप-प-मुह-द्रुह-ष्णुह-ष्णिह-नश' अष्टौ र्धाद्य्ः। 'रगन्धिव' इत्यादि सूत्रेण प्रकृतिलक्षणस्य प्रतिषेधस्य नियमेन व्यवस्थितविभाषया नित्यमिति भाव्ः। अन्य आह भवितव्यमेव विभास्स्या। तथा चाख्याते ऽरन्धिव, नेत्र दति परत्वाद् रधादिभ्यश्च विभाषयेति कैश्रिद् उक्त्म्॥1367 [समीक्षा] 'रत्स्यति, रधिष्यति' इत्यादि प्रयोगों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक इडागम का विधान किया गया है। पाणिनि का सूत्र है-- धादिभ्यश्च" (a07।2।45)| इस प्रकार उभयत्र पूर्ण समानता ही है। [विशेष वचन 1. अन्य आह भवितव्यमेव तिरपया द त्तो)| [रूपसिद्धि 1- 2. रधिष्यति, र्त्स्य्ति। मध्-दृट् स्थतिः नांशध्यति, nkssyti। nsh+itt| syti| 'radh-naz' धातुओं से भविष्यन्ती- प्रथमपुरुष एकवचन 'स्यति' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इद्दाग्म्। इडागम के अभाव में रत्स्यति, नक्ष्यति रूप्॥1367| 1368. स्वरतिसूतिसूयत्यूदनुबन्धात् [4 / 6 / 83] [सूत्रार्थ 'स्व-सू' एवं ऊकारानुबन्ध वाली धातुओं से परवर्ती यकारादिभिन्न व्यञ्जनादि असार्वधातुक प्रत्यय के आदि में इट् का आगम विकल्प से होता है॥1368| [du0vR0] स्वरतेः सूतेः सूयतेरूदनुबन्धाच्च परस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिड् भवति वा। स्वर्ता, स्व्रिता। सोता, ललिताः सुवतेस्तु नित्य्म्स्विता। निगोढा, विभिन्न विधोता. विधतिता! ना धूञा च सिद्ध्म्।
Page #658
--------------------------------------------------------------------------
________________ 620 कातन्त्रव्याकरणम् स्वरिष्यतीति परत्वाद् विकल्पो न स्यात्, व्यवहितवावचनात्, तथा स्वसूडोश्च कानुबन्धे नित्यं स्यात्- स्वृत्वा, सूत्वेति। अपतिनिष्कुषोरिति प्रतिषेधात् निष्कुषेवेंडस्तीति ग्म्य्ते। असार्वधातुकस्य व्यञ्जनादेरयकारादेरिति- निष्कोष्टा, निस्स्कोस्सिता॥1368| [du0 TI0] स्व्र्ति0| सूतेरसार्वधातुकमेव ज्ञेयम्, अन्येषां साह्च्र्यात्। 'स्वृ शब्दे' (1 / 271), तिग्निर्देश इह shrutiskhaarthH| 'घूङ् प्रान्निग्र्भ्विमोच्ने'(2|54) आदादिकः, 'घूङ् प्राणिप्रसवे' (3 / 81) देवादिकः, 'घूङ् प्रेरणे' (5 / 18) तौदादिक्ः। यद्येवं घूङ् आस्ताम्, अङानुबन्धत्वादेव सुवतेर्निवृत्तिः? सत्यम्. यथा स्वरतेस्तिबनिर्देशः स्खार्थ्स्त्थान्योर्पीति। अन्यस्तु 'लुगविकरणालुगविकरणयोलुविकरणस्यैव ग्रहणम्' (vyA0-परि043) इति ज्ञापनार्थं तिप्करणमत्राङ्गीकृतम् धुनोते: "उतोऽयुरुनुस्नुक्षुक्ष्णुवः" (3 / 7 / 15) इति इट्प्रतिषेधः, इतरेषां प्राप्तौ विभास्सेय्म्। स्व्रिस्स्य्तीति। अथवा 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधकः' (vyA0परि042) इति "ऋतोऽवृञः '' (3 / 7 / 16) इति योगं बाधते व "हनृदन्तात् स्ये" (3 / 7 / 7) इति। तथा "न युवर्णवृतां कानुबन्धे' (4 / 6 / 79) इति 'पूर्वपरयोः परविधिर्बलवान्' (कलाप0-pR0 228) इति परस्येष्टवाचित्वाद् वा॥1368| [vi0pa0] विर्ति0| 'घूङ् प्राणिगर्भविमोचने' (2 / 54) इत्यदादौ 'घूङ् प्राणिप्रसवे' (3 / 81) इति दिवादौ 'सोता, सविता' द्वयोरेव इदमुदाहरणमभेदेन drshitm। न च लुविकरणस्य सूतेरनन्तरं सार्वधातुकमिति, तस्याप्यादिरिट् स्यादिति वाच्यम्, स्वरत्यादिभि: साह्च्र्यात्। सुव्तेरिति। 'षु प्रेरणे' (5 / 18) तौदादिकादित्य्र्थ्ः। धूजी विकल्प: कर्तव्यो नेत्याह- विधौतेति। धुनोते: "उतोऽयुरुनुस्नुक्षुक्ष्णुव:' (3 / 7 / 15) इति इत्त्प्र्तिस्सेधोऽस्ति। धुनातेस्तु दीर्घान्तत्वादिडस्तीति विकल्पः सिद्धः, न चार्थभेदोऽस्ति, द्वयोरपि क्म्प्नार्थ्त्वात्। स्वरिष्यतीत्यादौ "हनृदन्तात् स्ये" (3 / 7 / 7) इति नित्य्मिद्दित्य्र्थ्ः। त्थेति। "ऋतोऽवृवृत्रः, न ,युवर्णवृतां कानुबन्थे" (3 / 7 / 16,4 / 6 / 79) इत्यनयोः कानुबन्धे नित्यं प्रतिषेधः, न तु परत्वादनेन विकल्प इति भाव्ः। अप्तीत्यादि। अन्यथा पते: "इवन्तर्द्ध" (3 / 7 / 33) इत्यादिना वेट्त्वात् प्रतिषेधो युज्य्ते। निष्कुषेस्तु वेट्त्वाभावात् प्राप्त्यभावे "न डीश्वी0" (4 / 6 / 90) इत्यादावनर्थकः प्रतिषेध इति॥1368| [ka0 ta0] स्व्र्ति0| स्वृ सूङिति कृते सिध्यति तिनिर्देशः स्प्स्स्त्तार्थ्ः। साह्च्र्यादिति। अथवा टानुबन्धलिङ्गादेवासार्वधातुकमिति लभ्यते, कुतः सार्वधातुके स्यादिति shngkaa। त्तीकायाम्थ्वेति। अथ "हनृदन्तात् स्ये' (3 / 7 / 7) इत्यपि बोध्यम्, त्त्राह्पूर्व्प्र्योरिति॥1368|
Page #659
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः [समीक्षा] 'सोता, सविता, गोप्ता, गोपिता' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक इडागम किया गया है। पाणिनि का सूत्र hai"svaratisUtisUyatidhUJUdito वा' (a07।2।44)| अत: उभयत्र समानता ही है। | विशेष वचन ] 1. तिब्निर्देश इह श्रुतिसुखार्थः (du0त्ती0)| 2. तिब्निर्देशः सुखार्थः (du0TI0 ka0ta0 स्पष्टार्थः) / 3. इतरेषां प्रातौ विभाषेयम् (du0TI0) / 4. परस्येष्टवाचित्वाद् वा ( du0TI0 ) | 621 [रूपसिद्धि] 18. स्वरिता, स्वर्ता । स्वृ + इट् + तृच् + सि । सविता, सोता। सू+ इट् + तृच्+सि। निगूहिता, निगोढा । नि+गुहू+ इट् + तृच् + सि। विधविता, विधोता। विधू+ इट् + तृच्-सि। 'स्वृ, सू, गुहू, धूञ्' धातुओं से तृच् प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम, गुण, अवादेश तथा विभक्तिकार्य । इडागम के अभाव में 'स्वर्ता' आदि शब्दरूप साधु माने जाते हैं । / 1368 / 1369. उदनुबन्धपूक्लिशां क्त्वि [ 4 / 6 / 84 ] [सूत्रार्थ क्त्वा प्रत्यय के परे रहते उकारानुबन्ध वाली धातुओं से तथा 'पूङ्-क्लिश्' धातुओं से वैकल्पिक इडागम होता है । / 1369 / [du0vR0 ] शमित्वा । उदनुबन्धात् पुवः क्लिशश्च क्त्वाप्रत्यये इड् भवति वा । शमु-शान्त्वा, पूञ् पूङ् वा-पूत्वा, पवित्वा । क्लिश्- क्लिष्ट्वा, क्लिशित्वा । उदनुबन्धस्य क्लिशेश्च प्राप्ते विभाषा, पुवः कानुबन्धेऽप्राप्त एव । / 1369/ [du0TI0] उद्नु0| 'क्लिश उपतापे' ( 3 | 104 ) इत्यस्य ग्र्ह्न्न्म्। 'क्लिशू उपतापे' (8 / 42) इत्यस्योदनुबन्धबलादेव विकल्पः सिद्ध इति पूङो ङानुबन्धं पठन्त्येके । चेक्रीयितलुगन्तनिवृत्त्यर्थं 'पूङ् निवृत्तौ विशेषभावे' ( 1 / 465 - पूङ् पवने) इति पोपवित्वा, प्वित्वा। पुव इति । पूङ्पूञोः "न युवर्णवृतां कानुबन्धे" (4 / 6 / 79) सति प्राप्त एवेत्य्र्थ्ः। देदिवित्वेति । "उदनुबन्धपूक्लिशां क्त्वि " ( 4 / 6 / 84) इति विशेषोऽस्ति । अयं तु चेक्रीयितलुगन्तस्य चेति चूर्णीकारमतं भाषायामपीति उदनुबन्धं प्रति वाऽधिकारः स्पष्टार्थ एव । उदनुबन्धस्य हि त्तित्व नित्यमिडस्ति वचनबलाद् विकल्पः सिध्यतीति । / 1369 /
Page #660
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम 622 [vi0pa0] उद्नुब्न्ध्ः। क्लिशेरचेति! 'क्लिश उपतापे' (3 / 104) इत्यस्य ग्रहणं न तु 'क्लिशू विबाधने' (8182इति। अस्योदनुबन्धत्वाद् vikalya: siddha evNti| puva iti| पूञ्पूङोस्तु "न ,युवर्णवृताम्' (4 / 6 / 79) इत्यादिना नित्यमिटप्रतिषधे प्राप्ते वचनम् इत्य्र्थ्ः। इह पूङ इति ङानुबन्धो नाद्रिय्ते॥1369| [ka0 ta0] ud0| पोप्वित्वेति। न चानेन विकल्पाभावेऽपि "न ,युवर्ण0'' (4 / 6 / 79) इत्यादिना नित्यं निषेधः कथं न स्यादिति वाच्यम्, न ,युवर्णवृतां यः कानुबन्ध इति स्म्ब्न्धात्। अयं तु चेक्रीयितलुगन्तस्य विकल्प इति विकल्पप्रकरणत्वादनेनैव विकल्पः, न तु उदनुबन्धत्वं प्रति इडागम इत्यत्रेति बोध्य्म्॥ 1369 / [समीक्षा) 'शान्त्वा, शमित्वा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में विकल्प से इट् आगम किया गया है। एतदर्थ पाणिनि के तीन सूत्र हैं- "क्लिश: क्त्वानिष्ठयोः पूङश्च, उदितो वा'' (a0 7 / 2 / 50, 51, 56) / इस प्रकार पाणिनि का सूत्रत्रयप्रयुक्त गौरव असन्दिग्धरूप में कहा जा सकता है। [विशेष वचन] 1. ऊदनुबन्धस्य क्लिशेश्च प्राप्ते विभाषा, पुवः कानुबन्धेऽप्राप्त एव (du010)| 2. चेक्रीयितलुगन्तस्य चेति चूर्णीकारमतं भाषायामपि (du0त्ती0)| 3. वाऽधिकारः स्पष्टार्थ एव (du0त्ती0)| [रूपसिद्धि 1-3. शमित्वा, shaantvaa। shmu+itt+ktvaa+si| पवित्वा, पूत्वा। पू+इट् + क्त्वा सि। क्लिशित्वा, क्लिस्स्त्त्वा। klish+इत्त्+क्त्वा+सि। 'शम्, पू, क्लिश्' धातुओं से क्त्वा प्रत्यय, 'k' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभ्क्तिकार्य्। इडागम के अभावपक्ष में 'शान्त्वा, पूत्वा, क्लिष्ट्वा' रूप सिद्ध होते हैं॥1369| 1370. व्रश्चोरिट् [4 / 6 / 85] [सूत्रार्थ क्त्वा प्रत्यय के परे रहते 'जुव्रश्चू' धातुओं से इट् का आगम होता है॥1370| [du010] जृव्रश्चिभ्यां क्त्वि इड् भ्व्ति। जरीत्वा, ज्रित्वा। vrshcitvaa। लाक्षणिकत्वाद् जृष्- जीआ। व्रश्चेर्वचनानित्यमिडिति पुनरिड्ग्रहणम् उत्तरत्र वा-निवृत्त्य्र्थ्म्॥1370|
Page #661
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः [du0TI0 ] तेओलि । इटो दीर्घ इति योगविभागात् पक्षे दीर्घः - ज्रीत्वा। लाक्स्स्न्निक्त्वादिति। निरनुबन्धः कैयादिक इह गृह्यते, न नृषेति षानुबन्धो दैवादिक इत्यर्थः । भाष्ये त्वविशेष एव गृह्य्ते। व्रश्चेरित्यादि । 'व्रश्च छेदने' (5 / 19) इत्यस्माद् ऊदनुबन्धाद् विभाषा सिद्धा। जृधातोश्च "न युवर्णवृतां कानुबन्धे " ( 4 / 6 / 79) इति प्रतिषेधाद् विभाषाऽपि न सम्बध्यते साहचर्यादिति भावः । तस्मादुत्तरार्थं क्रियमाणमिहापि सुखार्थं भवतीति न दोषः । / 1370 / [vi0pa0] 623 nR0| कथं जरीत्वेति ? सत्यम् । " इटो दीर्घो ग्रहेरपरोक्षायाम्" (3 / 7 / 12) इत्यत्र योगविभागाद् इट: पक्षे दीर्घः । लाक्षणिकत्वादिति । तत् पुनः 'ऽयोऽनुबन्धोऽप्रयोगी'' (3 / 8 / 31) इति vcnaanuprveshaat| 'नॄ वयोहानौ' (8 / 20 ) क्रइयादिको गृह्यते, 'जृष् सॄष् वयोहानौ' (3 / 18) दैवादिको निरस्यते इति। ननु इडधिकारे किमर्थं पुनरिड्ग्रहणम् ? नित्यार्थमिति चेत्, ना विकल्पाधिकारे हि व्रश्चिग्रहणमनर्थकं स्यात्, ऊदनुबन्धत्वात् स्वरतिसूतीत्यादिनैव विकल्प: सिद्धस्तत्साहचर्यात् नृधातोरपि "न युवर्ण 0 " (4 / 6 / 79) इत्यादिना निषिद्धेटोऽपि नित्यमिड् भवति ? सत्यम्, उत्तरार्थं क्रियमाणमिह सुखार्थमित्याह-- vrshcerityaadi||1370| [ka0ta0] नृण । उत्तरत्र वानिवृत्त्यर्थमिति । ननु 'लुभो विमोहने' (4 / 6 / 86 ) इति सूत्रोपादानाद् वाधिकारो निवर्त्तिष्यते, अन्यथा "वेषुसह 0 " ( 4 / 6 / 81 ) इत्यादिना विकल्पः सिद्ध एव? सत्यम्, क्त्वाप्रत्यये विमोहने विभाषा विमोहनादन्यत्र न स्याद् . इत्येतदर्थमपि सूत्रं स्यादिति पुनरिग्रहणम् ॥ 1370 / [समीक्षा] 'जरित्वा-जरीत्वा-व्रश्चित्वा' शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिकाचार्यों ने इडागम का विधान किया है। पाणिनि का सूत्र है - "त्रक्ष्यो: क्त्वि" (a07/2/55) / इस प्रकार उभयत्र पूर्ण समानता ही है। [ विशेष वचन ] 1. भाष्ये त्वविशेष एव गृह्यते ( du0TI0 ) | 2. उत्तरार्थं क्रियमाणमिहापि सुखार्थं भवति ( du0TI0 ) | [रूपसिद्धि] 1- 3. जरीत्वा, जरित्वा । जृ + इट् + क्त्वा + सि। व्रश्चित्वा । व्रश्च + इट् + क्त्वा+सि। 'नृ-व्रश्च्' धातुओं से क्त्वा प्रत्यय, इडागम, दीर्घ तथा विभक्तिकार्य । / 1370 /
Page #662
--------------------------------------------------------------------------
________________ 624 कातन्त्रव्याकरणम् 1371. लुभो विमोहने [4 / 6 / 86] [सूत्रार्थ क्त्वा प्रत्यय के परे रहते विमोहनार्थक लुभ् धातु से इट् का आगम होता है॥1371| [du0 vR0] विमोहने लुभे: क्वाड् भ्व्ति। लुभित्वा। गाये तु लुभिन्वा . लुब्ध्वा । / 13 71 / [vi0pa0] लुभो0| गाये विति। वेषुसहेत्यादिना विकल्प एव्। यद्यपि 'लुभ गायें' (3 / 73) पठ्यते, तथाप्यनेकार्थत्वाद् विमोहनेऽपि व्र्त्ते। विमोह्न्माकुलीक्र्न्न्म्। लुभित्वा। अनाकुलम् आकुलीकृत्येत्य्र्थ्ः। तथा उत्त्र्त्रापि। 'विलुभिताः केशा:' इति। अनाकुला आकुलीकृता इत्यर्थः । / 1371 / [ka0 ta0] lu0| य्द्य्पीत्यादि। एतेन 'लुभो विमोहने' (4 / 6 / 86) इति तुदादौ पाठो नास्तीति॥1371| [समीक्षा 'लभित्वा' प्रयोग के सिद्ध्यर्थ दोनों ही व्याकरणों में इडागम किया गया है। पाणिनि का सूत्र है- "लुभो विमोहने' (a07।2।54)| अत: उभयत्र साम्य ही है। [रूपसिद्धि] 1. लुभित्वा। लुभ्-इत्त्+क्त्वा+सि। 'लुभ विमोहने' (5 / 29) धातु से क्त्वा प्रत्यय, प्रकृत सूत्र से इडागम तथा विभ्क्तिकार्य्॥1371| 1372. क्षुधिवसोश्च [4 / 6 / 87] [सूत्रार्थ क्त्वा प्रत्यय के परे रहते 'क्षुध-वस्' धातुओं से इडागम होता है॥1372| [du0 vR0] चकारेण लुभो विमोहने इत्यनुकृष्यते उत्त्रार्थ्म्। क्षुधिवसोश्च क्वीड् भ्व्ति। क्षुधित्वा, उस्सित्वा। प्र्तिस्सेध्बाध्क्मिद्म्॥1372| [du0 TI0] क्स्सुधि0| राधिरुघीत्यादिना वसतिघसेः साद् इत्यनेन च प्रतिषेधे प्राप्ते वस्ते: पुन्रिद्द्स्त्येव्। व्यञ्जनादेर्युपधस्यावो वेति पक्षे गुण:- क्स्सोधित्वा। उषित्वेति वसतेर्यण्वद्भावात् smprsaarnnm॥1372|
Page #663
--------------------------------------------------------------------------
________________ 625 caturthe कृदध्याये षष्टः क्त्वादिपादः [vi0pa0] क्स्सुधिः। 'वस निवासे' (1614) इत्यस्य ग्रहणम् आच्छादनार्थस्य सिद्धत्वाद् वचनं नियमार्थं नवत्विति न वाच्यम्, 'विधिनियमसम्भवे विधिरेव ज्यायान्' (kA0 परि084) इति। प्रकृतेः श्रुतश्चकारः इति न्यायाच्चकारेण लुभो विमोहने इत्यनुकृष्यते विशेषणत्वादिति बोध्य्म्। टीकायां क्षोधित्वेति यन्मते गुणी व इत्यत्र क्षुधपाठो नास्ति, त्न्म्त्मिद्मिति॥1372| [समीक्षा 'क्षुधित्वा, उषित्वा' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में इडागम किया गया है। पाणिनि का सूत्र हैं- "वसतिक्षुधोरिट" (a07।2।5 2) / अत: उभयत्र समानता ही है। [विशेष वचन 1. प्रतिषेधबाधकमिदम् (du070)| [रूपसिद्धि 1- 2. क्स्सुधित्वा। क्षुध्- itt+ktvaa+si। ussitvaa| vs+itt+ktvaa+si| 'क्षुध्वस्' धातुओं से क्त्वा प्रत्यय, प्रकृत सूत्र से इडागम, सम्प्रसारण तथा विभ्क्तिकार्य्॥1372| 1373. निष्ठायां च [4 / 6 / 88] [सूत्रार्थ निष्ठासज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते 'क्षुध्-वस्-लुभ्' धातुओं से इट् आगम होता है॥1373| [du0 vR0] क्षुधिवसिभ्यां विमोहने लुभेश्च निष्ठायामिड् भ्व्ति। क्षुधित:, ख्ण्धित्वान्। उषित:, उस्सित्वान्। लुभित:, लुभित्वान्। गाध्ये तु व्यावृत्त्या विभाषापि बाध्यते- लुब्धः, लुब्ध्वान्॥1373| [du0 TI0] निस्स्त्था0| इह चकार उक्तसमुच्चयार्थः इति पूर्वोक्तश्चकारो 'लुभो विमोहने' इत्य्स्यान्क्र्स्स्न्नार्थ्ः। कथं प्रकृतेः श्रुतश्चकारः प्रकृतिमेवान्कर्षति, नन् तमिति ग्म्य्ते। नैवम्,लोके गोरो देवदत्तस्तमानयेत्युक्ते स आनीयमानः स्वविशेषणं जहाति त्थात्रापीति। किञ्च श्रुतत्वात् सामान्यमश्रुतम्, अतो vishissttshrutsyaanukrssnnmityrthH| यद्यपि लु+ - गांध्ये तथाप्यनेकार्था हि धातव इति विमोहने व्र्त्ते। विमोहनमाकुलीकरणम् । लुभिता: केशा:, विलुभितानि प्दानीति। नन्वाकुलग्रहणमेव कथन कर्यात, विशिष्टे यथा स्यादिति आकुलमात्रे मा भूत्। तथाहि- 'दधद् विलुभितं वातैः केशवो ब्र्हिपिच्छ्क्म्'| वेषुसहेत्यादिना विकल्पेट्त्वान्निष्ठायां नित्यमिटप्रतिषेधे प्राप्ते नित्यम् इड् विधीय्ते॥1373|
Page #664
--------------------------------------------------------------------------
________________ 626 कातन्त्रव्याकरणम् vi0pa0] निस्स्त्ता। गाध्ये वित्यादि! वषुसहेत्यादिना विकल्प प्राप्ते इत्य्र्थ्ः। ननु चानेन केदलात् "न डीश्वी0'' (4 / 6 / 90) इत्यादिना निष्ठायामिटप्रतिषेधे प्राप्ते 'लुभो विमोहन' इत्यनेन व्यावृन्या विभावापि वाध्यते? सत्यम्, एवं युज्य्ते। विमोहनस्य व्यावन्या 'लुब्ध:. लुब्धवान्' इतीड् न भ्व्ति। विकल्पस्तर्हि कथन syaadityaah'vbhaassaapaati| न डीवीन्यादिवचनेन विभाषापि बाध्यते इति भाव्ः॥1373| समीक्षा) अधितः, उपितवान् इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में इडागम का विधान किया है। पाणिनि के दो सूत्र haiM"taniSadhoriTa , लभो विमोहन" (a07।2।52,54)| अन्तर यह हैकातन्त्रकार ने क्त्वा तथा निष्ठाप्रत्यय में इडागमार्थ पृथक् सूत्र बनाये हैं, जबकि पागनि ने तदर्थ दोनों प्रत्ययों का समावेश एक ही सम्बद्ध सूत्र में किया है. इस प्रकार प्राय: उभयत्र समानता ही है। रूपसिद्धि 1-6. क्षुधितः, क्स्सुधित्वान्। क्षुध्-इट-क्त, स्त्व्न्तु+सि। उषितः, उस्सित्वान्। वस. डट क्त, काव्न्तु-सि। लुभितः, लुभित्वान्। लुभ+इट्+क्त, क्त्व्न्तु-सि। अध्' इत्यादि धातुओं से 'क्त-क्तवन्तु' प्रत्यय, प्रकृत सूत्र से इडागम, वकार को सम्प्रमाण तथा विभ्किकार्य्। 1373 / 1374. पूक्लिशोर्वा [4 / 6 / 89] सूत्रार्थ निष्ठामञ्जक, 'क-नवन्तु' प्रत्ययों के परे रहतं 'पू-क्लिश' धातुओं से वैकल्पिक इडागम होता है॥1374| du0 TI0 pR0| पृ-इति पृङपूजा सामान्येन ग्र्ह्न्न्म्। एतयोः "न ,युवर्णवृतां कानुबन्धे" :::19) इताटप्रतिषधे प्राप्ने पक्षे इड् विधीय्ते। क्लिशेर्निरनुबन्धस्य 'नन्या प्राप्जे रुदनबन्धस्य वेदत्वान्त्रिष्टायां नित्ये प्राप्ते विभास्सेय्म्। केचिद अत्र पङ ति दानवन् प्न्ति। तदापि "शीपघृषि0" (4 / 1 / 15) इत्यादिना चेकीपितलुगन्नस्य गोपवित . पायचितवान्' नित्यमिट सिद्धो भास्सायाम्पि॥ 1374 / vi0pa0 puu0| ' मा ग्रहणम avishessnirdeshaat| तथा klisherpi। न ह्यत्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0 परि0 48, इत्यादृत्म्। तत्र पुवः क्लिशेश्च "उदनुबन्धपूक्लिशां क्त्वि" (4 / 6 / 84) इति वेट्त्वाद् ऊदनुबन्धस्य क्लिशे:
Page #665
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 627 स्वरतिसूतीत्यादिना वेट्त्वान्निष्ठायां नित्ये प्रतिषेधे प्राप्ते विकल्प इस्स्य्ते। ननु यदि पूजोऽपीह ग्रहणं तदा इटि कृते निष्ठायां पुवितः, पुवितवानिति अनिष्टरूपं स्यात् "शीपघृषि0" (4 / 1 / 15) इत्यादिगुणसूत्रेऽस्य ग्रहणात्? स्त्य्म्। तत्रोक्तम्, उत्तरत्र वावचनानित्यमिहेति पूजो गुणो न स्याद् विकल्प एव कृतः स्याद् अर्थ्स्याभेदात्। न चासौ युज्यते तविरुद्धस्य नित्यस्योत्तरत्र वावचनेन समर्थितत्वादिति पूञोऽपि गुणः स्यादेव्। तत्र ङकारः सुखार्थः यथा पूङ इति। वयन्तु पश्याम:- सूत्रे इह ङानुबन्ध एव पात्थ्ः। पूजस्तु पूत इत्येव भ्व्ति॥1374| [ka0 ta0] puu0| असाविति विकल्प इत्य्र्थ्ः। क्लिशेर्निरनुबन्धस्य क्लिश ऊदनुबन्धम्य नित्य इट प्राप्त इत्यादि ऊनुबन्धपूक्लिशामित्यत्र यन्मते क्लिशग्रहणं नास्ति त्न्म्त्मित्य्र्थ्ः। क्लिशेर्निरनुबन्धस्य विकल्पेट्त्वादिति कुत्रचित् पाठस्तदा सङ्गच्छते एव नित्यमिट सिद्ध इति चेक्रीयितलुगन्तस्य वेट्त्वभावादिडागम इत्यनेन नित्यमिट सिद्ध इत्य्र्थ्ः॥1374| [समीक्षा 'पवित:, क्लिशितवान्' इत्यादि शब्दों के सिद्धयर्थ वैकल्पिक इडागम का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि के दो सूत्र हैं- "क्लिश: तवानिष्ठयोः, पूङश्च" (a07।2।50,51)| इस प्रकार उभयत्र प्रायः समानता [विशेष वचन] 1. चेक्रीयितलुगन्तस्य नित्यमिट सिद्धो भाषायामपि (du0त्ती0)| 2. तत्र डकारः सुखार्थः (vi0p0)| [रूपसिद्धि] 1-4. पवितः, पूत्ः। पू+इत्त्+क्त्+सि। पवितवान्, पूत्वान्। पू+इट्+क्तवन्तु+ सि। क्लिशितः, klissttH। klish+itt+kt-si| क्लिशितवान्, क्लिस्स्त्त्वान्। क्लिशैट्+क्तवन्तु+ सि। 'पू-क्लिश्' धातुओं से 'क्त-क्तवन्तु' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभ्क्तिकार्य्। इडागम के अभाव में 'पूतः' इत्यादि शब्दरूप सिद्ध होते हैं॥ 1374 / 1375. न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः [4 / 6 / 90] [सूत्रार्थ निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते DI-श्वि-ईदनुबन्ध तथा वैकल्पिक इडागम वाली धातुओं से इडागम नहीं होता है पत् तथा निष्कुष् धातुओं को chodd'kr॥ 1375 /
Page #666
--------------------------------------------------------------------------
________________ 628 कातन्त्रव्याकरणम् [du030] एभ्यो धातुभ्यः पतिनिष्कुपवर्जितेभ्यो निष्टायां नेड् भ्व्ति। उड्डानः, उद्दीन्वान्। शूनः. shuunvaan। दीपा-दीप्तः, दीप्त्वान्। ओ लम्जी-लग्नः, ल्ग्न्वान्। लम्जेरोदनुबन्धत्वाद् इड् भवेण्णत्वं स्याद् ईदनुबन्धः किमिति चेत्? सविकल्पकं वा ज्ञापकं स्यादिति, तथा डीवी च क्र्त्व्यो। विकल्पेटां च गहू-गूढः, गूद्ध्वान्। शमु-शान्तः. shaantvaan। अपतिनिष्कुघोरिति किम्? पतितः, पतितवान्, निषितः, निस्स्कुस्सित्वान्। कथं दरिद्रितः, दरिद्रतवान्? एकस्वरोऽत्र स्म्र्त्व्य्ः। अपतिनिष्कुषोरिति पर्युदासाद् वा॥ 1377 ! [du0 TI0] न द्दी0| श्विडीङावोदनुबन्धौ डायति यणं प्त्थ्न्य्के। तेन भौवादिकस्य डीङ: डयित:, द्द्यित्वानिनि। ल्स्जेरित्यादि। ओदनुवन्ध एव ज्ञापको निष्ठायामिडभाव:, स हि नत्वार्थ updishyte। नत्वं चौदनुबन्धादनन्तरस्य निष्ठातकारस्य विधीय्ते। यदि पुनरिट् स्याद् व्यवधानार्थत्वान्नत्वमेव न स्यादित्य्र्थ्ः। वाग्रहणेनैतत् सूचितम्, इटा व्यवधानबलान भवतीति स्वादय ओदनुबन्धास्तत्र पाठाद् डीङोदनुबन्ध इत्य्र्थ्ः। 'टु ओ श्वि' (1|616)-न्नु श्वयतेः सम्प्रसारणे कृते "न ,युवर्णवृतां कानुबन्धे" (4 / 6 / 79) इति प्रतिषेधो भविष्यति परत्वादिट् स्यान्नित्यं स्म्प्र्सार्न्न्म्। इह पुनरनित्य इति? सत्यम्, तत्र विहितविशेषणमुक्तम् 'सकृद् बाधितो विधिर्बाधित एव' (का परि057) इति, तस्मात् श्वयतिग्रहणमेव तयोर्लिङ्ग भविष्यतीति स्थित्म्। विकल्पेटां चेति। उदनुबन्धत्वाद् वेत्युक्त्म्। एवं गाहू-गाढः, गाद्ध्वान्। "उदनुबन्धपूक्लिशां वा'' (4 / 6 / 84) इत्युक्त्म्। वृध्-वृद्धः, वृद्ध्वान्। "गमहनविदविशां वा' (4 / 6 / 77) इत्यत्रान्विकरणस्य विदेर्ग्रहणात् तस्यैव निष्ठायामिटप्रतिषेधो वेत्तेरिट भवत्येव- विदितः, विदित्वान्। ननु कृतादेर्वापि सेऽसिचीति वेट्त्वेऽपि 'कृती-घृती-नृती' एषामीदनुबन्धः प्रतिपदोक्तयोगे लिन्ग्ग्म्। तेन तृचि अनिट्त्वमनपेक्ष्य ये मन्यन्ते tmtmaashrityoktm| एतच्च यथाकथञ्चित् कृतीप्रभृतीनाम्, न तु वेट्त्वेनानिट्त्वं क्वचिद् व्य्भिच्र्ति। यथा बुद्धम्, चुधित्म्। अप्तीत्यादि। नित्यात्वतां वेट थलीति पतित:, पतितवानित्यत्र प्रतिषेधो न स्यात्। अन्य आह- ना निर्दिष्टत्वात् सिद्धिर्न विभाषा तस्य च विकृत इत्यनेन "इवन्तर्द्ध0" (3 / 7 / 33) इत्यादिना प्राप्तः प्रतिषिध्यते, निष्कुषेश्चात एव वर्जनाद् वेत्त्त्व्मुक्त्मेव्। क्थ्मित्यादि। 'अर्तीण्यसैकस्वराताम्' (4 / 6 / 76) * इति योग्विभागादित्य्र्थ्ः। अथवा प्रतिनिष्कुषावेकस्वरौ तत्सदृशा वेटोऽप्येकस्वरा इत्य्र्थ्ः॥ 1375
Page #667
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 629 vi0p0| न DI । डीश्विभ्यां "ल्वाद्योदनुबन्धाच्च' (4 / 6 / 104) इति निष्ठातकाग्म्य नत्वम्, श्वयतेस्तु यजादित्वात् सम्प्रसारणम्, "तद् दीर्घमन्त्यम्' (4 / 1 / 52) इति दीर्घ्ः। लस्जे: "स्कोः संयोगाद्योरन्ते च' (3 / 6 / 54) इति सलोपे, जकारस्य गत्वे चान्तरङ्गत्वात् पश्चान्निष्ठातकारप्य न्त्व्म्। ननु ओदनुबन्धोऽस्य निष्ठातकारस्य नत्वार्थः पठ्यते. नत्वं चानन्तरस्य निस्स्त्तात्कार्स्य्। यदि इट् स्यात् तदा तेन व्यवधानानत्वं न स्याद् इत्योदनबन्धो व्यर्थ: स्यात्, तस्मादोदनुबन्ध एवेडभावस्य ज्ञापका भवितव्य इति किमनबन्धेनेत्याह-- ल्स्जेरिति। चेतशब्द: किमित्ययानन्तरम् आशङ्कायों द्र्स्स्त्त्व्य्ः। स्विक्ल्प्मिति। कदाचिद् इडागमोऽपि स्यादिति भाव्ः। वाशब्देन त ओदनवन्धबलाद् इटा व्यवहितस्यापीति प्क्स्सान्त्र्माह्त्थेति। ष्वादय ओदनबन्धा इति हांड: ओदनुबन्धत्वम्, श्वयतेस्तु साक्स्सादेव्। तथा पूर्वोक्तादव हेतोरिति। ननु डीभानुभावादिकोऽप्यस्ति न चायमोदनुबन्ध इति तदर्थः पाटः कथन स्यात्? सत्यम्, ओदनुबन्धपक्षे त्दिद्मुक्त्म्। भौवादिकपक्षे त्ववश्यं कार्य द्दान्ग्ग्र्ह्न्न्म्। इद्म्युक्त्मेवेत्य्न्ये। इह ओदनुबन्धस्यैव डीङो ग्रहणं शयतिना साह्च्र्यात्। भौवादिकस्य तु डयित:. दृयितवान् इति इट् स्यादेव्। अत एव केचित् शोङ्-पूङ्-इत्यादौ डाङ्ग्रहणं गुन्नार्थ्माच्क्स्स्ते। वृत्तिकारस्य तु मतम्- शीपङित्यादौ डीङ्ग्रहणाभावाद् भौवादिकस्यापीटप्रतिषेधः, अन्यथा गणार्थ ङीङ्ग्रहणां क्र्यात्। न च निष्ठाया नत्वाभावः shngkniiyH। देवादिकस्यैव पाटोऽयं यत्रर्थ odnuvndhaarthshceti| तदिदमुक्तं डयतग्वायं निर्देश: श्यत्रर्थ aadnubndhaashcni||1375 / ka0 ta0] न DI! लग्न तुल्याटि अथान्तरङ्गवाद गत्वपि कृत "अघोषे प्र्थ्म्ः। (2 / 3 / 61) इति कथन्न मात् त्स्याप्य्न्त्र्न्ग्ग्त्वात्। न च सकृद्बाधितत्वादिति वाच्यम्, भग्नः इत्यादिसिद्ध्ः। नच निमित्ताभावे नैमित्तिकस्याप्यभावी भविष्यति, तदा हि गकारस्याप्यभावः स्यात्? सत्यम्, कृतेऽपि कत्वे "धुटां तृतीयः'' (2 / 3 / 60) इति प्र्व्र्त्त्। ननु चतुर्थेष्ववति नियमान स्यादिति वाच्यम्, लक्ष्यदृष्ट्या नियमाभावग्य दृस्स्त्त्त्वात्। अन्यथा 'रुग्णः, भुग्नः' इत्यपि कथं स्यादिति। पद्भ्यां भौवादिकपक्षे त्विति अस्मिन पक्षे भौवादिकस्य 'डीतः, डीतवान्' दुनित कश्चित्! वृनिकाग्म्येति। वृत्तिकारमते 'डीन:, डीनवान्' इत्येव भ्व्ति। न च मौवाटिकस्य नत्ला भावशङ्का स्यादित्याह- न चेति। पाटोऽयमिति दिवाति shessH। श्यन्नधों वन्नर्थ इत्यर्थ ओदिन ति ओदनुबन्धार्थ इत्य्र्थ्ः। एति गच्छनि व्युत्पन्या परक्रियायामनवन्धमज्ञायां तदिदनकमिति धातुवृत्ताविति शेष:!
Page #668
--------------------------------------------------------------------------
________________ 630 कातन्त्रव्याकरणम् [पाठान्तरम्-टीकायां प्र्त्वादिति। पुनः पूर्वपक्षयति- नित्य्मिति। तत्र समाधानमाह- स्त्य्मित्यादि। यद्यपि तत्र विहितविशेषणं नोक्कम, तथापि तत्वेन युवर्णादिसम्बन्धिकानुबन्ध इति व्याख्यानं pryvsitm। smityaadi| तत्रेदमप्यङ्गीकृतं स्रादेरेवानिट्पक्ष इति। तत्रेटि सति न स्यात् स्कृद्बाधित्त्वादिति। तेन तत्रादावेव यत ityaashritm। तयोरिति श्रुतव्याख्यानात् प्राग्नित्त्प्क्स्स्योरित्य्र्थ्ः। नन् कृतादेर्वापीत्यादि पूर्वपक्षसमाधानमाह- कृतीति। प्रतिपदोक्तेत्यादिसूत्रोक्नवटां ग्र्ह्न्नार्थ्मित्य्र्थ्ः। पचादीनां च यद्यपि तृचि नित्यानिट्त्वं नास्ति, थलि वेट्त्वमपि नित्यात्व्तामिति। ये भिन्नं वक्तव्यमाद्रियन्ते तृचि नेट इति न सम्बध्नन्ति तेषां म्त्मिद्मिति। पूर्वोक्तसिद्धान्तो युक्त इति मन्यमानस्य मतमाह-अन्य आहेति। विभास्सेति। नित्यात्वतामिति विभाषा न विहितेत्यर्थः, किन्तु पचप्रभृतानां निषेधोऽस्ति, तेषां थलि नञा निर्दिष्टस्यानित्यत्वात् पक्षे न निषेध इति कुतः पचप्रभृतीनां प्रसङ्गस्तहि कृतीप्रभृतीनामीदनबन्धोऽनर्थकस्तत्राह त्स्येति। एतन्मतमयुक्तमिति लक्ष्यते, तस्मान्ना निर्दिष्टमनित्यमिति न्यायात् पक्षे वेत्त्त्व्म्स्त्येव्। तस्मात् कृत्यादीनामीदनुबन्धो ज्ञापयति वेट्त्वं नानिट्त्वं व्य्भिच्र्त्य्पीति। तेन 'बुद्धम्. बुधितम्' इत्यादि। बुधु उदनुबन्ध इति कश्चित् त्न्म्त्मिद्मुक्त्म्। स्वमते तु युधिव्यधीत्यत्र बुध्यतीति यना निर्देशाद् देवादिकस्यानिड् भौवादिकस्येडस्त्येवेति सिद्धं बोध्यम् । / 1375 / [समीक्षा 'शून:, लग्नवान्, गूढः' इत्यादि शब्दरूपों की सिद्धि दोनों व्याकरणों में इडागम के निषेध से की गयी है। एतदर्थ पाणिनि के दो सूत्र हैं- "श्वीदितो निष्ठायाम, यस्य विभाषा'' (a07।2।14,15)| पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोर्3अकर शेष तो उभयत्र समानता ही है। [विशेष वचन] 1. अन्य आह- ना निर्दिष्टत्वात् सिद्धिः (d0त्ती0)| 2. केचित् शीङ्-पूङ्-इत्यादौ डीङ्ग्रहणं गुणार्थमाचक्षते (vi0p0)| 3. वृत्तिकारस्य तु मतं शीपङित्यादौ डीङ्ग्रहणाभावात् (vi0p0)| 4. वृत्तिकारमते डीन:, डीनवान् इत्येव भवति (ka0 t0)| [रूपसिद्धि 1-12. उड्डीनः, उद्द्द्दीन्वान्। उद्+DIG+क्त, क्त्व्न्तु-सि। शूनः, shuunvaan। श्वि-क्त, क्त्व्न्तु-सि। दीप्तः, दीप्त्वान्। दीप्+क्त, क्त्व्न्तु-सि। लग्नः, ल्ग्न्वान्। लस्जीक्त, क्त्व्न्तु+सि। गूढः, गूद्ध्वान्। गुहू+क्त, क्त्व्न्तु-सि। शान्तः, shaantvaan। शमुक्त, क्त्व्न्तु-सि। उद्-उपसर्गपूर्वक DIG, श्वि इत्यादि धातुओं से क्त, क्तवन्तु प्रत्यय, प्रकृत सूत्र से इडागम का निषेध, तकार को नकारादेश, उकार को दीर्घ तथा विभ्क्तिकार्य्॥1375॥
Page #669
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 1376. आदनुबन्धाच्च [4 / 6 / 91] [सूत्रार्थ निष्ठासंज्ञक प्रत्ययों के परे रहते आकारानुबन्ध वाली धातुओं से इडागम नहीं होता है॥1376| [du0 vR0] आदनुबन्धाच्च धातोर्निष्ठायां नेड् भ्व्ति। जि मिदा-मिन्नः, मिन्न्वान्। जि क्षिदा- क्षिण्णः, क्स्सिन्न्न्न्वान्। च्कारोऽनुक्त्स्मुच्च्यार्थ्ः। तेन जपिवमिभ्यां वाजप्तः, ज्पित्ः। वान्तः, व्मित्:| व्याभ्यां श्वस:- विश्वस्तः, vishvsitH। आश्वस्तः, aashvsitH। कर्तरि कर्मणि चायं प्रतिषेधो भावादिकर्मणोर्वेति व्क्स्स्य्ति॥1376| [समीक्षा 'मित्रः, स्विन्त्रवान्' आदि प्रयोगों के सिद्ध्यर्थ दोनों ही आचार्यों ने इडागम का प्रतिषेध किया है। पाणिनि का सूत्र है- "आदितश्च" (a07।2।16)| अत: उभयत्र समानता ही है। [रूपसिद्धि] 1- 4. मिन्नः, मिन्न्वान्। जि मिदा+क्त, क्त्व्न्तुसि। क्षिण्णः, क्स्सिन्न्न्न्वान्। जि क्षिदा+क्त, क्त्व्न्तु-सि। 'मिदा-क्षिदा' धातुओं से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र से इडागम का निषेध, दकार-तकार को नकारादेश तथा विभ्क्तिकार्य्॥1376| 1377. भावादिकर्मणो [4 / 6 / 92] [सूत्रार्थ) भाव तथा आदिकर्म अर्थ में विहित निष्ठासज्ञक प्रत्ययों के परे रहते इट का आगम विकल्प से होता है॥1377| [du0vR0] आदनुबन्धाद् धातोर्भावे आदिक्रियायां च निष्ठायामिड् bhavati vaa। minnam, meditmnen| प्रमिन्नः, प्रमेदितो भ्वान्। वेट्त्वात् सिद्धे योगविभागो ज्ञापयतियदर्थस्य विभाषा, तदर्थस्यैव प्रतिषेध इति। तेन गम-हन-विद-विश-दृशां वेति साहचर्याल्लाभार्थस्य विदेहणे ज्ञानार्थस्य प्रतिषेधो न स्यात्-विदितः, विदित्वान्॥1377| [du0 TI0] भावा0| वेत्त्त्वादिति। होमसु विभाषा निष्ठायां तुष्टौ न भवति-हषित:, ह्स्सित्वान्। एतदुक्तं भवति भावादिकर्मणोर्वेतीयं विभाषा कर्तरि कर्मणि च निष्ठायां प्रतिषेधनिमित्तं भ्विस्स्य्ति। कस्यांचिनिष्ठायां प्रतिषेध इत्येवमापन्नम्, तस्माद्
Page #670
--------------------------------------------------------------------------
________________ 632 कातन्त्रव्याकरणम् योगविभागो ज्ञापयतीत्यर्थः । ननु चैतज्ज्ञापयितव्यमेव एक न्यायां यदविशिष्टां यदुच्यते तदन्यविशिष्टस्य न भवतीति । नहि स्वरतंविभाषया पचतेः प्रतिषेधा भविष्यति, अप्रस्तुतस्य र्हित्त्वात्। सत्यवस्थाभेदे उपलक्षणानां व्यापारी नात्यन्तं भेदे? स्त्य्म्। इदमलिङ्गं युक्तं भवति, एकस्यैव तावद् धातोर्भावकर्मभ्यां कत्रांच सञ्ज्ञा भिद्यमानस्य स एवायम् इत्युपलक्षणमशक्यमाश्रयितुं किं पुनयंत्र प्रतिपदाद् धात्वर्थभेदाच्च मुख्यमनानात्वे श्रुतिभेदादवधारणमात्रं तत्रोपलक्षणं स्यादिति । केचिदाहुः " यस्य विभाषा" (a03।2।15) इति भावकर्मणोरेव प्रतिषेधः स्यादिति। तन्न युक्त्म्। विभाषाप्रवृत्तितैयर्थ्याद् यदि तावन्नित्य एव प्रतिषेधो विभाषाऽनर्थिका । अर्थ पक्षे प्रतिषेधः. प्रतिषेधो विभाषयैवाभयरूपत्वाद विभाषाविषय- आन्यत्र प्रत्ययान्तविकृत्यर्थः प्रतिषेधः कथं विभाषाविषयमवगाहते. तस्मादोदनुबन्धस्य निष्ठायां प्रतिषेधस्तन्निमित्तेनेव यात्। नह उपाधिरभिधेयत्वात् तथापि संमर्गमात्रमुपाधिरुच्यत एवमपि समानप्रत्यये विभाषाविषये प्रतिषेधस्य वनेऽर्वैयर्थ्यात् प्रत्ययं परित्यज्यान्योपाधिराश्रीयते । यद्येवं गमादीनां क्वन्सौ विभाषा क्वन्सुः कर्तगति कर्तयंव निष्ठायां प्रतिषेधो भवितव्य न भावकर्मणोः ! प्रत्यय यदा अत्र केचिदाहुः - यत्र .: वर्थस्यानुरूपं गृह्यते तत्र भवितव्य:, विद्धिलाभार्थे ज्ञानार्थं इति भेद । कर्तृक सम्बन्धे च सत्यपि धात्वर्थम्य स्वरूपादप्रच्युतिरभिन्न एवापाधिरिति एवं सति योगविभागोऽनर्थकः । यद्यपि गृह्यादिकर्मणि धात्वर्थभेदः स्यात् भावे तु को धात्वर्थभेदः । अथ साधनसंसर्ग एवात्रापि स एव विद्यते । एवन्तर्हि आचार्यप्रवृत्तिर्ज्ञापयति -- त्वि विभाषानिमित्तः प्रनिषेधः इति। शकेः कर्तरि विभाषेति अन्ये- शक्तो घटः कर्तुम् शकितो घटः कर्तुम् इति । / 1377| [vi0pa0] भावा0| आदनुबन्धाच्च भावकर्मणोर्वेत्येकयोगे भावादिकर्मणोर्विकल्पे विहिते बंटुत्वमादनुबन्धानामस्तीति पूर्वेण कर्तरि कर्मणि च नित्यं प्रतिषेधो भविष्यति किं योगविभागेनेत्याह-वेदत्वादित्यादि । यद्येवम् "उदनुबन्धपूक्लिशां त्वि (4 / 6 / 84) इति क्त्वाप्रत्यरो भावविषये विभाषेति भाव एव निष्ठायां प्रतिषेधः स्यात्, न कर्त्रादौ । नत्र दीप:, आश्रीयमाणो हि धर्मों भेदको भ्व्ति। न मात्र क्षणां रि ऋत्वाप्रत्ययस्य सन्नपि विकल्पस्य निमित्तत्वेनाश्रीयते इति । भवत्येवोदनुबन्धानामिट् प्र्तिस्सेध्ः। तथा च डुवनुबन्धात् त्रिमक् तेन निर्वृत्त इति । कश्चिदाह - शके: कर्मणि वि वनव्यमिति शक्तो घटः कर्तुम्, शकितो घटः कर्तुम्. तथैत्र माभिधानादित्यर्थः ॥ 1377 |
Page #671
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 633 ka0 ta0] भाव्ः। वेत्त्त्वादिति। अन्यथा विदो विकल्पेट्त्वाद् रूपसाम्यादयमपि दिविरिति, ज्ञानार्थस्यापि प्रतिषेध. स्यादिति भाव्ः। paz2यामाश्रीयमाण इति क्त्वाप्रत्ययस्य भावलक्षणोऽथोऽर्थापत्त्या प्राप्त्ः। अत्र तु साक्षाद् भावकर्मणोरित्याश्रीयत इति। ननु यत्रार्थापत्त्या भावार्थस्य प्राप्तिस्तद्विषयेऽप्यन्यस्मिन्नथें निष्ठायां प्रतिषेधो न स्यादित्याशङ्क्य दृष्टान्तस्वरूपं ज्ञापकमाह-तथा चेति। निर्वृत्त इत्यत्र कर्मणि क्तप्रत्यये इट्प्रतिषेध इति भाव्ः। पाठान्तरम्- टीकायामप्रच्युतस्येति यद्विशिष्टस्य यदुच्यते तत्स्वरूपाप्रच्युतस्येत्यर्थः, किं पुनरिति तत्रोपलक्षणादित्यनेनान्वयः, उपाधिरिति vishessnnmityrthH| संसर्गमात्र इति न त्वभिधेयमेव विशेष इति भाव:] ॥1377 / [समीक्षा 'मिन्नमनेन, प्रमेदितो भवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों है. व्याकरणों में विकल्प से इडाऽम का विधान किया गया है। पाणिनि का पत्र है- "विभाषा भावादिकर्मणोः' (a07।2।16)| अत: उभयत्र समानता ही है। [विशेष वचन) 1. योगविभागो ज्ञापयति- यदर्थस्य विभाषा तदर्थस्यैव प्रतिषेधः (du03:): 2. कश्चिदाह-शके: कर्मणि वेति वक्तव्यम् (vi0p0)| [रूपसिद्धि] 1-2 meditama, mitrmnen| tri midA+ itt+kt-si| प्रमेदितः, प्रमित्रो भ्वान्। मद् धात से 'क्त' प्रत्यय, प्रकृत सूत्र से भाव तथा आदिक्रिया अर्थ में वैकल्पिक इडागम, धातु की उपधा को गुण तथा विभक्तिकार्य, इडागम के अभाव में दकारतकार को नकारादेश होकर 'मित्रम्, प्रमित्रः' रूप्॥1377| 1378. क्षुभि-वाहि-स्वनि-ध्वनि-फणि-कषि-घुषां क्ते नेड् मन्थ-भृश-मनस्तमोऽनायास-कृच्छ्राविशब्दनेषु [4 / 6 / 93] [सूत्रार्थ) 'क' प्रत्यय के परे रहते मन्थ अर्थ में शुभ धातु, भृश अर्थ में वाह धातु मन्स् अर्थ में स्वन् धात. अन्धकार अर्थ में वन् धातु, अनायास अर्थ में फप धातु, कृच्छ्र अर्थ में कष् धातु तथा विशब्दन अर्थ में घुष् धातु से इट् का आगम नहीं हाता है॥1378| [दुवृ0) एभ्यो मन्यादिषु ke neD bhavati ythaasngkhym| क्षुब्धो . म्न्थ्ः। चलितो मन्थ इत्य्र्थ्ः। मन - उपद्रव्यालोडिताः सक्तव उच्य्न्ते। 'वाह प्रयत्ने' (1 / 452 / /
Page #672
--------------------------------------------------------------------------
________________ 634 कातन्त्रव्याकरणम् बाढं bhRshm। अत्रावृत्त्यातिशयोऽभ्युपगमश्च गृह्यते, न तु shiighraarthH। स्वान्तं म्न्ः। बाह्येस्स्व्विक्स्सिप्त्मित्य्र्थ्ः। ध्वान्तं त्म्ः। 'फण गतौ' (1 / 538) फान्न्त्त्म्। अनायासनिर्यातत्वात् सद्यो भिषजोद्धतौषधं द्र्व्द्र्व्य्मेवेस्स्य्ते। कष शिष-कष्टोऽग्निः, कष्ट: प्र्व्त्ः। कृच्छ्रहेतुत्वात् कृच्छ्रे घ्न्म्प्युच्य्ते। कृच्छ्रे दुःख्म्। सति मुख्ये गोन्नेऽप्य्भिधान्म्। 'घुषिर् शब्दे' (1 / 456) इति भ्वादो- घुष्टा र्ज्जुः। घुष्टं shriirm। 'घुषिर् विशब्दने' (1 / 205;9 / 146) इति चुरादौ। विशब्दने तु स्यादित्त्। अवघुषितं वाक्य्माः। विशब्दन इति प्रतिषेधाच्चुरादाविन् स्याद् विभास्स्येति। तेनेदं सिद्धम् _ 'महीपालवचः श्रुत्वा जुघुषुः पुष्पमानवाः' इति। अनेकार्थत्वाद् भौवादिक एव वा vishbdne'piiti। स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्य्र्थ्ः। मन्थादिष्विति किम्? क्षुभित:, वाहितः, स्वनित:, ध्वनित:, फणित:, कषित:. घुस्सित्ः। तथा भिन्नाधिकरणेऽपि- क्षुभितं मन्थेन, वाहितं भृशेन, स्वनितं मनसा, ध्वनितं तमसा, फणितम् अनायासेन, कषितं कृच्छ्रेण, घुषितं shriirenn। कथम् उद्घष्टं कोकिलयेति? prkRtyrthvishessnnaat| कथं क्षुब्धः समुद्र इति? उपमानाद् भविष्यति । / 1378 / [du0 TI0] क्स्सुभि0| म्न्थादिस्स्व्र्थेस्स्विति। यदा मन्थादयः क्तवाच्या भवन्ति, त्देत्त्प्र्तिस्सेध्ः। यदा तु भावे क्तः पदान्तरवाच्यास्तु मन्थादयस्तदा भ्व्न्तीति। एतदुक्तं भवतिक्षुभ्यादीनां मन्थादिविषये इति न स्म्ब्न्धोऽन्भिधानात्। क्षुब्धो मन्थ इत्यादि। चलितो मन्थ इति क्षुभिना मन्थविषयं च्ल्न्म्भिधीय्ते। फाण्टमित्यनायासं यदश्रपितमपिष्टं द्रव्यम् उदकसम्पर्कमात्राद् विभ्क्त्र्स्क्र्स्सोऽय्मित्येके। अग्निना तप्तं यत् किञ्चिद् वस्तु इत्य्प्रे। अविद्यमानायासपुरुषोऽन्यो वा फान्न्त्त्मित्य्प्रे। 'फाण्टचित्रास्त्रपाणयः' इति कथमिदम्? तथा च 'प्रोपुष्टं परपुष्टया तव bhvtyuccairvco'nekshH'| अविशब्दे वर्तमानस्यात्र घुषिरित्यन्तमभिधानात् प्राप्त्म्॥1378| [vi0pa0] क्स्सुभि0| आवृत्त्येति। पौन्:पुन्येनेत्य्र्थ्ः। अनायास्निर्यात्त्वादितिअल्प्प्र्यास्-साध्य्त्वादित्य्र्थ्ः। न विद्यते आयासो यत्र तदनायासं द्रवद्रव्यमेव क्थ्य्ते। इह कृच्छ्रे कष्टोऽग्निरित्येतदेव स्यात् 'कष्टः पर्वतः' इति गहने न स्यात्। न हीह कृच्छ्रगहनयोः कष इति सूत्रमस्तीत्याह- kRcchhetutvaaditi| घ्न्म्पीति। न केवलमितरं कृच्छ्रकारणम् अग्न्यादिकं kRcchrmitypishbdaarth:| कृच्छ्र्मित्यादि। ननु यदि कृच्छ्रे दु:खं तस्मिन्नेव स्यात्, न तत्कारणेऽग्न्यादौ? स्त्य्म्। कृच्छ्रकारणमपि कृच्छ्रमिहोच्यते एतदिति खलु गौणम् मुख्याभावे स्यादित्याह- स्तीति। मुख्येऽपि भ्व्तीति। कष्टं वर्तते दुःख्मित्य्र्थ्ः।
Page #673
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 635 विशब्दनप्रतिषेधादिति । नानाशब्दनं विशब्दनम्, यदि punazca'rAdernityam इन् स्यात् तदाऽस्मिन् सूत्रे विशब्दनप्रतिषेधो व्यर्थ: स्यात् । चउगति एव विशब्दने वर्तते स चेनन्तः सन् घुषिरेव भवति । अनेकस्वरश्चासौ एकस्वराधिकारश्चेह वर्तते इति प्राप्तेर्भाव्ः। तथेति । यदा मन्थादयः क्तान्तानां क्षुब्धादीनामभिधेय । भवन्ति, न तु विषयास्तदायं प्रतिषेधः । अत्र तु भावे क्त इति विषयत्वं मन्थादीनां कथमिति । तथा च दृश्यते-- 'प्रोद्धुष्टं परपुष्टया तव भवत्युच्चैर्वचोऽनेकशः' इति । परिहारमाहप्रकृत्यर्थेति । प्रकृतेरर्थोऽवि - शब्दलक्षणस्तस्य विशेषणादिदमुक्तं भवति । अविशब्दन एवार्थे वर्तमानस्य घुषेरिडभावः । कोकिलयेति पदान्तरसम्बन्धाद् विशब्दनावगम इति । / 1378 / [ka0 ta0] क्षुभि0 / एकापीयं सप्तमी द्विधा भिद्यतेऽभिधानात् । तथाहि मन्थादिष्वभिधेयेषु यः क्त इति अविशब्दने वर्तमानस्य घुषेश्च य इति सक्तव इति । स च समवाये इत्यस्य रूप्म्। गहनमिति अनवगाह्यमित्यर्थः । जुघुषुरिति । अन्यथा प्रत्ययान्तत्वादाम् स्यात्। अनेके चेत्यादि। ननु यद्यनेकार्थत्वाद् भौवादिकोऽपि विशब्दने वर्तते तर्हि कथं ज्ञापकम्, तद्व्यावृत्त्यर्थमेव विशब्दनग्रहणं स्यादिति । नैवम, प्रयोगसिद्ध्यर्थमनेकार्थस्याङ्गीकारस्तत्र न युज्यते व्यावृत्तेर्मुख्यत्वादिति भावः । पञ्ज्यां पउन्ःपुन्येनेति। एतेन भृशशब्दस्य वारद्वयमुच्चारणमिति बोध्यम् । ननु तथापि कथम् अतिशयाभ्युपगमयोरेव ग्रहणं वृत्तावुक्तम् ? सत्यम्, इष्टिरियं कष्टोऽग्निरित्येव स्यादिति। नन्वग्नेरेव पर्वतस्यापि कृच्छ्रहेतुत्वात् तत् कथमिदमुक्तम् ? सत्यम्, अग्रे कृच्छ्रहेतुता स्पर्शादिना साक्षादेवानुभूयते, पर्वतस्य तु न साक्षादिति किन्तु तत्स्थव्यालादिद्वारा परम्परयेति भेददर्शनार्थमिदमुक्तं तस्य विशेषणादिति तु vishessnntvaadityrthH| तस्य विशेषणत्वमेव स्फुटयति- इदमित्यादि । एतेन विशब्दने पदं निष्पाद्य पश्चाद् विशब्दनार्थः प्रतीयते इति प्रतिपादितम् ॥ 1378 / [समीक्षा] 'क्षुब्ध-स्वान्त-ध्वान्त' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में इडागम के निषेध से की गई है। अन्तर यह है कि कातन्त्रकार ने इट् का निषेध किया है, जबकि पाणिनि निपातन से इन शब्दों को सिद्ध करते हैं, 'कष्टम्, घुष्टा' में उन्होंने भी इट् का प्रतिषेध ही किया है। उनके तीन सूत्र है - " क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि विस्पष्टस्वरानायासभृशेषु, (a07।2।18,22,23)| इस प्रकार विधिभद होने पर भी सामान्यतया उभयत्र समानता ही है। मन्थमनस्तमः सक्ता कषः, घुषिरविशब्द" कृच्छ्रगहन
Page #674
--------------------------------------------------------------------------
________________ kAtantravyAkaraNam svasiddhi 1.3. kSubdho mnthH| kssubh-kt-si| बाढं bhRshm। बाः-n-सि। स्वान्तं मनः । ध्वान्तं त्म्:| ध्व्न्-n-सि। फान्न्त्त्म्। फ्न्न्-k-सि। कष्टोऽग्निः, कष्टः 8 ... न मि। घुष्टा रज्जुः, घुष्टं shriirm। घुष-क्त-A- मि। 'क्षम यांट । न-प्रत्यय, इट् का प्रतिषेध तथा विभ्क्तिकार्य्॥ 1 398 ,279. लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टस्वरेषु [4 / 6 / 94] |सूत्रार्थ सक्त अर्थ में क्त-प्रत्ययान्तं 'लग्न' शब्द, अविस्पष्ट अर्थ में 'मिनट' शब्द तथा स्वर अर्थ में 'विरिब्ध' शब्द निपातन से सिद्ध होता है॥ 1 3 71 / [du0vR0] ___ लग्नादयः क्तान्ताः सक्तादिष्वर्थेषु यथासङ्गचं निपात्य्न्ते। लगे- लग्नं sanam. lgitmnyt| mleccha- म्लिष्टम् अविस्प्स्स्त्त्म्। म्लेच्छित्म्न्य्त्। भ-विरिब्धः svH। svarga dhvnimtr| virebhigmnyt| anye tu viribhitamiti प्रत्युदाहान्ति रिभिं सौत्रं धातुं म्त्चेति। धृष्टो विधैति धृषरादनबन्धत्वात् शसोचोदनवन्धत्वाद् वेडिति प्रतिषेध: भागल-य एव रूद्ध्ः। अन्यत्र धर्षितो विश्वसित: इत्यभिधानात्रोऽनित्यत्वाद् वा॥13 79 ॥ [vi0pa0] ला! 'धृषिशसी वैयात्ये' इति न वकव्यम् इत्याह-धृष्ट इत्यादि। वैयान्यं बागल्भ्यम् अविनीततेति याव्त्॥ 1370 [समीक्षा 'लग्न-म्लिष्ट-विरिब्ध' शब्दों की सिद्धि दोनों ही व्याकरणों में निपातन से की गई है। पाणिनि का सूत्र है- "क्षुब्धम्वान्तध्वान्नलग्नम्लिष्टविग्ब्धिफाण्टबाहानि मन्थमन- स्तम:सत्ताविस्पष्टस्वरानायासभृशेषु'" (a07।2।18॥ अन: उभयत्र पूर्ण समानता है। विशेष वचन 1. अन्ये त विरिभितमिति प्रत्यदाहन्ति । दवा 2. रिभिं सोत्रं धातं मत्वा (दु: वृ॥ 3. वडिति प्रतिषधः प्रागल्भ्य एव सः (दवः । |रूपसिद्धि] 1-3. लग्नं skm। lage-ka-मिः म्लिष्टम् नियम :: विरिब्धः स्व्र्:| 'लगे' इत्यादि धातुओं से क इत्याद न र प्रकृत सूत्र से निपातन द्वारा इडागम का प्रतिषेध न नि :::
Page #675
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 1380. परिवृढदृढौ प्रभुबलवतो: [ 4 / 6 / 95| | सूत्रार्थ । प्रभु अर्थ में परिवृढ' शब्द तथा बलवान् अर्थ में 'दृढ' शब्द निपातन से सिद्ध होता है ॥ 1380 | 6 27 [du0vR0] एतौ प्रभुबलवतोरर्थयोर्यथासङ्ख्यं निपात्येते । परिपूर्वस्य बृंहतेरिडभावां नलोपश्च तथा dRNheshc। बृहधौ प्रकृत्यन्तरे तयोरपीत्येके । परिवृढः प्रभुः, दृडो ब्ल्वान्। स्थूलोऽपि दृढो बलवानेवाभिधीयते । कथं परिवृढस्य गतः ? परिवृढादिन् समासाभावाद् यप् न स्यात् ? सत्यम्, तत्करोतीति सिद्धे 'संग्राम युद्धे' इति गणपाठो ज्ञापयति -- नाममात्रादिन्निति । अपचायितः, अपचित इति चायिना चित्रा च पूजावृत्तिना सिद्ध्म्। कथं वृत्तो पारायणं विप्रेण, वृत्तो गुणश्छात्रेणंति ? अन्त्र्भूतेन्र्थ्वृत्तेर्भ्विस्स्य्ति। इनन्तस्यापि वर्तितो गुणोऽनेनेति भवितव्यमिति मतम् ! अन्ये तु इनोऽध्ययने वृत्तमिति निपातयन्ति ॥ 1380 / [vi0pa0] (4|1|38) परिस्थूलोऽपीति सन् बलवानेव दृढशब्देनाभिधीयते, न तु स्थूल्मात्र्म्। अत: स्थूले निपातो न विधेयः । यदाह -- दृढः स्थूलबलयोरिति । कथमित्यादि । रशब्दः ऋतो लघोर्व्यञ्जनादेरिति रशब्दादेशः "लघुपूर्वोऽय् यपि " इतीनोऽयादेशः । इह परिवृढादिनि कृते "ते धातवः " ( 3 / 2 / 16 ) इति वचनात् परिवृढीत्यस्य धातुत्वं न धातुमात्रस्य समासो येन यप् स्याद् इति पूर्वपक्षार्थ : ? सत्यम् इत्यादिपरिहारस्यायमर्थः - नायं परिवृढादिन् किन्तर्हि वृढात् । अतो वृढीत्यस्यैव धातुत्वं परिशब्देन चोपसर्गेण समासे यप् सिध्यति, यदि पुनः सोपसर्गसमुदायादिन् स्यात् तदा 'संग्राम युद्धे' इति धातुत्वार्थः पाठो न कृत: स्यात्-- सङ्गतो ग्रामः सङ्ग्रामः, तत् करोतीति इनि कृते सोपसर्गस्य धातुत्वसिद्धिः । आत्मनेपदार्थः पाठो न धातुत्वार्थश्चेद् एवन्तर्हि 'ग्राम युद्धे' इति पठितव्यं स्यात् । एवमपि संशब्देन युक्तः प्रयोगो युज्यते । यथा इङिको केक्लयोः पाठेऽप्यधिना योगोऽभिधीयते अधीते, अध्येतीति। तस्मात् सोपसर्गस्य धातुत्वार्थ एव पाठ इति ज्ञापकत्वान्न विरुध्यते । अपचायित इत्यादि । एतेनापपूर्वाच्चाये: पक्षे चिभावो न वक्तव्य इति दर्शितम् । कथमित्यादि । वृतिरयमकर्मकस्तत्कथं कर्म प्रत्यय इत्याह -- अन्तर्भूतेनर्थेत्यादि । तत्र यथा "ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते " (4 / 5 / 68) इत्यभिधानादन्यत्राप्यन्तर्भूतकारितार्थत्वात् सकर्मकस्य वृतेः कर्मणि प्रत्यये रूपम्, तथेदमपीत्यर्थः । मतमिति वररुचेः सम्मतमित्यर्थः । अन्ये त्विति । तथा च " णेरध्ययने वृत्तम्" (a07।2।26 ) इति सूत्रमधीयते । / 1380 /
Page #676
--------------------------------------------------------------------------
________________ 638 कातन्त्रव्याकरणम [ka0 ta0] pri0| 'तृहि वृहि वृद्धौ' (1 / 2 / 47) इति भ्वादिः, 'तृहू तृन्हू हिंसार्थे' ('. / 69) इति तुदादिः। अत्र तृन्हूरिति तकारवानेव पाठ:-अतां दिति त्त्रोदाह्त्त्वात्। अत्र तु निपातनाद् 'दृढः' इत्यत्र दकार इति बोद्ध्व्य्म्। तर्हि कथम् इडभावनलोपयोरेवापेक्षया तथाशब्द: समुच्चये? सत्यम्, निपातनमपेक्ष्य तथाशब्द: समुच्चये इति बोध्यम्. कथमन्वथा तकारस्य दकार: स्यात्। ढे ढलोपे दीर्घ इति दीर्घत्वं प्राप्तम्, ततो ह्रस्वोऽपि निपातनीय इति, नैवम्, पज्ञापूर्वकत्वादतो न स्याद इत्युक्त्त्वात्। "णेरध्ययने वृत्तम्' (a07।2।26) इति प्र्ः। ___ अस्यार्थ:- जोग्निन्तवृतो धातोरध्ययनविषये वृत्तमिति निपात्यते इति: तत् कथमित्याह- कामाते। सिद्धान्त्माः-अन्त्र्भूतेन्र्थ्वृत्तेरिति। पद्भ्यां स्थूलोऽपीत्यादि। अत्रायं विशेषः प्र्म्ते। स्थूलत्वं प्रवृत्तिनिमित्तमादाय ब्ल्व्त्य्भिधान्म्। स्वमते तु बलवत्त्वमादाय स्थूले तात्प्र्य्मिति। किन्तर्हि वृद्धाविति। ननु कथमिदमुच्यते परिवृद्ध इत्यस्य निपातितत्वात् समुदायादेव स्यात्? सत्यम्, यद्यपि समुदायात् क्रियते तथापि अर्थापत्त्या वृद्धादेव्। यथा- परमोपकुम्भम् इत्यत्र कर्मधारयादपि विभक्तिर्विहिता अर्थाप्त्त्याऽव्य्याभावादिति। अर्थापत्तिश्चात्र 'संग्राम युद्धे' (9 / 219) इति ज्ञापकोपन्यास एव्। अथ समुदायोपसर्गसहितादेव यथा स्यादित्येतदथों गणे पात्थ्ः। तत्राह- एव्म्पीति। नन् किमति 'ग्राम युद्धे' इति न कृतः पाठः, नाममात्रादिनिति पक्षस्तु तत्र नामाधिकारादेव सिध्य्ति। तथा च टीकायां 'स्वमनायत' इत्यादावप्यडागम: उपसर्गात् परो भूत इति दर्शितवान् सुमनायेति समुदायस्य धातुत्वे सुशब्दात् पूर्वमेव स्यात्। तथा च आशिषयंतीति नास्तीत्यन्त्यस्वरलोप: यल्लिङ्गादिन् तस्यानेकस्वरत्वाभावात 'संग्राम युद्धे' (9 / 219) इति गणपाठादेव तत्र नामाधिकार इत्यन्यः, अन्यथा न स्यादिति म्न्ये॥ 1380 / [समीक्षा 'परिगृढ- दृढ' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि का आश्रय लिया गया है। एतदर्थ पाणिनि के दो सूत्र हैं- "दृढः स्थूलबलयोः, प्रभो परिवृढः'' (a07।2।20,21)| पाणिनीय सूत्रद्वयप्रयुक्त गौरव के अतिरिक्त तो उभयत्र समानता ही कही जा सकती है। [विशेष वचन 1. गणपाठो ज्ञापयति- नाममात्रादिनिति (du0vR0| 2. म्त्मिति। वररुचेः सम्मतमित्यर्थः (vi0p0)| 3. सिद्धान्तमाह- अन्तर्भूतेनर्थवृत्तेरिति (ka0ta0 ) /
Page #677
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः [ रूपसिद्धि] 1. परिवृढः प्रभुः । परि + वृंह+ क्त+सि । 'परि' उपसर्गपूर्वक 'वृन्ह' (1 / 247, 9 / 170) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से निपातन द्वारा इडागम का अभाव, नलोप, हकार को ढकार, तकार को धकार, धकार को ढकार, पूर्ववर्ती कार का लोप तथा विभ्क्तिकार्य्। 2. दृढो बलवान् । दृन्ह्+t+सि। 'दृहि' (1 / 247 ) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् ॥ 1380 / 1381. संनिविभ्योऽर्देः [ 4 / 6 / 96 ] 639 [सूत्रार्थ] 'क्त' प्रत्यय के परे रहते 'सम्-नि-वि' उपसर्गपूर्वक 'अर्द' (1/16) धातु से इडागम नहीं होता है । / 1381 / [du0vR0 ] संनिविभ्यः परस्यार्दतेः ते नेड् भ्व्ति। समर्णः, न्यर्णः, व्यर्णः । निष्ठायामनिपातेष्वित्यन्ये । / 1381 / [vi0pa0] स्ण्नि0| "दाद् दस्य च'' (4 / 6 / 102) इति नत्वे रेफात् परस्य नस्य णत्वम्, ततः परस्य त्त्व्र्ग्योगेन्नेति। निष्ठायामिति । निपातेषु "लग्नम्लिष्टविरिब्धाः " (4।6।94) इत्यादिषु सूत्रेषु क्तस्यैवाधिकारो निपातस्य क्तान्तरूपयोगित्वाद् अनिपातसूत्रेषु निष्ठाधिकार एवेत्यन्ये । अयं तु मन्यते क्षुभिवाहीत्यतः क्ताधिकार एवानन्तरो युज्यते । न खलु परोऽपि व्यवहितां निष्ठामधिकृत्य क्तंवन्तुना प्रयोगं drshitvaaniti॥ 1381 / [ka0ta0] sNni0| nanu कथं समर्णवानित्याह -- निष्ठायामिति । अनिपातेषु सूत्रेषु निष्ठायां परतो भवत्यविशेषादित्यन्ये । स्वमते तु समर्णवानिति न स्यादेव । पयां पर इति तृतीयवादीत्यर्थः । / 1381 / [समीक्षा] 'समर्ण-न्यर्ण- व्यर्ण' शब्दरूपों की सिद्धि दोनों ही आचार्यों ने इडागम के निषेध से की है। पाणिनि का सूत्र है- "अर्देः संनिविभ्यः " (a07।2।24)| अतः उभयत्र समानता ही है। [विशेष वचन ] 1. स्वमते तु समर्णवानिति न स्यादेव (ka0ta0 ) / 2. पञ्ज्यां पर इति तृतीयवादीत्यर्थः (ka0ta0 ) /
Page #678
--------------------------------------------------------------------------
________________ 640 kAtantravyAkaraNam [rUpasiddhi 1-3. smprnnH| sm-ard-k-f..| न्यण्णः । नि- अद्-k-सि। व्य्प्र्न्न्ः। वि-अर्द्ध्-क्त्-सि। 'सम्-नि-वि' उपसर्ग-पूर्वक 'अर्द' धातु से 'क' प्रत्यय, प्रकृत सूत्र से इट् का निषेध, दकार को नकार, नकार को णकार तथा विभ्क्तिकार्य्॥1381| 1382. सामीप्येऽभेः [4 / 6 / 97] [सूत्रार्थ) 'क्त' प्रत्यय के परे रहते सामीप्य अर्थ की विवक्षा में 'अभि' उपसर्ग-पूर्वक 'अ' धातु से इडागम नहीं होता है॥1382| [du0vR0] अभेः परस्यार्दतेः क्ते नेड् भवति सामीप्येऽर्थे। अभ्यर्णा सेना। सामीप्ये इत्य्र्थ्ः। अनतिदूर इत्येके, अभिधानात्॥1382| [vi0pa0] सामीप्ये0| अनीति यत्रातिदूरं नाप्यतिसमीपम्, तत्र सामीप्यशब्दो व्र्त्ते। कथमभिधानादित्यर्थः, तथा च परसूत्रम् "अभेश्चाविदूर्ये' (a07।2।25) इति। आविदूर्य्मिति। विदूरमतिदूरम्, ततोऽन्यदविदूरम्, तस्य भाव आविदूर्यमिति तदयुक्तम्, सामीप्य्मात्र्म्भिधीय्ते। तथा चाभिधानकाण्डे विशेषणेनैव निबद्ध: 'उपकण्ठान्तिकाभ्यर्णसमीपसन्निधिनिकटासन्नम्' इति॥ 1382 / [समीक्षा 'अभ्यर्ण' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में इडागम का निषेध किया गया है। पाणिनि का सूत्र है- "अभेश्चाविदूर्ये' (a07।2।25)| अत: उभयत्र समानता ही है। [विशेष वचन 1. अनतिदूर इत्येके, अभिधानात् (du0vR0) [रूपसिद्धि 1. अभ्यर्णा, सेना। अभि-अक्त्-आ-सि। अभि-उपसर्गपूर्वक 'अर्द' धातु से 'क्त' प्रत्यय, इट का निषेध, दकार को नकार, नकार को प्राकार, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभ्क्तिकार्य्॥1382॥ 1383. वा पुष्यमत्वरसंघुषास्वनाम् [4 / 6 / 98] [सूत्रार्थ 'क्त' प्रत्यय के परे रहते 'रुष-अम-त्वर-संघष-आस्वन्' धातुओं से इट् आगम का विकल्प से निषेध होता है॥1383|
Page #679
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 641 [du0 vR0] एभ्यः क्ते नेड् भवति वा। रुष्टः, रुस्सित्:| "वेषुसहलुभरुष." (4 / 6 / 81) इत्यादिना वेट्त्वात् प्रतिषेधः प्राप्त्ः। 'अम गतौ' (1 / 160). न तु 'अम रोगे' इति, इनन्तत्वाद् अभ्यान्तः, अभ्य्मित्ः। तूर्णः, त्व्रित्ः। आदनुबन्धाच्चेति प्रतिषेधः प्राप्त्ः। संघुष्टम्, संघुषितं वाक्य्माः। संघुष्टौ, संघुषितौ द्म्यौ। सम्-पूर्वस्य घुषेरविशब्दनेऽपि प्र्त्वाद्य्मेव्। आयूर्वस्य स्वन:- आस्वान्तः, आस्वनितो मृद्न्ग्ग्ः। आस्वान्तम्, आस्वनितं म्न्ः। प्र्त्वान्म्नोऽभिधानेऽप्य्य्मेव्॥1383| [vi0pa0] vaa0| तूर्ण इति। स्रिव्यविमविज्वरीत्यादिनोट् ॥ 1383 / [ka0 ta0] vaa0| इन्न्तादिति। एतेनैकस्वराधिकारोऽनवर्तनीय एवेति। न च विकल्पपक्षे कथन्न स्यादिति वाच्यम्, साहचर्येण भौवादिकस्यैव ग्र्ह्न्न्म्। प्रतिषेधे प्राप्ते इति विभाषेति भाव्ः। संघुष्टमिति, कथनीयमित्यर्थ: / / 1383 / [समीक्षा 'रुष्टः, रुषित:' इत्यादि शब्दों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक इट- निषेध से की गयी है। पाणिनि का सूत्र है- "रुष्यमत्वरसंघुषास्वनाम्" (a07।2।28)| इस प्रकार उभयत्र समानता ही है। [विशेष वचन] 1. परत्वान्मनोऽभिधानेऽप्ययमेव (du0vR0)| 2. साहचर्येण भौवादिकस्यैव ग्रहणम् (k0t0)| [रूपसिद्धि 1-5. रुष्टः, russitH। russ+kt+si| abhyAntaH, abhymitH| abhi+am+kt+si| तूर्णः, त्व्रित्ः। त्व्र्+क्त्+सि। संघुष्टम, संघुषितं vaakymaah। sm+ghuss+kt+si| आस्वान्तः, आस्वनितो मृद्न्ग्ग्ः। 'रुष' इत्यादि धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्रं से वैकल्पिक इडभाव, दीर्घ, टकारादेश तथा विभ्क्तिकार्य्। इडागमपक्ष में 'रुषित:' आदि शब्दरूप साधु होते हैं॥1383| 1384. हृषेर्लोमसु [4 / 6 / 99] [सूत्रार्थ 'क्त प्रत्यय के परे रहते लोम अर्थ में हष् धातु से इडागम का विकल्प से निषेध होता है॥1384| [du0vR0] लोमसु वर्तमानाद् हषे: क्ते नेड् भवति वा। हृष्टानि, हृषितानि लोमानि। हृष्टम्, हृषितं लोम्भिः। हृष्टाः, हषिताः keshaaH। 'हंषु आलीक्ये'. (1 / 231) 1. कमनीयमिति पात्थान्त्र्म्।
Page #680
--------------------------------------------------------------------------
________________ 642 कातन्त्रव्याकरणम् इत्य्स्योद्नुब्न्ध्त्वानिस्स्त्थायाम्नित्त्। 'हृष तुष्टौ' (3 / 67) इत्ययं तु मेत्त्। उभयोरपि विभास्सेय्म्। लोमान्यङ्गजानि मूर्धजानि च गृह्य्न्ते। यथा- 'त्यक्तलोमनखं स्पृष्ट्वा शौचं कर्तव्यम्' इति स्मृतिः। हषिलोमसु वर्तमानो लोम्क्र्तृक्ः। लोमम्विति किम्? हृष्टश्छात्रः इत्य्लीकार्थ्स्य्। हषितश्छात्र इति तुस्स्त्तार्थ्स्य्। लोमस्वित्युपलक्षणम्, तेन विस्मय-प्रतिघातयोश्च वा स्यात्- हृष्टः, हृस्सित्:| छात्रो विस्मित इत्य्र्थ्ः। हृष्टाः, हृषिता द्न्ताः। प्रतिहता इत्य्र्थ्ः॥1384| [vi0pa0] ह्स्स्ः। लोमस्विति विषयसप्तमी, अतो हृष्टं लोमभिरित्यभिधेयेऽपि भवनि हष्टानीति, उद्ग्तानीत्य्र्थ्ः। उद्यमेऽत्र हृषिम्, 'हृषु अलीके' (1 / 231) इति- 'अलीकं त्वप्रियेऽनृते' इत्य्म्र्ः। तस्य भाव आलोक्यम् अप्रियत्वम् असत्यत्वं वेति kshcit। अलीकमुत्साह इत्य्न्ये। उभ्योर्पीति। 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (kA0परि048) इत्यनेन दीर्घ्त्व्म्। "न पदान्त0' (kA0परि010) इत्यादिना प्र्तिस्सेधादित्य्र्थ्ः। स्त्य्मिति। धातूनामन्त इन् येषामवयव इति बोध्य्मित्य्र्थ्ः। अन्ग्ग्जानीति। मूर्धव्यतिरिक्ताङ्गजानीत्यर्थः, मूर्धजानीति पृथ्गुपादानात्। क्रियाभिधायी धातुः कथं नाम्नि वर्तते इत्याह- ह्स्सिरित्यादि॥1384| [समीक्षा _ 'हष्टानि, हषितानि' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से इडागम का निषेध किया गया है। पाणिनि का सूत्र है- "हषेर्लोमसु" (a07।2।29)| इस प्रकार उभयत्र पूर्ण समानता ही है। [रूपसिद्धि 1-3. हृष्टानि, हषितानि lomaani। haS+kta js| हृष्टम्, हषितं लोम्भिः। हष्+ क्त्-सि। हृष्टाः, haSitA: keshaa:| hRss+kt+js| 'haSu alIke' (1 / 231) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इट का निषेध तथा विभ्क्तिकार्य्॥1384| 1385. दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ताः [4 / 6 / 100] [सूत्रार्थ इन्प्रत्ययान्त दम् आदि धातुओं से 'दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्त' शब्द वैकल्पिक निपातनविधि द्वारा सिद्ध होते हैं॥1385| [du0vR0] एते इनन्ता निपात्यन्ते वा। दान्तः, द्मित्ः। शान्तः, shaamtH। पूरी देवादिकश्चौरादिकश्च-पूर्णः, पूरित्ः। दसु- दस्तः, दासित्ः। स्पश- स्पष्टः, spaashitH।
Page #681
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 643 छद खट्ट संवरणे- छत्रः, छादित्ः। मारणतोषणनिशामनेषु ज्ञा मानुबन्धश्चज्ञप्तः, jnypitH। इट्टप्रतिषेधे इनो लुग् निपात्य्ते। ज्ञपेट्त्वान्नित्यमिटप्रतिषेधे प्राप्ते॥1385| [vi0pa0] दान्त्0| इनो लुक् चेति। "निष्ठेटीनः" (4 / 1 / 36) इति व्यावृत्त्या अनिटि निष्ठायां कारितलोपो न स्यादित्य्र्थ्ः। ज्ञ्य्पेरिति। अन्येषामिटि नित्ये प्राप्ते इत्य्र्थादुक्त्म्। ननु कथं ज्ञपेर्नित्यं प्रतिषेधः? यावता "न डीश्वी0" (4 / 6 / 90) इत्यादावेकस्वरोऽत्र कर्तव्य इत्युक्त्म्। ज्ञपिश्चेनन्तोऽनेकस्वर इति। तथा च वेटामेकस्वरस्मृत्येत्यादि दर्शितम्? सत्यम्, एवं मन्यते इनो लुकि निपाते सत्येकस्वर एवायम् एकदेशविकृतस्यानन्यवद्भावादिति ज्ञपिरेवायमिति नित्यं प्रतिषेधः स्यादिति न दोस्स्ः॥1385| [ka0 ta0] दान्त्0| दम चेति न केवलं पूरी दैवादिकश्चौरादिकश्च, किन्तु द्स्धातुर्पीत्य्र्थ्ः। नन्विनन्तस्यैव वेट्त्वमित्याह- pnyjyaamekdeshvikRtsyeti| टीकायां स्थानिवदिति न्याये सत्यपिनोपधाया दीर्घ्त्व्म्। 'न पादान्त0' (kA0 परि0 10) इत्यादिना प्र्तिस्सेधादित्य्र्थ्ः। स्त्य्मिति। धातूनामन्त इन् येषामवयव इति बोध्य्म्॥1385| [समीक्षा 'दान्त:-दमित:, शान्त:-शमितः' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक इट्-प्रतिषेध द्वारा की गई है। पाणिनि का सूत्र hai"vA दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ता:' (a07।2।27)| इस प्रकार उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] 1-7. दान्तः, द्मित्:| द्म्+क्त्+सि। शान्तः, shmitH। shm+क्त्+सि। पूर्णः, पूरित्ः। पूर्+क्त्+सि। दस्तः, दासित्ः। द्स्+क्त्+सि। स्पष्टः, spaashit:| spsh+क्त्+सि। छन्नः, छादित्ः। छ्द्+क्त्+सि। ज्ञप्तः, jnypitH। jnyp+kt+si| 'dam- zam' इत्यादि धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक इनिषेध तथा विभ्क्तिकार्य्। इडागमपक्ष में 'दमितः' इत्यादि शब्दरूप सिद्ध होते हैं॥1385| 1386. रान्निष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः [4 / 6 / 101] [सूत्रार्थ रेफ से परवर्ती निष्ठासंज्ञक क्त-क्तवन्तु प्रत्यय-घटित तकार को नकारादेश होता है पृ, मूर्छ, मद्, ख्या तथा ध्या धातुओं को chodd'kr॥1386|
Page #682
--------------------------------------------------------------------------
________________ 644 कातन्त्रव्याकरणम् [du0 vR0] रेफात् परस्य निष्ठातकारस्य नकारो भवति, न तु पृमूर्च्छिम्दिख्याध्याभ्य्ः। शीर्णः, shiirnnvaan। गुरी-अवगूर्णः, अव्गूर्न्न्वान्। यदि रश्रुतिरपि स्यात् कृतमिति णत्वं न स्याद् ऋकारावयवेन व्य्व्धानात्। चरितमित्यत्र निष्ठावयवेनेटा व्य्व्धानात्। कृतस्यापत्यं कार्त्तिरिति 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0 परि033) इति। प्रतिषेधः किम्? पृ-पूर्त्ः। मूर्छा- मूर्त्ः। मदिख्याध्याभ्यः पराभ्यां प्राप्ते- मत्तः, ख्यातः, ध्यात्ः॥1386| [vi0pa0] रानिस्स्त्था0| ऋकारे त्रयः स्वरभागाः सन्ति तन्मध्यवर्ती रेफस्तुरीयभाग: इति नेदं drshnmaadRtm। आइतपक्षेऽपि न दोष इत्याह- य्दीति। रादिति पञ्चम्या निर्दिष्टे परस्यानन्तरस्यैव, न व्य्व्हित्स्येत्य्र्थ्ः॥1386| [क 0 ta0] रात्॥ ऋकारे रेफश्रुतिर्नास्त्येव, यदि स्यात् तथापि नत्वं न स्याद् इत्याह्य्दीति। ऋकारावयवेनेति स्व्रेन्नेत्य्र्थ्ः। निष्ठावयवेनेत्यादि निष्ठाग्रहणेनेटो ग्रहणम्, न तु निष्ठायास्तकारग्रहणेनेति भाव्ः। पाठान्तरम्- तस्मात् पूर्वं न्द्द्पात्थोऽस्ति। धातुनेति रेफान्त्धातुनेत्य्र्थ्ः। येन विधिस्तदन्तस्येति न्यायाद् यदि च सम्बन्ध: स्यात् तदा धूर्वप्रभृतेधूर्ण इति न स्याद् धातो रेफान्त्त्वाभावात्। जातेराधार इत्यादिवन्न जातिरित्य्र्थ्ः। पौर्न्निरिति। तकारोपधात् 'पूरी आप्यायने' इत्यस्यउत्वे सति इदं रूपमिति पाठेऽनपसर्गात "फुल्लक्षीब0' इत्यादिना फलेरुत्वं कृत्वा निष्ठातकारस्य ल्त्व्निपात्ः। यत्रोकारो निपात्यते तत्रैव बहुलमिति वृद्धावुकारभावे नेत्वाभावोऽपि स्यादिति। असिद्धवदभावे आदृतस्तदा उत्वमुपधाया नत्वमिति पाठो बोद्ध्व्य्ः। एतादृशोऽपि निर्देशो भवतीति shissybodhaarthH| अन्य्थेति। क्तग्रहणं क्षुभिवाहीत्यत्र त्त-क्तवन्त्वोरेकदेशस्यापि परिग्रहणार्थमित्यर्थ: / / 1386 / [समीक्षा] 'शीर्णः, शीर्णवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में तकार को नकारादेश किया गया है। पाणिनि का सूत्र है- "रदाभ्यां निष्ठातो न: पूर्वस्य च दः'' (a08।2।43)| इस प्रकार प्राय: उभयत्र समानता ही है। [विशेष वचन] 1. ऋकारे त्रय: स्वरभागाः सन्ति तन्मध्यवर्ती रेफस्तुरीयभाग इति नेदं दर्शनमादृतम् (vi0p0)| 2. एतादृशोऽपि निर्देशो भवतीति शिष्यबोधार्थ: (k0t0)|
Page #683
--------------------------------------------------------------------------
________________ 645 caturthe कृदध्याये षष्ठः क्त्वादिपादः [रूपसिद्धि] 1-4. शीर्णः, shiirnnvaan। शृ+क्त, क्त्व्न्तु+सि। अवगूर्णः, अव्गूर्न्न्वान्। अव+गुरी+क्त, क्त्व्न्तु+सि। 'शृ हिंसायाम्' (8 / 15) तथा अव-उपसर्गपूर्वक 'गुरी उद्यमे' (5 / 108) धातु से क्त-क्तवन्तु प्रत्यय, ऋकार को इर्-उर् आदेश, दीर्घ, प्रकृत सूत्र से तकार को नकार, नकार को णकार तथा विभ्क्तिकार्य्॥1386| 1387. दाद् दस्य च [4 / 6 / 102] [सूत्रार्थ) दकार से परवर्ती निष्ठाप्रत्ययगत तकार तथा धातुघटित दकार को भी नकारादेश होता है॥1387| [du00 दकारात् परस्य निष्ठातकारस्य नकारो भवति दस्य च नो भ्व्ति। भिन्नः, भिन्न्वान्॥1387| [समीक्षा 'मिन्न:, भिन्नः' इत्यादि शब्दों की सिद्धि के लिये धातुघटित दकार से परवर्ती तकार को तथा धातुगत दकार को नकारादेश करना par3अता है। एतदर्थ पाणिनि का सूत्र है- "रदाभ्यां निष्ठातो नः पूर्वस्य च दः" (a08।2।42)| यह ज्ञातव्य है कि रेफ- दकार से परवर्ती तकार के स्थान में नकारादेश के लिये कातन्त्रकार ने भिन्न भिन्न दो सूत्र बनाये हैं, जबकि पाणिनि का एतदर्थ एक ही सूत्र है। परन्तु रेफ से परवर्ती केवल तकार को ही नकारादेश है और दकार से परवर्ती तकार को तो नकारादेश होता ही है, साथ ही धातुघटित दकार को भी नकारादेश करना par3अता है। इस प्रकार पृथक् सूत्र बनाने से ही अर्थावबोध में लाघव होता है। अत: कातन्त्र में उत्कर्ष कहा जा सकता है। [रूपसिद्धि] 1- 2. मिन्नः, मिन्न्वान्। मिद्+क्त, क्त्व्न्तु+सि। 'जि मिदा स्नेहने' (1 / 474, 377) धातु से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र से तकार-दकार को नकारादेश तथा विभ्क्तिकार्य्॥1387| 1388. आतोऽन्तस्थासंयुक्तात् [4 / 6 / 103] [सूत्रार्थ अन्तस्थासंज्ञक वर्णों से युक्त आकारान्त धात् से परवर्ती निष्ठातकार के स्थान में नकारादेश होता है॥1388॥ [du0 vR0] अन्तस्थासंयुक्तादाकारान्तात् परस्य निष्ठातकारस्य नकारो भ्व्ति। ग्लान:, ग्लान्वान्। विश्राणः, vishraannvaan। धात्वधिकारात्- निर्यात:, निर्यात्वान्॥1388|
Page #684
--------------------------------------------------------------------------
________________ 646 कातन्त्रव्याकरणम् [ka0 ta0] आतो0| अन्तस्थासंयुक्तादिति किमर्थमिति अन्तस्थाया इत्यास्तामित्य्र्थ्ः। टीकायां स च धात्वर्थ इति धात्वर्थ: स्यात्॥1388| [समीक्षा] 'ग्लान:, ग्लानवान्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- "संयोगादेरातो धातोर्यण्वतः" (a0 8 / 2 / 43) / इस प्रकार उभयत्र समानता ही है। [रूपसिद्धि 1-4. ग्लानः, ग्लान्वान्। ग्लै+क्त, क्त्व्न्त्+सि। विश्राणः, vishraannvaan। वि+श्री+क्त, क्त्व्न्त्सि। 'ग्लै-विश्रे' धातुओं से क्त-क्तवन्त प्रत्यय, ऐकार को आकारादेश, प्रकृत सूत्र से तकार को नकार तथा विभ्क्तिकार्य्॥1388| 1389. ल्वाद्योदनुबन्धाच्च [4 / 6 / 104] [सूत्रार्थ) लूञ् आदि तथा ओकारानुबन्ध वाली धातुओं से परवर्ती निष्ठातकार को नकारादेश होता है॥1389| [du0vR0] लूञादिभ्य ओदनुबन्धेभ्यश्च परस्य निष्ठातकारस्य नकारो भ्व्ति। लूञ्-लून:, लून्वान्। ज्या-जीन:, जीन्वान्। रुजो-रुग्णः, रुग्न्न्वान्। भुजो-भुग्नः, भुन्वान्। स्वादय ओदनुबन्धाः- 'घूङ् प्राणिप्रसवे' (2 / 54,3 / 81) सूनः, सून्वान्। दूङ्दून:, दून्वान्। गणकृतस्यानित्यत्वात् पूजो नाशे-पूना यवागूः, विन्स्स्त्तेत्य्र्थ्ः। नाश इति किम्? धूतं धान्य्म्। क्म्पित्मित्य्र्थ्ः। दुग्वोर्दीर्घश्च- विदून:, विदून्वान्। विगूनः, विगून्वान्। चकारोऽनुक्तसमुच्चयार्थस्तेन ऋल्वादिभ्यश्च क्ते:- कीर्णिः, गीर्णिः, लूनि:, पूनि:, धूनिः। ल्यी चेति यावत् ल्वादिस्ततो वृत्क्र्न्नात्|haajyaaglaabhyshc- हानि:, जानि:, ग्लानिः॥1389॥ [vi0pa0] ल्वा0| जीन:, जीन्वानिति। ग्रह्यादिसूत्रेण सम्प्रसारणे "तद् दीर्घमन्त्यम्" (4 / 1 / 52) इति दीर्घ्ः। स्वादय ओदनुबन्धा इति दिवादौ pribhaassitmett| dugvordiirghshceti| 'Tu du उपतापे, गु पुरीषोत्सर्गे' (4 / 10,5 / 105) / हाज्येति। जहातेरीत्वं जिनाते: सम्प्रसारणं क्तावपि न भ्व्त्य्न्भिधानात्। केचिद् एतेभ्य: स्त्रियां क्तिप्रत्ययापवादं निप्रत्ययं मन्यमानाः हाज्याग्लाभ्यो निरिति वृत्तिपाठं मन्यन्ते, त्द्स्न्ग्ग्त्मित्य्प्रे। एवं सति स्त्रीप्रकरणे एवेदं nirdized ythaadrshnaantrmiti||1389|
Page #685
--------------------------------------------------------------------------
________________ 647 caturthe कृदध्याये षष्ठः क्त्वादिपादः ka0 ta0] ल्वाद्यो0| अनुबन्धग्रहणमन्तरेण सन्ध्यक्षराणामाकारे bhuutpuurviikaaraantaanaamityaashkyte| नन् ग्रहधात: किमिति ल्वादौ पठ्यते यस्माद इटा व्यवहितत्वाद गृहीतः इति न प्र्योज्ञ्म्। तत्रापि मण्डूकप्लुत्या इडस्तीत्युक्तत्वात्? सत्यम्, उभयपदार्थं तत्र पात्थ्ः|एतेन् तत्र पाठबलादिटा व्यवहितेऽपि नत्वं स्यादिति देश्यं निरस्तम्, उभयपदेनेव पाठस्य कृतार्थ्त्वात्॥1389| [समीक्षा 'लून:, लूनवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। एतदर्थ पाणिनि के दो सूत्र हैं- "ल्वादिभ्यः, ओदितश्च' (a08।2।44,45)| अत: पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [विशेष वचन 1. केचिद् वृत्तिपाठं म्न्य्न्ते। तदसङ्गतमित्यपरे (vi0p0)| 2. तत्रापि मण्डूकप्लुत्या इडस्तीत्युक्तत्वात् (k0t)| [रूपसिद्धि 1-13. लूनः, लून्वान्। लू+क्त, क्त्व्न्तु-सि। जीनः, जीन्वान्। ज्या+क्त, क्त्व्न्तु+सि। रुग्णः , रुग्न्न्वान्। रुजो+क्त, क्त्व्न्तु+सि। भुनः, भुग्न्वान्। भुजो+क्त, क्त्व्न्तु+सि। सूनः, सून्वान्। सू+क्त, क्त्व्न्तु+सि। दूनः, दून्वान्। दू+क्त, क्त्व्न्तु+सि। पूना य्वागूः। पू+क्त्+आ+सि। 'लूञ्-छेदने' आदि धातुओं से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र से निष्ठा-तकार को नकारादेश तथा विभ्क्तिकार्य्॥1389| 1390. व्रश्चेः क च [4 / 6 / 105] [सूत्रार्थ) 'ओ व्रश्चू छेदने' धातु से परवर्ती निष्ठातकार को नकार तथा धातु के अन्त में विद्यमान शकार को ककारादेश होता है॥1390| [du0 vR0] व्रश्चेः परस्य निष्ठातकारस्य नकारो भवति kaadeshshcaante| व्रश्चेरेव श्रुतत्वात् शोपधस्य व्रश्चेधुंट्यन्तलोपे सति षत्वबाधकं कत्वं स्यात्। वृक्णः, वृक्न्न्वान्॥1390| [समीक्षा 'वृक्णः, वृक्णवान्' शब्दरूपों के सिद्धयर्थ उभयत्र नकार-ककारादेश की व्यवस्था की गयी है। एतदर्थ पाणिनि के दो सूत्र हैं- "ओदितश्च, चो: कुः" (a08।2।44,30)| इस प्रकार पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोर्3अकर अन्य प्रकार की तो सामान्यतया समानता ही है। [रूपसिद्धि 1-2. वृक्णः , वृक्न्न्वान्। ओ व्रश्नू+क्त, क्त्व्न्तु+सि। 'व्रञ्चू' धातु से क्तक्तवन्तु प्रत्यय, तकार को नकार, चकार का लोप, शकार को ककार, सम्प्रसारण तथा विभ्क्तिकार्य्॥1390|
Page #686
--------------------------------------------------------------------------
________________ 648 कातन्त्रव्याकरणम् 1391. क्षेर्दीर्घात् [4 / 6 / 106] [सूत्रार्थ दीर्घान्त क्षिधातु से उत्तरवर्ती निष्ठातकार को नकारादेश होता है॥1391| [du0 vR0] दीर्घान्तात् परस्य क्षेर्निष्ठातकारस्य नकारो भ्व्ति। क्षीणः क्स्सीन्न्वान्। दीर्घादिति किम्? क्स्सितायुर्जाल्म्ः। क्स्सित्क्स्त्प्स्वी॥ 1391 / [vi0pa0] क्स्से0| क्षेर्निष्ठायां चेति दीर्घ्ः। क्षितायुरिति आक्रोशदैन्ययोश्च वेति॥1391| [ka0 ta0] क्स्से0| पज्यां क्षेर्दीर्घ इति दीर्घ्त्व्मिति। ननु कथमिदमुक्तं निष्ठायां चेति दीर्घविधानात्? सत्यम्, अत्रार्थ्क्थ्न्मेत्त्। कुत्रचिन्निष्ठायां चेति दीर्घत्वमिति पात्थ्ः। धातोरतिदिश्यमान इयादेशः कथमनुकरणं लिङ्गस्य स्यादित्याह- टीकायां प्र्कृतेर्पीति। [पाठान्तरम् टीकायां प्रकृतिरपीति विभक्तिरपीति लिन्ग्ग्विभ्क्तिरित्य्र्थ्ः। अत्र हेतुमाह- भेदे हीत्यादि। अभेदे प्र्कृतिवादिन्याय्स्याव्तार्ः। अस्याभावे कथं स्यादिति भाव्ः। समाधत्ते आतिदेशिकानामिति लिङ्गस्यापि विद्यमानत्वात् स्यादिति भाव्ः। उपसंहरति- नेत्दिति। अतिदेशाद् धात्वतिदेशात् लिङ्गत्वं न स्यादिति नैत्दित्य्र्थ्ः। स्पष्टयति nairdeshikiiti। निर्देशोऽत्र लिङ्गं लैन्ग्गिकार्थ्ः। क्षीयते इति देश्यं समाधत्ते किमनेनेतिः सूत्रत्वाद् ह्रस्वस्यापीयादेश इति शङ्का स्यादिति भाव्ः]।1391| [समीक्षा) 'क्षीणः, क्षीणवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- "क्षियो दीर्घात्' (a08।2।46)| अत: उभयत्र साम्य है। [रूपसिद्धि] 1-2. क्षीणः, क्स्सीन्न्वान्। क्षि+क्त, क्त्व्न्तु+सि। 'क्षि निवासगत्योः' (5 / 17) धातु से क्त-क्तवन्तु प्रत्यय, "क्षेर्दीर्घः' (4 / 1 / 40) से धातुगत इकार को दीर्घ, प्रकृत सूत्र से निष्ठातकार को नकार, नकार को णकार तथा विभ्क्तिकार्य्॥1391| 1392. श्योऽस्पर्श [4 / 6 / 107] [सूत्रार्थ स्पर्शभिन्न अर्थ में वर्तमान श्यैङ् धातु से परवर्ती निष्ठातकार को नकारादेश होता है॥1392| / सूत्रस्यास्य टीकापाठो नोपलभ्यते साम्प्र्त्म्। कलापतत्त्वार्णवव्याख्याकारेण स दृष्टः स्यादिति स्म्भाव्य्ते।
Page #687
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 649 [du0vR0] अस्पर्शे वर्तमानात् श्यायतेर्निष्ठातकारस्य नकारो भ्व्ति। शीनं घृतम्, शीनवद् घृत्म्। अस्पर्श इति प्रसज्योऽयं न्न्य्। शीतं वर्तते, शीतं jlm। गुणभूतोऽपि स्पों नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति, न तु रोमे। तेन प्रतिशीनमिति नत्वं स्यादेव्॥1392| [vi0pa0] shyo| अस्पर्श इत्यादि। अभाव्मात्र्वृत्तिः। प्रसज्य: स्पर्शा यदि न भ्व्ति। स्पर्शस्याभावमात्रं चेदित्य्र्थ्ः। तेन यत्रापि स्पर्शनिमित्तकः शब्दोऽस्य प्रधानस्तत्रापि स्पर्शस्य सम्भवात् प्रतिषेधः, यथा shiitmiti। एकत्र भावप्रधानम्, anyatra jlm। गणेति गुणभूतता स्पर्शस्य, न त्वप्रतिषेधस्य सम्प्रसारणस्य चेति "द्रवघनस्पर्शयोः श्यः" (4 / 1 / 46) इत्य्नेनेति। गौणमुख्यपरिभाषात्र तत्र च नाद्रियते इति, अन्यथा 'शीतः स्पर्शः' इत्यत्रैव स्यादिति भाव्ः। केचित् प्रसज्यबलादत्र लाघवमेवास्तु सम्प्रसारणस्य तु कथं गुणभूतस्पशें निमित्तम्, मुख्ये हि कार्यसम्प्रत्यये इत्याशङ्का नियमस्यायोगादिति प्रिह्र्न्ति। द्वन्द्वे ह्यल्पस्वरस्य पूर्वत्वनियमः कृत्ः। स च "द्रवघनस्पर्शयोः श्यः" (4 / 1 / 46) इति स्पर्शशब्दस्याल्पस्वरस्य परनिपातं कुर्वता सूत्रकारेणेत्युक्तः स्पर्शोऽत्रानियमेन मुख्यो गौणो वा सम्प्रसारणस्य निमित्तमित्यस्यार्थस्य स्ण्सूच्नार्थ्ः॥1392| [ka0 ta0] shyo0| न्न्विति। गुणवाचकोऽत्र स्पशों गृह्यते, न च रोग्वाच्क्ः। तेनेति। sprshgrhnnenetyrthH| पर्खयां केचिद् इत्यादि। अयं तु मन्यते गमकत्वादल्पस्वरस्यापि परनिपातो यथा एषसपर इत्यादि। किन्तु गौणमुख्यपरिभाषाया अनादरणं युक्तमिति नियमस्यायोग्यत्वमेव प्रकटयति-द्वन्द्वे हीति॥1392| [समीक्षा] 'शीनम्, शीनवत्' इत्यादि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार तथा पाणिनि दोनों ने ही नकारादेश का विधान किया है। पाणिनि का सूत्र है- "श्योऽस्पर्श' (a08।2।47)| अत: उभयत्र पूर्ण समानता ही है। [विशेष वचन] 1. केचित् प्रसज्यबलादत्र लाघवमेवास्तु (vi0p0)| 2. परनिपातं कुर्वता सूत्रकारेणेत्युक्तः (vi0p0)| 3. अयं तु मन्यते गमकत्वादल्पस्वरस्यापि0 (ka0 t0)| [रूपसिद्धि] 1- 2. शीनं घृतम्, शीनवद् घृत्म्। श्यैक्त, क्त्व्न्तु+सि। 'श्यैङ् गतौ' (1 / 459) धातु से क्त-क्तवन्तु प्रत्यय, सम्प्रसारण, प्रकृत सूत्र से तकार को नकार तथा विभ्क्तिकार्य्॥1392|
Page #688
--------------------------------------------------------------------------
________________ 650 कातन्त्रव्याकरणम् 1393. अनपादानेऽन्चेः [4 / 6 / 108] [सूत्रार्थ) अपादान से भिन्न अर्थ में वर्तमान 'अन्च्' धातु से परवर्ती निष्ठातकार को नकारादेश होता है॥1393॥ [du0 vR0] अनपादाने वर्तमानाद् अन्चेर्निष्ठातकारस्य नकारो भ्व्ति। समक्नः, स्म्न्वान्। संसक्त इत्य्र्थ्ः। अनपादान इति किम्? उद्क्त्मुद्क्म्। कूपादुद्धृत्मित्य्र्थ्ः। व्यक्तमिति अन्जे रूप्म्। अञ्चितः, अञ्चितवान् इतीटा व्य्व्धानात्। पूजायामञ्चतेरिडभावो nalopazca nessyte||1393| [vi0pa0] an0| vyktmiti| anciriha प्रकाशने वर्तते, अन्चेस्तु प्रकाशने व्यक्तमिति नत्वं नाभिधीय्ते॥ 1393 / [ka0 ta0] अन्पादाने0| अनपादाने इति विषयसप्तमीयम्, अन्यद् उदक्तमुदकं कूपादिति प्र्त्य्दाह्त्म्। प्न्य्ज्याम्न्य्स्त्विति। प्रकाशने क्तो न विधीयते इत्य्र्थ्ः। कस्मान वक्तव्यमित्याह- त्तीकायाम्न्य्ज्र्विज्ञ्याप्नादिति॥1393| [समीक्षा) 'समक्नः, समक्नवान्', इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- "अञ्चोऽनपादाने' (a08।2।48)| अत: उभयत्र समानता ही है। [रूपसिद्धि 1-2. समक्नः, स्म्क्न्वान्। सम्+अन्च्+क्त, क्त्व्न्तु-सि। 'सम्' उपसर्गपूर्वक 'अन्चु गतिपूजनयोः' (1 / 48) धातु से क्त-क्तवन्तु प्रत्यय, नलोप, जकार को गकार, गकार को ककार, प्रकृत सूत्र से तकार को नकार तथा विभ्क्तिकार्य्॥1393| 1394. अविजिगीषायां दिवः [4 / 6 / 109] [सूत्रार्थ] विजिगीषा अर्थ से भिन्न अर्थ में वर्तमान 'दिव' धातु से परवर्ती निष्ठातकार को नकारादेश होता है॥1394| [du0vR0] अविजिगीषायां वर्तमानाद् दिवो निष्ठातकारस्य नकारो भ्व्ति। आयूनः, आघून्वान्। अविजिगीषायामिति किम्? द्यूतं व्र्त्ते। विजिगीषया पक्षपात: क्रिय्ते। सिनोते: कर्मकर्तरि ग्रासे व्क्त्व्य्म्। सिनो ग्रास्ः। स्वयमेव बद्ध इत्य्र्थ्ः॥1394| [vi0pa0] avi0| "च्छ्वोः शूटौ पञ्चमे च" (4 / 1 / 56) इति वकारस्योट सिनोतेरिति व्क्त्व्य्म्। व्याख्येय्म्भिधानादित्य्र्थ्ः॥1394|
Page #689
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः [ka0 ta0] avi0| आयून्ः। 'आद्यूनः स्यादौदरिको विजिगीषाविवर्जितः' इत्य्म्र्ः। सिनो ग्रासः इति ग्रासशब्देन कवल उच्य्ते। कर्मकर्तृकस्थले एव प्र्योगोऽय्म्। अन्यत्र सितः शृङ्खलया चउर्ः॥1394| [समीक्षा 'आयून:, आद्यूनवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- "दिवोऽविजिगीषायाम्' (a08।2।49)| अत: उभयत्र समानता है। [रूपसिद्धि] 1-2. आयूनः, आयून्वान्। AG+दिव्क्त, क्त्व्न्तु+सि। 'आङ्' उपसर्गपूर्वक "दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (3 / 1) धातु से क्त-क्तवन्तु प्रत्यय, "च्छ्वोः शूटौ पञ्चमे च" (4 / 1 / 56) सूत्र से वकार को ऊट, इकार को यकार, प्रकृत सूत्र द्वारा तकार को नकार तथा विभ्क्तिकार्य्॥1394| 1395. हीघ्रात्रोन्दनुदविन्दां वा [4 / 6 / 110] [सूत्रार्थ 'ह्री-घ्रा-त्रा-und-nud-vid' धातुओं से परवर्ती निष्ठा-तकार को वैकल्पिक नकारादेश होता है॥1395॥ [du0vR0] एभ्यो निष्ठातकारस्य नकारो वा। ह्रीणः, ह्रीन्न्वान्। ह्रीत:, ह्रीत्वान्। घ्राण:, घ्रान्न्वान्। घ्रातः, घ्रात्वान्। त्राणः, त्रान्न्वान्। त्रातः, वात्वान्। उन्दी- समुत्रः, स्मुत्र्वान्। समुत्तः, स्मुत्त्वान्। नुद-नुन्नः, नुन्न्वान्। नुत्तः, नुत्त्वान्। 'विद विचारे' (6|24)-वित्र्ः, विन्वान्। वित्त:, वित्त्वान्। व्यवस्थितविभाषया नित्यं स्ण्ज्ञ्यायाम्देव्त्रात्ः। तथा विचारार्थाद् विभाषैव ज्ञानार्थानित्यमिड् ytH। भोगादन्यत्र लाभार्थात् सत्तार्थाच्च विदेः स्दा॥1395| [vi0pa0] ही। निन्दायामर्थे च्छा इति प्रकृत्यन्तरम्, तस्यापीत्येके छाणः, छान्न्वान्। छात:, छात्वान्। ह्रीधातोरप्राप्तेऽन्येषां प्राप्ते विकल्प उच्य्ते। व्यवस्थित इत्यादि। संज्ञायां त्रायतेर्नित्यं भ्व्तीत्य्र्थ्ः। केचित् संज्ञायामपि विकल्पयन्तीति भोगादन्यत्र लाभार्थादिति। भित्तर्णवित्ताः शकलाधमणभोगेषु इति वचनाद् भोगे प्रतीते च वित्तमेव, ततोऽन्यत्र सदा विनम्, एवं स्त्तार्थाद्पीति।
Page #690
--------------------------------------------------------------------------
________________ 652 कातन्त्रव्याकरणम् ज्ञानार्थाद् विदिं नित्यं स्यादिटा व्य्व्धान्त्ः। वित्तं विन्नं विचारार्थात् सत्तार्थाद् विन्नमेव c॥ वित्तमेव तु लाभार्थात् प्र्तीत्ध्न्योर्भ्वेत्। अन्यत्र विन्नमेवेति सुधियः smRtimaashritaaH|| 1395 / [ka0 ta0] ह्री0| दस्य चेति प्रवर्तने न समुन्नः इत्यादावुभयत्र न्त्व्म्। तथेति, vyvsthitvibhaassaashrynnaadityrthH| प्द्भ्याम्न्य्त्रेति। प्र्तीत्ध्न्योर्न्य्त्रेत्य्र्थ्ः॥1395| [समीक्षा] 'नुत्रः, त्राणः, घ्राणवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ पाणिनि तथा कातन्त्रकार दोनों ही आचार्यों ने वैकल्पिक नकारादेश किया है। पाणिनि का सूत्र है- "नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्' (a08।2।56)| इस प्रकार उभयत्र पूर्ण समानता ही है। [विशेष वचन] 1. व्यवस्थितविभाषया नित्यं संज्ञायाम्- देवत्रात: (du010)| 2. केचित् सञ्ज्ञायामपि विकल्पयन्तीति (vi0p0)| [रूपसिद्धि 1-12. ह्रीणः, ह्रीत्ः। ह्री+क्त्+सि। ह्रीणवान्, ह्रीत्वान्। ह्री-क्त्व्न्तु-सि। घ्राणः, घ्रात्ः। घ्रा+क्त्+सि। घ्राणवान्, घ्रात्वान्। घ्रा+ क्त्व्न्तु-सि। त्राणः, त्रात्ः। त्रा+त+ सि। त्राणवान्, त्रात्वान्। त्रा+ क्त्व्न्तु+सि। समुन्नः, smuttH। sm+und+kt+si| samunnavAn, smuttvaan| sm+ud+ktvntu+si| nunna:, nuttH| nud+kt+si| नुत्रवान्, नुत्त्वान्। नुद्+क्त्व्न्तु+सि। विनः, vittH। vid+kt+si| विनवान, वित्त्वान्। विद्+क्त्व्न्तु+सि। 'ह्री-घ्रा' इत्यादि धातुओं से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक नकारादेश, नकार को पकार तथा विभ्क्तिकार्य्॥1395| 1396. क्षैशुषिपचां मकवाः [4 / 6 / 111] [सूत्रार्थ) क्षै-शुष्-पच धातुओं से परवर्ती निष्ठातकार के स्थान में क्रमश: 'म-कव' आदेश होते हैं॥1396| [du0vR0] एभ्यो निष्ठातकारस्य यथासङ्ख्यं मकवा भ्व्न्ति। क्षाम:, क्स्साम्वान्। शुष्कः, shusskvaan। पक्व:, प्क्व्वान्। 'द्वयोर्विभाषयोर्मध्ये यो विधिः sa nitya eva' (kA0 pari0 11) // 1396 /
Page #691
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 653 [ka0 ta0] 10 / अथ 'पक्वः' इत्यत्रान्तरङ्गत्वाद् धुटि कृतस्य ककारस्य निमित्ताभावे नैमित्तिकाभावः कथन स्यात्। वकारे कृते धुटोऽभावादिति चेत्, n। 'असिद्धं बहिरङ्गमन्तरङ्गे' (kA0परि0 43) इति न्यायात्॥1396| [समीक्षा] 'क्षामः, शुष्कः, पक्व:' शब्दों की सिद्धि दोनों ही आचार्यों ने तकार को 'म-क-व' आदेशों द्वारा की है। एतदर्थ पाणिनि ने पृथक् पृथक् तीन सूत्र किये हैं- "शुष: क:, पचो वः, क्षायो म:' (a08।2।51-53)| पृथक् 3 सूत्रों से प्रयुक्त गौरव को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता है। [रूपसिद्धि] 1-6. क्षामः, क्स्साम्वान्। क्षे+क्त, क्त्व्न्तु+सि। शुष्कः shusskvaan। शुष+क्त+ क्त्व्न्तु+सि। पक्वः, प्क्व्वान्। पच+क्त, क्त्व्न्तु+सि। 'क्षै-शुष्-पच्' धातुओं से क्तक्तवन्तु प्रत्यय, क्रमश: निष्ठातकार को 'म-क-व' आदेश तथा विभ्क्तिकार्य्॥1396॥ 1397. वा प्रस्त्यो मः [4 / 6 / 112] [सूत्रार्थ 'प्र' उपसर्गपूर्वक 'स्त्यै शब्दसंघातयोः' (1 / 257) धातु से उत्तरवर्ती निष्ठातकार को विकल्प से मकारादेश होता है॥1397| [du0vR0] प्रपूर्वस्य स्त्यायतेर्निष्ठातकारस्य मो भवति वा। प्रस्तीम:, प्र्स्तीम्वान्। प्रस्तीत:, प्र्स्तीत्वान्। मत्वान्नित्यं स्म्प्र्सार्न्न्मेवेति॥1397| [ka0 ta0] vaa0| अथ 'प्रस्तीतः, प्रस्तीतवान्' इत्यत्र "आतोऽन्तस्थायुक्तात्" (4 / 6 / 103) इति निष्ठायां नत्वं कथन स्यादित्याह- नत्वान्नित्यं स्म्प्र्सार्न्न्मिति॥1397| [समीक्षा 'प्रस्तीम:, 'प्रस्तीत:' इत्यादि शब्दों की सिद्धि के लिये दोनों ही आचार्यों ने निष्ठातकार को विकल्प से मकारादेश किया है। पाणिनि का सूत्र hai"prastyo'nyatarasyAm' (a08|2|54)| अत: उभयत्र समानता ही है। [रूपसिद्धि 1-2. प्रस्तीमः, prstiit:| pr+styaikt+si| प्रस्तीमवान्, प्र्स्तीत्वान्। प्रपूर्वक 'स्त्यै' धातु से क्त-क्तवन्तु प्रत्यय, धातुगत 'या' को सम्प्रसारण, वैकल्पिक मकारादेश तथा विभ्क्तिकार्य्॥1397|
Page #692
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 1398. निर्वाणोऽवाते [4 / 6 / 113] [सूत्रार्थ वातभिन्न अर्थ में 'निर्वाण' शब्द निपातन से सिद्ध होता है॥1398| [du0vR0] निर्वाण इति निपात्यते वातविषयश्चेद् धात्वर्थो न भ्व्ति। निर्वाणोऽग्निः, दीप्त्युपरमे व्र्त्ते। निर्वाणो भिक्षुः, raagaadiprshmne'tr| अवात इति किम्? निर्वाणो वात्:| निरोधोऽत्र्। कथं निर्वाणो दीपो वातेन? अत्र वात: करणं न त्वाधार्ः। निर्वातं वातेनेति भावेऽपि वात एव क्र्ता॥1398| [vi0pa0] निर्वान्न्। अवात इत्याधारसप्तमीयम् अत आह- vaatvissykshcediti| एवं हि वातविषये धातोरों भ्व्ति। यदि वात एव कर्ता स्यात् त्स्माद्वात्क्र्त्रीत्य्र्थ्ः। न त्वाधार इति। क्रियाया वातः कर्ता न भवति किन्तर्हि करणं साध्क्त्म्त्वात्। कर्ता तु प्रदीप एवेति णत्वत्र विरुध्य्ते। निर्वात्मिति। भावो हि भवितारमन्तरेण न भ्व्ति। न चेह वातादन्यः कर्ताऽस्तीति वातस्य क्र्तृत्व्म्॥1398| [ka0 ta0] निर्वा0| अवात इति vytikrmnirdeshaannishcyH| अन्यथा वाते निर्वाण इति कृतं स्यात्। वात एव क्र्तेति। यतः क्रियाश्रयः कर्ता, अत: कर्ता क्रियाभावो भ्व्त्येव्। टीकायाम् अन्य्स्त्विति। वातेऽर्थे वाच्ये इत्य्र्थ्ः॥ 1398 / [समीक्षा वातभिन्न अर्थ में 'निर्वाण' शब्द दोनों ही व्याकरणों में निपातनविधि से निष्पन्न किया गया है। पाणिनि का सूत्र है- "निर्वाणोऽवाते'' (a08।2।50)| अत: उभयत्र समानता ही है। [विशेष वचन 1. भावो हि भवितारमन्तरेण न भवति (vi0p0)| 2. यत: क्रियाश्रयः कर्ता, अत: कर्ता क्रियाभावो भवत्येव (ka0 t0)| [रूपमिद्धि] 1-2. निर्वान्नोऽग्निः। निर्वाणो भिक्स्सुः। निर्वा +क्त्-n-न्न्+सि। 'निर्' उपसर्गपूर्वक 'वा गतिगन्धनयो:' धात् से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा निपातन से निष्ठातकार को नकार, नकार को णकारादेश तथा विभ्क्तिकार्य्॥1398| 1399. भित्तर्णवित्ताः शकलाधमर्णभोगेषु [4 / 6 / 114] [सूत्रार्थ शकल (खण्ड) अर्थ में 'भित्त' शब्द, अधमर्ण अर्थ में 'ऋण' शब्द तथा भोग अर्थ में 'वित्त' शब्द निपातन से सिद्ध होता है॥1399|
Page #693
--------------------------------------------------------------------------
________________ caturthe कृदध्याये षष्ठः क्त्वादिपादः 655 [du0vR0] भित्तादय: क्तान्ताः शकलादिष्वर्थेषु यथासङ्ख्यं निपात्य्न्ते। भित्तं शकलमिति प्र्याय्:| 'ऋ गतौ' (1 / 275) ऋणं shodhym। ऋणेऽधमोऽधमर्णः, तद्विषये निपात्न्म्। अधमर्णग्रहणं कालान्तरदेयविनिमयोपलक्षणम्, तेनोतमर्णविषयेऽपि स्यात्। विद्ल-वित्तं द्र्व्य्म्। भुज्यते इति भोग उच्य्ते। वित्तमिव वित्तम् उपचारात् प्र्तीतेऽप्य्भिधीय्ते॥1399| [vi0pa0] भित्त्0| ऋणेऽधमः इति राजदन्तादिदर्शनाद् ऋणशब्दस्य परनिपातः, स च ऋणेऽधम:, यो गृहीत्वा प्र्तिदास्य्तीति। अध्म्न्नेत्यादि। यस्मिन् कालेऽधमों गृह्णाति तस्माद् य आगामी काल: कालान्तरम्, तत्र देय्म्। तेन विनिमय: परिवर्तस्तस्योप- लक्षणार्थम्, न तु स्वार्थप्रतिदानार्थमेव, तत: किमित्याह- तेनेति। ऋणे उत्तम: उत्तमर्णः, यो दत्त्वा ग्र्हीस्स्य्ति। तत्र यद्यधमर्णग्रहणमुपलक्षणं न स्यात् तदा उत्तमर्ण इति न सिध्य्ति। इहाधमर्णस्याभावात् तदुपलक्षणत्वे सति तस्मिन्नपि तदपि सिध्यति कालान्तरविनिमयस्योत्तमर्णत्वाभावात् सोऽपि प्रयच्छन् कालान्तरे यद् देयं तेन विनिमयं क्रोति। प्रतीते वित्तन्न वक्तव्यम् इत्याह- वित्त्मेवेति। यथा वित्तं लोके प्रतीतम्, त्द्व्द्प्रोऽपि। य: प्रतीतो ज्ञात: सोऽपि विन उप्चारादित्य्र्थ्ः॥1399| [ka0 ta0] भित्त्0| यदि शोध्येऽर्थेऽधमणविषये ऋण इति निपातस्तदोत्तमों न सिद्ध्यतीत्याहाधमर्ण इत्यादि। प्र्तीतेऽपीति। आख्यातेऽपीत्य्र्थ्ः। 'टीकायामन्वाख्यान इति करणे युत्त्। अनेक्क्र्म्योगादिति। अनेक्क्रियायोगादित्य्र्थ्ः॥1399॥ [समीक्षा 'भित्त-ऋण-वित्त' शब्दों की सिद्धि दोनों ही आचार्यों ने निपातनविधि से की है। पाणिनि ने एतदर्थ 3 सूत्र बनाए हैं-- "वित्तो भोगप्रत्यययोः, भित्तं शकलम, ऋणमाधमण्ये" (a08।2।58,59,60)| सूत्रत्रयप्रयुक्त गौरव को छोर्3अकर अन्य प्रकार की तो उभयत्र समानता ही है। [विशेष वचन] 1. अधमर्णग्रहणं कालान्तरदेयविनिमयोपलक्षणम् (du0vR0)| 2. टीकायामन्वाख्यान इति करणे युट (ka0 t0)| [रूपसिद्धि] 1-3 भित्तं shklm। भिद्+क्त्+सि। ऋणं shodhym। R+क्त्+सि। वित्तं द्र्व्य्म्। विद्+क्त सि। 'भिद्-R-विद्' धातुओं से 'क्त' प्रत्यय, निपातन से 'भिद्-विद्' धातुओं के बाद निष्ठा-तकार को नकार का निषेध, 'ऋ' धातु से उत्तरवर्ती निष्ठा-तकार को नकारादेश तथा विभ्क्तिकार्य्॥1399| 1400. अनुपसर्गात् phullkssiibkRshollaaghaaH[4|6|115] [सूत्रार्थ उपसर्ग से परवर्ती न होने पर 'फुल्ल-क्षीब-कृश-उल्लाघ' शब्द निपातन se siddha hote haiN||1400|
Page #694
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [du0 vR0] एते क्तान्ता निपात्यन्ते न चेद् उपसर्गात् परा भ्व्न्ति। 'दल जि फला विशरणे' (1 / 165), निष्ठातकारस्य ल्त्व्म्-फुल्ल्ः। क्तवतारपि लत्वमित्येके फुल्ल्वान्। क्षीवृकृशिभ्याम् उत्पूर्वाच्च लाघे: परस्य निष्ठातकारस्य लोप इडभावश्च- क्षीबः, कृशः, उल्लाघ्ः। अनुपसर्गादिति किम्? प्रफुल्त:, प्रक्षीबित:, प्रकृशित:, प्रोल्लाघिन्:| कथं संप्रफुल्न:, उत्फुल्ल:? 'फुल्ल विकसने' (1 / 178) इत्यचा सिद्ध्म्। परिकृश इति केन सिद्धम्? वचनं तु रूपान्तरं स्यादिति॥1400| [vi0pa0] अनुप्स्र्गात्। चरफलोरुदस्येति फ्लेर्स्योत्व्न्। केनेति। नाम्युपधलक्षणेन क्प्र्त्य्येनेत्य्र्थ्ः। यद्येवं तेनैव न्यायेन फुल्लादयोऽपि सिद्धा इत्याह- वचनं त्विति। निष्ठायां फलत: क्षीबित: इत्यादि प्रयोगो मा भूदित्य्र्थ्ः॥1400| [ka0 ta0] anu0| निष्ठातकारस्येति व्यवस्थितवास्मरणाद् बोध्य्म्। व्यञ्जनतकारस्यैव लोप इति बोध्य्म्। अत: क्षीबादीनामकारान्तता 'टीकायां निपातेन विज्ञायते इति। फुल्लवानित्यादेरपि फुल्लादिभागम्य सूत्रेण निपातनं विज्ञाप्यते इत्य्र्थ्ः। मन्यन्ते इति केचिदित्य्र्थ्ः। स्वमतमाह- न हीत्यादि॥ 1400 / (समीक्षा 'फुल्ल-क्षीब-कृश-उल्लाघ' शब्दों की सिद्धि दोनों ही व्याकरणों में निपातनविधि से की गयी है। पाणिनि का सूत्र है- "अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः'' (a08।2।55)| अत: उभयत्र समानता ही है। [विशेष वचन 1. वचनं तु रूपान्तरं स्यादिति (du0vR0)| 2. क्तवन्तोरपि लत्वमित्येके-फुल्लवान (du0vR0)| 3. अतः क्षीबादीनामकारान्तता टीकायां निपातेन विज्ञायते (vi0p0)| [रूपसिद्धि 1-5. फुल्लः । बि फ्ला+क्त्+सि। फुल्ल्वान्। जि फ्ला+क्त्व्न्तु+सि। क्षीबः । क्स्सीबृ+क्त्+सि। kRshH। kRsh+क्त्+सि। उल्लाघ्ः। उद्+ लाघ्+क्त्+सि। 'फला' धातु से 'क्त' प्रत्यय, उपधा अकार को उकार, निपातन से निष्ठातकार को ल्कार्। 'क्षीव्-कृश्-उद्+लाघ' धातुओं से 'क्त' प्रत्यय, निपातन से निष्ठातकार का लोप, अकारान्तता तथा विभ्क्तिकार्य्॥1400| 1401. अवर्णादूटो वृद्धिः [4 / 6 / 116] [सूत्रार्थ धातु अथवा अधातु से सम्बद्ध अवर्ण से परवर्ती ऊट को वृद्धि होती है॥1401 / [du0vR0] धातोरधातोर्वा अवर्णात् परस्योटो वृद्धिर्भ्व्ति। शव्- शौः, शावौ, shaavH। धावु- धौत:, धौत्वान्। अवनम् ऊतिः, पटस्योतिः प्त्तौतिः। जनानवतीति- जनौः, जनावौ, ज्ञाव्:| ऊट इति किम्? अद्योढा, क्दोद्धा। औरिति सिद्धे वृद्धिग्रहणं mngglaarthm॥1401|
Page #695
--------------------------------------------------------------------------
________________ 657 caturthe कृदध्याये षष्ठः क्त्वादिपादः । / इत्याचार्यदुर्गसिंहकृतायां दौगसिंह्यां वृत्तौ चतुर्थे कत्प्रत्ययाध्याये षष्ठः क्वाप्रत्ययादिपादः स्माप्त्ः॥ [vi0pa0] अव्र्न्नात्। 'शव गतौ, धावु गतिशुद्ध्योः ' (1 / 238,570) / "च्छ्वोः शूटौ पञ्चमे c''(4।1।56) इत्यूत्त्। वृद्धौ सत्याम् "ओकारे औ औकारे च'' (1 / 2 / 7) इत्यउत्व्म्। अधातोर्दर्शयति- अवनम औरिति। shrivyviityaadinott| पटस्योति: प्त्तौतिः। एवं जनपूर्वाद् अवते: क्विपि कृतेऽपीति। ननु अवर्णेनोटो वृद्धिरित्युच्यताम्, अवर्णेन सह वृद्धिरूटो भ्विस्स्य्ति। एवं च सति "ओकारे औ औकारे च" (1 / 2 / 7) इति प्रक्रियागौरवं च निरस्तं भवति? सत्यम्, अवर्णादिति पञ्चमीनिर्देशो व्र्न्न्मात्र्प्र्तिप्त्त्य्र्थ्ः। अन्यथा धातुप्रस्तावाद् धातोरवर्णात् स्यादिति। अत एव धातोर्धातोर्वेत्युक्त्मेवेति॥1401 / ॥ityaacaaryshriimtrilocndaaskRtaayaaN कातन्त्रवृत्तिपञ्चिकायां चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वाप्रत्ययादिपादः स्माप्त्ः॥ [ka0 ta0] av0| ऊट इति किमिति, उत इत्यास्ताम् ityaashngkaarthH| टीकायाम् अवर्णादिति वर्णग्रहणान्मन्यते इति, अन्यथा आत इति कुर्यादिति भाव्ः। उप्प्द्विधाविति। स्प्त्म्युक्त्मुप्प्द्मित्य्र्थ्ः। गमकत्वात् सम्बन्ध इत्येतद् वृत्तौ मङ्गलार्थमिति सापेक्षत्वेऽपि समास इति बोध्य्म्॥1401| ॥ityaacaaryshriirghunndnbhttttaacaaryshiromnnikRte कलापतत्त्वार्णवे चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वाप्रत्ययादिपादः स्माप्त्ः॥ [समीक्षा] 'पटौतिः, जनौः, प्रष्ठौहः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ऊट (पाणिनि-ऊठ) के परे रहते वृद्धिविधान किया गया है। अन्तर यह है कि पाणिनीय व्याकरण में प्रक्रिया के अनुसार अवर्ण तथा ऊ दोनों के स्थान में वृद्धि एकादेश होता है, जबकि कातन्त्रकार केवल वकारस्थानिक ऊट को ही वृद्ध्यादेश करते हैं। पाणिनि का सूत्र है- "एत्येधत्यूठस्' (a06।1।89)| प्रक्रियाभेद के अतिरिक्त तो सामान्यतया उभयत्र समानता ही कही जा सकती है। 1. सूत्रस्यास्य टीकाग्रन्थो मया noplbdhH।
Page #696
--------------------------------------------------------------------------
________________ 658 कातन्त्रव्याकरणम् विशेष वचन 1. वृद्धिग्रहणं मङ्गलार्थम् (du0vR0)| 2. अवर्णादिति पञ्चमीनिर्देशो वर्णमात्रप्रतिपन्यर्थः (vi0p0)| 3. वृत्तौ मङ्गलार्थमिति सापक्षत्वेऽपि समास इति बोध्यम् (ka0 ta0 ) / [रूपसिद्धि] 1-10. शौः, शावौ, shaavH। शव्- ऊट -क्विप्-सि, o, ज्स्। धौत:, धौत्वान्। धावु-ऊट-क्त, क्त्व्न्तु-सि। ऊतिः। अव्- ऊट +क्ति-सि। प्त्तौतिः। पट - ऊति-सि। जनौः,जनावौ, ज्ञाव्ः। जन अव्- ऊट+क्विप्-सि, औ, ज्स्। 'शत्-धाव्-अव्' धातुओं से 'क्विप्-क्त-क्तवन्तु-क्ति' प्रत्यय, वकार को ऊट, प्रकृत सूत्र से वृद्धि तथा विभ्क्तिकार्य्॥1401॥ ॥इति सम्पादकीयसमीक्षायां चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वाप्रत्ययादिपादः स्माप्त्ः॥ समाप्तश्चतुर्थोऽध्यायः, ग्रन्थश्चापि स्माप्त्ः। स्वीकृतयोजनानुसारं प्रकाशितकातन्त्रव्याकरणस्य परिचयः भागः खण्डम् प्रकरणम् pR0 saM0 मूल्यम् प्रकाशनसमय: प्रथमः । सन्धिप्रकरणम् |450 ru0 350/- 1997 I0 द्वितीय: प्रथमम् षड्लिङ्गप्रकरणम् 625 ru0 500/- 1998 I0 द्वितीयः द्वितीयम् कारक-समास- |800 ru0 600/- | 1999 I0 तद्धितप्रकरणानि तृतीयः । प्रथमम् आख्यातस्य त्रयः पादाः |560 ru0 480/- 2000 I0 तृतीयः द्वितीयम् । आख्यातस्य पञ्च पादा: |658 ru0 500/- | 2003 I0 चतुर्थः (प्रकाश्य । कृत्प्रकरणम् 819 2005 I0 मान:) योगः 3912 ru02430/-(5 खण्डों का)
Page #697
--------------------------------------------------------------------------
________________ परिशिष्टम् - 1= सूत्रपाठः चतुर्थाध्याये प्रथमः सिद्धिपादः (कृत्प्रकरणम् , वररुचिप्रणीतानि सूत्राणि) siddhirijvad jnnaanubndhe| hntest:| na सेटोऽमन्नस्यावमिकमिचमाम् / प्रत्ययलुकां चानाम् / सार्वधातुकवच्छे / डे न गुन्न्:| के यण्वच्च योक्तवर्जम् / जागु: कृत्यशन्तृढ्यो: / गुणी क्त्वा सेडरुदादिक्षुधकुशक्लिशगुधमृडमृदवदवसग्रहाम् / स्कन्दस्यन्दोः क्त्वा / व्यञ्जनादेर्युपधस्यावो वा'| तृषिमृषिकृशिवञ्चिलुङ्ग्यतां च / थफान्तानां चानुषङ्गिणाम् jaantnshaamnittaam| शीफूधृषिक्ष्विदिस्विदिमिदां निष्ठा सेत्त्"| मृषः क्स्स्मायाम्। भावादिकर्मणोर्वोदुपधात् / ह्लादो hrasva: / chaaderpsmn-bn-kvipsu| dIrghasyopapadasyAnavyayasya khAnubandhe / nAmino'm prtyyvcksvrsy| hrsvaaderussormo'nt:22| सत्यागदास्तूनां कारे / गिलेऽगिलस्य / उपसर्गादसुदुभ्या' भे: प्राग् भात् ख्ल्घो:"| आङ यि" / उपात् प्रशंसायाम् / वा कृति रात्रे:! पुरंदरवाचंयमसर्वसहद्विषतपाश्च / धातोप्तोऽन्त: पानुबन्धे / ओदउद्भ्यां कृद् यः स्वरवत् / जिक्ष्योः शक्ये / क्रीअस्तदर्थे / वेर्लोपोऽपृक्त्स्य्। य्वोर्व्य्न्य्ज्ञेऽये। निस्स्त्थेत्तीन्:| नाल्विषावाय्यान्तेत्नुषु / लघुपूर्वोऽय् य्पि। मीनात्यादिदादीनामा:39 / क्षेर्दीर्घः / निष्ठायां च / स्फायः स्फी:42) प्याय: पी: स्वाङ्गे / शृतं पाके। प्रस्त्यः सम्प्रसारणम् / द्रवघनस्पर्शयो: श्य: / प्रतेश्च / वाऽभ्यवाभ्याम् न वेज्योर्यपि / व्यश्च / सम्परिभ्यां वा / तद् दीर्घमन्त्यम् / व: क्वौ 3 / ध्याप्यो:54| पञ्चमोपधाया धुटि चागुणे / छ्वोः शूटौ पञ्चमे c। shrivyvimvijvritvraamupdhyaa57| राल्लोप्यौ। वनतितनोत्यादिप्रतिषिद्धेटां धुटि प्न्य्च्मोऽच्चात्:59| यपि च / वा m:66| न तिकि दीर्घश्च62; undermni3| ghjiindhe:64| syado jave / ranje vkrnnyo:66| vuS -ghininnoshc67| बृंहे: स्वरेऽनिटि वा। यममनतनगमां क्वौ9| विड्वनोरा । धुटि खनिसनिजनाम् 7 / ये वा। सनस्तिकि वा। स्फुरिस्फुल्योर्घ्न्य्योत्:4| इज्जहाते: क्त्वि5| यतिस्यतिमास्थां त्यगुणे! वा छाशोः / द्धातेर्हिः। crphlorudsy। dad do'dha: / स्वरादुपसर्गात् t:| यपि चादो जग्धि: / घ्न्य्लोर्घ्स्नु:83| क्तक्तवन्तू निष्ठा / सूत्रसंख्या-855+84939.
Page #698
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् द्वितीयः पादः भुवः 21 / हनस्त च वृदृजुषीणशासुस्तुगुहां व्य्प्। धातोः / सप्तम्युक्तमुपपदम् / तत् प्राङ् नाम चेत् / तस्य तेन समासः / नाव्य्येनान्मा'| तृतीयादीनां वा / कृत् / वाऽसरूपोऽस्त्रियाम् / तव्यानीयौ । स्वराद् य्ः"| शकिसहिपवर्गान्ताच्च / आत्खनोरिच्च" / यमिभदिगदां त्वनुपसर्गेः / चरेराङि चागुरौ 14 / पण्यार्या विक्रेयगर्ह्यानिरोधेषु'" / वह्यं करणे / अर्यः svaamivaishyyoH15| उपसर्या काल्या प्रजने / अजर्यं संगते च / नाम्नि वदः क्यप् c। भावे ऋदुप्धाच्चाकॢपिचृते:24| भृञोऽसंज्ञायाम् 25 / ग्रहोऽभिप्रतिभ्यां वा / पदपक्ष्ययोश्च / वौ नीपूञ्भ्यां कल्कमुञ्जयो : " / कृवृषिमृजां वा / सूर्यरुच्याव्यथ्याः कर्तरि / भिद्योद्ध्यौ नदे31 / पुष्यसिध्यौ नक्षत्रे ? | युग्यं पत्रे ! कृष्टपच्यकुप्ये स्ण्ज्ञ्यायाम्। ऋवर्णव्यञ्जनान्ताद् ghynn"| आसुयुवपिलपित्रपिदभिचमां च / उवर्णादावश्यके / पाधोर्मानसामिधेन्योः 38 | प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् 31 / संचिकुण्डपः क्र्तौ। राजसूयश्च / सांनाय्यनिकाय ह्विर्निवास्योः। प्रिचाय्योप्चाय्याव्ग्नौ43| चित्याग्निचित्ये च 4 / अमावस्या वा / ते कृत्या: 46 / वुण्तृचौ / अच् pcaadibhyshc*"| नन्द्यादेर्युः / ग्रहादेर्णिन् " " / नाम्युपधप्रीकृगृज्ञां कः " " / उपसर्गे त्वातो द्द्:'| धेदृशिपाघ्राध्मः शः 53 // साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पविन्दां त्वनुपसर्गे / वा ज्वलादिदुनीभुवो णः / समाङोः स्रुवः 56 / अवे हसोः / दिहिलिहिश्लिषिश्वसिव्यध्यतीण्श्यातां च / ग्रहेर्वा / गेहे त्वक्" / शिल्पिनि वुष् / ग्स्थ्क्:62| ण्युट् c63| हः कालव्रीह्योः 64 / आशिष्यकः 65 / पुस्रुसृत्वां साधुकारिणि 66 // सूत्रसंख्या- 939+66=1005 Ci 660 तृतीयः पादः / गष्टक् / arhazca / krmnnynn'| hvaavaamshc'| शीलिकामिभक्ष्याचरिभ्यो णः / अतोऽनुपसर्गात् कः / नाम्नि स्थश्च / तुन्दशोकयोः परिगृजापनुदोः / प्रे दाज्ञः / समि ख्यः सुरासीध्वोः पिबतेः / हृञोऽज् वयोऽनुद्यमनयोः 11 / आङि ताच्छील्ये / धृञः प्रहरणे चादण्ड सूत्रयोः 14 / धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु स्तम्बकर्णयो रमिजपो : 16 / शंपूर्वेभ्यः सञ्ज्ञायाम् / शीङोऽधिकरणे च / पुरोऽग्रतोऽग्रेषु सर्ते: / पूवें कर्तरि 29 / कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोकतदाद्याद्यन्तानन्तकारबहुबाह्वहर्दिवाविभानिशाप्रभा 20 कलहगाथावैरचाटुसूत्रमन्त्रपदेषु 22 / भाचित्रकर्तृनान्दीकिंलिपिलिबिबलिभक्तिक्षेत्रजङ्घाधनुररु: संख्यासु c2| भृतौ 15 ग्रहेर्वा " / चरेष्टः 19 /
Page #699
--------------------------------------------------------------------------
________________ परिशिष्टम्-1 661 कर्मशब्दे24! i: stmvshkRto:25| हरतेदृतिनाथयोः pshau। फलेमलरज:सु ग्रहे: / देववातयोरापे:28 आत्मोदरकुक्षिषु भृञः खि:29| एजे: खश् । शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेत्त्:31॥ नाडीकरमुष्टिपाणिनासिकासु ध्मश्च । विध्वरुस्तिलेषु तुद्:33| asuuryogryodRsh:34| ललाटे त्प्:35| मितनखपरिमाणेषु पच:26 / कूल उद्रुजोद्व्हो:27| वहंलिहाभ्रंलिहपरंतपेरंमदाश्च वदेः खः priyvshyo:39॥ सर्वकूलाभ्रकरीषेषु kss:| भयर्तिमेघेषु कृन्य्ः। क्षेमप्रियमद्रेष्वण च । भावकरणयोस्त्वाशिते भुव्:3| नाम्नि तृभृवृजिधारितपिदमिसहां संज्ञायाम् 44 / gmshc5| उरोविहायसोरुरविहौ च । डोऽसंज्ञायामपि । vihnggturnggbhujnggaashc| अन्यतोऽपि च । हन्तेः krmnnyaashiirgtyo:50| अपात् kleshtmso:51| कुमारशीर्षयोर्णिन् 2 / टग् लक्षणे जायाप्त्यो:53| अमनुष्यकर्तृकेऽपि च । हस्तिबाहुकपाटेषु shktau5| पाणिघताडघौ shilpini6| नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृञः ख्युट क्र्न्ने। भुव: ख्रिष्णुखुको कर्तरि । भजो विण् । सहश्छन्छसि । वहश्च । अनसि ddshc62| दुहः को ghshc। विट क्र्मिग्मिख्निस्निज्ञाम्। मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो विण 65 आतो म्न्क्व्निब्व्निविच्:66| अन्येभ्योऽपि dRshynte। क्विप् c। वहे पञ्चम्यां bhrNshe:69| spRsho'nudke| अदोऽनने । क्रव्ये c। RtvigddhRksrgdigussnnihshc| स्त्सूद्विस्स्द्रुह्दुह्युज्विद्भिद्छिद्जिनीराजामुप्स्र्गेऽपि। कर्मण्युपमाने त्यदादौ दृशष्टक्सको c। नाम्न्यजातौ णिनिस्ताच्छील्ये 6| कर्तर्युपमाने । व्रताभीक्ष्ण्ययोश्च । मनः पुण्व्च्चात्र्। खश्चात्मने करणेऽतीते य्ज्:| कर्मणि हन: कुत्सायाम्। क्विब् ब्र्ह्म्भ्रून्न्वृत्रेस्सु। कृञः सुपुन्न्य्पाप्क्र्म्म्न्त्र्प्देस्सु। सोमे सुन्य्:5| चेरग्नौ । विक्रिय इन् कुत्सायाम्। दृशेः क्वनिप् 81 shraajnyoryudh:9| कृञश्च । सप्तमीपञ्चम्यन्ते ज्ञेर्द्द्:11| अन्यत्रापि c। निस्स्त्था3| ङ्वनिप् सुय्जो:14| जीर्य्तेर्न्तुण्न्5| सूत्रसंख्या-1005+95=1100 चतुर्थः पादः क्वन्सुकानौ प्रोक्स्साव्च्च्। वर्तमाने shntRngaanshaavprthmaikaadhikrnnaamntrityo:| लक्षणहेत्वोः क्रियायाः। वेत्तेः शन्तुर्वन्सुः । आनोऽत्रात्म्ने। I त्स्यास्:| आन्मोन्त आने"| पूड्यजोः शानङ् । shktivystaacchiilye| इधारिभ्यां शन्तृङकृच्छ्रे । द्विषः shtrau। सुजओ य्ज्ञ्य्स्ण्योगे12| अर्हः prshNsaayaam। तच्छीलतद्धर्मतत्साधुकारिष्वा क्वे:4| तृन्। bhraajylNkRnybhuushirucivRtivRdhicriprjnaaptrpenaamissnnuc6|
Page #700
--------------------------------------------------------------------------
________________ 662 ग्लाम्लास्थाक्षिपचिपरिमृज मेदिपतिपचामुदि / जिभुवाः स्नुक / क्रुः / शमामष्टानां सिगृधिक्षिप घिनिण् / युजभजभुजद्विषद्रुहद्रुहच N / समिसृजिपृचिज्वग्विम् दुषाङ्क्रीडत्यजानुरुधायमाङ्यसरन्जाभ्याहनां विचकत्थश्रन्भुकषलषाम् N N / pre द्रुमथवदवसलपाम् / पर्गे सदहो: / क्षिपरटवदवादिदेविभ्यां त्रुण् च निन्दहिंसक्लिशखादानेकस्वरविनाशिव्या भाषासूयां वृञः / देविकुशीचोप कुधिमण्डिचलिशब्दार्थेभ्यो युः। रुचादेश्च व्यञ्जनादः / जुचंक्रम्यदंद्रम्यमृगृधिज्वलशुचलषपतपदाम् / न यान्तसूद्रदीपदीक्षाम् / शुक्रमगमहनदृषभृस्थालषपतपदामुकञ् / वृङ्भिक्षिलुण्टिजल्पिकुट्टां षाकः / प्रे जुसुवोरिन्। जीणदृञ्जिविश्रिपरिभूवमाभ्यमाव्यथां च दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य आलुः / शदिसदिधंड्दासिभ्यो रु 39 / स्रदिघसां मरकु / मिदिभासिभन्जां घुरः / / छिदिभिदिविदां कुर्ः। जागुरूकः' | चेक्रीयितान्तानां यजिजपिदंशिवदाम् / तन्य लुगचि / ततो यातेवर: / कसिपिसिभासीशस्थाप्रमदां च / सृजीणनशां क्वप् / गमस्त च / दीपिकम्प्यजसिहिंसिकमिम्मिनमां रः / सनन्ताशंसिभिक्षामुः / विन्द्रिच्छू च N / आदृवणोंपधालोपिनां कि च / तृषिधृषिस्वपां नजिङ् " / शृवन्द्यांरारुः / भियो T लुकौ च' / क्विव् भ्राजिपृधुर्वीभासाम् / द्युतिगमोद्वे च / भुवो डुर्विशंप्रेषु / कर्मणि धेट: ट्रन् 6' / नीदापशमुयुयुजस्तुतुदसिसिचमिहपतदंशनहां क्र्न्नेः। हलसूकरयोः पुवः / अर्तिलूधूसूरखनिसहिचरिभ्य इत्रन् / पुवः संज्ञायाम् 6. ऋषिदेवतयोः कर्तरि / ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः / उणादयो भूतेऽपि / भविष्यति ग्म्याद्य्:'"| वुणतुमा क्रियायां क्रियार्थायाम् / भाववाचिनश्च / कर्मणि चां" / शन्त्रानो स्यसंहितौ शेषे च / सूत्रसंख्या 1100+72 = 1172 कातन्त्रव्याकरणम् वां 3% पञ्चमः पादः चायज्ञे / यज्ञे समि पदरुजविशस्पृशोचां घञ् / सृ स्थिरव्याध्योः / भावे / अकर्तरि च कारके स्ण्ज्ञ्यायाम्'| सर्वस्मात् परिमाणे / इङाभ्यां च / उपसर्गे रुवः / समि दुवः / yudruvoru di cH| श्रिनीभूभ्योऽनुपसर्गे / क्षुश्रुभ्यां वौ / स्त्रश्च प्रथनेऽशब्दे / प्रे छन्दोनाम्नि च / प्रे दुस्तुश्रुवः / नियोऽवोदो: / निरभ्योः पूल्वोः / स्तुव: / उन्नयोर्गिरः 19 / किरो धान्ये / नौ वृञः / उदि श्रिपुवोः / ग्रहश्च / अवन्योराक्रोशे / प्रे लिप्सायाम् / समि मुष्टौ / परौ यज्ञे / वावे व्र्स्स्प्र्तिब्न्धे। प्रे रश्मौ / वणिजां च / वृणोतेराच्छादने " / आङि रुप्लुवोः 32 / परौ भुवोऽवज्ञाने / चेस्तु हस्तादाने प शरीरनिवासयोः कश्चादेः / संघे चानौत्त्रायें।
Page #701
--------------------------------------------------------------------------
________________ परिशिष्टम्-1 परिन्योर्नीणो ताभ्रेस्स्योः। व्युपयोः शेतेः प्र्याये। अभिविधौ भाव इनु । कर्मव्यतीहारे णच् स्त्रियाम् । स्व्र्वृदृग्मिग्र्हाम्ल्। उप्स्र्गेऽदे:42| नौ ण च । मदे: 'प्र्स्मोह्र्स्से। व्यधजपोश्चानुपसर्गे 5 / स्वनहसोर्वा 6 / यमः संन्युपविषु c। नौ गदनदपठस्वनाम् । क्वणो वीणायां c। पणः परिमाणे नित्यम् । समुदोरज: pshss51| ग्लहोऽक्षेष 21 सर्ते: प्रजने । हो हश्चाभ्युपनिविषु c। आङि युद्धे। भावेऽनुपसर्गस्य । hntervdhishc57| मूर्ती ghnishc8| प्राद् गृहैकदेशे घञ् c9| अन्तर्घनोद्घनौ deshaatyaadhaanyo:60| क्र्न्नेऽयोविद्र्स्स्1| परौ द्द्:62| नौ निमिते 63 / smudorgnnprshNsyo:64| उपात् ka aashrye। stmbe'cc| त्त्व्नुब्न्धाद्थुः67| ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते81 याचिविछिप्रछियजिस्वपिरक्षियतां n69| उपसर्गे दः कि:| कर्मण्यधिकरणे c। स्त्रियां क्ति:2| saatihetiyuutijuutyshc| भावे प्चिगापास्थाभ्य्:4| व्रजयजोः kyp5| समजासनिसदनिपतिशीसुविद्यटिचरिमनिभृजिणां स्ण्ज्ञ्यायाम्। कृञः श च सर्तेर्यश्च । इच्छा। शंसिप्रत्ययाद:देग्। गुरोश्च निष्ठा सेत्त्:8॥ स्सानुब्न्ध्भिदादिभ्य्स्त्व्न्ग्। भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च 3 / aatshcopsge| ईषिश्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो यु:5| कीर्तीषो: ktishc6| रोगाख्यायां वुन्य्। संज्ञायां c। पर्यायाहर्णेषु च । प्रश्नाख्यानयोरिञ् च वा। नञ्यन्याक्रोशे 1 / कृत्ययुटोऽन्यत्रापि च । नपुंसके भावे क्त्:93| युट् च 94 / krnnaadhikrnnyoshc5| पुंसि संज्ञायां घ:96 / gocrsNcrvhvrjvyjkrmaapnnnigmaashc| अवे तृस्त्रोर्घञ्981 व्य्न्य्ज्ञाच्च्। उद्कोऽनुद्के00| जालमानाय: 101 / ईषदःसप कृच्छ्राकृच्छ्रार्थेषु khl10| कर्तृकर्मणोश्च भूकत्रो: 103 / आद्भ्यो य्वदरिद्राते: 104 / शासुयुधिदृशिधृषिमृषां vaa05| इच्छार्थेष्वेककर्तृकेषु tum06| कालसमयवेलाशक्त्यर्थेषु c। अर्हतौ tRc0| शकि च कृत्या:109| प्रैष्यातिसर्गप्राप्तकालेषु 11 ॥ आवश्यकाधमर्णयोर्णिन् 19| तिक्कृतौ संज्ञायामाशिषि 12 / धातुसम्बन्धे प्रत्यया: 113 / सूत्रसंख्या-1172+113=1285 षष्ठः पादः अलंखल्वोः प्रतिषेधयोः क्त्वा vaa'| mengH। एककर्तृकयोः पूर्व्काले। परावरयोगे c। णम् चाभीक्ष्ण्ये द्विश्च प्द्म्। विभास्साग्रेप्र्थ्म्पूर्वेस्सु। कर्मण्याक्रोशे कृञः ख्मिन्य्। स्वादौ च । अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् । य्थात्थ्योर्सूयाप्र्तिव्च्ने'0| दृशो णम् साकल्ये 11 / यावति विन्द्जीवो:12| चर्मोदरयोः पूरे:13| वर्षप्रमाण ऊलोपश्च वा। चेलार्थे नोपे:15| निमूलसमूलयोः kss:16| zuSkacUrNarUkSeSu piss:17| jIve grh:18|| अकृते कृन्य्:19| समूले ह्न्ते:20| क्र्न्ने। हस्तार्थे ग्र्ह्व्र्तिवृताम्22| स्वार्थे पुष:23 / स्नेहने पिष:24 / बन्धोऽधिकरणे25| संज्ञायां c26| कोर्जीवपुरुषयोर्नशिवहिभ्याम् ।
Page #702
--------------------------------------------------------------------------
________________ 664 कातन्त्रव्याकरणम् कषादिषु ऊर्ध्वं शुषिपूरी: " / कर्मणि चोपमाने / तृतीयायामुपदंशे: / हिण्सार्थाच्चैक्क्र्म्कात्"| सप्तम्यां च उपपीडरुधकर्षश्च / अपादाने परीप्सायाम् 35 / द्वितीयायां च / स्वान्ग्गेऽध्रुवे। परिक्लिश्यमाने च e" / विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः / तृष्यस्वोः क्रियान्तरे कालेस्सु4| नाम्न्यादिशिग्रहो H 41 / कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा च / तिर्य्च्य्प्व्र्गे43| स्वाङ्गे तसि44 / भुवस्तूष्णीमि च / कर्तरि कृत: 46 / भावकर्मणोः कृत्यक्तखलः / आदिकर्मणि क्तः कर्तरि उत्त गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च / दाशगोघ्नौ सम्प्रदाने / भीमादयोऽपादाने / ताभ्याम्न्य्त्रोन्नाद्य्:'2| क्तोऽधिकरणे ध्रौव्य्ग्तिप्र्त्य्व्सानार्थेभ्य्ः। युवुझामनाकान्ताः 54 / समासे भाविन्यनञः क्त्वो यप् " / चजोः कौ धुड्घानुबन्धयोः 56 / न्यङ्क्वादीनां हश्च घः / न क्व्र्गादिव्र्ज्य्जाम्। घ्यण्यावश्यके / प्रवचर्चिरुचियाचित्यजाम्6` / वचोऽशब्दे / निप्राभ्यां युजः शक्यः / भुजोऽन्नेः। भुजन्युब्जौ पाणिरोगयोः / दृग्दृशदृक्षेषु समानस्य सः 65 / इदमी 66 / किम् की। अदोऽमू: 68 / आ सर्वनाम्नः / विष्वग्देवयोश्चान्त्यस्वरादेरद्र्यञ्चतौ क्वो / सहसंतिरसां सध्रिसमितिरयः / रुहेर्धो वा / मो नो धातोः 3 / वमोश्च / स्वरे धातुरनात् / अर्तीण्घसैकस्वरातामिड् वन्सौ / गमहनविदविशदृशां वा / दाश्वान् साह्रान् मीढ्वांश्च / न श्र्युवर्णवृतां कानुबन्धे / घोषवत्योश्च कृति " / वेषुसहलुभरुषरिषां ति / रधादिभ्यश्च / स्वरतिसूतिसूयत्यूदनुबन्धात् / उदनुबन्धपूक्लिशां कित्त्व्। jRvrshcoritt"| लुभो विमोहने " / क्षुधिवसोश्च / निष्ठायां च / पूक्लिशोर्वा " / न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः / आदनुबन्धाच्च / भावादिक्र्म्न्नोर्वाः। क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां ते D मन्थभृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु3 / लग्नम्लिष्टविरिब्धाः सक्ताविस्पष्टस्वरेषु / परिवृढदृढौ प्रभुबलवतो: / संनिविभ्योऽर्देः 96 / सामीप्येऽभेः / vA russymtvrsNghussaasvnaam| हृस्सेर्लोम्सु। दान्तशान्तपूर्णदस्तस्पष्टच्छत्रज्ञप्ताश्चेनन्ताः / रानिष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः // दाद् दस्य ca102 // आतोऽन्तःस्थासंयुक्तात् / ल्वाद्योद्नुब्न्धाच्च्104| व्रश्चे: क्षेर्दीर्घात् 6 / श्योऽस्पर्शे 107 / अन्पादानेऽन्चेः108| अविजिगीषायां दिवः 109 / हीघ्रात्रोन्दनुदविन्दां वा 110 / क्षैशुषिपचां म्क्वा:111| वा प्रस्त्यो मः 112 / निर्वाणोऽवाते 1931 भित्तर्णवित्ताः शकलाधमर्णभोगेषु 14 / अनुपसर्गात् फुल्लकृशोल्लाघा : 15 / अवर्णादृटो वृद्धिः 116 / 23 80 क च 105 // सूत्रसंख्या - 1285+116 = 1401 इति कातन्त्रसूत्रपाठः तैरेवानुप्र्योग्ः। प्रमाणासत्त्योः /
Page #703
--------------------------------------------------------------------------
________________ परिशिष्टम् -2 आचार्यदुर्गसिंहदिरचितानि कातन्त्रोणादिसूत्राणि नमस्कृत्य गिरं bhuurishbdsntaankaarnnm| उणादयोऽभिधास्यन्ते बाल्व्युत्प्त्तिहेत्वे॥ प्रथमः पादः 1. कृवापाजिगिस्वदिसाध्यशूदूसनिजनिचरिचटिभ्य उन्न्। 2. किञ्जरयोः shrinnbhyaam। 3. वहिरहितलिपंशिभ्य उगे। 4. कृके व्चो-घुन्न्। 5. भृमृतृचरित्सरितनिमस्जिशीभ्य u:॥ 6. पट्यसिवसिहनिमनित्रपीन्दिकन्दिबन्धिवाणिभ्यश्च । 7. स्यदेः सम्प्रसारणं dhshc। 8. मनिजनिनमां मधजतनाकाश्च । 9. रज्जुतर्कुवल्गुफल्गुशिशुरिपुपृथुलघवः । 10. इषिषिभिदिगृधिमृदिपृभ्य: कु:10| 11. कृयो ऋत उर् च.15 12. अर्तेरूर् c। 13. भ्रस्जे: slopshc13| 14. नावञ्चे: 14 / 15. अप्स्स्त्थ्वाद्य्:15| 16. आङ्परयो: खनिशृभ्यां दु:16| (पाठा0-उपे ग:-baM0saM0 1 / 18) / 17. मद्यकिवासिमथिचतिभ्य उर:17 18. मकुरद1रविधुरासुरा:18 19. saavsheraaptau9| 20. अव्म्ह्योस्स्त्तिस्स्:20| 21. ruhevRddhishc21| 22. किल्विस्साव्य्थिस्सौ22| 23. तिमिरुधिमदिमन्दिवन्दिवधिरुचिशुषिभ्यः किर:23 24. अजिराद्य्:24| 25. शलिमण्डिभल्लिभ्य ऊक्न्य्। 26. sitnigmimsiscyvdhaanushibhystun| 27. kmimnijnivsihibhyshc27| 28. केत्वाद्य्:28| 29. स्तनिहषिपुषिगदिमदिभ्य इन: इन्दुः29| 30. मृग्रोरुतिः। 31. कृषिचमितनिधनिबधिसर्जिखर्जिभ्य U:31! 32. त्रो दोऽन्तश्च32 33. dridraateryaalopshc33| 34. क्च्छ्वाद्य्:34| 35. हसृतडिरुहियूषिभ्य इति:35| 36. shmeddh:36| 37. अनुनासिकान्ताड् dd:37|38.. vrnnddaady:38| 39. kmetth:39| 40. shkishmivhibhyo'l:0| 41. vRsslaady:| 42. knnesstth:42| 43. पतिचण्डिभ्यामाल । 44. कुणिपीड्भ्यां काल्:44| 45. शीडो वालवलाउ 5 / 46. ilvlplvlshukltnnddulshithilcssaalmaalaa:46| (पाठा0-इल्वलादयश्च- बं. saM0 1148) / 47. सारेर्न्ग्ग्ः। 48. शृङ्गभृङ्गाङ्गानि । 49. मुदिगृभ्यां गग्गौ 9, 50. shRdRbhyaamdi:50| 51. धृञः sso'nto'gunnshc'| 52. युष्यसिभ्यां म्दिक्5| 53. अर्तिहुसुधृक्षिणीपदभायास्तुभ्यो m:53| 54. ग्रसेरा c4| 55. इन्धियुधिश्याधूहिभ्यो mak55! 56. ध्र्म्सीमाग्रीस्स्माध्मा:56| 57. युजिरुचितिजा घ्म्क्57| 58. भियः सुरन्तो वा। / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे प्रथमः पादः समाप्तः । /
Page #704
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् द्वितीयः पादः 59. अशिलटिखटिविशिभ्यः क्व्ः। 60. शर्वजिह्वाग्रीवाः / 61. वृषिक्षिराजिधन्विप्रदिवियुभ्यः क्निः। 62. नजि जहातेः / 63. पूषादयः / 64. ह्कृन्य्भ्यामेन्नुः। 65. दाभारिवृभ्यो नुः / 66. सूविषिभ्यां यण्वत / 67. धेन्वादयः / 68. रमिकासिकुषिपातृवचिरिचिसिचिगुभ्यस्थक् / 69. अवं भृञः / 70. न्युदो: शीङ्गाभ्याम् / 71. पृष्ठयूथप्रोथा: / 72. स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिरुदिमदिमन्दि बन्धुन्दादिभ्यो र्क्। 73. सुसूधागृधिश्चितिवृतिछिदिमुदितृपिदम्भि शुभिभ्यश्च / 74. तम्यमिजीनां दीर्घश्च / 75. शूद्रादयः / 76. वृश्चिकृषिभ्यां किकः / 77. मूषिकसिमिको / 78. क्रिय इक: / 79. श्याहवद्रुदक्षिभ्य इनः / 80. वृजिनाजिनेरिणविपिनतुहिनमहिनानि / 81. वचिप्रच्छिश्रिद्रुरुपुज्वां क्विव् दीर्घश्च / / 82. परौ ब्रजेश्च / 83. तनेः कयः / 84. हो दोऽन्तश्च / 85. राते: / 86. गमेडों: 5 / 8 7. ग्लानुदिभ्यां डौः / 88. भ्रमेहू: / 89. द्मेद्दोस्। 90. सर्तेरयू: / 91. शीडो धुक् / 92. भुजिमृङोर्युक्त्युको / 93. कृपृवृनिधाञ्भ्यो नः / 24. धृषेर्धिष च / 95. हनेर्जघश्च / 96. दिवे: ऋन् / 97. नञि च नन्देर्दीर्घश्च / 98. यतेश्च / 99. नियो डानुबन्धश्च / 100. स्वस्रादयः / 101. RtRsRdhRnydhmyshyvivRtigrhibhyo'niH| 102. अर्चिशुचिरुचिहुसृपिछदिछर्दिभ्य इसि: / 103. ज्योतिरादयः / 104. ऋपृवपिचक्षिजनितनिधनिभ्य उस्। 105. एतेरिज्वत् / 106. ctikttshRvRnybhyssttvr:4|107. नौ सदे: / 108. छित्वरादयः / 109. इजिकृषिभ्यो नक् / / 110. बन्धेर्ब्रधिश्च / 111. धावसिद्रुभ्यो न: / 112. रास्नासास्नास्थूणावीणा: / 113. पाते: p:4| 114. नीपादय: 6 / 115. इण्भीकापाशल्यर्चिकृदाधाराभ्यः कः / 116. मृकाद्य्:| 117. शकेरुन्युन्तौ / (पाठा0--शकेरुन्युन्त्युनोन्ता:- baM0 saM0 2 / 119) / 118. ऋकृतृवृञ्यमिदार्यर्जिभ्य un:60| 119. pishunphaalgunaur| 120. कृधूवाभ्य: सरक् / 121. bhiishiibhyaamaank:63| 122. शिङ्घराणक:64 (पाटा0वातरायसः, सूतेश्चक:- बं. saM0 2 / 125, 126) / 123. इषे: किक: (कीक:) | 124. तिन्तिडीकादय:66 125. घृसिदूभ्यः क्त्:67| 126. ज्र्त्तात्प्लित्सुर्त्लोस्स्त्ताः। 127. स्पृहेराय्य्:69॥ __ सूत्रसंख्या-58+69=127 / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे द्वितीयः पादः समाप्तः / / NO OUR
Page #705
--------------------------------------------------------------------------
________________ 667 परिशिष्टम्-2 तृतीयः पादः 128. वृज एण्यः । 129. अर्तेरन्यः । 130. हो हिरश्च । 121. पर्जन्यपुण्ये । 132. अमिनक्षिकडिभ्योऽत्र:'! 133. भृन्योऽत्ः। 134. पृषिञ्जिभ्यां यप्वत् । 135. आङि vserth.| 136. जृवृभ्यामूथ्ः। 137. अतिचमिगभियुभ्योऽसः । 138. वेतसवाहसदिवसपनसाः 19 ॥ 132. कृशृशलिगर्दिरासिवलिवल्लिभ्योऽभ: 140. ऋषिवृषिभ्यां यण्वत्' / 141. i. स्र्व्धातुभ्य्ः। 142. गृनाम्युपधात् कि:1॥ 143. गाण्डमण्डिभ्यां झ:161 144. जिविशिवसिभासिवहिनन्दिहिसाधिभ्यश्च । 145. कुङो र्र्क्। 146. अङ्गिमदिमन्दिकडिमृजिभ्य आर्:1:| 177. सर्तेरपष्षोऽन्तश्च । 148. विटपादयः । 149. वृत्तस्तिकः । 150. kRAtebhidilatibhyo य्न्न्व्त्। (पाठा0 -कृतभिदिलभितृलिननिभ्यो यण्वत्-- bN0sN03|155)| 151. इध्यशिभ्यां तक: / 152. दृगृभ्यां भः । 153. इणो य्न्न्व्त्। 154. वीपतिभ्यां तनः । 155. सद्ध्यसिभ्यां क्थिः । 156. सारेरथिः । 157. अङ्ग्यतिभ्यामुलीथी । 158. नीदलिभ्यां मि: / 159 ऊर्मिभूमिरश्मयः । 160. इषेः सुक्। 161 अवितृस्तृतन्त्रिष्य ई.3| 162. लक्षेमोऽन्तश्च । 163. बातप्रमी: / 164. कृगृजागृभ्य: क्वि:| 165. छव्यादयः । 166. खजेराकः । 167 ब्लाकाद्य्:| 168. अर्नि:| 169. अञ्जलि: / 170. मृक्न्निभ्यामीचि:43| 171. रातेस्त्रि:| 172. दुस्सेरिक्."| 173. कृतृभ्यामीषः । 174. शिरीषादय: 0! 175. कृशृशौण्ड्भ्य ईर्:| 176. क्षीरोशीरगम्भीरा: 49 / 177. अगिश्रुश्रियुवहिभ्यो नि:' / 178. सृणिवेणिवृष्णिधृष्णिपाणिचूर्णयः । 179. पातेर्डति:25 180. भूस्वदिभ्यः क्रि:53| 181. पृणातेः कुषः । 182. ह्न्तेरूस्स्ः। 183. म्ज्जूस्साद्य्:| 184. shkaadibhyo'tt:57|| 185. जटामर्कटौ । 186. वहलादिभ्य इत्रोत्रौ । 187. खर्जिकृपिमसिपिञ्जादिभ्य ऊरोलौ । 588. सतेंव:6 ॥ 189. उल्बाद्य्:62| 190. शविकमिभ्यां d:63| 191. कुन्दाद्य्:4॥ 192. पोम्यो रु:65| 193. ज्चाद्य्:66| 194. योरागू:67| सूत्रसंख्या-127+ 67=194 / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे तृतीयः पादः समाप्तः । /
Page #706
--------------------------------------------------------------------------
________________ 668 कातन्त्रव्याकरणम् चतुर्थः पादः 195. जनिमनिदसिभ्यो युः। 196. ह्रीकृशिभ्यां कुगानुकौ'| 197. मन्यते: किरत उच्च्। 198. ahikmpyornlopshc| 199. शृवस्विपिराजिवृहनिनभिभ्य इञ् । 200. ajijnytirshipnnibhyH| 201. वेओ द्दिः। 202. नीवि:| 203. स्ख्याद्य्:| 204. दृञ्वसिभ्यां क्ति:10| 205. वहिवस्यभिभ्योऽति:111 (पाठा0हन्तेरहश्च- baM0 saM0 4211) / 206. क्षिपिध्रुविलिखिलकिदमिभ्यो वुक् । 207. हो द्वे च । 208. कृषेर्वृद्धिर्वा । 209. कृञादिभ्यो vu: / 210. zama: kha 16 / 211. muhermura ca7) 112. shikhaa28| 213. gmerg:10| 214. jargha: / 215. kceshch:2'| 216 कृतृकृपिभ्यः कीट:! 2 17. शर्ड: / (पाठा0-एमेर्ध: - baM0 saM0 5 / 224) / 218. सूचे: स्म:24! 219. अदि भवो द्दुत्:| 220. महिहश्याभ्य इत्:26| 221. मृगवाहस्यमिदमिऌपूभ्यस्तः । 222. सर्वधातुभ्यो मन् । 223 मायाछायासस्यादयः9; 224. सन्ध्यादयः । 225. रुचिभुजभ्यां किष्य: / / 226. पदेः स्य्:2| 227. मद्यश्विआसिभाः स्र्ः। (पाठा0-देविवठिभ्रमिवासिभ्योऽर:बं.saM0 5 / 234 / / 228. शुगाते: करः । 229. पुषो याव्त्। 230. स्तृणातेष्टत् । 231 काठचकिभ्यामोर: / 232. घुन्न्द्दोर्:| 233. सर्वधातुभ्यः ष्ट्रन्9: (पाठा0- उष्ट्र., baM0saM0 5 / 246) 234. चिमिदियां त्रक । 235. पूजो hrasvazca । / 236. simnntshc| 237. tterml:43| 238. vrazca: sak 44 / 239. sruvazcika / 240. ctervaar:4| 241. गमेरिनिः । 242. आङि णिनिः । 243. भस्थाभ्यां णिनि 49 / 244. परमेष्ठी । 245. भूवमिकुभ्यः shk। 246. कीनाशाङ्कुशौ । 247. वृतृवादेहनिमदिकस्यशिकषेभ्यः स्स्:5| 248. कृल. पास्:॥ 241. वशेः क्न्सि."| 250. स्र्व्धातुभ्योऽसुन्। (पाठा0 - पुरोवय:पयस्सु धानोऽगुणः बं.सं. 5 / 257) / 251. चन्द्रे माते:5| 252. अनेह्सोऽप्स्र्सोऽन्ग्गिर्स्:| 253. उपिरजिअभ्यो यण्वत् 2: 254. यजेः शिश्च । 255.usserjshc| 256. वचे: so'ntshv62| 257. स्त्रीभ्यां to'ntshc63| 258. शीङ: फोऽन्तश्च । 259 chaadernshc5| 260. ameo'ntshc66| 261. अतेरुश्च । 262. कृते: स्नक्81 263. श्लिषेरितोऽच्च 9 ॥ 264. tijerdiirghshc| सूत्रसंख्या-194+70=264 / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाते चतुर्थः पादः समाप्तः । /
Page #707
--------------------------------------------------------------------------
________________ परिशिष्टम्-2 पञ्चमः पादः शब्दात्मिका या त्रिजगद् बिभर्ति स्फुरद्-विचित्रार्थसुधां स्र्व्न्ती। या ऋद्धिरीड्या हृदये सदैव मुखे च सा मे वशमस्तु नित्य्म्॥ उणादिविषये प्रसिद्धं पञ्चमं पादं प्रकाशयत्राह-- 265. अभातीशः कुः। 266. वौ dhaajshc। 267. दंशे क्निः। 268. मोर्नतुगवन्तश्च । 261. सहः षन् कनेर्लुक् च । 270. बृंहे: क्भानच्च हात् पूर्व्:6| 271. सृपिकपिललिभ्य आत्त्क्। 272. तरतेरसुट । 273. मिथिलसिभ्यां कुन्.| 274. वदेरान्य: prshNsaayaam। 275 वचेमिनिज् चस्य n:11| 276. प्रीजोऽङगुद12 / 287. pnyceshl:13| 278. ब्रियो hirdiirghshc। 279. आश शुषेः सनिक 5 / 280. विषे: कान्:16| 281. कृणे: कणश्च 282. गमेश्छी मलुक् च । 283. कपितमिमृणिपलिकुलिवोलिभ्यः काल:19 284. सतें!'न्तश्च । 28.5. पलेराश:21, 286 तृप्तिभ्यान्न्ग्ग्ः22| 287. मृदिकुरिभ्यां kvt। 288. raute ru| 289. uSitRSibhyAM k:25| 290. paNiAketibhyAmavak 5 / 291. crerm:| 292. sinotermo'nto hak / 293. to दीर्घश्च । 294. यसिपनिभ्यां k:30| 295. अण्हेरि:31॥ 296. तनोतेर्डवत् 21 297. सृणातेः पक् ऊर् v। 298.कलेरङ्क:22 / 299 abikmbishyaamH5| 300. मुरेनि:36|301. नौतेरन्यनौ ! 302. स्स्तित्तित्न्:28| 303. वित्र्योः श्यतेडतिडतौ नः शात् पूर्व्ः|304. अशेरीति:' / 305. saherasram / 306. shmerddt:2| 307. pnycerni:| 308. ashesto'ntshc"| 309. yjerusi:5| 310. मुहेरुगूतकौ क्षणे । 311. कुले टालेरिलुक् ddshc। 322. अने: शु:48 313. तनित्यजियजिभ्यो द्द्दि:49| 314. कायतेर्डतिडिमौदेग् 315. इप्पो दमक् तदश्चर; 316. ख्न्न्द्देर्ग्क्52| 317. कुटिजटिभ्यां kil:53| 318. ptterol:54| 319. sheruri:55| 320. amethu:56|| 321. hrserv:57| 322. kiraterUro ratvam 323. prtherm:59| 324. स्वृभृभ्यां ग:601 325. पतेनी । 326. शमिकमिभ्यां बल: 2 / 327. उषिकुषिगार्तिभ्यस्थ:63 / 328. mAGa: s:14| 325. mnerdiirghshc5| 330. ame: shuk:66| 331. ho mya:67 / सूत्रसंख्या-264+67=331 / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे पञ्चमः पादः समाप्तः । /
Page #708
--------------------------------------------------------------------------
________________ 670 कातन्त्रव्याकरणम् षष्ठः पादः 332. परिकमिमुशिशिभ्य: क्ल्ः'| 333. कुटे: कीरः । 334. तसे: करः । 335.पतिवपिशुकिचक्यनिभ्यो र्क्। 336. dunotediirghshc| 337. सुलिनलिबलिमतिद्रुहेइभ्य: फिन: / 338. khleriinshc| 339. दृणातेर्घक् । 340. तमेरूलब बोऽन्त्ध्। 341. म्नेरुस्स्य्:10॥ 342. मानेरुष 15 / 343. मृडस्त्राः । 344. कृपेस्ट: 13 / 345. कृभूभ्यां kn:14| 346. kuttessttimk'| 347. करायः । / 3 48..बलिमलिगोमिभ्योऽय:17 349. shRnnaateraav:| 350. म्द्दिकुद्दिम्न्ग्गिभ्योऽल्:19| 351. कन्दररः । 352. कुलेः kishH। 353. पटिजाटेभ्यामलिञ्22; 354. राते रिफ्:23| 355. लिशेः स्क्। 356. ध्वः क्षा diirghshc25| 357. दीधीङो द्दिति:26| 358. अतेस्त्रिः । 359. वचेरालाटो दीर्घश्च । 360. ख्ल्र्तिक्.29| 361. नञि पतेर्य: / 362. कलेरशः । 363 हस्रष्टीतकन् । 364. उन्दे: ककः । 365. पातेरकः । 366. उन्देरनो नलोपश्च । 367. सिनोतेर्न: / 368. द्यतेरिच्च । 369. मुहेर्धक् हस्य ग: / 370. सचेलिलश्च चस्य लुक् । 371. कुरः क्क्"| 372. आप्नातेः विवप् हस्वः । 373. वन्देस्त्रश्लादेशश्च । 374 क्लेर्ह्ः। 315. उम्भेरिल द्विश्च । 376. नमिममिभ्यामञ 5 / 377. कूजेरिला जः kishc6| 378. मयतेरूरोखौ । 379. aorl:| 380. knicnibhyaamk:49| 381. चटिवटिकटिभ्य उश्च । 382. अशेर्मकः । / 383. नङ्गे: क्ध्:52| 384. दिवेर्द्दिवि:53| 385. कलेरिङ्गः । 386. व्सेरिस्स्त्थ्ः। 387. उङो मक 6 / 388. अशिकुषिभ्यां sik । 389. aterman diirghshc| 390. vanistasya dh:5| 391. dhiSeya'k / 392. jlemny| 393. क्लिशेः कोरो llopshc2| 314 उबेर्धि:63॥ 395. कनेरुटो मकिश्च । / 396. सुखे: को mukhishc5| 397. महेर्हस्य gh:66| 398. मुहेर्गुणश्च । 399. सावमेरिन् दीर्घश्च । सूत्रसंख्या-331+68=399 / / इति श्रीदुर्गसिंहकृतोणादिसूत्रपाठे षष्ठः पादः समाप्तः । / !|smaaptshc कात्न्त्रोन्नादिसूत्र्पात्थ्ः॥ NEO
Page #709
--------------------------------------------------------------------------
________________ kra0saM0 परिशिष्टम् - 2 वर्णानुक्रमेण उणादिसूत्रसूची सूत्राणि 1. अंहे रि 2. अगिश्रुश्रियुवहिभ्यो निः 3. अङ्गिमदिमन्दिकडिमृजिभ्य आर : 4. अङ्गेरुल: 5. अङ्ग्यतिभ्यामुलीथी 6. आजजन्यतिरशिपणिभ्यश्च 7. अजिरादयः 8. अञ्जेरलिः 9. अतिचभिरभियुभ्योऽस: 10. अतेर्मन् दीर्घश्च 11. अतेस्त्रिः 12. अदिभुवो डुतः 13. अनुनासिकान्ताड्डः 14. अनेः शुः 15. अनेहोऽप्सरोऽङ्गिरसः 16. अपष्ठ्वादयः 17. अभावीशेः कुः 18. अमिनक्षिकडिभ्योऽत्रः 19. अमेः शुकः 20. अमेधुः 21. अमेर्भोऽन्तश्च 22. अर्चिशुचिपि 0 23. अर्तिहुसुधृक्षि0 24. अर्तेरनिः 25. अर्तेरन्यः 26. अर्तेरुश्च 27. अर्तेरूर् च 28. अवमह्योष्टिषः 29. अविकम्बिभ्यामुः पाद- सूत्र - संख्या 5 / 31 3150 3 / 19 6 / 48 3 / 30 46 1 / 24 3 / 42 3 / 10 6/58 6 / 27 4 / 25 1:37 5 / 48 4/5 1 / 15 5/1 3 / 5 5/66 5/56 4/66 2 / 44 1/53 3 / 41 3 / 2 4 / 67 1 / 12 1 / 20 5/35
Page #710
--------------------------------------------------------------------------
________________ 3 / 34 2 / 11 6 / 57 2 / 1 5 / 40 6 / 51 5 / 44 4 / 4 4 / 48 328 1 / 16 6 / 41 672 कातन्त्रव्याकरणम् 30 अवितृस्तृतत्रिभ्य I: 31. अवे भृञः 32. अशिषिम्यां सिक 33. अशिलटिखटिल 34. अशेरीतिः 35. अशेर्मक: 36. अशेस्तोऽन्तश्च 37. अहिकम्प्योर्नलोपश्च 38. आङि णिनिः 39. आङि वसेरथः 40. आङ्परयोः खनिशृभ्यां डुः 41. आप्नोते: क्विब् ह्रस्वः 42. आशौ शुषेः सनिक 43. i: सर्वधातुभ्यः 44. इणो दमक् तदश्च 45. इणो यण्वत् 46. इजिकृषिभ्यो नक् 47. इण्भीकापाशल्यर्चि 48. इन्धियुधिश्याधू0 49. इल्वलपल्वलशुक्ल0 50. इषिधृषिभिदिगृधि0 51. इषे कीक: 52. इषः सुक् 53. इष्यशिभ्यां तक: 54. उङो मक् 55. उन्दे: ककः 56. उन्देरनो नलोपश्च 57. उम्भेरिक् द्विश्च 58. उल्बादयः 59. उषिकुषिगार्तिभ्यस्थः 60. उषितृषिभ्यां क्नः 61. उषिरञ्जिशृभ्यो यण्वत् 3 / 14 5 / 51 3 / 26 2151 2157 1 / 55 1946 1 / 10 2165 3 / 33 3 / 24 656 6 / 33 6 / 35 6 / 44 3 / 62 5 / 63 525 559
Page #711
--------------------------------------------------------------------------
________________ 673 663 4 / 61 3 / 32 2 / 60 परिशिष्टम्-2 62. उषेरधिः 63. उषेर्जश्च 64. ऊर्मिभूमिरश्मयः 65. ऋकृतृवृञ्यमि0 66. ऋतृसृधृञ्चम्य0 67. ऋपृवपिजक्षिजनि0 68. ऋषिवृषिभ्यां यण्वत् 69. एतेरिज्वत् 70. कचेश्छः 71. कठिचकिभ्यामोर: 72. कणेष्ठः 73. कण्ड्वादय:(कच्छ्वादय:) 74. कनिचनिभ्यामकः 75. कनेरुटो मकिश्च 76. कन्देरर: 77. कपितमिमृणिपलि. 78. कमिमनिजनिवसिहिभ्यश्च 79. कमेरठः 80. कलेरङ्कः 81. कलेरश: 82. कलेरह: 83. कलेरिङ्गः 84. करायः 85. कायतेर्डतिडिमौ 86. किञ्जरयोः श्रिणभ्याम् 87. किरतेरूरो रत्वम् 88. किल्बिषाव्यथिषौ 89. कीनाशाङ्कुशौ 90. कुङो ररक् 91. कुटिजटिभ्यां किल: 92. कुटे: कीरः 93. कुटेर्मल: 2 / 43 2046 3 / 13 2 / 47 4 / 21 4 / 37 1 / 42 1134 6 / 49 664 6 / 20 5 / 19 1 / 27 1 / 39 5 / 34 6 / 31 6.43 654 6 / 16 550 1 / 2 5 / 58 122 4 / 52 3 / 18 5153 6 / 2 4 / 43
Page #712
--------------------------------------------------------------------------
________________ 674 कातन्त्रव्याकरणम् 94. कुटेष्टिमक् 95. कुणिपीङ्भ्यां काल: 96. कुन्दादयश्च 97. कुरे: करक: 98. कुले: किश: 99. कुले टालेरिलुक् डश्च 100. कूजेरिलो ज: किश्च 101. कृके वचो धुण 102. कृगृजागृभ्य: क्विः 103. कृयो ऋत उर् च 104. कृञः पास: 105. कृञादिभ्योऽक: 106. कृतिभिदिलभितुलि0 107. कृतृभ्यामीषः 108. कृतेः स्नक् 109. कृधूवाभ्यः सरक् 110. कृपे: कणश्च 111. कृपेरट: 112. कृवापाजिमिस्वदि0 113. कृशृशलिगर्दिराशि0 114. कृषिचमितनिधनि0 115. कृषेर्वृद्धि 116. कृतृकृपे: कीट: 117. कृतृभ्यामीषः 118. कृपृवृनिधाञ्भ्यो नः 119. कृभूभ्यां कन: 120. कृशृशौटिभ्य ईर: 121. केत्वादयः 122. क्रिय इक: 123. क्लिशे: कोरो ललोपश्च 124. क्षिपिलिखिलिङ्ग0 125. क्षीरोशीरगभीरगम्भीराः 6 / 15 1 / 44 3 / 64 640 6 / 21 5 / 47 6 / 46 114 3 / 37 111 4 / 54 4/15 3 / 23 3 / 46 4 / 68 2162 5 / 17 6 / 13 111 3 / 12 1 / 31 4 / 14 4 / 22 3/47 2 / 35 6 / 14 3 / 48 1 / 28 2 / 20 662 4 / 12 3 / 49
Page #713
--------------------------------------------------------------------------
________________ 675 परिशिष्टम्-2 126. खञ्जेराक: 127. खण्डेर्गक 128. खजिकृपिमसिपिञ्जादिभ्य ऊरोलौ 129. खलेरतिक: 130. खलेरीनश्च 131. गण्डिमण्डिभ्यां झच् 132. गमेरिनिः 133. गमेर्गः 134. गमेडों: 135. गमेश्छो मलुक् च 136. गृनाम्युपधाच्च क्वि: 137. ग्रसेरा च 138. ग्लानुदिभ्यां डौः 139. धर्मसीमग्रीष्माधमाः 140. घुणेओरः 141. घृसिदूभ्यः क्तः 142. चटिवटिकटिभ्य उश्च 143. चतिकटशृवृञ्भ्य0 144. चतेर्वार् 145. चन्द्रे माते: 146. चरेरमः 147. चिमिदिभ्यां त्रक् 148. छव्यादयश्च 149. छादेर्नश्च दात् पूर्वः 150. छित्वरादय: 151. जटामर्कटौ 152. जच्चादयश्च 153. जनिमनिदसिभ्यो युः 154. जनेर्घः 155. जर्ततातपलित0 156. जलेर्मञ् 157. जिविशिवसिभासि0 3 / 39 5 / 52 3 / 60 6 / 29 67 3116 4 / 47 4 / 19 2 / 28 5 / 18 3 / 15 1154 2 / 29 156 4 / 38 2 / 67 650 2 / 48 4|46 4/57 5 / 27 4|40 3 / 38 465 2 / 50 3158 366 4 / 1 4 // 20 2 / 68 6 / 61 3117
Page #714
--------------------------------------------------------------------------
________________ 676 158. जृवृभ्यामूथ: 159. ज्योतिरादयः 160. तनित्यजियजिभ्यो डदिः 161. तनेः कयः 162. तनोतेर्डवत् 163. तमेरूलञ् बोऽन्तश्च 164. तम्यमिजिनां दीर्घश्च 165. तरतेरसुद् 166. तसेः करः 167. तिजेदर्घश्च 168. तिन्तिडीकादयः 169. तिमिरुधिमदिमन्दि0 170. तृपतिभ्यामङ्गः 171. तो दीर्घश्च 172. त्रो दोऽन्तश्च 173. दंशेः कनिः 174. दमेर्डोस् 175. दरिद्रातेर्यालोपश्च 176. दाभारिवृञ्भ्यो नुः 177. दिवेः ऋन् 178. दिवेर्डिविः 179. दीधीङो डिति: 180. दुनोतेर्दीर्घश्च 181. दुषेरिकः 182. दृणातेर्घक् 183. दृवसिभ्यां क्ति: 184. दृयोर्भः 185. द्यतेरिच्च 186. धावसिद्रुभ्यो नः 187. धिषेर्न्यक् (दृङः ) कातन्त्रव्याकरणम् 188. धृञः षोऽन्तोऽगुणश्च 189. धृषेर्धिष च 3 / 9 2 / 45 5/49 2 / 25 5/32 6 / 9 2 / 16 पाट 6 / 3 4|70 2 / 66 1 / 23 5/20 5 / 29 1 / 32 5/3 2 / 31 1 / 33 __2 / 7 2 / 38 6 / 53 6 / 26 6/5 3 / 45 68 4/10 3 / 25 6 / 37 2/53 6 / 60 1/51 2 / 36
Page #715
--------------------------------------------------------------------------
________________ 677 2 / 9 625 2 / 39 2 / 4 6 / 30 6.45 1 / 14 2141 3131 2 / 56 4 / 8 5 / 37 2049 2 / 12 परिशिष्टम्-2 190. धेन्वादयः 191. ध्वनेः क्षो दीर्घश्च 192. नञि च नन्देर्दीर्घश्च 193. नञि जहाते: 194. नञि पतेर्यः 195. नमिसमिभ्यामञ् 196. नावञ्चेः 197. नियो डानुबन्धश्च 198. नीदलिभ्यां मिः 199. नीपादयः 200. नीविः 201. नौतेरत्यनौ 202. नौ सदेः 203. न्युदोः शीङ्गाभ्याम् 204. पञ्चेरनिः 205. पञ्चेराल: 206. पटिकमिमशिकशिभ्य: कल: 207. पटिलटिभ्यामलिञ् 208. पटेरोल: 209. पट्यसिवसिहनि0 210. पणिकितिभ्यामवक् 211. पतिचण्डिभ्यामाल 212. पतिवपिशकि0 213. पतेर्नीः 214. परमेष्ठी 215. परौ व्रजेश्च 216. पर्जन्यपुण्ये 217. पलेराश: 218. पाते: पः 219. पातेरक: 220. पातेर्डतिः 221. पिशुनफाल्गुनौ 5 / 43 5 / 13 61 6 / 22 554 16 5 / 26 1 / 43 64 5 / 61 4 / 50 2 / 24 34 5 / 21 2155 6.34 3153 2061
Page #716
--------------------------------------------------------------------------
________________ 678 222. पीभीभ्यां रु: 223. पुलिन लिबलि0 224. पुषो यण्वत् 225. पूञो ह्रस्वश्च 226. पूषादयः 227. पृणातेः कुषः 228. पृषिरञ्जिभ्यां यण्वत् 229. पृष्ठयूथप्रोथाः 230. प्रथेरमः 231. प्रीञोऽङ्गुक् 232. बन्धेर्ब्रधिश्च 233. बलाकादयः 234. बृंहेः क्मानच्च हात् पूर्वः 235. भियः सुरन्तो वा 236. भीशीङ्भ्यामानकः 237. भुजिमृङोर्युक्त्युकौ 238. भूस्थाभ्यां च 239. भूस्वद्यङ्घ्रिभ्यः क्रिः 240. भृञोऽतः 241. भृमृतॄचरि0 242. भृवमकुभ्य: शक् 243. भ्रमे: 244. भ्रस्जेः सलोपश्च 145. मकुरदर्दुरविधुरासुराः 146. मङ्गेः कधः 247 मङ्घर्नलुगवन्तश्च 248. मञ्जूषादयश्च 249. मडिकुडिमङ्गिभ्योऽल: 250. मदेः स्यः कातन्त्रव्याकरणम् 251. मद्यकिवासिमथि0 252. `मद्यसिवसिभ्यः सरन् 253. मनिजनिनमाम्0 3 / 65 6 / 6 4 / 35 4 / 41 25 3 / 54 3 / 7 2 / 13 5/59 5/12 2/52 3 / 40 5/6 1158 2/63 2 / 34 4 / 49 3 / 53 3 / 6 1/5 4|51 2 / 30 1 / 13 1|18 6 / 52 5/4 3 / 56 6 / 19 4 / 32 1 / 17 4 / 33 18
Page #717
--------------------------------------------------------------------------
________________ 254. मने: किरत उच्च 255. मनेरुष्यः 256. मनेर्दीर्घश्च 257. मयतेरूरोखौ 258. महेर्हस्य घः 259. माङः सः 260. माच्छाशसिभ्यो यः 261. मानेरुषः 262. मिथिलसिभ्यां कुनः 263. मुदिगृभ्यां गग्गौ 264. मुरेर्धनिः 265. मुहेरुगूर्तकौ क्षणे 266. मुहेर्गुणश्च 267. मुहेर्धक् हस्य गः 268. मुहेर्मुरादेशश्च 269. मूकादयः 270. मूषिकसिमिकौ 271. मृकणिभ्यामीचिः 272. मृगृवाहस्यमिदमि0 273. मृग्रोरुतिः 274. मृङस्त्यः 275. मृदिकुरिभ्यां कवत् 276. यजेरुसिः 277. यजेः शिश्च 278. यतेश्च 279. यसिपनिभ्यां कः 280 युजिरुचितिजां घ्मक् 281. युष्यसिभ्यां मदिक् 282. योरागूः 283. रज्जुतर्कुवल्गु 0 284. रमिकासिकुषि 0 285. रातेरिफः परिशिष्टम् - 2 4 / 3 6 / 10 5/65 6 / 47 6/66 5 / 64 4 / 29 6 / 11 5/9 1 / 49 5/36 5/46 6 / 67 6 / 38 4 / 17 2 / 58 2 / 19 3 / 43 4 / 27 1 / 30 6 / 12 5/23 5/45 4 / 60 240 5/30 1 / 57 152 3 / 67 19 2 / 10 6 / 23 679
Page #718
--------------------------------------------------------------------------
________________ 2 / 27 3 / 44 2154 4 / 31 4 / 26 1 / 21 5 / 24 3 / 35 6 / 24 2 / 23 680 कातन्त्रव्याकरणम् 286. राते: 287. रातेस्त्रि: 288. रास्ना सास्ना स्थूणा0 289. रुचिभुजिभ्यां किष्यः 290. रुहिहश्यादिभ्य इत: 291. रुहेवृद्धिश्च 292. रौते रुक् 293. लक्षेरीर्मोऽन्तश्च 294. लिशे: सक् 295. वचिपच्छिश्रिद्रुश्रु0 296. वचेरालाटौ 297. वचेर्मिनिञ् चस्य ग: 298. वचे: षोऽन्तश्च 399. वदेरान्य: प्रशंसायाम् 300. वनिस्तस्य धः 301. वन्देस्त्रश्छादेशश्च 302. वरण्डादयः 303. वलिमलिगोमिभ्योऽय: 304. वशेः कनस् 305. वसिवामिभ्योऽति: 306. वसेरिष्ठः 307. वहलादिभ्य इत्रोत्रो 308. वहिरहितलिपंशिभ्य उण 309. वातप्रमी: 310. विटपादयश्च 311. वित्र्योः श्यतेर्डतिः 312. विशे: कान: 313. वीपतिभ्यां तनः 314. वृजिनाजिनेरिण0 315. वृज एण्यः 316. वृजस्तिक: 317. वृतृवदिहनिमनि0 6 / 28 5 / 11 4 / 62 5 / 10 6 / 59 6 / 42 1 / 38 6 / 17 4 / 55 4 / 11 655 3159 1 / 3 3 / 36 3 / 21 5 / 39 5 / 16 3 / 27 2 / 22 3 / 1 3 / 22 4/53
Page #719
--------------------------------------------------------------------------
________________ 681 1 / 41 2 / 3 47 3 / 11 5 / 2 परिशिष्टम्-2 318. वृषलादयः 319. वृषितक्षिराजि0 320. वेजो डि: 321. वेतसवहसदिवस0 322. वौ धाञश्च 323. वृश्चिकृषिभ्यां किकः 324. व्रश्चे: सक् 325. वियो हिर्दीर्घश्च 326. शकादिभ्योऽट: 327. शकिशमिवहिभ्योऽल: 328. शङ्केरुन्युन्तौ 329. शमिकमिभ्यां बल: 330. शमेः खः 331. शमेर्ड: 332. शमेढ: 333. शर्वजिह्वाग्रीवा: 334. शलिमण्डिभल्लिभ्य ऊकञ् 335. शविकमिभ्यां दः 336. शिखा 337. शिघेराणकः 338. शिरीषादयश्च 339. शीङो धुक् 340. शीङ: फोऽन्तश्च 341. शीडो वालवलबौ 342. शूद्रादयः 343. शृङ्गभृङ्गाड्गानि 344. शृणाते: करः 345. शृणातेरावः 346. शृदृभ्यामदिः 347. शृवसिवपिराजिव0 348. श्याहावदृदक्षिभ्य इन: 349. श्लिषेरितोऽच्च 2 / 18 4 / 44 5 / 14 357 1140 2059 5 / 62 4 / 16 4 / 23 1 / 36 2 / 2 1 / 25 3 / 63 4 / 18 2 / 64 3 / 47 2 / 33 4 / 64 1 / 45 2017 1 / 48 4 / 34 6 / 18 150 4/5 2 / 21 4 / 69
Page #720
--------------------------------------------------------------------------
________________ 4 / 9 6 / 39 3 / 28 4 / 30 5 / 38 3120 2 / 32 5.20 3.61 4 / 39 4 / 28 4 / 56 5 / 41 5 / 55 682 कातन्त्रव्याकरणम् 350. सख्यादयश्च 351. सचेलिलश्च चस्य लुक् 352. सञ्ज्यसिभ्यां थिक् 353. सन्ध्यादयश्च 354. सपेस्तिततितनः 355. सतेंरपः षोऽन्तश्च 356. सर्तेरयूः 357. सर्तेओऽन्तश्च 358. सर्तेर्वः 359. सर्वधातुभ्य: ष्ट्रन् 360. सर्वधातुभ्यो मन् 361. सर्वधातुभ्योऽसुन् 362. सहेरस्रम् 363. सहेरुरिः 364. सहे: षष् कनेर्लुक् च 365. सारेरङ्गः 366. सारेरथि: 367. सावमेरिन् दीर्घश्च 368. सावशेराप्तौ 369. सितनिगमिमसि0 370. सिनोतेर्न: 371. सिनोतेओऽन्तो हक 372. सिर्मनन्तश्च 373. सुखे: को मुखिश्च 374. सुसूधागृधिश्विति0 375. सूचे: स्मः 376. सूविषिभ्यां यण्वत् 377. सृणाते: पक उर् च 378. सृणिवेणिवृष्णिपाणि 379. सृपिकपिललिभ्य आटक् 380. स्तनिहषिपुषि0 381. स्तृणातेईट 1147 3 / 29 6 / 68 1919 1 / 26 6 / 36 5 / 28 4 / 42 665 2 / 15 4 / 24 218 5 / 33 3151 57 1 / 29 4 / 36
Page #721
--------------------------------------------------------------------------
________________ 683 परिशिष्टम्-2 382. स्पृहेराय्यः 2 / 69 383. स्फायितन्चिवञ्चि0 2 / 14 384. स्यन्देः सम्प्रसारणम्0 17 385. सुरीभ्यां तोऽन्तश्च 4 / 63 386. सुवश्चिक 4 / 45 387. स्वस्रादयः 2 / 42 388. स्वृभृभ्यां गः 5 / 60 389. हनेर्जघश्च 2 / 37 390. हन्तेरूषः 3 / 55 391. हकृञ्भ्यामेणुः 2 / 6 392. हञष्टीतकन् 6 / 32 393. हो दोऽन्तश्च 2 / 26 394. हो म्य: 5 / 67 395. हसृतडिरुहियूषिभ्य0 1 / 35 396. हो द्विश्च 4 / 13 397. हो हिरश्च 3 / 3 398. ह्रसेर्वः 5 / 57 399. ह्रीकृशिभ्यां ष्णुकानुको 4 / 2 / / समाप्ता वर्णानुक्रमेण उणादिसूत्रसूची / / NO O
Page #722
--------------------------------------------------------------------------
________________ उत्कर्ष kA0 परिशिष्टम् - 3 कातन्त्र-पाणिनीय सूत्रों की तुलनात्मक सारिणी 1. kA0 सिद्धिरिज्वद् ञ्णानुबन्धे 4 / 1 / 1 इज्वद्भाव लाघव pA0 अचो णिति इत्यादि 7 / 2 / 115 गौरव kA0 हन्तेस्त: 4 / 1 / 2 तकारादेश pA0 हन्तेस्तोऽचिण्णलो: 73 / 32 अपकर्ष न सेटोऽमन्तस्यावमिकमिचमाम् 4 / 1 / 3 वृद्धिनिषेध साम्य pA0 नोदात्तोपदेशस्य मान्तस्यानाचमेः 7 / 3 / 34 kA0 प्रत्ययलुकां चानाम् 4 / 1 / 4 गुणवृद्धिनिषेध साम्य न धातुलोप आर्धधातुके 1 / 1 / 4 kA0 सार्वधातुकवच्छे 4 / 1 / 5 सार्वधातुकवद्भाव साम्य pA0 तिशित् सार्वधातुकम् 3 / 4 / 113 सार्वधातुकसंज्ञा kA0 डे न गुणः 4 / 1 / 6 गुणनिषेध लाघव pA0 क्ङिति च 1 / 115 गौरव __kA0 के यण्वच्च योक्तवर्जम् 4 / 17 यण्वत् कार्य लाघव pA0 विङति च, वचिस्वपि0 ,ग्रहिज्या0 1 / 1 / 5,6 / 1 / 15,16 गुणनिषेधादि गौरव kA0 जागुः कृत्यशन्तृढ्योः 4 / 1 / 8 यण्वत् कार्य साम्य pA0 जाग्रोऽविचिण्णल्ङित्सु 7 / 3 / 85 गुणादेश 9. kA0 गुणी क्त्वा सेडरुदादि0 4 / 1 / 9 गुणादेश pA0 न क्त्वा0, पूङः, नोपधात्0,वञ्चि0, तृषिमृषि0, रलो व्युपधाद् 1 / 2 / 18,22-26 ,, गौरव 10. kA0 स्कन्दस्यन्द्वोः क्त्वा 4 / 1 / 10 गुणीभाव गौरव pA0 क्त्वि स्कन्दिस्यन्द्वोः 6 / 4 / 31 नलोपाभाव लाघव kA0 व्यञ्जनादेयुपधस्यावो वा 4 / 1 / 11 वैकल्पिक गुणी क्त्वा लाघव pA0 रलो व्युप0, क्डिति च 1 / 2 / 26, 1 / 5 किद्वद्भाव, गुणनिषेध गौरव kA0 tRSimRSikRzivaJcilunya'tazca 4 / 1 / 12 वैकल्पिक गुणी क्त्वा लाघव pA0 वञ्चिलुच्युतश्च, तृषिमृषि0, विङति च 1 / 2 / 24,25; 15 किवद्भाव गुणनिषेध गौरव थफान्तानां चानुषङ्गिणाम् 4 / 1 / 13 वैकल्पिक गुणी क्त्वा साम्य pA0 नोपधात् थफान्ताद् वा 1 / 2 / 23 वैकल्पिक कित् क्त्वा 14. kA0 जान्तनशामनिटाम् 4 / 1 / 23 वैकल्पिक गुणी क्त्वा साम्य pA0 नोपधात् थफान्ताद् वा 1 / 2 / 23 वैकल्पिक कित् क्त्वा kA0 शीपघृषिक्षिदिस्विदिमिदां निष्ठा सेट 4 / 1 / 15 गुणी क्त-क्तवन्तु लाघव pA0 निष्ठा शीस्विदिमिदिक्ष्विदिधृषः 1 / 2 / 19 किद्भाव का निषेध गौरव लाघव SEEEE EEEEEEEEEE : वा
Page #723
--------------------------------------------------------------------------
________________ " साम्य परिशिष्टम्-3 685 16. kA0 मृष: क्षमायाम् 4 / 1 / 16 गुणी सेट् निष्ठा लाघव pA0 मृषस्तितिक्षायाम् 1 / 2 / 22 किद्भाव का निषेध गौरव 17. kA0 भावादिकर्मणोवोदुपधात् 4 / 1 / 17 वैकल्पिक गुणी सेट् निष्ठा लाघव pA0 उदुपधाद् भावादिकर्मणोरन्यतरस्याम् 1 / 2 / 21 वैकल्पिक कित् निष्ठा गौरव kA0 ह्लादो ह्रस्व: 4 / 1 / 18 आकार को ह्रस्व साम्य pA0 ह्रादो निष्ठायाम् 6 / 4 / 95 kA0 छादेर्पास्मन्त्रक्विप्सु च 4 / 1 / 19 आकार को ह्रस्व साम्य pA0 छादेपे0, इस्मन्त्रन् 6 / 4 / 96,97 ,, ,, kA0 दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे 4 / 1 / 20 ह्रस्वादेश साम्य pA0 खित्यनव्ययस्य 6 / 3 / 66 kA0 नामिनोऽम् प्रत्ययवच्चैकस्वरस्य 4 / 1 / 21 अम् का आगम साम्य pA0 इच एकाचोऽम् प्रत्ययवच्च 6 / 3168 kA0 ह्रस्वारुषोर्मोऽन्तः 4 / 1 / 22 मकारागम साम्य pA0 अरुर्दिषदजन्तस्य मुम् 6 / 3 / 67 मुमागम kA0 सत्यागदास्तूनां कारे 4 / 1 / 23 मकारागम pA0 कारे सत्यागदस्य 6370 मुमागम kA0 गिलेऽगिलस्य 4 / 1 / 24 मकारागम साम्य pA0 गिलेऽगिलस्य0-गिलगिले 6|370-vaa0 मुमागम चेति वक्तव्यम् kA0 उपसर्गादसुदुर्थ्यां लभेः प्राग्0 4 / 1 / 25 मकारागम सरलता pA0 उपसर्गात् खल्घञोः, 7 / 1 / 67,68 नुम्-अनुस्वार-परसवर्ण दुरूहता न सुदुर्थ्यां0 kA0 आङो यि 4 / 1 / 26 मकारागम सरलता pA0 आङो यि 71 / 65 नुम्-अनुस्वार-परसवर्ण दुरूहता kA0 उपात् प्रशंसायाम् 4 / 1 / 27 मकारागम सरलता pA0 उपात् प्रशंसायाम् 7 / 166 नुमागमादि दुरूहता वा कृति रात्रे: 4 / 1 / 28 मकारागम सरलता pA0 रात्रे: कृति विभाषा 63 / 72 मुमागम दुरूहता kA0 पुरन्दरवाचंयमसर्वसहद्विषन्तपाश्च 4 / 1 / 29 / निपातन से सिद्धि लाघव pA0 अरुर्दिषद0, वाचंयमपुरन्दरौ च 6 / 3 / 67,69 ,, गौरव 30. kA0 धातोस्तोऽन्तः पानुबन्धे 4 / 1 / 30 तकारागम लाघव pA0 ह्रस्वस्य पिति कृति tuk6|171 तुगागम गौरव 31. kA0 ओदउद्भ्यां कृद् य: स्वरवत् 4 / 1 / 31 / स्वरवद्भाव साम्य pA0 धातोस्तन्निमित्तस्यैव 61180 वान्तादेश - बैंक बै
Page #724
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् साम्य स्वरवद्भाव निपातनविधि स्वरवद्भाव निपातनविधि वि-का लोप साम्य साम्य साम्य 'य-v' का-लोप साम्य 686 32. kA0 जिक्ष्योः शक्ये pA0 क्षय्यजय्यो शक्यार्थे 33. kA0 क्रीजस्तदर्थे क्रय्यस्तदर्थे kA0 वेलोपोऽपृक्तस्य pA0 वेरपृक्तस्य kA0 बोर्व्यञ्जनेऽये pA0 लोपो व्योर्वलि kA0 निष्ठेटीन: pA0 निष्ठायां सेटि नाल्विष्ण्वाय्यान्तेनुषु pA0 अयामन्ताल्वाय्येल्विष्णुषु kA0 लघुपूर्वोऽय् यपि pA0 ल्यपि लघुपूर्वात् 39. kA0 मीनात्यादिदादीनामा pA0 मीनातिमिनोतिर्दाङ ल्यपि च / kA0 क्षेर्दीर्घः 4 / 1 / 32 6 / 181 4 / 1 / 33 6 / 1 / 82 4 / 1 / 34 6 / 167 4 / 1 / 35 6 / 1 / 66 4 / 1 / 36 6 / 4 / 52 4 / 1 / 37 6 / 4 / 55 4 / 1 / 38 6 / 4 / 56 4 / 1 / 39 36. साम्य इन् प्रत्यय का लोप णिच् प्रत्यय का लोप इन्-लोप का निषेध अयादेश अयादेश साम्य साम्य आकारादेश साम्य साम्य pA0 क्षियः साम्य साम्य साम्य " साम्य 4 / 1 / 40 दीर्घादेश 6 / 4 / 59 4 / 1141 दीर्घादेश 6 / 4 / 60 4 / 1 / 42 स्फी-आदेश 6 / 1 / 22 4 / 1 / 43 पी-आदेश 6 / 1 / 28 4 / 1 / 44 निपातनविधि 6 / 1 / 27 4 / 1 / 45 सम्प्रसारण 6 / 1 / 23 4 / 1 / 46 सम्प्रसारण 6 / 1 / 24 4 / 1 / 47 सम्प्रसारण 6 / 1 / 25 सम्प्रसारण 4 / 1 / 48 वैकल्पिक सम्प्रसारण 6 / 1 / 26 वैकल्पिक सम्प्रसारण 4 / 1 / 49 सम्प्रसारण का निषेध 6 / 1 / 41,42 सम्प्रसारण का निषेध 41. kA0 निष्ठायां च pA0 निष्ठायामण्यदर्थे स्फायः स्फी pA0 स्फाय: स्फी निष्ठायाम् 43. kA0 प्याय: पी: स्वाङ्गे pA0 प्याय: पी: 44. kA0 शृतं पाके pA0 शृतं पाके kA0 प्रस्त्यः सम्प्रसारणम् pA0 स्त्यः प्रपूर्वस्य kA0 द्रवघनस्पर्शयोः श्य: pA0 द्रवमूर्तिस्पर्शयोः श्य: 47. kA0 प्रतेश्च pA0 प्रतेश्च 48. kA0 वाऽभ्यवाभ्याम् pA0 विभाषाऽभ्यवपूर्वस्य kA0 न वेज्योर्यपि pA0 ल्यपि च, ज्यश्च साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य
Page #725
--------------------------------------------------------------------------
________________ 687 साम्य साम्य लाघव गौरव साम्य साम्य साम्य साम्य उत्कर्ष अपकर्ष साम्य साम्य साम्य साम्य साम्य साम्य परिशिष्टम्-3 50. kA0 व्यञश्च 4 / 1 / 50 सम्प्रसारण का निषेध pA0 व्यश्च 6 / 1 / 43 सम्प्रसारण का निषेध 51. का. संपरिभ्यां वा 4|1151 वैकल्पिक सम्प्रसारण pA0 विभाषा परेः 6 / 1144 वैकल्पिक सम्प्रसारण kA0 तद् दीर्घमन्त्यम् 4 / 1 / 52 दीर्घादेश pA0 हल: 6 / 4 / 2 दीर्घादेश kA0 व: क्वौ 4 / 1153 pA0 अन्येषामपि दृश्यते 6 / 3 / 137 दीर्घादेश 54. kA0 ध्याप्योः 4 / 1 / 54 दीर्घादेश pA0 ध्यायतेः सम्प्रसारणं च 3।2।178-vaa0,, kA0 पञ्चमोपधाया धुटि चागुणे 4 / 1 / 55 दीर्घादेश pA0 अनुनासिकस्य क्विझलोः विङति 6 / 4 / 15 / / दीर्घादेश kA0 च्छ्वोः शूटौ पञ्चमे च 4 / 156 z -ऊट आदेश pA0 च्छ्वोः शूडनुनासिके च 6 / 4 / 19 ऊ आदेश kA0 श्रिव्यविमविज्वरित्वरामुपधया 4157 ऊट आदेश pA0 ज्वरत्वरश्रिव्यविमवामुपधायाश्च 6 / 4 / 20 ऊ आदेश kA0 राल्लोप्यौ 4|1158 'ch -v ' का लोप pA0 राल्लोपः 6 / 4 / 21 'ch -v ' का लोप kA0 वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चात: 4 / 1 / 59 लोप-अकारादेश pA0 अनुदात्तोपदेशवनतितनोत्यादीनाम0 6 / 4 / 37 लोप-अकारादेश kA0 यपि च 4 / 160 पञ्चम वर्ण का लोप pA0 वा ल्यपि 64 / 38 अनुनासिक का लोप 'kA0 वा म: 4 / 1 / 61 मकार का लोप pA0 वा ल्यपि 6 / 4 / 38 अनुनासिक का लोप kA0 तिकि दीर्घश्च 4 / 1 / 62 दीर्घ-लोपनिषेध pA0 न क्तिचि दीर्घश्च 6 / 4 / 39 दीर्घ-लोपनिषेध kA0 उन्देर्मनि 4 / 1 / 63 नकार का लोप pA0 अवोदधौद्यप्रश्रथहिमश्रथाः 6 / 4 / 29 निपातनविधि kA0 घजीन्धेः 4 / 1 / 64 नकार का लोप pA0 अवोदैधौद्यप्रथहिमश्रथाः .6 / 4 / 29 निपातनविधि kA0 स्यदो जवे 4 / 1165 निपातनविधि pA0 स्यदो जवे 6 / 4 / 28 निपातनविधि kA0 रन्जेर्भावकरणयोः 4 / 1 / 66 नकार का लोप pA0 घनि च भावकरणयोः 6 / 4 / 27 नकार का लोप kA0 वुष्-घिणिनोश्च 4 / 1467 नकार का लोप : pA0 घिनुणि च, रञ्जेरुप0,रजकरजनरज:सूप0 6।4।24-vaa0 , साम्य साम्य साम्य साम्य लाघव गौरव लाघव गौरव साम्य साम्य लाधव गौरव लाघव गौरव साम्य साम्य साम्य साम्य सरलता दुरूहता
Page #726
--------------------------------------------------------------------------
________________ Y= Y= Y= Y= Y= Y= IT 688 कातन्त्रव्याकरणम् 68. kA0 बृहे: स्वरेऽनिटि वा व 4 / 1 / 68 वैकल्पिक नलोप सरलता pA0 अनिदितां हल उपधायाः क्डिति 6 / 4 / 24 नलोप की संभावना दुरूहता kA0 यममनतनगमां क्वौ 4 / 1 / 69 लोप-अकारादेश सरलता pA0 गमः क्वौ, गमादीनामिति वक्तव्यम् 6।4।40,-vaa0 ,, दुरूहता kA0 विड्वनोरा 4 / 1 / 70 आकारादेश साम्य pA0 विड्वनोरनुनासिकस्यात् 6 / 4 / 41 साम्य kA0 धुटि खनिसनिजनाम् 4 / 1 / 71 आकारादेश साम्य pA0 जनसनखना सञ्झलोः 6 / 4 / 42 आकारादेश साम्य kA0 ये वा 4 / 1 / 72 वैकल्पिक आकारादेश साम्य pA0 ये विभाषा 6 / 4 / 43 वैकल्पिक आकारादेश साम्य kA0 सनस्तिकि वा 4 / 173 वैकल्पिक आकारादेश साम्य pA0 सनः क्तिचि लोपश्चास्यान्यतरस्याम् 6 / 4 / 45 वैकल्पिक आकारादेश साम्य 74. kA0 स्फुरिस्फुल्योर्घज्योतः 4|1174 वैकल्पिक आकारादेश विधिभेद pA0 स्फुरतिस्फुलत्योर्घनि 6 / 1 / 47 नित्य आकारादेश विधिभेद kA0 इज्जहाते: क्त्वि 4 / 175 इकारादेश साम्य pA0 जहातेश्च क्त्वि 7 / 4 / 43 हि-आदेश साम्य kA0 द्यतिस्यतिमास्थां त्यगुणे 4 / 176 इकारादेश साम्य pA0 द्यतिस्यतिमास्थामित् ति किति 7 / 4 / 40 इकारादेश साम्य kA0 वा छाशोः 4 / 1 / 77 वैकल्पिक इकारादेश साम्य pA0 शाछोरन्यतरस्याम् 7 / 4 / 41 इकारादेश साम्य kA0 दधातेर्हिः 4 / 178 'हि'-आदेश साम्य pA0 दधातेर्हिः 7 / 4 / 42 'हि'-आटे साम्य kA0 चरफलोरुदस्य 4 / 1179 उकारादेश साम्य pA0 तिच 7 / 4 / 89 उकारादेश साम्य kA0 दद् दोऽधः 4 / 1680 दत् आदेश साम्य pA0 दो दद् घोः 7 / 4 / 46 दथ् आदेश साम्य kA0 स्वरादुपसर्गात् त: 4|1281 तकारादेश साम्य pA0 अच उपसर्गात् त: 7 / 4 / 47 तकारादेश साम्य kA0 यपि चादो जग्धिः 4 / 1 / 82 जग्धि-आदेश साम्य pA0 अदो jagdhiya'p ति किति 2 / 4 / 36 जग्धि-आदेश साम्य kA0 घबलोर्घस्ल 4 / 1 / 83 घस्ल-आदेश साम्य pA0 घापोश्च 2 / 4 / 38 घस्ल-आदेश साम्य 84. kA0 क्तक्तवन्तू निष्ठा 4 / 1484 निष्ठासंज्ञा साम्य pA0 क्तक्तव्रतू निष्ठा 1 / 1 / 26 निष्ठासंज्ञा साम्य 1 1 1 3 3 3 4 4 4 4 4 4 4 1 3 Y=
Page #727
--------------------------------------------------------------------------
________________ 85. kA0 pA0 86. kA0 pA0 87. kA0 pA0 kA0 pA0 उपपदमतिङ् kA0 नाव्ययेनानमा 88. 89. 90. 92. 93. 94. 95. धातोः धातोः 97. pA0 अमैवाव्ययेन kA0 तृतीयादीनां वा pA0 91. का 0 pA0 kA0 वाऽसरूपोऽस्त्रियाम् pA0 वाऽसरूपोऽस्त्रियाम् kA0 तव्यानीयौ pA0 तव्यत्तव्यानीयरः kA0 स्वराद् यः pA0 kA0 अचो यत् शकिसहिपवर्गान्ताच्च पोरदुपधात् शकिसहोश्च pA0 96. kA0 आत्खनोरित्च्त्व 4 / 2 / 12 pA0 kA0 अचो यत्, ईद् यति, I च खनः 3 / 1 97, 6 4 65, 3|1|111 यमिमदिगदां त्वनुपसर्गे pA0 गदमदचरयमश्चानुपसर्गे 4 / 2 / 13 य-प्रत्यय 3।1।100 यत्-प्रत्यय kA0 चरेराङि चागुरौ 4 / 2 / 14 य-प्रत्यय pA0 99. का 0 pA0 गदमदचरयम0, चरेराङि चागुरौ 3।1।100 vA0 यत् प्रत्यय पण्यावद्यवर्या विक्रेयगर्ह्यानिरोधेषु 4 / 2 / 15 निपातनविधि अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु 3 / 1 / 101 निपातनविधि 100. का 0 वहां करणे वह्यं करणम् 101. का 0 अर्य: स्वामिवैश्ययोः 4 / 2 / 16 निपातनविधि pA0 3।1।102 निपातनविधि 4 / 2 / 17 निपातनविधि अर्यः स्वामिवैश्ययोः 3 / 1 / 103 निपातनविधि pA0 102. kA0 4 / 2 / 18 उपसर्या काल्या प्रजने उपसर्या काल्या प्रजने pA0 3।1।104 98. सप्तम्युक्तमुपपदम् तत्रोपपदं सप्तमीस्थम् तत् प्राङ् नाम चेत् उपसर्जनं पूर्वम् तस्य तेन समासः तृतीयाप्रभृतीन्यन्यतरस्याम् परिशिष्टम् - 3 4 / 2 / 1 3 / 1 / 91 4 / 2 / 2 कृत् कृदतिङ् 3 / 1 / 92 4 / 2 / 3 2 / 2 / 30 42/4 2 / 2 / 19 4/2/5 2 / 2 / 20 4/2/6 2 / 2 / 21 4 / 2 / 7 3 / 1 / 93 4 / 28 3 / 1 / 94 4 / 2 / 9 3 / 1 / 96 4 / 2 / 10 3 / 1 / 97 4 / 2 / 11 धात्वधिकार धात्वधिकार साम्य साम्य उपपद संज्ञा साम्य उपपद संज्ञा साम्य धातुपूर्व प्रयोग उत्कर्ष सम्भावना प्रयोग अपकर्ष समासविधान साम्य समासविधान साम्य समास - प्राग्भाव का निषेध साम्य समासविधान का निषेध साम्य वैकल्पिक समास-प्राग्भाव साम्य वैकल्पिक समास-प्राग्भाव साम्य साम्य साम्य साम्य साम्य लाघव गौरव साम्य साम्य साम्य साम्य लाघव गौरव साम्य साम्य उत्कर्ष अपकर्ष कृत् संज्ञा कृत् संज्ञा बाधकविधान बाधकविधान तव्य - अनीय प्रत्यय तव्यत् आदि प्रत्यय य-प्रत्यय यत् - प्रत्यय य-प्रत्यय 3 / 1 / 98,99 यत्-प्रत्यय य-प्रत्यय, इकारादेश 689 निपातनविधि निपातनविधि . " साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य
Page #728
--------------------------------------------------------------------------
________________ साम्य साम्य साम्य साम्य साम्य माम्य साम्य साम्ब साम्य साम्य कातन्त्रव्याकरणम् 103. kA0 अजय~ सङ्गने च 4 / 2 / 19 निपातनविधि pA0 अजयं सङ्गतम् 3 / 1 / 105 निपातनविधि 104. kA0 नाम्नि वद: क्यप् च 4 / 2 / 20 क्यप् -य प्रत्यय pA0 वदः सुपि क्यप् च 3 / 1 / 106 क्यप् - यत् प्रत्यय 105. kA0 भावे भुवः 4 / 2 / 21 क्यप् प्रत्यय pA0 भुवो भावे 3 / 1 / 107 क्यप् प्रत्यय 106. kA0 हनस्त च 4 / 2 / 22 क्यप् -तकारादेश pA0 हनस्त च 3 / 1 / 108 क्यप्-तकारादेश 107. kA0 वृद्धजुषीणशासुस्तुगुहां क्यप् 4 / 2 / 23 / क्यप् प्रत्यय pA0 एतिस्तुशास्वृदृजुषः क्यप् 3 / 1 / 109 क्यप् प्रत्यय 108. kA0 ऋदुपधाच्चाक्लपिते: 4 / 2 / 24 क्यप् प्रत्यय pA0 ऋदुपधाच्चाक्लपिघृतेः 3 / 1 / 110 क्यप् प्रत्यय 109. kA0 भृञोऽसंज्ञायाम् 4 / 2 / 25 क्यप् प्रत्यय pA0 भृञोऽसंज्ञायाम् 3 / 1 / 112 क्यप् प्रत्यय 110. kA0 ग्रहोऽपिप्रतिभ्यां वा 4 / 2 / 26 क्यप् प्रत्यय प्रत्यपिभ्यां ग्रहेश्छन्दसि 3 / 1 / 118 क्यप् प्रत्यय 111. kA0 पदपक्ष्ययोश्च 4 / 2 / 27 क्यप् प्रत्यय pA0 पदास्वैरिबाह्यापक्ष्येषु च 3 / 1 / 119 क्यप् प्रत्यय 112. kA0 वो नीपूभ्यां कल्कमुञ्जयोः 4 / 2 / 28 क्यप् प्रत्यय pA0 विपूयविनीयजित्या मुञ्जकल्कहलिषु 3 / 1 / 117 निपातनविधि 113. kA0 कृवृषिमृजां वा 4 / 2 / 29 क्यप् प्रत्यय ___ pA0 मृजेर्विभाषा, विभाषा कृवृषोः 3 / 1 / 113, 120 क्यप् प्रत्यय 114. kA0 सूर्यरुच्याव्यथ्या: कर्तरि 4 / 2 / 30 निपातनविधि pA0 राजसूयसूर्यमृषोद्यरुच्यकुप्य0 / 3 / 1 / 114 निपातनविधि 115. kA0 भिद्योद्ध्यौ नदे 4 / 2 / 31 निपातनविधि pA0 भिद्योद्ध्यौ नदे 3 / 1 / 115 निपाननतिधि 116. kA0 पुष्यसिध्यौ नक्षत्रे 4 / 2 / 32 निपातनविधि pA0 पुष्यसिध्यौ नक्षत्रे 3 / 1 / 116 निपातनविधि 117. kA0 युग्यं पत्रे 4 / 2 / 33 निपातनविधि pA0 युग्यं च पत्रे 3 / 1 / 121 निपातनविधि 118. kA0 कृष्टपच्यकुप्ये संज्ञायाम् 4 / 2 / 34 निपातनविधि pA0 राजसूयसूर्यमृषोद्यरुच्य0 3 / 1 / 114 निपातनविधि, 119. kA0 ऋवर्णव्यञ्जनान्ताद् घ्यण 4 / 2 / 35 घ्यण् प्रत्यय pA0 Rhaloya't 3 / 1 / 124 ण्यत् प्रत्यय 120. kA0 आसुयुवपिरपिलपित्रपिदभिचमां च 4 / 2 / 36 घ्यण् प्रत्यय pA0 आसुयुवपिरपिलपित्रपिचमश्च 3 / 1 / 126 ण्यत् प्रत्यय साम्य साम्य साम्य उत्कर्ष अपकर्ष साम्य साम्य उत्कर्ष अपकर्ष लाघव गौरव साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य माम्य साम्य
Page #729
--------------------------------------------------------------------------
________________ 121. kA 0 pA0 122. kA 0 pA0 123. kA 0 pA0 124. kA 0 pA0 125. kA 0 126. kA 0 pA0 राजसूयसूर्यमृषोद्यरुच्य0 सान्नाय्यनिकाय्यौ हविर्निवासयोः पाय्यसान्नाय्यनिकाय्यधाय्या 0 परिशिष्टम् - 3 4 / 2 / 37 घ्यण् प्रत्यय 3।1।125 ण्यत् प्रत्यय 41238 घ्यण् प्रत्यय ण्यत् प्रत्यय पाय्यसान्नाय्यनिकाय्यधाय्या मान0 3 । 1 | 129 प्राङोर्नियोऽसम्मतानित्ययो 0 4 / 2 / 39 आनाय्योऽनित्ये, प्रणाय्योऽसंमतौ 3 / 1 / 126, 128 निपातनविधि घ्यण् -स्वरवद्भाव 4 / 2 / 40 घ्यण् प्रत्यय ण्यत् प्रत्यय उवर्णादावश्यके ओरावश्यके पाधोर्मानसामिधेन्योः 136. kA0 सञ्चिकुण्डपः क्रतौ क्रतौ कुण्डपाय्यसञ्चाय्यौ राजसूयश्च pA0 127. kA0 परिचाय्योपचाय्यावग्नौ pA0 128. का 0 pA0 129. का 0 pA0 130. kA0 pA0 131. का 0 pA0 132. का 0 pA0 137. kA0 138. kA0 pA0 3|1|114 4 / 2 / 42 3|1|129 42 43 3|1|130 4 / 2 / 44 3 / 1 / 132 4 / 2 / 45 3|1|122 4 / 2 / 46 कृत्याः प्राङ् ण्डुलः 3 / 1 / 95 वुण्तृचौ 4 / 2 / 47 ण्वुल्तृचौ 3 / 1 / 133 अच् पचादिभ्यश्च 4 / 2 / 48 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3 / 1 / 134 4 / 2 / 49 अग्नौ परिचाय्योपचाय्यसमूह्या: चित्याग्निचित्ये च चित्याग्निचित्ये च अमावस्या वा अमावस्यदन्यतरस्याम् pA0 133. kA0 नन्द्यादेर्युः pA0 134. kA0 ग्रहादेर्णिन् pA0 135. kA0 ते कृत्या: नन्दिग्रहिपचादिभ्यो 0 नाम्युपधप्रीकृगृज्ञां कः pA0 इगुपधज्ञाप्रीकिरः कः उपसर्गे त्वातो डः आतश्चोपसर्गे धेदृशिपाघ्राध्मः श: pA0 पाघ्राध्माधेदृश: श: नन्दिग्रहिपचादिभ्यो 0 3 / 1 / 130 4 / 2 / 41 साहिसातिवेद्युदेजिचेति 0 अनुपसर्गाल्लिम्पबिन्दधारि 0 निपातनविधि निपातनविधि निपातनविधि निपातनविधि निपातनविधि निपातनविधि निपातनविधि निपातनविधि निपातनविधि "" " कृत्यसञ्ज्ञा "" वुण्-तृच् प्रत्यय ण्वुल्-तृच् प्रत्यय अच् प्रत्यय अच् प्रत्यय यु-प्रत्यय 3।1।134 ल्यु-प्रत्यय 4/2/50 णिन् प्रत्यय 3 / 1 / 134 णिन् प्रत्यय 4/2/51 3 / 1 / 135 4/2/52 3|1|136 4/2/53 3|1|137 4 / 2 / 54 3 / 1 / 138 क-प्रत्यय क-प्रत्यय ड-प्रत्यय ड- प्रत्यय श-प्रत्यय श-प्रत्यय श-प्रत्यय श-प्रत्यय 691 साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य
Page #730
--------------------------------------------------------------------------
________________ लाघव गौरव साम्य साम्य साम्य साम्य साम्य साम्य साम्य 692 कातन्त्रव्याकरणम् 139. kA0 वा ज्वलादिदुनीभुवो णः 4 / 2155 ण- प्रत्यय pA0 ज्वलिति0,दुन्योरनुप0, भवतेश्चेति 3।1।140,143-vaa0 ण-प्रत्यय 140. kA0 समाङोः सुवः 4ArA56 ण-प्रत्यय pA0 श्याव्यधातुसंस्वती0 3 / 1 / 141 ण-प्रत्यय 141. kA0 अवे हसोः 4 / 2157 ण-प्रत्यय pA0 श्याव्यधासुसंस्वती0 3 / 1 / 141 ण-प्रत्यय 142. kA0 दिहिलिहिश्लिषिश्वसि0 4 / 2 / 58 ण-प्रत्यय pA0 श्याव्यधाञसंस्वतीण0 3 / 11141 ण-प्रत्यय 143. kA0 ग्रहे 4 / 2 / 59 ण-प्रत्यय pA0 विभाषा ग्रहः 3 / 1 / 143 ण-प्रत्यय 144. kA0 गेहे त्वक् 4 / 2 / 60 अक्प्रत्यय pA0 गेहे कः 3 / 1 / 144 क-प्रत्यय 145. kA0 शिल्पिनि वुष् 4 / 2 / 61 वुष् प्रत्यय pA0 शिल्पिनि वुन् 3 / 1 / 145 बुन् प्रत्यय 146. kA0 गस्थक: 4 / 2 / 62 थक प्रत्यय pA0 गस्थकन् 3 / 1 / 146 थकन् प्रत्यय 147. kA0 ण्युट च 4 / 2 / 63 ण्युट् प्रत्यय pA0 ण्युट च 3 / 1 / 147 प्रत्यय 148. kA0 हः कालव्रीह्योः 4 / 2 / 64 ण्युट् प्रत्यय pA0 हश्च वहिकालयोः 3 / 1 / 148 ण्युट प्रत्यय 149. kA0 आशिष्यक: 4 / 2 / 65 अक प्रत्यय pA0 आशिषि च 3 / 1 / 150 वुन् प्रत्यय 150. kA0 पुत्रुसृल्वां साधुकारिणि 4 / 2 / 66 अक प्रत्यय pA0 पुसृल्व: समभिहारे वुन् 3 / 1 / 149 वुन् प्रत्यय साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य लाघव गौरव लाघव गौरव
Page #731
--------------------------------------------------------------------------
________________ 693 साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य परिशिष्टम्-3 151. kA0 कर्मण्यण 4 / 3 / 1 अण प्रत्यय pA0 कर्मण्यण 3 / 2 / 1 अण् प्रत्यय 152. kA0 हावामश्च 4 / 3 / 2 अण् प्रत्यय pA0 हावामश्च 3 / 2 / 2 अण प्रत्यय 153. kA0 शीलिकामिभक्ष्याचरिभ्यो णः 4 / 3 / 3 ण-प्रत्यय pA0 शीलिकामिभक्ष्याचरिभ्यो णः 3 / 2 / 1 ण-प्रत्यय पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् -vA0 154. kA0 आतोऽनुपसर्गात् कः / 4 / 3 / 4 क-प्रत्यय pA0 आतोऽनुपसर्गात् कः 3 / 2 / 3 क-प्रत्यय 155. kA0 नाम्नि स्थश्च 4 / 3 / 5 क-प्रत्यय pA0 सुपि स्थ: 3 / 2 / 4 क-प्रत्यय 156. kA0 तुन्दशोकयोः परिमृजापनुदोः 4 / 3 / 6 क-प्रत्यय pA0 तुन्दशोकयोः परिमृजापनुदोः 3 / 25 क-प्रत्यय 157. kA0 प्रे दाज्ञः 4 / 37 क-प्रत्यय pA0 प्रे दाज्ञः 3 / 2 / 6 क-प्रत्यय 158. kA0 समि ख्य: 4 / 328 क-प्रत्यय pA0 समि ख्यः 3 / 27 क-प्रत्यय 159. kA0 गष्टक 4 / 3 / 9 टक् प्रत्यय pA0 गापोष्टक 3 / 2 / 8 टक् प्रत्यय 160. kA0 सुरासीध्वोः पिबते: 4 / 3 / 10 प्रत्यय pA0 सुरासीध्वोः पिबतेरिति वक्तव्यम् 3।2।8-vaa0 ,, 161. kA0 हजोऽज् वयोऽनुद्यमनयोः 4 / 3 / 11 / / अच् प्रत्यय pA0 हरतेरनुधमनेऽच्, वयसि च 3 / 2 / 9,10 अच् प्रत्यय kA0 आङि ताच्छील्ये 4 / 3 / 12 अच् प्रत्यय pA0 आङि ताच्छील्ये 3 / 2 / 11 अच् प्रत्यय 163. kA0 अर्हश्च 4 / 3 / 13 अच् प्रत्यय pA0 अर्हः 3 / 2 / 12 अच् प्रत्यय 164. kA0 धृजः प्रहरणे चादण्डसूत्रयोः 4 / 3 / 14 अच् ,, pA0 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3 / 1 / 134 अच् प्रत्यय 165. kA0 धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टि0 4 / 3 / 15 अच् प्रत्यय pA0 अच्प्रकरणे शक्तिलाङ्गलाङ्कुश.. उपसंख्यानम् 3।2।9-vaa0,, ,, 166. kA0 स्तम्बकर्णयो रमिजपोः 4 / 3 / 16 अच् प्रत्यय ___ pA0 स्तम्बकर्णयो रमिजपोः 3 / 2 / 13 अच प्रत्यय 167. kA0 शम्पूर्वेभ्यः सज्ञायाम् 4 / 3 / 17 अच् प्रत्यय pA0 शमि धातो: सज्ञायाम् 3 / 2 / 14 अच् प्रत्यय साम्य EEEEEEE : FEEEEEEEEEEEEEEEEEEEEEEEEEEE साम्य साम्य साम्य साम्य लाघव गौरव साम्य साम्य साम्य साम्य सरलता दुरूहता साम्य साम्य साम्य साम्य साम्य साम्य
Page #732
--------------------------------------------------------------------------
________________ साम्य साम्य माम्य साम्य साम्य साम्य साम्य साम्य लाघव गौरव साम्य साम्य साम्य साम्य साम्य साम्य 694 कातन्त्रव्याकरणम् 168. kA0 शीङोऽधिकरणे च 4 / 3 / 18 अच् प्रत्यय pA0 अधिकरणे शेते: 3 / 2 / 15 अच् प्रत्यय 169. kA0 चरेष्टः 4 / 3 / 19 ट-प्रत्यय pA0 चरेष्टः 3 / 2 / 16 ट-प्रत्यय 170. kA0 पुरोऽग्रतोऽग्रेषु सतें: 4 / 3 / 20 ट-प्रत्यय pA0 पुरोऽग्रतोऽग्रेषु सते: 3 / 2 / 18 ट-प्रत्यय 171. kA0 पूर्वे कर्तरि 4 / 3121 ट-प्रत्यय pA0 पूर्वे कर्तरि 3 / 2 / 19 ट-प्रत्यय 172. kA0 kRo हेतुताच्छील्यानु0 4 / 3 / 22 ट-प्रत्यय pA0 kRo हेतु0, न शब्दश्लोक0 3 / 2 / 20,23 ट-प्रत्यय 173. kA0 तदाद्याधन्तानन्तकारबहु0 4 / 3 / 23 ट-प्रत्यय pA0 दिवाविभानिशाप्रभा..धनुररु:षु 3 / 2 / 21 ट-प्रत्यय 174. kA0 भृतौ कर्मशब्दे 4 / 3 / 24 ट-प्रत्यय pA0 कर्मणि भृतौ 3 / 2 / 22 ट-प्रत्यय 175. kA0 i: स्तम्बशकृतो: 4 / 3 / 25 i-प्रत्यय pA0 स्तम्बशकृतोरिन् 3 / 2 / 24 इन् प्रत्यय 176. kA0 हरतेदृतिनाथयोः पशौ 4 / 3 / 26 i-प्रत्यय pA0 हरतेदृतिनाथयोः पशौ 3 / 2 / 25 इन्-प्रत्यय 177. kA0 फलेमनरजासु ग्रहे: 4 / 3 / 27 i-प्रत्यय pA0 फलेग्रहिरात्मम्भरिश्च 3 / 2126 निपातनविधि 178. kA0 देववातयोरापेः 4 / 3 / 28 i-प्रत्यय pA0 - 179. kA0 आत्मोदरकुक्षिषु भृञः खिः 4 / 3 / 29 खि-प्रत्यय pA0 फलेग्रहिरात्मम्भरिश्च 3 / 2 / 26 निपातनविधि 180. kA0 एजे: खश् 4 / 3 / 30 खश् प्रत्यय pA0 एजे: खश् 3 / 2 / 28 खश् प्रत्यय 181. kA0 शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेट: 4 / 3 / 31 / खश् प्रत्यय pA0 नासिकास्तनयो0, नाडीमुष्ट्योश्च 3 / 2 / 29,30 खश् प्रत्यय 182. kA0 नाडीकरमुष्टिपाणिनासिकासु ध्मश्च 4 / 3 / 32 खश् प्रत्यय pA0 नासिकास्तनयो0, नाडीमुष्टयोश्च 3 / 2 / 29,30 खश् प्रत्यय 183. kA0 विध्वरुस्तिलेषु तुद: 4 / 3 / 33 खश् प्रत्यय pA0 विध्वरुषोस्तुदः 3 / 3 / 35 खश् प्रत्यय 184. kA0 असूर्योग्रयोदृशः 4 / 3 / 34 खश् प्रत्यय pA0 असूर्यललाटयो0, उग्रम्पश्येरम्0 3 / 2 / 36,37 निपातन भी साम्य साम्य उत्कर्ष अपकर्ष वैशिष्ट्य वैशिष्ट्य हीनता साम्य साम्य लाघव गौरव उत्कर्ष अपकर्ष उत्कर्ष अपकर्ष लाघव गौरव
Page #733
--------------------------------------------------------------------------
________________ साम्य साम्य परिशिष्टम्-3 695 185. kA0 ललाटे तपः 4 / 3 / 35 खश् प्रत्यय साम्य pA0 असूर्यललाटयोद्देशितपोः 3 / 2 / 36 खश् प्रत्यय साम्य 186. kA0 मितनखपरिमाणेषु पच: 4 / 3 / 36 खश् प्रत्यय लाघव pA0 परिमाणे पच:, मितनखे c। 3 / 2 / 33,34 खश् प्रत्यय गौरव 187. kA0 कूल उद्जोद्वहो: 4 / 3 / 37 खश् प्रत्यय साम्य pA0 उदि कूले रुजिवहोः 3 / 2 / 31 खश् प्रत्यय साम्य 188. काल वहलिहा_लिहपरन्तपेरम्मदाश्च 4 / 3 / 38 निपातनविधि pA0 वहाभ्रे लिहः, उग्रम्पश्ये0, द्विस्स्त्प्र्योस्तापे:3।2।32,37,38 निपातनादि kA0 वदेः ख: प्रियवशयोः 4 / 3 / 39 ख-प्रत्यय साम्य pA0 प्रियवशे वदः खच्. 3 / 2 / 38 खच् प्रत्यय 190. kA0 सर्वकूलाभ्रकरीषेषु कष: 4 / 3 / 40 ख-प्रत्यय साम्य pA0 सर्वकूलाभ्रकरीषेषु कष: 3 / 2 / 42 खच्-प्रत्यय साम्य 191. का भयर्तिमेघेषु कृत्रः 4 / 3 / 41 ख-प्रत्यय साम्य pA0 मेघर्तिभयेषु कृत्रः 4 / 3 / 41 ख-प्रत्यय साम्य 192. kA0 क्षेमप्रियमद्रेष्वण च 4 / 3142 ख-अण् प्रत्यय साम्य pA0 क्षेमप्रियमद्रेऽण् च 3 / 2 / 44 खच्-अण् प्रत्यय साम्य 193. kA0 भावकरणयोस्त्वाशिते भुवः 4 / 3 / 43 / ख-प्रत्यय साम्य pA0 आशिते भुव: करणभावयोः 3 / 2 / 45 खच् प्रत्यय 194. kA0 नाम्नि तृभृवृजिधारितपिदमिसहां संज्ञायाम् 4 / 3 / 44 खच् प्रत्यय pA0 संज्ञायां भृतृवृजिधारिसहितपिदमः 3 / 2 / 46 ख-प्रत्यय साम्य 195. kA0 गमश्च 4 / 3 / 45 ख-प्रत्यय साम्य pA0 गमश्च 3 / 2 / 47 खच् प्रत्यय उरोविहायसोरुरविहौ च 4 / 3 / 46 ख- प्रत्यय आदि उत्कर्ष pA0 गमश्च, उरसो लोपश्च, डे च विहायसो0 3 / 2 / 47,48-4 खच् प्रत्ययादि अपकर्ष 197. kA0 डोऽसज्ञायामपि 4 / 3 / 47 ड-प्रत्ययादि pA0 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड: 3 / 2 / 48 ड-प्रत्ययादि 198. kA0 विहङ्गतुरङ्गभुजङ्गाश्च । 4 / 3 / 48 निपातनविधि उत्कर्ष pA0 खच्च डिद् वा वक्तव्यः 3।2।38-vaa0 डिद्वद्भाव अपकर्ष 199. kA0 अन्यतोऽपि च 4 / 3 / 49 ड-प्रत्यय pA0 गिरौ डश्छन्दसि,डप्रकरणे0 3।2।48-vaa0 ड-प्रत्ययादि अपकर्ष 200. का. हन्तेः कर्मण्याशीर्गत्योः 4 / 3 / 50 ड-प्रत्यय pA0 आशिषि हनः, कर्मणि समि च 3।2।49-vaa0 ड-प्रत्यय अपकर्ष 201. kA0 अपात् क्लेशतमसो: 4 / 3 / 51 ड- प्रत्यय साम्य pA0 अपे क्लेशतमसोः 3 / 2 / 50 ड-प्रत्यय साम्य साम्य साम्य साम्य 196. kA0 उत्कर्ष अपकर्ष उत्कर्ष उत्कर्ष
Page #734
--------------------------------------------------------------------------
________________ साम्य साम्य साम्य साम्य साम्य साम्य उत्कर्ष उत्कर्ष साम्य माम्य साम्य साम्य साम्य साम्य साम्य साम्य 696 कातन्त्रव्याकरणम् 202. kA0 कुमारशीर्षयोर्णिन् 4 / 3 / 52 णिन प्रत्यय pA0 कुमारशीर्षयोणिनिः 3 / 2 / 51 णिनि प्रत्यय 203. kA0 टगलक्षणे जायापत्योः 4 / 3 / 53 टक् प्रत्यय pA0 लक्षणे जायापत्योष्टक 3 / 2 / 52 टक् प्रत्यय 204 kA0 अमनुष्यकर्तृकेऽपि च 4 / 3 / 54 टक् प्रत्यय pA0 अमनुष्यकर्तृके च 3 / 2 / 53 टक् प्रत्यय 205. kA0 हस्तिबाहुकपाटेषु शक्ती 4 / 3 / 55 टक् प्रत्यय pA0 शक्तौ हस्तिकपाटयोः 3 / 2 / 54 टक् प्रत्यय 206. kA0 पाणिघताडघौ शिल्पिनि 4 / 3 / 56 निपातनविधि pA0 पाणिघताडघौ शिल्पिनि 3 / 2 / 5 निपातनविधि 207. kA0 नग्नपलितप्रियान्धस्थूलसुभग0 4 / 3 / 57 ख्युट् प्रत्यय pA0 आढ्यसुभगस्थूलपलितनग्नान्ध0 3 / 2 / 56 ख्युन् प्रत्यय 208. kA0 भुव: खिष्णुखुको कर्तरि 4 / 3 / 58 खिष्णु-खुकञ् प्रत्यय ___pA0 कर्तरि भुव: खिष्णुच्खुको 3 / 2 / 57 खिष्णुच्-खुकञ् प्रत्यय 209. kA0 भजो विण 4 / 3159 विण प्रत्यय pA0 भजो ण्विः 3 / 2 / 62 ण्वि प्रत्यय 210. kA0 सहश्छन्दसि 4 / 3 / 61 विण् प्रत्यय pA0 छन्दसि सह: 3 / 2 / 63 ण्वि प्रत्यय 211. kA0 वहश्च 4 / 3 / 61 विण् प्रत्यय pA0 वहश्च 3 / 2 / 64 पिव प्रत्यय 212 kA0 अनसि डश्च 4 / 3 / 62 विण् प्रत्ययदि सावनडुहः, चतुरनडुहोरामुदात्तः 7 / 1 / 82,89 आम्-नुम् आगम 213. kA0 दुह: को घश्च 4 / 3 / 63 क-प्रत्ययादि pA0 दुहः कब् घश्च 3 / 2 / 70 कप् प्रत्ययादि 214. kA0 विट क्रमिगमिखनिसनिजनाम् 4 / 3 / 64 विट् प्रत्यय pA0 जनसनखनक्रमगमो विट 3 / 2 / 67 विट् प्रत्यय 215. kA0 मन्त्रे श्वेतबहुक्थशंसपुरोडाशावयजिभ्यो विण 4 / 3 / 65 विण् प्रत्यय pA0 मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् 3 / 2 / 71 ण्विन् प्रत्यय 216. kA0 आतो मन्क्वनिब्0 4 / 3 / 66 मन् आदि प्रत्यय pA0 आतो मनिन्क्वनिप्0 3 / 274 मनिन् आदि प्रत्यय 217 kA0 अन्येभ्योऽपि दृश्यन्ते 4 / 3 / 67 मन् आदि प्रत्यय pA0 अन्येभ्योऽपि दृश्यन्ते 3 / 275 मनिन् आदि प्रत्यय 218. kA0 क्विप् च 4 / 3 / 68 क्विप् प्रत्यय pA0 क्विप् च 3 / 276 क्विप् प्रत्यय साम्य साम्य साम्य साम्य वैशिष्ट्य हीनता साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य
Page #735
--------------------------------------------------------------------------
________________ वहे पञ्चम्यां भ्रंशे: क्विप् च स्पृशोऽनुदके pA0 स्पृशोऽनुदके क्विन् अदोऽनन्ने अदोऽनन्ने 219. का 0 pA0 220. kA0 221. kA0 pA0 222. का 0 pA0 223. का 0 ऋत्विग्दधृक्स्रग्दिगुष्णिहश्च pA0 ऋत्विग्दधृक्स्रग्दिगुष्णिग 0 224. का 0 सत्सूद्विषद्रुहदुहयुजविद0 क्रव्ये च क्रव्ये च pA0 233. kA0 pA0 234. kA0 pA0 सत्सूद्विषद्रुहदुहयुजविद0 3 / 2 / 61 225. kA0 कर्मण्युपमाने त्यदादौ दृशष्टक्सकौ च 4 / 3 / 75 pA0 त्यदादिषु0, दृशे क्सश्च वक्तव्यः 3 / 2260 vA0 226. का 0 नाम्न्यजातौ णिनिस्ताच्छील्ये 4।3।76 pA0 3 / 2 / 78 227. का 0 4 । 3 |77 3 / 2 / 79 pA0 228. का 0 4 / 3 / 78 pA0 3 / 280, 81 229. का 0 4 / 3 / 79 pA0 230. का 0 pA0 231. kA0 pA0 232. का 0 सुप्यजातौ णिनिस्ताच्छील्ये कर्त्तर्युपमाने कर्त्तर्युप व्रताभीक्ष्ण्ययोश्च व्रते, बहुलमाभीक्ष्ण्ये मनः पुंवच्चात्र मनः, खित्यनव्ययस्य खश्चात्मने आत्ममाने खश्च करणेऽतीते यजः परिशिष्टम् - 3 4 / 3 / 69 3 / 2|76 4|3|70 3 / 2:58 4 / 3 / 71 3 / 2 / 68 4 / 3 / 72 3 / 2 / 69 4 / 3 / 73 3 / 2 / 59 4 / 3 / 74 भूते, करणे यजः कर्मणि हन: कुत्सायाम् कर्मणि हन: क्विब् ब्रह्मभ्रूणवृत्रेषु ब्रह्मभ्रूणवृत्रेषु कृञः सुपुण्यपापकर्ममन्त्रपदेषु pA0 सुकर्मपापमन्त्रपुण्येषु कृञः 235. kA0 सोमे सुञः सोमे सुञः pA0 क्विप् प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय क्विन् प्रत्यय क्विप् प्रत्यय 4।3।80 3 / 2 / 83 4 / 3 / 81 3 / 284, 85 4 / 3 / 82 3 / 2186 4 / 3 / 83 3 / 2187 4|3|84 3 / 2 / 89 4 / 3 / 85 3 / 2 / 90 विट् प्रत्यय क्विप् प्रत्यय विट् प्रत्यय निपातनविधि निपातनविधि क्विप् प्रत्यय क्विप् प्रत्यय टक् आदि प्रत्यय क्विन् आदि pra0 णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय निप्रत्ययादि 3 / 2 / 82,6 / 3 / 66 णिनि प्रत्यय ख- णिनि प्रत्यय ख - णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय णिनि प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय क्विप् प्रत्यय 697 गौरव लाघव साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य लाघव लाघव साम्य साम्य साम्य साम्य लाघव गौरव लाघव गौरव साम्य साम्य लाघव गौरव उत्कर्ष अपकर्ष साम्य साम्य साम्य साम्य साम्य साम्य
Page #736
--------------------------------------------------------------------------
________________ 698 कातन्त्रव्याकरणम् माम्ब माम्य साम्य साम्य साम्य लाघव लाघव लाघव गौरव 23. का. फसायाम् पायः 18. kA0 दर्श: ! pA0 दृशः ऋयांना 235. kA0 सहराज्ञार्यध: pA0 राजनि यधिकृत्राः, सहे च 240. kA0 कृत्रश्च pA0 राजनि युधिकृत्रा:, सहे च 2 41. kA0 सप्नभीपञ्चम्यन्ते जनेर्ड: pA0 सप्तम्यां जनंर्डः, पञ्चम्यामजातो का अन्यत्रापि च pA0 अन्येष्वपि दृश्यते 243. kA0 निष्ठा pA0 निष्ठा . kA0 ड्वनिप् सुयजाः pA0 सुयजोवनिप् 245. काः जीर्यतेरन्तृन् pA0 जीर्यतेस्तृन् स्विप प्रत्यय 31218 किता प्रत्यय 4:3 / 8 इन्न प्रत्यय इनि प्रत्यय 4 / 3 / 88 कनिप् प्रत्यय 3 / 2 / 11 कवानप् प्रत्यय 4!3 / 89 क्वनिप् प्रत्यय 3 / 2 / 95,96 क्वनिप् प्रत्यय 41390 वनिप् प्रत्यय 3 / 2 / 95,96 क्वनिप् प्रत्यय 4 / 3 / 11 ड-प्रत्यय 3 / 2 / 97.98 ड-प्रत्यय 4.3192 ड-प्रत्यय 3 / 2 / 101 ड-प्रत्यय 4 / 3 / 93 निष्ठासंज्ञक प्रत्यय 3 / 2 / 102 निष्ठासंज्ञक प्रत्यय 4 / 3 / 94 वनिप् प्रत्यय 3 / 2 / 103 वनिप् प्रत्यय 4 / 3 / 95 अन्तृन् प्रत्यय 3 / 2 / 104 अतृन् प्रत्यय उत्कर्ष अपकर्ष 242. साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य 246. kA0 क्वन्सुकानौ परोक्षावच्च 4 / 4 / 1 क्वन्सुप्रत्ययादि साम्य pA0 लिट: कानज् वा, क्वसुश्च 3 / 2 / 106,107 क्वसु इत्यादि साम्य 247. kA0 वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः 4 / 4 / 2 शन्तृङ् -आनश् प्रत्यय साम्य pA0 लटः शतृशानचावप्रथमा0, सम्बोधने च 3 / 2 / 124,125 शतृ-शानच् प्रत्यय साम्य 248. kA0 लक्षणहेत्वो: क्रियायाः 4 / 4 / 3 शन्तृङ्-आनश् प्रत्यय साम्य pA0 लक्षणहेत्वो क्रियायाः 3 / 2 / 126 शत-शानच् प्रत्यय साम्य 41. का. वेन: शन्तुर्वन्मः 4 / 4 / 4 वन्सु आदेश . साम्य पार विदेः शतुर्वमुः 7/1136 वसु आदेश साम्य 2'. c. का आनोऽत्रात्मने 4 / 4 / 5 आत्मनेपद संज्ञा साम्य pA0 नङानावात्मनेपदम् 1 / 4 / 10 आत्मनेपद संज्ञा साम्य 261. kA0 I तस्यासः 4 / 4 / 6 ईकारादेश साम्य पाः ईदासः 7 / 2 / 83 ईकारादेश साम्य 2. 2. काल आन्मोऽन्त आने 4 / 4 / 7 मकारागम लाघव pA0 आने मुक 7 / 2 / 82 मुक् आगम लाघव
Page #737
--------------------------------------------------------------------------
________________ 253 . kA 0 pA0 254. kA 0 pA0 255. kA 0 pA0 256. kA 0 pA0 257. kA 0 258. kA 0 परिशिष्टम् - 3 4।4।8 3 / 2 / 128 4|4|1 ताच्छील्यवयोवचनशक्तिषु चानश् 3 / 2 / 129 4।4|10 3 / 2 / 130 4|4|11 द्विषोऽमित्रे सुञ यज्ञसंयोगे pA0 सुत्रो यज्ञसंयोगे अर्हः प्रशंसायाम् pA0 3 / 2 / 133 अर्हः प्रशंसायान् 259. kA0 तच्छीलतद्धर्मतत्साधुकारिष्वा क्वेः 4 / 4 / 14 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु 3 / 2 / 134 pA0 260. kA0 pA0 तृन् 3 / 2 / 15 3 / 2 / 135 तृन् 261 kA0 भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधि0 4।4।16 pA0 262. kA0 pA0 263. का 0 पूङ्यजो: शानङ् पूङ्यजो: शानन् शक्तिवयस्ताच्छील्ये इङ्घारिभ्यां शन्तृङ्ङकृच्छ्रे इङभार्याः शत्रकृच्छ्रिणि द्विष. शत्रौ pA0 265. का 0 pA0 266. kA0 ग्लाजिस्थश्च क्स्नुः त्रसिगृधिधृषिक्षिपां नुः त्रसिगृधिधृषिक्षिपे: क्रुः अधिकारसूत्र अधिकारसूत्र तृन् प्रत्यय तृन् प्रत्यय इष्णुच् प्रत्यय अलंकृञ्निराकृञ्0, णश्छन्छसि, भुवश्च 3 / 2 / 136 - 138 ण-प्रत्यय इष्णुच् प्रत्यय मदिपतिपचामुदि अलंकृनिराकृञ्जनोत् जिभुवो: स्नुक् इष्णुच् प्रत्यय स्नुक् प्रत्यव pA0 ग्लाजिस्थश्च क्स्नुः वस्नु प्रत्यय 264. kA0 ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः स्नु प्रत्यय क्स्नु प्रत्यय क्नु प्रत्यय नु प्रत्यय घिणिन् प्रत्यय घिनुण् प्रत्यय घिणिन् प्रत्यय घिनुण् प्रत्यय घिणिन् प्रत्यय शमामष्टानां घिणिन् शमित्यष्टाभ्यो घिनुण् 4।4।17 3 / 2 / 136 4|4|18 3 / 2 / 139 4|4|19 3 / 2 / 139 4 / 4 / 20 3 / 2 / 140 4 / 4 / 21 3 / 2 / 141 4|4|22 3 / 2 / 142 4 / 4 / 23 3 / 2 / 142 4 / 4 / 24 pA0 संपृचानु0, वौ कषलसकत्थत्रम्भः 3 / 2 / 142, 143 घिनुण् प्रत्यय 4 / 4 / 25 घिणिन् प्रत्यय 3 / 2 / 145 घिनुण् प्रत्यय pA0 267. kA0 युजभजभुजद्विषद्रुह 3 / 2 / 130 4।4|12 pA0 संपृचानुरुधाङ्यमाङ्. 268. kA0 सृजिपृचिज्वरित्वराम् pA0 संपृचानुरुधाङ्यमाङ्. विचकत्थस्त्रन्भुकषलषाम् 269. kA0 3 / 2 / 132 4|4|13 270. kA0 प्रे द्रुमथवदवसलपाम् pA0 प्रे लपसृद्रुमथवदवसः शानङ् प्रत्यय शानन् प्रत्यय शानङ् प्रत्यय चानश् प्रत्यय शन्तृङ् प्रत्यय शतृ प्रत्यय शन्तृङ् प्रत्यय शतृ प्रत्यय शन्तृङ् प्रत्यय शतृ प्रत्यय शन्तृङ् प्रत्यय शतृ प्रत्यय घिनुण् प्रत्यय घिणिन् प्रत्यय 699 साम्य साम्य साम्य साम्य लाघव गौरव लाघव गौरव लाघव गौरव लाघव गौरव साम्य माम्य साम्य साम्य लाघव गौरव साम्य साम्य साम्य साम्य उ कर्ष अपकर्ष साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य सरलता सरलता साम्य साम्य
Page #738
--------------------------------------------------------------------------
________________ 275. साम्य 700 कातन्त्रव्याकरणम् 271. kA0 परौ सृदहोः 4 / 4 / 26 घिणिन् प्रत्यय लाघव pA0 संपृचानुरुधाङ्यमा0 3 / 2 / 142 घिनुण् प्रत्यय गौरव 272. kA0 क्षिपरटवदवादिदेविभ्यो वुण च 4 / 4 / 27 घिणिन्-वुण् प्रत्यय सरलता pA0 संपृचानु0, निन्दहिंस0, देविक्रुशो0 3 / 2 / 142, 146,147 घिनुण-वुञ् दुरूहता 273. kA0 निन्दहिंसक्लिशखादानेक.0 4 / 4 / 28 वुञ् प्रत्यय साम्य pA0 निन्दहिंसक्लिशखादविनाश0 3 / 2 / 146 वुञ् प्रत्यय साम्य 274. kA0 देविक्रुशोश्चोपसर्गे 4 / 4 / 29 वुञ् प्रत्यय साम्य pA0 देविक्रुशोश्चोपसर्गे 3 / 2 / 147 वुञ् प्रत्यय साम्य kA0 क्रुधिमण्डिचलिशब्दार्थेभ्यो युः 4 / 4 / 30 यु-प्रत्यय साम्य pA0 चलनशब्दार्थादकर्मकात्0 3 / 2 / 148,151 युच् प्रत्यय साम्य 276. kA0 रुदादेश्च व्यञ्जनादेः 4 / 4 / 31 यु-प्रत्यय pA0 अनुदात्तेतश्च हलादे: 3 / 2 / 149 युच् प्रत्यय साम्य 277. kA0 जुचङ्क्रम्यदन्द्रम्य0 4 / 4 / 32 यु-प्रत्यय साम्य pA0 जुचक्रम्यदन्द्रम्य0 3 / 2 / 150 युच् प्रत्यय साम्य 278. kA0 न यान्त्सूदीप्दीक्स्सा। 4 / 4 / 33 युच्-प्रत्यय का निषेध साम्य pA0 न य:,सूददीपीक्षश्च 3 / 2 / 152,153 युच् प्रत्यय का निषेध साम्य 279. kA0 शृकमगमहनवृषभू0 4 / 4 / 34 उकञ् प्रत्यय साम्य pA0 लषपतपदस्थाभूवृष0 3 / 2 / 154 उकञ् प्रत्यय साम्य 280. kA0 वृङ्भिक्षिलुण्टिजम्पिकुट्टां षाक: 4 / 4 / 35 षाक प्रत्यय साम्य pA0 जल्पभिक्षकुट्टलुण्टवृङ: षाकन् 3 / 2 / 155 षाकन् प्रत्यय साम्य 281. kA0 pre jusuvorin / 4 / 4 / 36 in pratyaya उत्कर्ष pA0 प्रजोरिनि:, जिदृक्षिविश्रीण 3 / 2 / 156, 157 इनि प्रत्यय अपकर्ष kA0 जीणदृक्षिविश्रिपरिभूवमा0 4 / 4 / 37 इन् प्रत्यय pA0 जिदृक्षिविश्रीण 3 / 2 / 157 इनि प्रत्यय अपकर्ष 283. kA0 दयिपतिगृहिस्पृहिश्रद्धा0 4 / 4 / 38 आलु प्रत्यय साम्य pA0 स्पृहिगृहिपतिदयिनिद्रा0 3 / 2 / 158 आलुच् प्रत्यय साम्य 284. kA0 शदिसदिधेड्दासिभ्यो रुः 4 / 4 / 39 रु-प्रत्यय साम्य pA0 दाधेसिशदसदो ru0 3 / 2 / 159 रु-प्रत्यय साम्य 285. kA0 स्रदिघसां मरक् 4।4।40 मरक् प्रत्यय. साम्य pA0 सृघस्यद: क्मरच् 3 / 2 / 160 क्मरच् प्रत्यय साम्य 286. kA0 मिदिभासिभन्जां घुर: 4 / 4 / 41 घुर प्रत्यय साम्य pA0 भञ्जभासमिदो घुरच् 3 / 2 / 161 घुरच् प्रत्यय साम्य 287. kA0 छिदिभिदिविदां कुर: 4 / 4 / 42 कुर प्रत्यय साम्य pA0 विदिभिदिच्छिदे: कुरच् 3 / 2 / 162 कुरच् प्रत्यय साम्य 288. kA0 जागुरूक: 4 / 4 / 43 ऊक प्रत्यय साम्य pA0 जागुरूक: 3 / 2 / 165 ऊक प्रत्यय साम्य उत्कर्ष
Page #739
--------------------------------------------------------------------------
________________ परिशिष्टम्-3 701 289. kA0 चेक्रीयितान्तानां यजि0 4 / 4 / 44 ऊक प्रत्यय साम्य pA0 यजजपदशां यङ: 3 / 2 / 166 ऊक प्रत्यय साम्य 290. kA0 तस्य लुगचि 4 / 4 / 45 य-प्रत्यय का लुक् साम्य pA0 यङोऽचि च 2 / 4 / 74 यङ् प्रत्यय का लुक् साम्य 291. kA0 ततो यातेर्वरः 4।4।46 वर प्रत्यय साम्य pA0 यश्च यङः 3 / 2 / 176 वरच प्रत्यय साम्य 292. kA0 कसिपिसिभासीश0 4 / 4 / 47 वर प्रत्यय साम्य pA0 स्थेशभासपिस0 3 / 2 / 175 वरच प्रत्यय साम्य 293. kA0 सृजीणनशां क्वरप् 4।4।48 क्वरप् प्रत्यय साम्य pA0 इनश्जिसर्तिभ्य: क्वरप् 3 / 2 / 163 क्वरप् प्रत्यय साम्य 294. kA0 गमस्त च 4 / 4 / 49 क्वरप् प्रत्यय-तकारादेश साम्य pA0 गत्वरश्च 3 / 2 / 164 निपातनविधि साम्य 295. kA0 दीपिकम्प्यजसिहिंसिकमिस्मिनमा र: 4 / 4 / 50 र-प्रत्यय साम्य pA0 नमिकम्पिसम्यजसकम0 3 / 2 / 168 र-प्रत्यय साम्य 296. kA0 सनन्ताशंसिभिक्षामुः 4 / 4 / 51 u-प्रत्यय साम्य pA0 सनाशंसभिक्ष u: 3 / 2 / 168 u-प्रत्यय साम्य 297. kA0 बिन्द्विच्छू च 4 / 4 / 52 निपातनविधि साम्य pA0 बिन्दुरिच्छु: 3 / 2 / 169 निपातनविधि साम्य 298. kA0 आऋवर्णोपधलोपिनां किद्वे च 4 / 4 / 53 / किप्रत्यय-द्वित्व उत्कर्ष pA0 आदृगमहनजन: किकिनौ लिट् च 3 / 2 / 171 किप्रत्यय-द्वित्व अपकर्ष 299. kA0 तृषिधृषिस्वपां नजिङ् 4 / 4 / 54 नजिङ् प्रत्यय उत्कर्ष pA0 स्वपितृषोर्नजिङ्, धृषेश्चेति वक्तव्यम् 3।2।172-vaa0 नजिङ् प्रत्यय अपकर्ष 300. kA0 शृवन्द्योरारु: 4 / 4/55 आरु प्रत्यय साम्य pA0 शृवन्द्योरारुः 3 / 2 / 173 आरु प्रत्यय साम्य 301. kA0 भियो रुग्लुको च 4 / 4 / 56 रुक्-लुक् प्रत्यय उत्कर्ष pA0 भिय: क्रुक्लुकनौ 3 / 2 / 174 क्रुक्-लुकन् प्रत्यय अपकर्ष 302. kA0 क्विब् भ्राजिपृधुर्वीभासाम् 4 / 4 / 57 क्विप् प्रत्यय साम्य pA0 भ्राजभासधुर्विद्युतोर्जि0 3 / 2 / 177 क्विप् प्रत्यय साम्य 303. kA0 द्युतिगमोढेच 4 / 4 / 58 क्विप् प्रत्यय-द्वित्व उत्कर्ष pA0 द्युतिगमिजुहोतीनां द्वे च 3।2।178-vaa0 ,, द्वित्व उत्कर्ष 304. kA0 भुवो डुर्विशम्प्रेषु 4 / 4 / 59 डु-प्रत्यय साम्य pA0 विप्रसंभ्यो ड्वसंज्ञायाम् 3 / 2 / 180 डु-प्रत्यय साम्य 305. kA0 कर्मणि धेट: ष्ट्रन् 4 / 460 ष्ट्रन् प्रत्यय साम्य pA0 ध: कर्मणि ष्ट्रन् 3 / 2 / 181 ष्ट्रन् प्रत्यय साम्य 306. kA0 नीदाप्रशसुयुयुजस्तुतुद0 4 / 4 / 61 ष्ट्रन् प्रत्यय ___ pA0 दाम्नीशसयुयुजस्तु0 3 / 2 / 182 ष्ट्रन् प्रत्यय साम्य प
Page #740
--------------------------------------------------------------------------
________________ 702 4 / 4 / 62 307. kA0 हलशूकरयो: पुवः हलसूकरयोः पुचः pA0 3 / 2 / 183 308. का 0 अर्त्तिलूधूसूखनिसहिचरिभ्य इत्रन् 4 / 4 / 63 अर्त्तिलूधूसूखनसहचर इत्रः pA0 _3 / 2 / 184 309. का 0 पुवः सञ्ज्ञायाम् 4 / 4 / 64 पुवः सञ्ज्ञायाम् कातन्त्रव्याकरणम् साम्य साम्य साम्य साम्य इत्रन् प्रत्यय साम्य pA0 इत्र प्रत्यय साम्य 310. kA0 ऋषिदेवतयोः कर्तरि इत्र प्रत्यय साम्य pA0 कर्तरि चर्षिदेवतयोः 3 / 2 / 186 इत्रन् प्रत्यय साम्य 311. का 0 ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः 4।4।66 क्त-प्रत्यय साम्य pA0 साम्य ञीतः क्तः, मतिबुद्धिपूजार्थेभ्यश्च 3 / 2 / 187, 188 क्त-प्रत्यय 312. का 0 उणादयो भूतेऽपि 4।4।67 लाघव उणादयो बहुलम्, भूतेऽपि दृश्यन्ते 3 / 3 / 1, 2 गौरव pA0 313. का 0 भविष्यति गम्यादयः 4।4।68 साम्य pA0 भविष्यति गम्यादयः 3 / 3 / 3 साम्य 314. का 0 वुणतुमौ क्रियायां क्रियार्थायाम् 4।4।69 वुण् -तुम् प्रत्यय साम्य pA0 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3 / 3 / 1 ण्वुल् तुमुन् प्रत्यय साम्य भावविहित प्रत्यय 315 का 0 भाववाचिनश्च 4।4।70 साम्य pA0 भाववचनाश्च 3 / 3 / 11 भावविहित प्रत्यय साम्य 316. का 0 कर्मणि चां 44 /71 साम्य pA0 अण् कर्मणि च 3 / 3 / 12 साम्य 317. kA0 4/4/72 शानौ स्यसंहितों शेषे च स्यतासी0, ऌटः सद् वा, तौ सत् 3 / 1 / 33, 3 14; 2 / 127 स्य- शतृ - शानच् गौरव शन्तृङ्-आनश् लाघव pA0 318. kA0 पदरुजविशस्पृशोचां घञ् pA0 पदरुजविशस्पृशो घञ् 319. का 0 सृ स्थिरव्याध्योः सृस्थिरे पा 320. kA0 भावे pA0 भावे 321. kA0 अकर्तरि च कारके संज्ञायाम् pA0 अकर्तरि च कारके संज्ञायाम् 322. kA0 सर्वस्मात् परिमाणे pA0 323. kA0 परिमाणाख्यायां सर्वेभ्यः इङाभ्यां च pA0 इङश्च, श्याद्व्यधातु 0 3 / 2 / 185 4|4|65 ष्ट्रन् प्रत्यय ष्ट्रन् प्रत्यय इत्रन् प्रत्यय इत्र प्रत्यय 4।5।1 3 / 3 / 16 4|5|2 3 / 3 / 17 4/5/3 3 / 3 / 18 4|5|4 3 / 3 / 19 4/5/5 3 / 3 / 20 4/5/6 साधुत्वविधि साधुत्वविधि साधुत्वविधि सावध - अण् प्रत्यय अण् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय 3 / 3 / 20;1 / 141 घञ् ण प्रत्यय समानता समानता उत्कर्ष अपकर्ष समानता समानता समानता समानता समानता समानता समानता समानता
Page #741
--------------------------------------------------------------------------
________________ 703 समानता परिशिष्टम्-3 4 / 5 / 7 3 / 3 / 22 4 / 5 / 8 3 / 3 / 23 4 / 5 / 9 3 / 3 / 23 4 / 5 / 10 3 / 3 / 24 4 / 5 / 11 3 / 3 / 25 4 / 5 / 12 3 / 3 / 33 4 / 5 / 13 3 / 3 / 32 4 / 5 / 14 3 / 3 / 34 4 / 5 / 15 3 / 3 / 27 4/5/16 3/3/26 4/5/16 समानता उत्कर्ष अपकर्ष उत्कर्ष उत्कर्ष समानता समानता समानता समानता 324. kA0 उपसर्गे रुव: pA0 उपसर्गे रुवः 325. kA0 समि दुवः pA0 समि युद्रुदुवः 326. kA0 युद्रुवोरुदि च pA0 समि युद्रुदुवः 327. काच् श्रिनीभूभ्योऽनुपसर्ग pA0 श्रिणीभुवोऽनुपसर्ग 328. kA0 क्षुश्रुभ्यां वौ pA0 वौ क्षुश्रुवः 329. kA0 खश्च प्रथनेऽशब्दे pA0 प्रथने वावशब्दे 330. kA0 प्रे चायज्ञे pA0 प्रे स्रोऽयज्ञे 331. kA0 छन्दोनाम्नि च pA0 छन्दोनाम्नि च 332. kA0 प्रे द्रुस्तुस्रुवः pA0 प्रे द्रुस्तुस्रुवः 333. kA0 नियोऽवोदो: pA0 अवोदोर्नियः 334. kA0 निरभ्योः पूल्वोः pA0 निरभ्योः पूल्वोः 335. kA0 यज्ञे समि स्तुव: pA0 यज्ञे समि स्तुवः 336. kA0 उन्योर्गिरः pA0 उन्योःः 337. kA0 किरो धान्ये pA0 कृ धान्ये 338. kA0 नौ वृत्रः pA0 नौ वृ धान्ये 339. kA0 उदि श्रिपुवोः pA0 उदि श्रयतियौतिपूद्रवः 340. kA0 ग्रहेश्च pA0 उदि ग्रहः 341. kA0 अवन्योराक्रोशे pA0 आक्रोशेऽवन्योर्ग्रहः समानता घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय घञ् प्रत्यय समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता 3/3/28 . समानता समानता समानता समानता समानता समानता समानता समानता 4/5/18 3/3/31 4/5/19 3/3/29 4/5/20 3/3/30 4/5/21 3/3/48 4/5/22 3/3/49 4/5/23 3/3/35 4/5/24 3/3/45 समानता समानता समानता समानता समानता समानता समानता
Page #742
--------------------------------------------------------------------------
________________ पा 704 कातन्त्रव्याकरणम् 342. kA0 प्रेलिप्सायाम् 4/5/25 pA0 प्रलिप्सायाम् 3/3/48 343. काल समि मुष्टौ 4/5/26 pA0 समि मुष्टी 3/3/36 344. kA0 परौ यज्ञे 4/5/27 pA0 परौ यज्ञे 3/3/47 345. kA0 वाऽवे वर्षप्रतिबन्धे 4/5/28 pA0 अवे ग्रहो वर्षप्रतिबन्धे 3/3/51 346. kA0 प्रे रश्मौ 4/5/29 pA0 रश्मो च 3/3/53 347. kA0 बणिजांच 4/5/30 pA0 प्रे वणिजाम् 3/3/52 348. kA0 वृणोतेराच्छादने 4/5/31 वृणोतेराच्छादने 3/3/54 349. kA0 AGi0 रुप्लुवोः 4/5/32 pA0 विभाषा आङि रुप्लुवोः 3/3/50 350. kA0 परौ भुवोऽवज्ञाने 4/5/33 pA0 परौ भुवोऽवज्ञाने 3/3/55 351. kA0 चेस्तु हस्तादाने 4/5/34 pA0 हस्तादाने चेरस्तेये 3/3/40 352. kA0 शरीरनिवासयोः कश्चादेः 4/5/35 pA0 निवासचितिशरीरोप0 3/3/41 353. kA0 संघे चानौत्तराधयें 4/5/36 pA0 संघे चानौत्तराधयें 3/3/42 354. kA0 परिन्योनीणो ताभ्रेषयोः 4/5/37 pA0 परिन्योर्नीणोधताभ्रेषयोः 3/3/37 355. kA0 व्युपयोः शेते: पर्याये 4/5/38 pA0 व्युपयोः शेते: पर्याये 3/3/39 356. kA0 अभिविधौ भाव इनुण् 4/5/39 pA0 अभिविधौ भाव इनुण 3/3/44 357. kA0 कर्मव्यतीहारे णच् स्त्रियाम् 4/5/40 pA0 कर्मव्यतिहारे णच स्त्रियाम् 3/3/43 358. kA0 स्वरवृदृगमिग्रहामल 4/5/41 pA0 ग्रदृनिश्चिगमश्च 3/3/58 359. kA0 उपसर्गेऽदे: 4/5/42 pA0 उपसर्गेऽदः 3/3/59 घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घत्र प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घन प्रत्यय,ककारादेश समानता घञ् प्रत्यय,ककारादेश समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता घञ् प्रत्यय समानता इनुण प्रत्यय समानता इनुण् प्रत्यय . समानता णच् प्रत्यय समानता णच् प्रत्यय समानता अल् प्रत्यय लाघव अप् प्रत्यय गौरव अल् प्रत्यय समानता अप् प्रत्यय समानता
Page #743
--------------------------------------------------------------------------
________________ परिशिष्टम्-3 705 360. kA0 नौ ण च 4/5/43 अल्-ण प्रत्यय समानता pA0 नौ ण च 3/3/60 अप्-ण प्रत्यय समानता 361. kA0 मदेः प्रसमोहर्षे 4/5/44 अल् प्रत्यय समानता pA0 प्रमदसमदौ हर्षे 3/3/68 निपातनविधि समानता 362. kA0 व्यधिजपोश्चानुपसर्ग 4/5/45 अल् प्रत्यय लाघव pA0 व्यधजपोरनुपसर्गे, मदोऽनुपसर्गे 3/3/63,67 अप् प्रत्यय लाघव 363. kA0 स्वनहसोर्वा 4/5/46 अल् प्रत्यय समानता pA0 स्वनहसोर्वा 3/3/62 अप् प्रत्यय समानता 364. kA0 यम: सन्न्युपविषु च 4/5/47 अल् प्रत्यय समानता pA0 यमः समुपनिविषु च 3/3/63 अप् प्रत्यय समानता 365. kA0 नौ गदनदपठस्वनाम् 4/5/48 अल् प्रत्यय समानता pA0 नौ गदनदपठस्वनः 3.3/64 अप् प्रत्यय समानता 366. kA0 क्वणो वीणायां च 4/5/49 अल् प्रत्यय समानता pA0 क्वणो वीणायां च 3/3/65 अप् प्रत्यय समानता 367. kA0 पणः परिमाणे नित्यम् 4/5/50 अल् प्रत्यय समानता pA0 नित्यं पणः परिमाणे 3/3/66 अप् प्रत्यय समानता 368. kA0 समुदोरजः पशुषु 4/5/51 अल् प्रत्यय समानता pA0 समुदोरजः पशुषु 3/3/69 अप् प्रत्यय समानता 369. kA0 ग्लहोऽक्षेषु 4/5/52 निपातनविधि समानता pA0 अक्षेषु ग्लहः 3/3/70 निपातनविधि समानता 370. kA0 सते: प्रजने 4/5/53 अल् प्रत्यय समानता pA0 प्रजने सर्ते: 3/3/71 अप् प्रत्यय समानता 371. kA0 हो हुश्चाभ्युपनिविषु 4/5/54 अल् प्रत्यय, हु-आदेश लाघव ___pA0 ह्वः सम्प्रसारणं च न्यभ्युपविषु । 3/3/75 अप-सम्प्रसारण गौरव 372. kA0 आङि युद्धे 4/5/55 अल् प्रत्यय-हुआदेश लाघव pA0 आङि युद्धे 3/3/73 अप् प्रत्यय-सम्प्रसारण गौरव 373. kA0 भावेऽनुपसर्गस्य 4/5/56 अल् प्रत्यय-हुआदेश लाघव pA0 भावेऽनुपसर्गस्य 3/3/75 अप् प्रत्यय-सम्प्रसारण गौरव 374. kA0 हन्तेर्वधिश्च 4/5/57 अल् प्रत्यय-वधादेश समानता pA0 हनश्च वधः 3/3/76 अप् प्रत्यय-वधादेश समानता 375. kA0 मूर्ती घनिश्च 4/5/58 अल् pra0-वधादेश समानता pA0 मूर्ती घनः 3/3/77 अप् प्रत्यय-वधादेश समानता 376. kA0 प्राद् गृहैकदेशे घञ् च 4/5/59 अल्-घञ् pra0-घनादेश लाघव pA0 अगारैकदेशे प्रघण: प्रघाणश्च 3/3/79 निपातनविधि गौरव 377. kA0 अन्तर्घणोद्घनौ देशा0 4/5/60 निपातनविधि लाघव pA0 अन्तर्घणो देशे, उद्घनो'0 3/3/78,80 " " गौरव
Page #744
--------------------------------------------------------------------------
________________ 384. kA0 का 706 कातन्त्रव्याकरणम् 378. kA0 करणेऽयोविद्रुषु 4/5/61 अल pra0-घनादेश समानता ___pA0 करणेऽयोविद्रुषु 3/3/82 अप् प्रत्यय ,, ,, समानता 379. kA0 परौ ड: डप्र0-घनादेश समानता pA0 परौ घः 3/3/84 घप्रत्यय-घादेश समानता 380. kA0 नौ निमिते 4/5/63 डप्रत्यय-घनादेश समानता pA0 निघो निमितम् 3/3/87 निपातनविधि समानता 381. kA0 समुदोर्गणप्रशंसयोः 4/5/64 डप्रत्यय-घनादेश समानता pA0 संघोद्घौ गणप्रशंसयोः 3/3/86 निपातनविधि समानता 382. kA0 उपात् क आश्रये 4/5/65 कप्रत्यय-घनादेश समानता pA0 उपघ्न आश्रये 3/3/85 निपातनविधि समानता 383. kA0 स्तम्बेऽच्च 4/5/66 अत्-कप्रत्यय-घनादेश समानता pA0 स्तम्बे क च 3/3/83 अप-कप्रत्यय-घनादेश समानता kA0 ट्वनुबन्धादथुः 4/5/67 अथु-प्रत्यय समानता pA0 ट्वितोऽथुच् 3/3/89 अथुच् प्रत्यय समानता 385. kA0 ड्वनुबन्धात् त्रिम 4/5/68 त्रिम प्रत्यय लाघव pA0 ड्वित: वित्रः 3/3/88 त्रिप्रत्यय गौरव 386. kA0 याचिविच्छिप्रच्छि0 4/5/69 नप्रत्यय समानता pA0 यजयाचयतविच्छ 0 3/3/90 नड्प्रत्यय समानता 387. kA0 उपसर्गे द: कि: 4/5/70 कि-प्रत्यय समानता pA0 उपसर्गे घो: कि: 3/3/92 कि-प्रत्यय समानता 388. kA0 कर्मण्यधिकरणे च 4/5/71 कि-प्रत्यय समानता pA0 कर्मण्यधिकरणे च 3/3/93 कि-प्रत्यय समानता 389. kA0 स्त्रियां क्तिः 4/5/72 क्ति-प्रत्यय समानता pA0 स्त्रियां तिन् 3/3/94 क्तिन् प्रत्यय समानता 390. kA0 सातिहेतियूतिजूतयश्च 4/5/73 निपातन अपकर्ष pA0 ऊतियूतिजूतिसाति0 3/3/97 निपातन उत्कर्ष 391. kA0 भावे पचिगापास्थाभ्यः 4/5/74 tix47 समानता pA0 स्थागापापचो भावे 3/3/95 क्तिन् प्रत्यय समानता 392. kA0 व्रज्यजोः क्यप् 4/5/75 क्यप् प्रत्यय समानता pA0 व्रजयजो वे क्यप् 3/3/98 क्यप् प्रत्यय समानता 393. kA0 समजासनिसदनिपतिशी0 4/5/76 क्यप् प्रत्यय उत्कर्ष pA0 संज्ञायां समजनिषदनिपत0 3/3/99 क्यप् प्रत्यय अपकर्ष परिचर्यापरिसर्यामृगयाटाट्याना0 3।3।101vaa0- क्यप् प्रत्यय अपकर्ष 394. kA0 कृत्रः श च 4/5/77 श-क्ति-क्यप् प्रत्यय समानता pA0 कृञः श च 3/3/10 श-क्यप्-क्तिन् प्रत्यय समानता 395. kA0 सतेंर्यश्च 4/5/78 य-प्रत्यय समानता pA0 परिचर्यापरिसर्यामृगटाट्यानामुप0 3/3/101vA0- क्यप प्रत्यय समानता
Page #745
--------------------------------------------------------------------------
________________ उत्कर्ष परिशिष्टम्-3 707 396. kA0 इच्छा 4/5/79 निपातनविधि (a-प्रत्यय)समानता pA0 इच्छा 3/3/101 निपातनविधि (श-प्रत्यय)समानता 397. kA0 शंसिप्रत्ययादः 4/5/80 a-प्रत्यय समानता pA0 अ प्रत्ययात्, गुरोश्च हलः 3/3/102,103" " 398. kA0 गुरोश्च निष्ठासेट: 4/5/81 a-प्रत्यय समानता pA0 गुरोश्च हल: 3/3/103 a-प्रत्यय समानता 399. kA0 षानुबन्धभिदादिभ्यस्त्व 4/5/82 अङ् प्रत्यय समानता pA0 षिद्भिदादिभ्योऽङ् 3/3/104 अङ् प्रत्यय समानता 400. kA0 भीषिचिन्तिपूजिकथिकुम्बि0 4/5/83 अङ् प्रत्यय pA0 चिन्तिपूजिकथिकुम्बिचर्चश्च 3/3/105 अङ् प्रत्यय अपकर्ष 401. kA0 आतश्चोपसर्गे 4/5/84 अङ् प्रत्यय समानता pA0 आतश्चोपसर्गे 3/3/106 अङ् प्रत्यय समानता 402. kA0 ईषिश्रन्थ्यासिवन्दिविदि0 4/5/85 यु-प्रत्यय उत्कर्ष pA0 ण्यासश्रन्थो युच् 3/3/107 घट्टिवन्दिविदिभ्य upa0 3 / 3 / 107 -vA0 युच् प्रत्यय अपकर्ष 403. kA0 कीर्तीषोः क्तिश्च 4/5/86 क्ति-यु प्रत्यय उत्कर्ष pA0 ण्यासश्रन्थो युच् 3 / 3 / 107 युच् प्रत्यय अपकर्ष इषेरनिच्छार्थस्य युज् वक्तव्यः 3/3/107-vA0 युच् प्रत्यय अपकर्ष 404. kA0 रोगाख्यायां वुञ् 4/5/87 वुञ् प्रत्यय समानता pA0 रोगाख्यायां ण्वुल बहुलम् 3/3/108 ण्वुल् प्रत्यय समानता 405. kA0 संज्ञायां च 4/5/88 वुञ् प्रत्यय समानता pA0 सज्ञायाम् 3/3/109 ण्वुल् प्रत्यय समानता 406. kA0 पर्यायार्हणेषु च 4/5/89 समानता pA0 पर्यायाहर्णोत्पत्तिषु Nvuc 3/3/111 ण्वुच् प्रत्यय समानता 407. kA0 प्रश्नाख्यानयोरिञ् च वा 4/5/90 इञ्-वुञ् प्रत्यय समानता pA0 विभाषाख्यानपरिप्रश्नयोरिञ् च 3/3/110 इञ्-ण्वुल् प्रत्यय समानता 408. kA0 नव्यन्याक्रोशे 4/5/91 अनि प्रत्यय समानता pA0 आक्रोशे नञ्यनि: 3/3/112 अनि प्रत्यय समानता . kA0 कृत्ययुटोऽन्यत्रापि 4/5/92 कृत्य-युट् प्रत्यय समानता pA0 कृत्यल्युटो बहुलम् 3/3/113 कृत्य-ल्युट् प्रत्यय समानता kA0 नपुंसके भावे क्तः 4/5/93 क्त-प्रत्यय समानता pA0 नपुंसके भावे क्तः 3/3/114 क्त-प्रत्यय समानता 411. kA0 युट च 4/5/94 युट् प्रत्यय समानता pA0 ल्युट च 3/3/115 ल्युट प्रत्यय समानता 412. kA0 करणाधिकरणयोश्च 4/5/95 युट् प्रत्यय समानता pA0 करणाधिकरणयोश्च 3/3/117 ल्युट् प्रत्यय समानता वुञ् प्रत्यय
Page #746
--------------------------------------------------------------------------
________________ 708 कातन्त्रव्याकरणम् 413. kA0 पुंसि संज्ञायां घः 4/5/96 घ-प्रत्यय समानता pA0 पुंसि संज्ञायां घः प्रायेण 3/3/118 / घ-प्रत्यय समानता 414. kA0 गोचरसंचरवहव्रजव्यजापण0 4/5/97 निपातनविधि समानता pA0 गोचरसंचरवहव्रजव्यजापणनिगमाश्च 3/3/119 निपातनविधि समानता 415. kA0 अवे तृस्रोर्घञ् 4॥98 घञ् प्रत्यय समानता अवे तृस्रो 3/3/120 घञ् प्रत्यय समानता 416. kA0 व्यञ्जनाच्च 4/5/99 घञ् प्रत्यय समानता pA0 हलच 3/3/121 घञ् प्रत्यय समानता 417. kA0 उदकोऽनुदके 4/5/100 निपातनविधि समानता pA0 उदकोऽनुदके 3/3/123 निपातनविधि समानता 418. kA0 जालमानायः 4/5/101 निपातनविधि समानता pA0 जालमानायः 3/3/124 निपातनविधि समानता 419. kA0 ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् 4/5/102 खल् प्रत्यय समानता pA0 ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3/3/126 खल् प्रत्यय समानता 420. kA0 कर्तृकर्मणोश्च भूकृत्रोः 4/5/103 खल् प्रत्यय समानता pA0 कर्तृकर्मणोश्च भूकृञोः 3/3/127 खल् प्रत्यय समानता 421. kA0 आभ्यो य्वदरिद्राते: 4/5/104 यु-प्रत्यय समानता pA0 आतो युच् 3/3/128 युच् प्रत्यय समानता 422. kA0 शासुयुधिदृशिधृषिमृषां वा 4/5/105 यु-प्रत्यय उत्कर्ष pA0 भाषायां शासियुधिदृशि0 3/3/130-vA0 युच् प्रत्यय अपकर्ष 423. kA0 इच्छार्थेष्वेककर्तृकेषु तुम् 4/5/106 तुम् प्रत्यय समानता pA0 समानकर्तृकेषु तुमुन् 3/3/158 तुमुन् प्रत्यय समानता 424. kA0 कालसमयवेलाशक्त्यर्थेषु च 4/5/107 तुम् प्रत्यय समानता pA0 कालसमयवेलासु तुमुन् 3/3/167 तुमुन् प्रत्यय समानता 425. kA0 अर्हतौ तृच् । 4/5/108 तृच् प्रत्यय समानता pA0 अर्हे कृत्यतृचश्च 3/3/169 तृच् प्रत्यय समानता 426. kA0 शकि च कृत्याः 4/5/109 कृत्य प्रत्यय समानता pA0 शकि लिङ् च 3/3/172 कृत्य प्रत्यय समानता 427. kA0 प्रैष्यातिसर्गप्राप्तकालेषु 4/5/110 कृत्य प्रत्यय समानता pA0 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च 3/3/163 कृत्य प्रत्यय समानता 428. kA0 आवश्यकाधमर्णयोर्णिन् 4/5/111 णिन् प्रत्यय समानता pA0 आवश्यकाधमर्णयोर्णिनिः 3/3/170 णिनि प्रत्यय समानता 429. kA0 तिक्कृतौ सज्ञायामाशिषि 4/5/112 तिक्-कृत् प्रत्यय उत्कर्ष pA0 क्तिक्तौ च सज्ञायाम् 3/3/174 क्तिच्-क्त प्रत्यय अपकर्ष 430. kA0 धातुसम्बन्धे प्रत्ययाः 4/5/113 भित्रकालिक सम्बन्ध समानता pA0 धातुसम्बन्धे प्रत्ययाः 3/4/1 भित्रकालिक सम्बन्ध समानता
Page #747
--------------------------------------------------------------------------
________________ 709 त्वा प्रत्यय समानता क्त्वा प्रत्यय समानता वैकल्पिक क्त्वा प्रत्यय समानता वैकल्पिक क्त्वा प्रत्यय समानता क्त्वा प्रत्यय समानता तवा प्रत्यय समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता परिशिष्टम्-3 431. kA0 अलंखल्वोः प्रतिषेधयोः क्त्वा वा 4/6/1 pA0 अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा 3/4/18 432. kA0 मेङ: 4/6/2 pA0 उदीचां माङो व्यतीहारे । 3/4/19 433. kA0 एककर्तृकयोः पूर्वकाले 4/6/3 pA0 समानकर्तृकयो: पूर्वकाले 3/4/21 434. kA0 परावरयोगे च 4/6/4 pA0 परावरयोगे च 3/4/20 435. kA0 णम् चाभीक्ष्ण्ये द्विश्च पदम् । 4/6/5 pA0 आभीक्ष्ण्ये णमुल् च 3/4/22 436. kA0 विभाषाग्रेप्रथमपूर्वेषु 4/6/6 pA0 विभाषाग्रेप्रथमपूर्वेषु 3/4/24 437. kA0 कर्मण्याक्रोशे कृञः ख्मिन्य्। 4/6/7 pA0 कर्मण्याक्रोशे कृञः ख्मुन्य्। 3/4/25 438. kA0 स्वादौ च 4/6/8 pA0 स्वादुमि Namul 3/4/26 439. kA0 अन्यथैवंकथमित्थंसु0 4/6/9 pA0 अन्यथैवंकथमित्थंसु0 3/4/27 440. kA0 यथातथयोरसूयाप्रतिवचने 4/6/10 pA0 यथातथयोरसूयाप्रतिवचने 3/4/28 441. kA0 दृशो णम् साकल्ये 4/6/11 pA0 कर्मणि दृशिविदोः साकल्ये 3/4/29 442. kA0 यावति विन्दजीवोः 4/6/12 pA0 यावति विन्दजीवोः 3/4/30 443. kA0 चर्मोदरयोः पूरेः 4/6/13 pA0 चर्मोदरयोः पूरेः 3/4/31 444. qA0 वर्षप्रमाणे ऊलोपश्च वा 4/6/14 pA0 वर्षप्रमाण ऊलोपश्चा0 3/4/32 445. kA0 चेलार्थे क्रोपेः 4/6/15 pA0 चेले क्रोपे: 3/4/33 446. kA0 निमूलसमूलयोः कष: 4/6/16 pA0 निमूलसमूलयोः कषः 3/4/34 447. kA0 शुष्कचूणरूक्षेषु पिष: 4/6/17 pA0 शुष्कचूर्णरूक्षेषु पिष: 3/4/35 448. का. जीवे ग्रह: 4/6/18 pA0 समूलाकृतजीवेषु हन्कृञ्ग्रहः 3/4/36 समानता समानता समानता तवा प्रत्यय तवा प्रत्यय णम्-क्तवा-द्वित्व णमुल्-क्तवा-द्वित्व णम्-क्त्वा प्रत्यय णमुल्-क्त्वा प्रत्यय खमिञ् प्रत्यय खमुब् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम्-ऊलोप णमुल-ऊलोप णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता
Page #748
--------------------------------------------------------------------------
________________ समानता समानता समानता समानता समानता समानता उत्कर्ष अपकर्ष समानता समानता समानता समानता समानता समानता समानता समानता समानता 710 कातन्त्रव्याकरणम् 449. kA0 अकृते कृत्रः 4/6/19 pA0 समूलाकृतजीवेषु हन्कृञ्ग्रहः । 3/4/36 450. kA0 समूले हन्तेः 4/6/20 pA0 समूलाकृतजीवेषु हन्कृञ्ग्रह: 3/4/36 451. kA0 करणे 4/6/21 pA0 करणे हनः 3/4/37 452. kA0 हस्तार्थे ग्रहवर्तिवृताम् 4/6/22 pA0 हस्ते वर्तिग्रहोः 3/4/39 453. kA0 स्वार्थे पुष: 4/6/23 pA0 स्वे पुष: 3/4/40 454. kA0 स्नेहने पिष: 4/6/24 pA0 स्नेहने पिषः 3/4/38 455. kA0 बन्धोऽधिकरणे च 4/6/25 pA0 अधिकरणे बन्धः 3/4/41 456. kA0 सज्ञायां च 4/6/26 pA0 सज्ञायाम् 3/4/42 457. kA0 कोर्जीवपुरुषयोर्नशिवहिभ्याम् 4/6/27 pA0 कत्रोंर्जीवपुरुषयोर्नशिवहो: 3/4/43 458. kA0 ऊचे शुषिपूरोः 4/6/28 pA0 ऊर्चे शुषिपूरोः 3/4/44 459. kA0 कर्मणि चोपमाने 4/6/29 pA0 उपमाने कर्मणि च 3/4/45 460. kA0 कषादिषु तैरैवानुप्रयोग: 4/6/30 pA0 कषादिषु यथाविध्यनुप्रयोग: 3/4/46 461. kA0 तृतीयायामुपदंशेः 4/6/31 pA0 उपदंशस्तृतीयायाम् 3/4/47 462. kA0 हिंसार्थाच्चैककर्मकात् 4/6/32 pA0 हिंसार्थानां च समानकर्मकाणाम् 3/4/48 463. kA0 सप्तम्यां च प्रमाणासत्त्योः 4/6/33 pA0 समासत्तौ, प्रमाणे च 3/4/50-51 464. kA0 उपपीडरुधकर्षश्च 4/6/34 pA0 सप्तम्यां चोपपीडरुधकर्षः 3/4/49 465. kA0 अपादाने परीप्सायाम् 4/6/35 pA0 अपादाने परीप्सायाम् 3/4/52 466. kA0 द्वितीयायां च 4/6/36 pA0 द्वितीयायां च 3/4/53 समानता णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम्-अनुप्रयोग णमुल्-अनुप्रयोग णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय गमुल् प्रत्यय समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता
Page #749
--------------------------------------------------------------------------
________________ 711 समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता परिशिष्टम्-3 467. kA0 स्वाङ्गेऽध्रुवे 4/6/37 pA0 स्वाङ्गेऽध्रुवे 3/4/54 468. काल परिक्लिश्यमाने च 4/6/38 pA0 परिक्लिश्यमाने च 3/4/55 469. kA0 विशिपतिपदिस्कन्दा0 4/6/39 pA0 विशिपतिपदिस्कन्दां0 3/4/56 470. kA0 तृष्यस्वोः क्रियान्तरे कालेषु । 4/6/40 pA0 अस्यतितृषोः क्रियान्तरे कालेषु 3/4/57 471. kA0 नाम्न्यादिशिग्रहो: 4/6/41 pA0 नाम्न्यादिशिग्रहो: 3/4/58 472. kA0 कृशोऽव्ययेऽयथेष्टा0 4/6/42 pA0 अव्ययेऽयथाभिप्रेताख्याने0 3/4/59 473. kA0 तिर्यच्यपवर्ग 4/6/43 pA0 तिर्यच्यपवर्गे 3/4/60 474. kA0 स्वाङ्गे तसि 4/6/44 pA0 स्वाङ्गे तस्प्रत्यये कृभ्वोः 3/4/61 475. kA0 भुवस्तूष्णीमि च 4/6/45 प तूष्णीमि भुवः 3/4/63 476. kA0 कर्तरि कृतः 4/6/46 pA0 कर्तरि कृत् 3/4/67 477. kA0 भावकर्मणोः कृत्यक्तखलाः 4/6/47 pA0 तयोरेव कृत्यक्तखलाः 3/4/70 478. kA0 आदिकर्मणि क्त: कर्तरि च 4/6/48 pA0 आदिकर्मणि क्तः कर्तरि च 3/4/71 479. kA0 गत्यर्थाकर्मकश्लिषशीङ्स्थास0 4/6/49 pA0 गत्यर्थाकर्मकश्लिषशीङ्स्थास0 3/4/72 480. kA0 दाशगोघ्नौ सम्प्रदाने 4/6/50 pA0 दाशगोघ्नौ सम्प्रदाने 3/4/73 481. kA0 भीमादयोऽपादाने 4/6/51 pA0 भीमादयोऽपादाने 3/4/74 482. kA0 ताभ्यामन्यत्रोणादयः 4/6/52 pA0 ताभ्यामन्यत्रोणादयः 3/4/75 . kA0 क्तोऽधिकरणे ध्रौव्यगति0 4/6/53 pA0 क्तोऽधिकरणे च ध्रौव्यगति0 3/4/76 484. kA0 युवुझामनाकान्ता: 4/6/54 pA0 युवोरनाको, झोऽन्तः 7/1/1,3 णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णमुल् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम्-क्त्वाप्रत्यय णमुल्-क्त्वाप्रत्यय क्त्वा-णम् प्रत्यय क्तवा-णमुल् प्रत्यय क्तवा-णम् प्रत्यय क्वा-णमुल् प्रत्यय णम्-त्वा प्रत्यय णमुल्-क्त्वा प्रत्यय कृत्सज्ञक प्रत्यय कृत्सज्ञक प्रत्यय कृत्यादि प्रत्यय कृत्यादि प्रत्यय क्त-प्रत्यय क्त-प्रत्यय क्त-प्रत्यय क्त-प्रत्यय निपातनविधि निपातनविधि निपातनविधि निपातनविधि उणादिप्रत्यय उणादिप्रत्यय क्त-प्रत्यय क्त-प्रत्यय अन आदि आदेश अन आदि आदेश समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता
Page #750
--------------------------------------------------------------------------
________________ 712 485. kA0 समासे भाविन्यनञः त्वो यप् समासेऽनञ्पूर्वे क्त्वो ल्यप् pA0 486. का 0 चजो: कगौ धुड्ङ्घानुबन्धयोः चोः कुः pA0 487. kA0 न्यङ्क्वादीनां हश्च घः pA0 488. का 0 न्यङ्क्वादीनां च न कवर्गादिव्रज्यजाम् न क्वादेः, अजिव्रज्योश्च pA0 489. kA0 घ्यण्यावश्यके 4/6/55 7/1/37 4/6/56 8/2/30 4/6/57 7/3/53 4/6/58 7/3/59-60 4/6/59 7/3/65 4 / 6 / 60 7/3/66 4 / 6 / 61 7/3/67 4 / 6 / 62 7/3/68 4/6/63 7/3/69 4/6/64 7/3/61 दृग्दृशदृक्षेषु समानस्य सः 4/6/65 दृग्दृशवतुषु, दृक्षे चेति वक्तव्यम् 6/3/89-vA0 इदमी 4 / 6 / 66 6 / 3 / 90 4/6/67 6/3/90 4/6/68 8/2/80 आ सर्वनाम्नः 4/6/69 pA0 4/6/70 आ सर्वनाम्नः, दृक्षे चेति वक्तव्यम् 6/3/91 - vA0 500 का 0 विष्वग्देवयोश्चान्त्यस्वरादे0 विष्वग्देवयोश्च टेरद्र्य 0 सहसन्तिरसां सधि0 pA0 6/3/92 501. kA0 4/6/71 pA0 समः समि, तिरस0, सहस्य सधि06 / 3 / 93-95 रुहेध वा. 4/6/72 न्यग्रोध:, वीरुत्- kA0vR0 7/3/53 pA0 य आवश्यके 490. kA0 प्रवचर्चिरुचियाचित्यजाम् यजयाचरुचप्रवचर्चश्च pA0 491. का 0 वचोऽशब्दे pA0 492. का 0 pA0 493. kA0 भुजोऽन्ने pA0 494. kA0 495. का 0 pA0 496. का 0 भुजन्युब्जौ पाणिरोगयोः pA0 भुजन्युब्जौ पाण्युपतापयोः 497. kA0 pA0 इदंकिमोरीश्की किम् की इदं किमोरीश्की pA0 498. kA0 कातन्त्रव्याकरणम् वचोऽशब्दसंज्ञायाम् निप्राभ्यां युजः शक् प्रयोज्यनियोज्यौ शक्यार्थे भोज्यं भक्ष्ये 499. का 0 अदोऽमूः pA0 अदसो सेर्दादु दो मः 502. kA0 pA0 यप् आदेश ल्यप् आदेश k- g आदेश k- g आदेश समानता समानता उत्कर्ष अपकर्ष k-g-gh आदेश उत्कर्ष k g gh आदेश अपकर्ष k-g आदेश-निषेध उत्कर्ष अपकर्ष आदेशनिषेध "" k-g आदेशनिषेध सरलता k-g आदेशनिषेध k-g आदेश- निषेध k-g आदेश- निषेध दुरूहता ककारादेश का निषेध समानता ककारादेश का निषेध समानता गकारादेश का निषेध सरलता निपातनविधि दुरूहता गकारादेश का निषेध लाघव गौरव समानता समानता उत्कर्ष अपकर्ष समानता समानता समानता समानता लाघव गौरव उत्कर्ष अपकर्ष समानता समानता निपातनविधि निपातनविधि निपातनविधि सकारादेश सकारादेश ईकारादेश ईकारादेश की- आदेश की- आदेश अमू- आदेश उत्व-मत्व आकारादेश आकारादेश लाघव गौरव अद्रि- आदेश अद्रि- आदेश सधि आदि आदेश सधि आदि आदेश लाघव गौरव उत्कर्ष धकारादेश न्यग् रोहयतीति न्यग्रोधः, विरोहयतीति वीरुत् अपकर्ष
Page #751
--------------------------------------------------------------------------
________________ परिशिष्टम्-3 713 503. kA0 मो नो धातो: 4/6/73 नकारादेश समानता pA0 मो नो धातो: 8/2/64 नकारादेश समानता 504. kA0 वमोश्च 4/6/74 नकारादेश समानता pA0 म्वोश्च 8/2/65 नकारादेश समानता 505. kA0 स्वरे धातुरनात् 4/6/75 शब्द का धातुरूप समानता pA0 सूत्राभाव: व्यवस्था के अनुसार आवश्यकता नहीं 506. kA0 अर्तीणघसैकस्वरातामिड्वन्सौ 4/6/76 इडागम समानता pA0 इडत्यति0, वस्वेकाजाघसाम् 7/2/66-67 इडागम समानता 507. kA0 गमहनविदविशदृशां वा 4/6/77 वैकल्पिक इडागम उत्कर्ष विभाषा गमहन0, दृशेश्चेति वक्तव्यम्-vA0 7/2/68 इडागम अपकर्ष 508. kA0 दाश्वान् साह्वान् मीढ्वांश्च 4/6678 निपातनविधि समानता pA0 दाश्वान् साह्वान् मीढ्वांश्च 6/1/12 निपातनविधि समानता 509. kA0 न युवर्णवृतां कानुबन्धे 4/6/79 इडागम का निषेध समानता pA0 ,युकः किति 7/2/11 इडागम का निषेध समानता 510. kA0 घोषवत्योश्च कृति 4/6/80 इडागम का निषेध उत्कर्ष ___pA0 नेड् वशि कृति, तितुत्रतथ0 / 7/2/8-9 इडागम का निषेध अपकर्ष 511. kA0 वेषुसहलुभरुषविषान्ति 4/6/81 वैकल्पिक इडागम समानता pA0 तीषसहलुभरुषरिषः 7/2/48 वैकल्पिक इडागम समानता 512. kA0 रधादिभ्यश्च 4/6/82 वैकल्पिक इडागम समानता pA0 रधादिभ्यश्च 7/2/45 वैकल्पिक इडागम समानता 513. kA0 स्वरतिसूतिसूयत्यूदनुबन्धात् 4/6/83 वैकल्पिक इडागम समानता pA0 स्वरतिसूतिसूयतिधूनूदितो वा 7/2/44 वैकल्पिक इडागम समानता 514. kA0 उदनुबन्धपूक्लिशां क्त्वि 4/6/84 वैकल्पिक इडागम लाघव pA0 क्लिश: क्तवानिष्ठयोः, पूङश्च, उदितो vA0 7/2/50,51,56 " " गौरव 515. kA0 जुव्रश्चोरिट 4/6/85 इडागम समानता pA0 जृव्रश्श्योः तिव 7/2/55 इडागम समानता 516. kA0 लुभो विमोहने 4/6/86 इडागम समानता pA0 लुभो विमोहने. 7/2/54 इडागम समानता 517. kA0 क्षुधिवसोश्च 4/6/87 इडागम समानता pA0 वसतिक्षुधोरिट 7/2/52 इडागम समानता 518. kA0 निष्ठायां च 4/6/88 इडागम समानता pA0 वसतिक्षुधोरिट, लुभो विमोहने 7/2/52,54 इडागम समानता 519. kA0 पूक्लिशोर्वा 4/6/89 वैकल्पिक इडागम समानता pA0 क्लिश: त्तवानिष्ठयोः, पूङश्च 7/2/50,51 इडागमनिषेध समानता 520. kA0 नडीश्वीदनुबन्धवेटामपति0 4/6/90 इडागमनिषेध समानता pA0 श्वीदितो निष्ठायाम, यस्य विभाषा 7/2/14,15 इडागमनिषेध समानता
Page #752
--------------------------------------------------------------------------
________________ 714 801. का 0 पा 4/6/91 7/2/16 आदनुबन्धाच्च आदितश्च भावादिकर्मणोर्वा विभाषा भावादिकर्मणोः 822. kA0 4/6/92 पा 7/2/16 4 / 6 / 93 523. kA0 क्षुभिवाहिस्वानिध्वनिफणिकषि 0 क्षुब्धस्वान्त0, कृच्छ्रगहनयो:, घुषिरवि0 7/2/18,22,23 लग्ग्रम्लिष्टविरिब्धाः सक्ता0 pA0 524. का 0 pA0 क्षुब्धस्वान्तध्वान्तलग्न 0 525. kA0 परिवृढदृढौ प्रभुबलवतो: pA0 4/6/94 7/2/18 4 / 6.95 दृढः स्थूलबलयोः, प्रभौ परिवृढः 7/2/20,21 संनिविभ्योऽदें: 4/6/96 अर्देः संनिविभ्यः 7/2/24 सामीप्येऽभेः 4/6/97 pA0 अभेश्चाविदूर्ये 7/2/25 4/6/98 528. kA0 वा रुष्यमत्वरसंघुषास्वनाम् रुष्यमत्वरसंघुषास्वनाम् pA0 7/2/28 529. का 0 हृषेर्लोमसु 4 / 6 / 99 हृषेलमसु 7/2/29 4/6/100 7/2/27 4/6/101 8/2/43 4 / 6 / 102 8/2/42 4/6/103 8/2/43 4/6/104 8/2/44-45 4/6/105 8/2/44, 30 4/6/106 8/2/46 4/6/107 8/2/47 4/6/108 8/2/48 526. kA0 pA0 527. kA0 कातन्त्रव्याकरणम् pA0 830. का 0 दान्तशान्तपूर्णदस्तस्पष्ट 0 pA0 531. का 0 pA0 32. kA0 दाद् दस्य च पा रदाभ्यां निष्ठातो नः 0 533. kA0 आतोऽन्तस्थासंयुक्तात् संयोगादेरातो धातो0 pA0 534. का 0 ल्वाद्योदनुबन्धाच्च ल्वादिभ्यः, ओदितश्च pA0 535. का 0 व्रश्चेः क च pA0 ओदितश्च, चोः कुः 536. का 0 क्षेर्दीर्घात् pA0 क्षियो दीर्घात् 537. का 0 pA0 538. का 0 pA0 539. का 0 pA0 0 वादान्तशान्तपूर्ण दस्त रान्निष्ठातो नोऽपृमूर्च्छि0 रदाभ्यां निष्ठातो नः 0 श्योऽस्पर्शे श्योऽस्पर्शे अनपादानेऽन्चेः अञ्चोऽपादाने अविजिगीषायां दिवः दिवोऽविजिगीषायाम् इडागमनिषेध इगमनिषेध वैकल्पिक इडागम वैकल्पिक इडागम इडागमनिषेध निपातनविधि निपातनविधि निपातनविधि "" इडागमनिषेध इडागमनिषेध इडागमनिषेध इडागमनिषेध वैकल्पिक इनिषेध वैकल्पिक इनिषेध वैकल्पिक इनिषेध वैकल्पिक इट्निषेध वैकल्पिक निपातन समानता वैकल्पिक इट्प्रतिषेध समानता नकारादेश समानता नकारादेश नकारादेश नकारादेश नकारादेश नकारादेश नकारादेश नकारादेश नकार-ककारादेश नकार-ककारादेश समानता समानता समानता समानता समानता समानता समानता समानता समानना समानता समानता समानता समानता समानता समानता समानता समानता समानता नकारादेश नकारादेश नकारादेश नकारादेश नकारादेश नकारादेश 4/6/109 नकारादेश 8/2/49 नकारादेश समानता उत्कर्ष अपकर्ष समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता
Page #753
--------------------------------------------------------------------------
________________ 715 मकारादि या परिशिष्टम्-3 540. kA0 ह्रीघ्रात्रोन्दनुदविन्दां वा 4/6/110 वैकल्पिक नकारादेश समानता pA0 नुदविदोन्दत्राघ्राह्रीभ्यो0 8/2/56 वैकल्पिक नकारादेश समानता 541. kA0 क्षैशुषिपचां मकवा: 4/6/111 मकारादि आदेश समानता pA0 शुषः कः, पचो वः, क्षायो मः 8/2/51-53 समानता 542. kA0 वा प्रस्त्यो मः 4/6/112 मकारादेश समानता pA0 प्रस्त्योऽन्यतरस्याम् 8/2/54 नकारादेश समानता 543. kA0 निर्वाणोऽवाते 4/6/113 निपातनविधि समानता pA0 निर्वाणोऽवाते 8/2/50 निपातनविधि समानता 544. kA0 भित्तर्णवित्ताः शकलाध0 4/6/114 निपातनविधि समानता pA0 वित्तो भोग0, भित्तं शकलम्, ऋणमा0 8/2/58-60 " समानता 545. kA0 अनुपसर्गात् फुल्लक्षीब0 ___4/6/115 निपातनविधि समानता pA0 अनुपसर्गात् फुल्लक्षीब0 8/2/55 निपातनविधि समानता 546. kA0 अवर्णादूटो वृद्धि: 4/6/116 वृद्ध्यादेश समानता pA0 एत्येधत्यूठ्सु 6/1/89 वृद्ध्यादेश समानता उत्कर्षादिबोधक सारिणी समानता विषमता । उत्कर्ष अपकर्ष । लाघव । गौरव सरलता दुरूहता वैशिष्ट्य हीनता । योग कातन्त्र व्याक । 427 । 1 । 43 | 1 / 57 | 2 | 12 | - | 3 | - 546 रण पाणिनीय 423 | - । 3 । 46 | 3 | 55 | - | 13 | - | 3 546 व्याक रण समाप्ता तुलनात्मकसूत्रसूची
Page #754
--------------------------------------------------------------------------
________________ kra0 saM0 ग्रन्थनाम 1. अग्निपुराण 2. अथर्ववेद प्रातिशाख्य अभिधानकाण्ड अमर ( अमरकोश) अष्टाध्यायी (पाणिनीय) 4. 5. 6. कलापचन्द्र परिशिष्टम् - 4 उद्धृतग्रन्थनामावली 7. कलापतत्त्वार्णव 8. काशकृत्स्नधातुव्याख्यान 9. काशकृत्स्नव्याकरण 10. काशिकावृत्ति 11. गोपथब्राह्मण 12. गोभिलगृह्यसूत्र 13. चान्द्रसूत्रम् (व्याकरणम्) 14. छान्दोग्योपनिषद् 15. जयदेवे (गीतगोविन्दे ) 16. टीका ( दुर्गवृत्तिटीका) 17. त्रिकाण्डशेषकोशः 18. दुर्गटीका 19. दुर्गवृत्ति 20. धातुपारायणेन 21. धातुप्रदीप:, धातुवृत्तिः 22. निरुक्त 23. न्यासः पृष्ठसंख्या 157 157 455, 640 66, 89, 266, 297, 651 सभी सूत्रों की समीक्षा में उद्धृत (a0)| अनेक सूत्रों पर उपलब्ध टीका उपलब्ध टीका (ka0 ca0 ) / अनेक सूत्रों पर (ka0 ta0 ) / 157 140 489 156 156 487 140 578 5, 15, 42, 86, 111, 121, 129, 179, 228, 296, 366, 389, 418, 511, 523, 525, 526, 536, 571, 577, 583, 617, 630, 638, 643, 646 502 प्रायः प्रत्येक सूत्र की व्याख्या' (du0त्ती0)| प्रत्येक सूत्र पर उपलब्ध व्याख्या ( du0 vR0 )| 118, 397 111, 629 156, 412 111
Page #755
--------------------------------------------------------------------------
________________ परिशिष्टम्-4 717 24. पञ्जिका (विवरणपञ्जिका) 2, 5, 8, 11, 15, 26, 42, 54, 58, 61, 67, 70, 78, 85, 86, 99, 101, 118, 127, 136, 144, 152, 161, 193, 206, 219, 228, 250, 253, 254, 312, 322, 352, 367, 413, 511, 516 25. पञ्जी (विवरणपञ्जिका) 89, 144, 161, 182, 235, 293, 308, 316, 353, 362, 391, 405, 424, 426, 430, 434, 484, 523, 525, 529, 610, 617, 629, 635, 638, 639, 650 26. पत्राङ्कुरः 526 27. पाणिनीय व्याकरण 28. प्रक्रियासर्वस्वम् 140 29. बृहदेवता 157 30. भट्टिकाव्यम् 43, 391, 459, 483 31. भागवृत्तिः 134 32. भाष्यम् (महाभाष्यम्) 84, 434, 466,618, 623 33. महाभारते 409 महाभाष्यम् 157 35. माघस्य (शिशुपालवधमहाकाव्यस्य)409 मुग्धबोधव्याकरण 157 37. मुरारौ (मुरारिग्रन्थे) 511 38. मेदिनीकोशः 502 39. रघुः (रघुवंशमहाकाव्यम्) 46, 528 40. राजतरङ्गिणी 140 41. रामभद्री टीका 157 42. वाक्यपदीयम् 2, 151 43. वाजसनेयिप्रातिशाख्य 157 44. वार्तिकम् (वार्तिकग्रन्थः) 122 45. विवरणपञ्जिका अधिकांश सूत्रों पर उपलब्ध व्याख्या (vi0 p0)| 46. विवरणे 169 34.
Page #756
--------------------------------------------------------------------------
________________ 718 47. विष्णुपुराणम् 48. वृत्तिः (दुर्गवृत्तिः) कातन्त्रव्याकरणम् 502 37, 42, 46, 85, 88, 89, 95. 99, 109, 121, 129, 134. 240, 250, 286, 296, 353, 380, 413, 418, 431, 442, 511, 516, 532, 535, 538, 577, 617 46 49. वृन्दावनयमके 50. शब्दशक्तिप्रकाशिका 51. शाकटायनव्याकरण 52. सुश्रुतस्य 53. स्मृति: 54. हैमशब्दानुशासन 157 157 409 618,642 157
Page #757
--------------------------------------------------------------------------
________________ परिशिष्टम्-5 स्मृतग्रन्थकारनामावलिः kra0saM0 ग्रन्थनाम पृष्ठसंख्या 1. अन्यः 45, 56, 57, 60, 90, 104, 118, 125, 154, 165, 178, 180, 188, 1.95, 226, 279, 281, 315, 339, 342, 352, 386, 406, 446, 455, 506, 523, 525, 526, 528, 534, 547, 564, 573, 583, 584, 590, 596, 619, 620, 628, 630, 638 2. अन्ये 5, 10, 25, 31, 41, 65, 66, 89, 94, 97, 137, 184, 193, 226, 247, 278, 284, 305, 312, 314, 341, 354, 362, 374, 379, 383, 391, 398, 412, 430, 483, 484, 497, 547, 553, 588, 590, 596, 602, 629, 632, 636, 637, 642 3. अपर: 26, 45, 353, 405, 523 4. अपरे 66, 77, 118, 374, 401,634, 646 अभियुक्ताः 397, 410 अमरः (अमरसिंह:) 66, 266, 297, 543, 571, 601 7. अयम् 379, 615, 639, 649 8. अर्वाचीनैः 489 9. अस्माकम् 525, 528, 599 10. आचार्य: 88, 586 11. आद्या वृत्तिकारा: 40, 41 12. इतरे 588 13. उपदेशविदः 555 35 )
Page #758
--------------------------------------------------------------------------
________________ 720 कातन्त्रव्याकरणम् 14. ऋजव: 15. एके 16. कल्हण: 17. कश्चित् 416, 510 40, 41, 64, 75, 77, 94, 107, 124, 181, 194, 261, 270, 314, 354, 362, 373, 375, 376, 379, 401, 466, 486, 588, 614, 621, 628, 637, 656 140 16, 20, 24, 35, 47, 70, 89, 99, 118, 122, 145, 161, 162, 168, 173, 179, 206, 217, 235, 240, 242, 303, 308, 318, 322, 370, 397, 403, 409, 416, 426, 489, 500, 507, 510, 526, 529, 531, 533, 536, 541, 547, 560, 564, 570, 571, 573, 584, 629, 6.30, 632, 642 1, 2, 367, 412, 446 61, 103, 162, 430, 457, 516 10, 26, 30, 87, 101, 102 107, 116, 121, 124, 135, 137, 179, 183, 187, 194, 203, 212, 213, 215, 253, 287, 320, 327, 365, 370, 371, 372, 376, 380, 390, 403, 407, 416, 437, 438, 453, 459, 474, 487, 523, 526, 533, 557, 571, 588, 589, 593, 595, 602, 626, 629, 632, 646, 649, 656 101, 525 10, 38, 390, 429, 588, 619 18. कात्यायना 19. कुलचन्द्रः 20. केचित् 21. केनचित् 22. कैश्चित्
Page #759
--------------------------------------------------------------------------
________________ 23. चूर्णीकारः 24. गुरवः 25. गुरुनाथविद्यानिधि 26. चान्द्राः 27. छान्दसा: 28. जयादित्यः 29. जयापीडदेवः 30. जिनेन्द्रबुद्धिः 31. टीकाकारः 32. टीकाकृत् 33. तद्धितव्युत्पत्तिवादी 34. तन्त्रप्रदीपकृत् 35. तार्किकाः 36. त्रिलोचनः 37. दुर्ग: 38. दुर्गसिंहः 39. दुर्गादित्यः 40. 41. 42. निरुक्तकारः 43. नैयासिकाः धातुवृत्तिकारः नारायणभट्टः 44. पञ्जिकाकारः 45. पञ्जिकाकृत् 46. पण्डितैः 47. पदकार: 48. पदकृत् 49. परः 50. परैः 51. पाणिनि परिशिष्टम् - 5 621 416 1 721 553 116, 390, 391 564 140 556, 570, 571 74, 129, 360, 419, 525 43, 61 165, 195 511 242 129, 418, 489 183, 192, 489 1, 43, 140, 525 42, 171, 380, 438, 528, 590 367 140 411 66, 84, 90, 116, 226, 318, 323 308, 573 42, 66, 490 173 197, 327, 415 327 70, 88, 346, 370, 372, 423, 484, 491, 497, 516, 526, 553, 586, 590, 638 49, 525 10, 29, 43, 134, 360, 489, 536, 612
Page #760
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् । 722 52. पूर्वाचार्याः 53. पूर्वे वैयाकरणा: 54. प्राचीने: 55. भट्टिः 56. भरतादय: 57. भर्तृहरिः 58. भवद्भिः 59. भारवि: 60. भाष्यकार: 139, 306, 409, 488 224 489 43, 173, 459 550 151 61. माघस्य 62. मुरारि: 63. यः 64. ये 65. वक्तव्यवादी 66. वयम् 67. वररुचि: 410 29, 53, 87, 123, 226, 325, 374, 379, 532, 533 409 148, 511 317, 413, 587 123, 411 14, 159 41, 100, 570, 571 1, 2, 8, 15, 16, 21, 29, 41, 43, 61, 73, 91, 118, 134, 167, 183, 192, 194, 637 68. वाक्यकार: 69. वात्स्यायनस्य वाररुचाः 71. विद्यासागर: 72. वृत्तिकारा: 73. वृनिकृत् वेदान्तवादिनः 409 46, 525 111 40, 41, 123, 391, 412, 628 212, 484, 553 318 430 318 411 वैद्यः 303 वयाकरणाः 5. व्याकरणाचार्याणाम् 78. व्यामः 71. व्यत्पत्निवादी 80. शर्ववमांचायं 81. शाकटायन: 82. शास्त्रकारैः 354 1, 238 135, 307, 411, 556 527, 528
Page #761
--------------------------------------------------------------------------
________________ 83. श्रीपतिः 84. श्रुतपाणिः 85. श्रुतपालः 86. * श्लोकवार्त्तिककारः 87. सम्प्रदायविदः 88. सागर: 89. साम्प्रदायिकैः 90. सिद्धान्तवादिनः 91. सुखार्थवादिनः 92. सुश्रुतस्य 93. सूत्रकारः 94. 95. स्वमतम् हेम: 96. हेमकर: 97. क्षीरस्वामी परिशिष्टम् - 5 723 122, 177, 204, 208, 294, 403, 489 80 82, 118, 609, 612 197 489 16, 23, 103, 155, 216, 287, 380, 430, 433, 434, 489, 510, 511 489 72, 74, 185 41 409 10, 43, 53, 118, 173, 186, 197, 341, 454, 483, 532, 533, 570, 596, 649 525, 533, 586, 590-91, 612 6, 27, 67, 74, 97, 99, 145, 155, 161, 165, 168, 169, 171, 177, 210, 216, 228, 229, 265, 279, 284, 294, 304, 326, 334, 350, 354, 360, 370, 372, 383, 384, 387, 401, 416, 430, 434, 460, 475, 480, 486, 491, 492, 496, 497, 16, 112, 242, 284, 406, 442, 499, 500 46
Page #762
--------------------------------------------------------------------------
________________ 155 परिशिष्टम्-6 व्युत्पत्तिपरक शब्दावली kra0saM0 शब्द पृष्ठ-संख्या kra0 saM0 शब्द पृष्ठ-संख्या 1. अकर्मकाः 574/31. अभ्रेषः 2. अक्षिकाणम् 561/32. अमावस्या 3. अगुणः 13 |33. अमावास्या 203 4. अग्निचित् 328/34. अमृतम् 408 5. अग्निचित्या 201/35. अमृताः 408 6. अग्निभूति: 517/36. अम्भोऽभिगमा 232 7. अग्निष्टोमयाजी 321 37. अयोधनः 471 8. अग्रेगूः 107/38. अरिन्दमः 271 9. अचित्त: 208/39. अर्जुनगृह्या 186 10. अजः 334|40. अलंकरिष्णः 362 11. अजर्यम् 176/41. अवतारः 503 12. अट: 57/42. अवया: 292 13. अतीसार: 424|43. अवस्तार: 503 14. अधिकरणम् 345/44. अव्यथ्यः 189 15. अध्यायः 435/45. अश्वत्थामा 294 16. अध्रुवम् 562/46. असरूप: 161 17. अनड्वान् 289/47. असूयाप्रतिवचनम् 538 18. अनात् 606/48. असूर्यम्पश्यानि मुखानि 19. अनुद्यमनम 241/49. आकाय: 453 20. अनुपसर्गः 171,214/50. आकृति: 306 21. अनुभावः 438/51. आकृतिग्रहणा 306 22. अन्तगत्मा 317|52. आखनः 505 23. अन्तर्षण: 471/53. आखान: 24. अन्त्यम् 99/54. आखुहा विडाल: 325 25. अन्यहेतुः 87/55. आखूत्थम् 26. अपामार्ग: 504/56. आचार: 232, 504 27. अप्रथमेकाधिकरणम् 188, 345 57. आढ्यङ्करणम् 283 28. अभिगमम् 233/58. आत्मम्भरिः 258 29. अभिधानात् 388/59. आत्मा 317 30. अभित्रबुद्धि: 98/60. आदायचर: 248 263 474
Page #763
--------------------------------------------------------------------------
________________ परिशिष्टम्-6 725 61. आदायचरी 248/96. उपलभ्यं धनम् 56 62.आनायः 505/97. उपसत् 301 63. आपण: 502/98. उपसर्या 176 64. AmaH 10.99. उपाध्यायः 435 65. आयुधम् 474/100. उपेयिव् 66.आविर्यम् 638/101. उरङ्गम: 273 67. आविध: 474/102. उरश्छदः 501 68.आशितम् 270 103. उष्ट्रक्रोशी 311 69. आशितम्भवम् 270 104. उष्णिक् 300 70.आशितम्भवा 270 105. ऊतिः 656 71. आशी: 223 |106. ऊर्णाय: 584 72.आहव: 468/107. ऋत्विक् 300 73. आहारः 427,504/108. एकवस्तु 40 74. आहावः 468/109. एकाधिकरणम् 345 75.इयान् 601/110. एतावान् 603 76. इरम्मदो हस्ती 266 /111. ओकः 423, 424,592 77.इष्टिः 480 112. कच्छप: 147,235 78. ईषत्करः 506/113. कन्यादर्श वरयति 539 79. ईषदाढ्यम्भवं भवता 506/114. करः 501 80.ईषदाढ्यम्भवो भवान् 506 /155. कर्ता 81. उक्थशा यजमान: 292 116. कर्तृकर्मणी 82.उखास्रत् 296 /117. कर्म 227 83.उत्तमर्णः 652 118. कलिङ्गजगत् 120 84. उत्तानशयः 247/119. कल्याणप्रतीक्षा 85. उदकस्पर्श: 298/120. कल्याणाचारा 231,232 86.उदङ्कः 504|121. काकगुहा: 239 87. उद्घः 473 /122. काण्डकार: 229 88.उद्घन: 471 123. काम: 89.उद्ध्यो नदः 190 124. कामम् 90.उद्यमनम् 241 125. कायः 91. उद्यानपुष्पभञ्जिका 494/126. कारक: 572 92.उपकारि 147/127. कारकम् 427 93. उपचाय्योऽग्निः 201 128. कारकशक्तिः 318 94. उपपदम् 147,148,154,228/129. कारणम् 498 95.उपमानम् 303/130. कारुः 410, 581 572 40 232 232 232 453
Page #764
--------------------------------------------------------------------------
________________ 726 0 . 0 236 226 298 550 131. काल्या 132.कियान् 133. कुण्डपाय्यः 134. कुम्भकार: 135. कुरुचर: 136. कुरुचरी 137. कुर्वत्कल्प: 138. कुर्वत्तर: 139. कुर्वद्भक्तिः 140. कुर्वद्रूप: 141. कुर्वाणभक्तिः 142. कृत् 143. कृत्रिमम् 144. कृषिः 145. केशग्राहम् 146. कौर्वत: 147. क्रमः 148.क्रय्यः 149. क्रियान्तरम् 150. क्रोशहः 151. क्रौञ्चबन्धं बन्धः 152. क्लेशक: 153.क्षमः 154. क्षय्यम् 155. क्षिप्नुः 156.खशयः 157. गलेचोपक: 158. गिरिश: 159. गुणी 160. गुण्यन् 161. गृध्नुः 162. गृहम् 163. गोघ्नोऽतिथि: 164. गोचर: 165. गोत्रम् कातन्त्रव्याकरणम् 176/166. गोविन्दः 602/167. गोषा: 199/168. गोष्पदप्रम् 147, 150,226 /169. गोसंख्य: 248/170. गोसन्दः 248/171. ग्रहणम् 305, 306 343,344|172. ग्रामसंस्थ: 235 344|173. ग्रामानुष्ठः 343, 344|174. ग्राही 208 343, 344/175. घटग्रहः 244 344/176.घीकार: 2, 497, 573 /177.घृतस्पृक् 476 /178. चक्रबन्धं बन्ध: 581 /179. चतु:सूत्री 299 559/180. चर्चापाव: 224 344/181. चलत्पताकं गृहम् 344 502 /182. चार्वाघाट: 277 65 183.चितिः 454, 455 565 /184.चित्योऽग्निः 276 185.चूडकनाशं नष्टः 551 /186.चेयः 374|187.छत्रम् 232 188. छदिः 64/189. जनजगत् 120 366 190.जनौः 654 247/191.जयी 384 204/192. जय्यम् 64 275/193.जलजम् 25 194. जाति: 305,307,308 37/195. जारः 427 366 /196.जीवकः 219/197.जूः 401 579 198.ज्णौ 502/199. तण्डुलनिश्चायः 434 46 200. तत्करः 253 00 223
Page #765
--------------------------------------------------------------------------
________________ 201. तदर्थः 202. तदर्थम् 203. तन्तिः 204. तन्तुः 205 तन्तुवायः 206. ताच्छील्यम् 207 ताडघः 208 तावान् 209, तिमिङ्गिलः 210. तिमिङ्गिलगिल: 211. तिर्यङ् 212. तुन्दपरिमृजः 213. तुरगः 214. तुरङ्गः 215 तुलाप्रगाहः 216. तैलविक्रयी 217 दानीयः 218 दाराः 219 दारु: 220. दार्वाघाट: 221. दाश: 222. दिक् 223. दिग्धसहशयः 224 दिवाकरः 225. दुःखक्षमा 226. दुष्करः 227 दूरेपाकः 228 दृतम् 229 देवदत्तः 230. देवापिः 231. द्विजः 232. द्विपः 233. द्विषन्तपः 234 द्व्यङ्गुलोत्कर्षम् 235. धनञ्जयोऽर्जुनः परिशिष्टम् - 6 65,424|236.धनुर्ग्रह: 66 237 धनुग्रहः 517 238. धात्री 580 239. धान्यधनम् 230 240. धान्यमायः 242,307 241. धाय्या सामिधेनी 281 242. धृष्णुः 603 243. ध्वाङ्क्षरावी 51 244. नकाररहिता: 51 245. नखमुचानि 604 246. नग्रङ्करणं द्यूतम् 237 247. नदः 274 248. नन्दकः 275 249. नन्दनः 450 250. नयः 329 251.नाधार्थः 498 252. निकषः 427,429 253.निकायो निवासः 386 254. निगमः 277 255.निपत्या 579 256.निमूलम् 300 257 नियोज्यो भृत्यः 247 258.निर्गः 253 259. निवरा 232 260. निवास: 506 261. निश्चायः 593 | 262. निषद्या 459 263. निष्ठेट् 517 264. नीवारा: 257 265. न्युब्जो रोगविशेष: 334 266. पक्त्रिमम् 235 267 पक्ष्यो वर्ग: 58 268. पटौतिः 559 269. पणः 271 270. पतः 727 244 244 403 228 230 196 366 311 14 239 282,284 427 223 207 501 570 502 453 502 482 544 597 274 445 200 - 434 482 72,73 445 600 476 186 656 465 274
Page #766
--------------------------------------------------------------------------
________________ 249 249 249 68 81 450 232 13 h 728 271. पतग: 272. पतङ्गः 273. पतिंवरा कन्या 274. पदकार: 275. पदकृत् 276. पदार्थविशेष: 277. पयोनिधिः 278. परन्तपः शक्रः 279. परिखा 280. परिघः 281. परिचाय्योऽग्निः 282. परिदेवकः 283. परिदेवी 284. परिभवः 285. परिमाणम् 286. पर्णध्वत् 287. पलिघः 288. पवित्रम् 289. पवित्रिताधरः 290. पवित्रोऽग्निः 291. पवित्रोऽयमृषि: 292. पाणिघः 293. पादः 294. पादहारक: 295. पार्श्वशयः 296. पुमनुजः 297. पुरः 298. पुरःसरः 299. पुर:सरी 300. पुरगः 301. पुरन्दरः शक्रः 302. पुरोडाः 303. पुष्पाहार: 304. पुष्य: 305. पूर्वङ्गमाः पन्थान: कातन्त्रव्याकरणम् 274/306. पूर्वसरः 275/307. पूर्वसरी 271/308. पूर्वसार: 327/309. पृक्तः 327/310. प्रक्षीणम् 411/311. प्रग्राहः 234/312. प्रच्छदः 266/313. प्रच्छादः 275/314. प्रतीक्षः 472 |315. प्रत्ययलुकः 01/316. प्रथमैकाधिकरणम् 373 |317. प्रपा 373| |318. प्रभाव: 452/319. प्रयाम: 433/320. प्रयामी 296/321. प्रवचनीयः 472/322. प्रशाम्यति 406/323. प्रशाम्यम् 293/324. प्रस्तर: 407/325. प्रस्तरपतिः 407/326. प्रस्न: 281/327. प्राकार: 423,424/328. प्रागवस्था 204/329. प्राण: 247/330. प्राश: 334/331. प्रासादः 274/332. प्रीण: 249/333. प्लवङ्गः 249/334. फलवत्कर्तृप्रतिपत्त्यर्थम् 274/335. फलेग्रहिः 58/336. फलेपाकः 292,293/337. ब्रह्मज्य: 242/338. ब्रह्मदुघा 191 339. ब्रह्मवादी 272/340. ब्रह्महत्या 344,345 474 438 372 372 498 607 607 441 441 474 427 227 352 427 427 49,50 275 358 256 593 234 290 305 180
Page #767
--------------------------------------------------------------------------
________________ 341. ब्राह्मणवेदं भोजयति 342. भक्षः 343. भक्षङ्कारः 344. भक्षम् 345. भगः 346. भगन्दरो रोग: 347. भगुरम् 348. भयम् 349. भस्म 350. भाववाचिनः 351. भासुरः 352. भिक्षाचरः 353. भिक्षाचरी 354. भिद्यो नदः 355. भीम: 356. भीष्मः 357 भीषा 358. भुजः पाणिः 359. भुजङ्गः 360. भुजङ्गमः 361. भृत्यः 362. भृत्यम् 363. भोगः 364. भ्रूविक्षेपम् 365. मण्डपः 366. मधुरगी 367 मध्यन्दिनम् 368. मन्त्रस्पृक् 369. मलग्रहिः 370. मान्तः 371. मांसशीला 372. मानम् 373. मितङ्गमो हस्ती 374. मित्रहू: 375. मित्रह्वः परिशिष्टम् - 6 539|376.मित्रह्वाय: 232 377.मीनातिदौ 50 378. मुचानि 232 379.मूलविभुजः 502 380. मृत्कुम्भीकारः 58 389. मेघः 388 382. मेदुरः 459 383.मेरुदृश्वा 410384. यज्ञदत्त: 417 385.यावज्जीवमधीते 388 386. यावद्वेदं भुङ्क्ते 248 387. यावान् 248 388. युग्यं पत्रम् 190 389. रक्तम् 580 390. रङ्गः 580 391.रजोग्रहिः 490|392.रथचक्रचित् 599| 393.रथन्तरम् 275 394. राग: 272 395.राजघः 184396.राजभोजनाः शालयः 184 397.राजयुध्वा 655 398. राजसूयः 562 399. रात्रिचरः 85 400. रात्र्यटः 240401. रुच्यः 50 402. रोगः 298 403. लय: 256 404. ललाटन्तपः 11 405. लिम्पः 232 406. लेख: 196 407. लोकम्प्रीणः 272408.वक्रवाक्यरचनारमणीयः 98 409. वज्रधर: 234|410.वज्र्यम् 729 235 79 239 239 226 593 388 331 517 540 540 603 191 45 116 256 328 271 116 281 498 331 200 57 57 189 423 501 264 213 504 49, 50 597 243 593
Page #768
--------------------------------------------------------------------------
________________ 423. 404 .0. c0 0 0 0 730 कातन्त्रव्याकरणम् 411. वदः 30-446. विषयः 412. वदिता 361/447. विष्वव्यङ् 413. वराह: 275/448. विसार: 414. वर्तमान: 345, 408/449. विहङ्गः 415. वर्त्म 410/450. विहङ्गम: 416. वसुन्धरा पृथ्वी 271451. वीरभूः 417 वह: 802452. वृतम् 418 वहभ्रट 097/473. वेदः 419, वह्यम् 174/454. वेश: 420. वाक्यरचना 5974.. व्यङ्ग्यम् 421. वाचंयमी व्रतः 58/456. व्यजः 422. वातमजा मृगाः 266/457. व्याघ्रः 423. वातापि: 257458. व्युपध: 424. वायुः 410,581/459. व्ये 425. वाचों हंस: 275/460. व्रजः 426. वास्तव्य: 165/461. शक्रहः 427 विकाषी 270462. शङ्करः 428 विक्रयः 330/463. शत्रुन्तपः 429, विघन: 471/464. शब्दसज्ञा 430. विघ्न: 474/465. शमी 431. वित्तम् 651/466. शय्या 432. विदुरः 388,442 467. शर्धञ्जहा माषा: 433. विदुषिम्मन्या 317/468. शस्यात् 434. विद्वन्मन्य: 317/469. शाताशितम् 435, विद्वन्मानिनी 317/470. शिल्पी 436. विधानम् 512/471. शील: 437 विद्वन्मानी 316/472. शुनिन्धयः 438 विन्दः 213 473. शुनीन्धयी 439, विभाव: 438/474. शोकापनुदः 440. विभुजः 239/475. श्येनचित् 441. विमोहनम् 624/476. श्रवः 442. विवक्षितकर्तृकर्म 41/477. श्राद्धकरः 443. विवक्षितकर्तृकर्मैकवस्तु 41/478. श्वेतवा इन्द्रः 444. विवेकी 370479. संग्राम: 44. विश्वम्भग अवनिः 271/480. संघः 0 0 0 0 0 228 367 482 WWWWWWWWW UKUUU.0 w 0 0 0 For Mr Mww mr 0 3 0 237 328 501 251 292 637 473
Page #769
--------------------------------------------------------------------------
________________ 731 554 244 189 387 परिशिष्टम्-6 481.संचाय्य: 199/508. सुवर्णनिधायं निहितम् 482. संस्तावो देश: 443/509, सूत्रग्राहः 483.सत्यकार: 49/510. सूर्य: 484. सध्यङ् 604/511. सृमरः 485.सन्तिः 517/512. सेट 486.सन्दः 211/513. सेनाचर: 487.समस्थ: 235/514. सेनाचरी 488. समावर्तनीयो गुरु: 498/515, सोमविक्रया 489.समुत्थम् 411/516. सोमसुत् 490.समूलम् 544/517 स्तनन्धयः 491. सम्यङ् 604/518 स्तनन्धयी 492.सरसिजम् 333/519. स्तनप्रधायः 493. सरूप: 161/520. स्यनुजः 494 सर्वसहः 58/521. स्थायी 495. सर्वसहा 271/522. स्थिर: 496. सहयुध्वा 331/523. स्नानीयम् 497. साधुकारी 305,360, ,361/524. स्नेहनम् 498.साधुदायी 305/525. स्पर्शः 499. साधुप्रवकः 223/526. स्रक् 500.सार: 424/527 स्वाङ्गम् 501. साहयः 213/528. हन्तिः 502.सिद्धाप्रयोगः 537/529. हलि: 503.सिध्यः 191/530. हस्तादानम् 504.सुकरः 506/531. हायन: 505.सुखार्थम् 344/532. हायनाः 506. सुग: 274/533. हृदयङ्गमा वाचः 507.सुदामा 294/534. हावाम: 248 248 329 328 260 260 238 334 208 424 498 549 423 300 84,562 517 188 453 222 222 272 231 NO- On
Page #770
--------------------------------------------------------------------------
________________ परिशिष्टम्-7 श्लोकसूची kra0saM0 श्लोकाः pR0 saM0 1. अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव वा। अधिकार्थविवक्षा च त्र्य्मेत्निपात्नात्॥ (du0TI0) 397 2. अग्रेगा उदधिक्राश्च गोषाश्च विस्स्खास्त्था। श्रियं दधातु राजेन्द्र! तवाब्जासहिता इमे॥ (du0vR0) 291 3. अद्रवं मूर्तिमत् स्वाङ्गं प्रान्निस्थ्म्विकार्ज्म्। अतत्स्थं तत्र दृष्टं च तेन चेत् तत् त्थायुत्म्॥ (du0vR0) 84 4. अद्विर्वचनमनिट त्वं च सहेर्दी। मिहेरपि । ढत्वं च खल्वतन्त्रत्वात् सर्वाणि वचनानि c॥ (du0vR0) 613 5. अधर्मामृतवन्नञ् विपक्षे vartate ytH॥ (ka0ca0) 2 6. anantazca समाहारो नदादिषु निग्द्य्ते। (ka0ca0) 299 7. अनिवार्यो गजैरन्यैः स्वभाव इव देहिनाम्॥ (du010) 181 8. अनेकार्था हि धात्व्ः॥ (du010) 277 9. अप्राधान्यं विधेर्यत्र निषेधस्य प्र्धान्ता। प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र न्न्य्॥ (ka0ca0) 263 10. अप्राप्ते: प्रापणं चापि प्राप्तेर्वारणमेव वा। अधिकार्थविवक्षा च त्र्य्मेत्त्रिपात्नात्॥ (समीक्षा) 174 11. अर्थात् (वाक्यात्) प्रकरणाल्लिङ्गादौचित्याद् deshkaalt:| शब्दार्थास्तु विभज्यन्ते न रूपादेव केव्लात्॥ (ka0ca0) 2 12. अलीकं त्व्प्रियेऽनृते॥ (vi0pa0) 642 13. अविश्रमं यावदिदं shriirm॥ (du0TI0) 10 13. अविश्रमं यावदिदं शरीरं पतत्यवश्यं प्रिन्नाम्दुर्व्ह्म्॥ किमौषधं पृच्छसि मूढ!दुर्मते!निरामयं कृष्णरसायनं पिब्॥ (vi0pa0) 11 14. अस्ति मत्स्यस्तिमि म shtyojnvistRtH। तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघ्व्ः॥ (du0vR0-vi0pa0) 51 15. आकृतिग्रहणा जातिर्लिङ्गानां ca na srvbhaak। सकृदाख्यातनिर्माह्या गोत्रं च चरणैः sh॥ (du0vR0) 305
Page #771
--------------------------------------------------------------------------
________________ 16. परिशिष्टम् - 7 आदौ सिद्धपदार्पणादथपदस्योच्चारणान्मध्यतश्चान्ते वृद्धिपदस्य मङ्गलतया शास्त्रं समाप्तिं ग्त्म्। इत्याचार्यतितिक्षणं विकसितं पश्चात् कृतः कैः कृताः एतज्ज्ञापयितुं स शिष्यनिवहं दुर्गोऽवदत् प्द्य्क्म्॥. 17. आद्यूनः स्यादौदरिको विजिगीषाविवर्जित: 18. इज्वद्भावेऽस्योपधाया दीर्घो वृद्धिश्च नामिनाम् । हन्तेर्घो जनवधोर्हस्वः कुटादीनां गुणो भवेत् ॥ 19. उप्क्न्न्त्थान्तिकाभ्य्र्न्न्स्मीप्स्न्निधिनिक्त्तास्न्न्म्। 20. एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः । / 21. ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः । / 22. कतीह सन्तः खलु वावदूकाः ॥ 23. करणं खलु सर्वत्र कर्तृव्यापारगोचरः । तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् ॥ 24. कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते । छत्रिन्यायात् कृतस्ते स्युरेवं कृत्यसमाख्यया । / 25. कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः ॥ 26. कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल्। गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम् । / 27. कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते न हि सर्वे भवादृशाः ॥ 28. कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः । श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ 29. कृत्वालं मां विजेतुं जगदपि च शिशौ । / 30. कृद्विधावुपसर्गाणां नामत्वेनापरिग्रहः । उपसर्गेऽपीति लिङ्गं सदादिभ्यः क्विपो विधौ । / 733 (सम्पादक - टिप्पणी) 1 (vi0pa0) 651 (du0vR0 ) 3 (vi0pa0) 640 (ka0ta0) 601 (ka0ca0) 502 (du0TI0) 390 (vi0pa0) 321 (समीक्षा) 156 (ka0ca0 ) 235, 510 (du0TI0 - vi0pa0) 25, 26 (ka0ca0) 304 (समीक्षा) 140 (du0TI0) 153 (ka0ca0) 177
Page #772
--------------------------------------------------------------------------
________________ 734 कातन्त्रव्याकरणम् 31. क्रियाकृतविशेषाणां सिद्धिर्यत्र न ग्म्य्ते। दर्शनादनुमानाद् वा तत् प्राप्यमिति क्थ्य्ते॥ 32. क्रियायाः साध्यतावस्था सिद्धता च प्र्कीर्तिता। सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घ्विधिम्॥ (करच.) 05 (ka0 ca0 -vi0pa0 / 16...426 (कच.) 20 (ka0ca0) (दु. vR0) 210 (दल्टी । 8.1 (कच0) 89 (कच) 10 (कत) 8H 33. गङ्गास्नानादि यागादि व्यापारः स प्र्कीर्तित्ः। कर्मनाशाजलस्पर्शादिना नान्यस्त्वसौ mtH॥ 34. gabhastihastoM'zudharaH kharAMzubha rvirbhgH||| 35. gau!: कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः। दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव shNsti॥ 36. ग्राहं गतास्तत्र च केचिदेव्म्||| 37. चन्द्रसूर्यग्रहे चैव शृतमनं विव्र्ज्येत्॥ 38. चाले भवति कूष्माण्डं वधूमातुर्गले व्य्था॥ 39. चेलं vsnmNshukm॥ 40. जग्धौ सिद्धेऽन्तरङ्गत्वाद् यपि चेति य्दुच्य्ते। ज्ञापयत्यन्तरङ्गाणां यपा भवति वाध्न्म्॥ 41. ज्ञाविदितैर्भ्व्व्य्लीकैः॥ 42. जनैरविदितविभवो भ्वानीप्तिः॥ 43. ज्ञानार्थाद् विदिं नित्यं स्यादिटा व्य्व्धान्त्ः। विनं विनं विचारार्थात् सत्तार्थाद् विन्नमेव c॥ 44. ज्वलनाज्जायमानेऽपि पाके तत् स्म्न्न्त्र्म्। काष्ठानां करणत्वं यत् प्रागुक्तं तन्न हीय्ते॥ 45. तथा कथाभिः समतीत्य दोस्साम्॥(k0 ca0) 46. तदलं प्रतिपक्षमुनतेरवलम्ब्य व्य्व्साय्ब्न्ध्ताम्॥ 47. तस्मिन् विप्रकृताः काले ताडकेन divauksH। तुरासाहं पुरोधाय धाम स्वायम्भुवं य्युः॥ 48. तिरोदधाति कर्तारं प्राधान्यं त्निब्न्ध्न्म्॥ 49. तुरासाहं पुरोधाय्॥ 50. त्यक्तलोमनखं स्पृष्ट्वा शौचं क्र्त्व्य्म्। 51. दधद् विलुभितं वातैः केशवो ब्र्हिपिच्छ्क्म्। (ka0 ca0) 4 (कच.) 410 (vi0pa0) 6. (vi0pa0) 321 43 (दुल्टी0) 522 (टिप्पणी) 288 (कच0) 322 (du010) 288 (du010) 642 (du0TI0) 625
Page #773
--------------------------------------------------------------------------
________________ परिशिष्टम्-7 735 52. देवि! प्रपन्नार्तिहरे! प्र्सीद्। (ka0 ca0) 489 53. दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्य्ते। वेदे कर्तुरभावाच्च दोषाशङ्कव नास्ति न्ः॥ (vi0pa0) 322 54. दोषापि नूनमहिमांशुरसौ किलेति। (ka0ca0) 43 55. धातुः सम्बन्धमायाति पूर्व क्र्नादिकार्कैः॥ (ka0ca0) 490 56. नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोक्म्। यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च त्दूह्य्म्॥ (du0TI0-vi0pa0) 0 411 57. नित्यत्वे कृतत्वे वा येषामादिर्न विद्य्ते। प्राणिनामिव सा चैषा व्य्व्स्थानित्य्तोच्य्ते॥ (vi0pa0) 151 58. निपाताश्चादयो ज्ञेया उपसर्गाश्च प्राद्य्ः। द्योतकत्वात् क्रियायोगे लोकादवगता इमे॥ (vi0pa0) 151 59. निष्ठा परिसमाप्ति: स्यात् सा च भूतार्थ्योर्द्व्योः। अर्थः स्यादित्यभेदेन निष्ठाख्यौ प्र्त्य्याव्पि॥ (समीक्षा) 140 60. niirkssiiraambushmbrm| (ka0ca0) 89 61. nodyntmrkmiiksste| (du0TI0) 313 62. पाके क्षीराज्यपयसां shRtm। (ka0ca0) 89 63. पूर्वं निपातोपपदोपसर्गः सम्बन्धमासादयतीह धातुः। पश्चात्तु कादिभिरेव कारकैर्वदन्ति केचित्त्वपरे vipshcitH॥ (ka0ca0) 61 64. प्रकृत्युच्छेदसम्भूतं किञ्चित् कास्स्त्थादिभ्स्म्व्त्। किञ्चिद् गुणान्तरोत्पत्त्या सुव्र्न्नादिविकार्व्त्॥ (ka0ca0) 227 65. प्रयोजनमनुद्दिश्य न मन्दोऽपि प्र्व्र्त्ते। (ka0ca0) 242 66. प्रागुत्पत्तिविनाशाभ्यां सत्त्वस्य युगपद् गुन्नैः। असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः॥ (du0vR0) 305 67. प्रो ष्टं परपुष्या तव bhvtyuccairvco'nekshH|| (du0TI0) 634 68. बृंहबृह्योरमी साध्या बृंहबर्हादयो य्दि। तदा सूत्रेण वैयर्थ्यं न बर्हा भावके स्रियाम्॥ (ka0ca0) 119 69. भगं shriiyoniviiryecchaajnyaanvairaagykiirttissu| ___माहात्म्यैश्वर्यमन्त्रेषु धमें मोक्षे च ना र्वौ॥ (ka0ca0) 502 70. मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥ (ka0ta0) 528
Page #774
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 736 71. महिनः पारं ते प्र्म्विदुस्स्ः। (vi0pa0) 348 72. महीपालवचः श्रुत्वा जुघुषुः पुस्स्प्मान्वाः। (du0vR0) 634 73. यदसज्जायते पूर्वं (सद् वा) जन्मना यत् prkaashte। तनिवर्त्य विकार्यं च कर्म द्वेधा व्य्व्स्थित्म्॥ (ka0ca0) 227 74. यदा खशन्तादभवत् स्त्रियामा कालादितः प्रत्यय ईस्त्दैव्। ह्रस्वत्वपुंवत्त्वकयोस्तु तुल्यकाल्यादिके विप्रतिषेध इत्थ्म्॥ (vi0pa0) 42 75. रथादवस्कन्ध पुरी ब्भास्से॥ (ka0ca0) 29 76. रविकरस्तरुषु किसलयमिव र्क्त्ः। (du0vR0) 44 77. रामरावणयोर्युद्धं राम्राव्न्न्योरिव्। (ka0ca0) 304 78. वसामोऽविदिताः प्रैः। (ka0ca0) 409 79. विकल्पितेऽपवादेऽपि बाधनं त्द्व्स्थित्म्। उत्सर्गे न च लाभस्तद् बाधकत्वं विक्ल्प्य्ते॥ (du0vR0) 158 80. विचारार्थाद् विभाषैव ज्ञानार्थानित्यमिड् य्त्:| भोगादन्यत्र लाभार्थात् सत्तार्थाच्च विदेः स्दा॥ (du0vR0) 651 81. वित्तमेव तु लाभार्थात् प्र्तीत्ध्न्योर्भ्वेत्। अन्यत्र वित्रमेवेति सुधियः smRtimaashritaaH|| (vi0pa0) 652 82. विस्तारो विग्रहो व्यास: स च शब्दस्य विस्त्र्ः॥ (ka0 ca0) 51 83. वृक्षादिवदमी रूढाः कृतिना न कृताः कृत्ः। कात्यायनेन ते सृष्टा विबुद्धिप्र्तिबुद्ध्ये॥ (du0vR0) 1 84. वेटामेकस्वरस्मृत्या संज्ञपित इडस्ति ते। पाचिते प्रागिनो लोप एकस्वरान्न चेट प्चे:॥ (du0vR0) 71 85. शीर्षोपहारादिभिरात्मनः स्वैः। (vi0pa0) 278 86. शीलितो रक्षितः क्षान्त: आक्रुष्टो जुष्ट इत्य्पि। रुष्टश्च रुषितश्चोभावभिव्याहत इत्य्पि॥ (du0vR0) 407 87. शृतं धान्य्प्त्तोल्योः। (ka0ca0) 89 88. श्रियो मे शिरसो मुख्म्। (du0TI0) 45 89. श्लिष्यति काम्पि। (ka0ta0) 578 90. संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्र्सिध्य्ति। स्त्रियां भावाधिकारोऽस्ति तेन भार्या prsidhyti॥ (du0TI0-vi0pa0) 184-185
Page #775
--------------------------------------------------------------------------
________________ परिशिष्टम्-7 737 91. संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः प्रे। कार्यैर्विद्याद्नूब्न्ध्मेत्च्छास्त्र्मुन्नादिस्सु॥ (du0TI0-vi0pa0) 411,412 92. सती वाऽविद्यमाना वा प्रकृतिः प्रिन्नामिनी। यस्य नाश्रीयते तस्य nirvaya'tvaM prcksste|| (ka0ca0) 228 93. सदा puroddaashpvitritaadhre| (du0vR0) 292 94. स पुण्यकर्मा भुवि पूजितो नृपैः। (ka0ca0) 409 95. साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति स्म्न्त्तोऽमी। तान्येकदेशान्निभृतं पयोधे: सोऽम्भांसि मेघान् पिबतो ddrsh॥ (du0TI0-vi0pa0) 518, 519 96. सुग्रीवो नाम व्र्यासौ। (ka0ca0) 173 97. सेड् गुणीति कृते योगे निस्स्त्थायाम्व्धार्न्नात्। आख्यातेन परोक्षायामगुणादनिटां स्नि। (du0TI0-vi0pa0) 25,26 98. स्कन्धप्रदेशस्तु व्ह्ः। (ka0ca0) 266,297 99. स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्र्सिध्य्ति। (vi0pa0) 483 100. स्यादादन्तानामायिश्च इनीचीति निब्न्ध्नात्। न ह्रस्वो मानुबन्धानामिचि वावचनेन c॥ (du0vR0) 3 101. स्वमिव भुजङ्गविशेषं व्युपधाय य: स्वपिति bhujnggvishessm| नवपल्लवसमकरया श्रियोर्मिपङ्क्त्या च सेवितः स्म्क्र्या॥ (ka0ca0) 46 (vi0pa0) 321 102. स्वर्गादिफलमप्येवमपूर्वानन्तरं भ्व्त्। देशनालक्षणं यागकरणत्वं न हाप्येत्॥ 103. हने: सिच्यात्मने दृष्टः सूचनार्थे य्मेर्पि। विवाहे तु विभाषैव sijaashissorgmestthaa|| 104. हिरुङ् नाना च व्र्ज्ञे। 105. हृष्टतुष्टौ तथा कान्तस्तथोभौ स्ण्य्तोद्य्तौ। कष्टं भविष्यतीत्याहुरमृताः पूर्ववत् स्मृताः॥ (du0vR0) 119 (ka0 ta0) 571 (du0vR0) 407
Page #776
--------------------------------------------------------------------------
________________ परिशिष्टम्-8 रूपसिद्धिशब्दावली 425 517 324 388 520 kra0saM0 शब्दरूप 1. अंशहर: 2. अकरणिः 3. अकृतकारं करोति 4. अगदङ्कार: 5. अग्निचित् 6. अग्निचित्या 7. अग्निभूति: 8. अग्निष्टोमयाजी 9. अग्निष्टोमयाजी पुत्रोऽस्य जनिता 10. अग्रत:सा: 11. अग्रत:सरी 12. अग्रेगा: 13. अग्रेगावा 14. अग्रे भुक्त्वा व्रजति 15. अग्रेभोजं व्रजति 16. अग्रेसर: 17. अग्रेसरी 18. अकुशग्रहः 19. अङ्कुशग्राहः 20. अङ्गमेजयः 21. अङ्गलित्र: 22. अज: 23. अजर्यम् 24. अजस्रः 25. अजीवनिः 26. अटाट्या 27. अट्टालिकाबन्धम् 28. अण्डसूः pR0 saM0 kra0 saM0 शब्दरूप pR0 saM0 242, 29. अतमि 12 498 30. अतिक्रम्य पर्वतं नदी 530 546 | 31. अतीसार: 51 32. अत्यन्तग: 274 62,329 | 33. अत्ययी 385 202 34. अत्यायः 218 35. अदव्यङ् 604 36. अदृशदि 37. अगर: 38. अधिशयित: खट्वां भवान् 578 249 | 39. अधिशयिता खट्वा भवता 578 249 / 40. अधीत्य 590 | 41. अधीयन् पारायणम् 357 122 42. अधीयमानम् 350 534 | 43. अधीयानो वसति 348 44. अध्यायः 436,504 249 45. अध्येता खलु भवान् 249 शास्त्रस्य 46. अध्वगः 274 245 47. अनड्वान् 290 49,259 48. अनन्तकरः 254 49. अनुजाता माणविका 334 माणवकेन 578 50. अनुजातो माणवको माणविकाम् 578 498 | 51. अनुजीर्णा वृषली भवता 578 484 | 52. अनुजीणों वृषली भवान् 578 551 | 53. अनुरोधी 369 302 | 54. अनूषितो गुरुं भवान् 578 534 515 245 235 or 396
Page #777
--------------------------------------------------------------------------
________________ 55. अनूषितो गुरुर्भवता 56. अन्तकरः 57. अन्तगः 58. अन्तर्घणः 59. अन्धङ्करणः शोक: 60. अन्धम्भविष्णुः 61. अन्धम्भावुकः 62. अन्यथाकारं भुङ्क्ते 63. अन्यादृक् 64. अन्यादृशः 65. अन्यादृशी 66. अन्यादृक्षः 67. अन्विष्टिः 68. अन्वेषणा 69. अपत्रपिष्णुः 70. अपत्राप्यम् 71. अपमाय 72. अपामार्गः 73. अपमित्य 74. अपलाषुकः 75. अपिगृह्यम् 76. अपिग्राह्यम् 77. अप्राप्य नदीं पर्वतः 78. अब्जा: 79. अब्जा: लक्ष्मी: 80. अभयङ्करः 81. अभिज 82. अभिजित् 83. अभिलाव: 84. अभिलाषणः 85. अभिशीन: 86. अभिशीनवान् परिशिष्टम् - 8 578 87. अभिश्यानः 254 274 471 284 287 287 538 94. अभ्यान्तः 305 95. अभ्रंलिहो वायुः 305 96. अभ्रङ्कषो गिरिः 305 97. अमावस्या 305 98. अमावास्या 493 99. अमुद्र्यङ् 493 100. अमूदृक् 363 | 101. अमूदृशः 195 102. अमूदृक्षः 526 103. अयोधनः 504 | 104. अरिजित् 88. अभिश्यानवान् 89. अभिहवः 90. अभ्यमितः 91. अभ्यमी 92. अभ्यर्णा सेना 93. अभ्याघाती 526 | 105. अरित्रम् 382 | 106. अरिन्दमः 186 | 107. अरुन्तुदः 186 108. अरुष्करः 530 109. अर्चितः 122 | 110. अर्च्यः 292 | 111. अर्जयन् वसति 268 | 112. अर्जुनगृह्या सेना 335 | 113. अर्घम् 302 114. अर्तित्वा 443 | 115. अर्धप्रभाक् 381 | 116. अर्धभाक् 739 95. 95 468 639 385 639 369 639 266 268 203 203 604 602 602 602 472 302 406 271 49, 262 254 410 596 348 187 593 32 287 6.9 175 359 95 | 117. अर्यः 95 118. अर्हन् भवान् विद्याम्
Page #778
--------------------------------------------------------------------------
________________ 80 217 302 740 119. अलंकरिष्णुः 120. अलं कृत्वा 121. अलं भोक्तुम् 122. अलवणभोजी 123. अवगूर्णः 124. अवगूर्णवान् 125. अवगृह्यं पदम् 126. अवग्राहः 127. अवग्राहो वर्षस्य 128. अवच्छात: 129. अवच्छाति: 130. अवच्छितः 131. अवदाघः 132. अवदाभ्यम् 133. अवद्यम् 134. अवनाय: 135. अवयाः 136. अवशीन: 137. अवशीनवान् 138. अवश्यंकारी 139. अवश्यंदायी 140. अवश्यपाच्यम् 141. अवश्यभोज्यम् 142. अवश्यलाव्यम् 143. अवश्यान: 144. अवश्यानवान् 145. अवश्यायः 146. अवसर्ग: 147. अवसाय 148. अवसाय: 149. अवसितः 150. अवसितवान् कातन्त्रव्याकरणम् 363 | 151. अवसिति: 130 154,523 |152. अवस्तार: 503 514 153. अवहाय 314 154. अवक्षायः 435 644 155. अवहारः 644156. अवावरी 122 187 /157. अव्यथी 385 447 158. अव्यथ्यः 190 449 /159. अशमि 12 131 /160. अश्राद्धभोजी 314 131 161. अश्वत्थामा 294 131 162. अश्वयुक् |163. असूयकः 375 |164. असूर्यम्पश्यानि मुखानि 264 174 |165. असूर्यम्पश्या राजदारा: 264 442 166. अस्तुङ्कारः 51 293 167. अस्थिहर: 242 95 /168. अहस्करः 254 95 169. अक्षयू: 106,297 517 /170. अक्षिकाणं हसति 563 517/171. आक्रीडी 369 596 /172. आक्रोशक: 376 596 /173. आगामी 414 64 |174. आगामुकः 382 95 175. आघातुकः 382 95 176. आचाम: 504 218 177. आचाम्यम् 195 594 |178. आचारः 504 80 179. आज्यम् 595 217 |180. आढ्यङ्करणं वित्तम् 285 129 181. आढ्यम्भविष्णुः 287 130 | 182. आढ्यम्भावुकः 287
Page #779
--------------------------------------------------------------------------
________________ 194 0 ww m 183. आत्मपोषम् 184. आत्मम्भरिः 185. आत्मीयपोषम् 186. आदरी 187. आदायचर: 188. आदायचरी 189. आदिः 190. आदिकरः 191. आदिवान् 192. आदृत्यः 193. आदेवकः 194. आयुनः 195. आद्यूनवान् 196. आधायः 197. आधारः 198. आधिः 199. आनायः 200. आनाय्यः 201. आपण: 202. आपी: 203. आपृच्छ्य 204. आप्लाव: 205. आमात् 206. आयामी 207. आयासी 208. आरा 209. आराव: 210. आरिवान् 211. आरूढो वृक्षं भवान् 212. आरूढो वृक्षो भवता 213. आलम्भ्या गौः 214. आशंसुः परिशिष्टम्-8 741 549/215. आशितम्भवम् 270 258/216. आशितम्भवा पञ्चपूली 270 549/217. आश्लिष्टो गुरुं भवान् 578 385 218. आश्लिष्टो गुरुर्भवता 578 249/219. आसाव्यम् 249/220. आसितं भवता 574 479 221. आसितमेभिः 583 254/222. आसितो भवान् 583 611/223. आसीन: 352 183/224. आस्तारपतिः 441 376 225. आस्यन्धयः 260 651 226. आस्या 484 651/227. आस्राव: 216 504/228. आस्वनित: 641 504/229. आस्वान्तः 641 479/230. आहवः 469 505/231. आहार: 504 199/232. इच्छति भोक्तुम् 512 503/233. इच्छा 486 |234. इच्छु: 397 591/235. इज्या 482 |236. इत्थङ्कारं भुङ्क्ते 538 299/237. इत्यः 183 369/238. इत्या 484 369/239. इत्वरः 63,394 490 240. इदमेषां पीतम् 582 452 241. इदमेषां भुक्तम् 582 612/242. इदमेषां यातम् 582 578/243. इदमेषामासितम् 578/244. इध्मव्रश्चनम् 501 55/245. इरम्मदो हस्ती 266 397/246. इष्टः 410 102 u x Ww6m W m 152 582
Page #780
--------------------------------------------------------------------------
________________ 297 264 568 568 568 601 446 213 630 630 444 0 0 0 0 0 Www मो 3 3 3 3 0 0 0 0 509 .GG 0 m 575 742 कातन्त्रव्याकरणम् 247. इष्टिः 22,480 |279. उखास्रत् 248. इह तैः पीतं पय: 582 | 280. उग्रम्पश्य: 249. इह तैर्भुक्त ओदनः 582 |281. उच्चै:कारम् 250. इह तेर्यातम् 582 |282. उच्चैःकृत्य 251. इक्षुभक्षिकाम् 495 /283. उच्चेः कृत्वा 252. ईदृक् |284. उच्छ्राय: 253. ईदृशः 601 /285. उज्जिघ्रः 254. ईदृक्षः 601 /286. उड्डीन: 255. ईयिवान् 612 | 287. उड्डीनवान् 256. ईश्वरः 288. उत्कार: 257. ईषणा |289. उत्किरः 258. ईषच्छासः |290. उत्कोटः 259. ईषच्छासनः |291. उत्कोटक: 260. ईषत्करः 506 292. उत्तरपरिग्राहः 261. ईषत्पानं भवता |293. उत्तानशयः 262. ईषत्पानः 508 294. उत्पचिष्णुः 263. ईषत्पानः सोमो भवता 575 /295. उत्पश्य: 264. ईषत्प्रलम्भः 55 /296. उत्पाव: 265. ईषदाढ्यङ्करो भवान् 507 297. उत्पिब: 266. ईषदाढ्यम्भवं भवता 574 | 298. उदङ्कः 267. ईषदाढ्यम्भवम् 507 / |299. उदजः 268. ईषदर्श: 509 |300. उदधिक्रा: 269. ईषद्दर्शन: |301. उदपेषं पिनष्टि 270. ईषद्धर्षः 302. उदरपूरं भुङ्क्ते 271. ईषद्धर्षणः 509 |303. उदरम्भरिः 272. ईषयोधः 509 304. उदरशयः 273. ईषद्योधनः 305. उदाज: 274. ईषन्मर्ष; 509 / 3 |306. उदेजयः 275. ईषन्मर्षणः 509 |307. उद्गार: 276. ईहा |308. उद्ग्राह: 277. ईक्षा 488 309. उद्घः 278. उक्थशा: यजमानः 293 |310. udghana: 449 248 364 0 213 446 n or 509 505 466 291 549 542 258 248 kh 0 . kh 0 595 214 444 ml 0 446 474 471
Page #781
--------------------------------------------------------------------------
________________ 311. उद्भावः 312. उद्धयः 313. उद्ध्यः 314. उद्यानपुष्पभञ्जिका 315. उद्याव: 316. उद्वहमाना: 317. उन्नायः 318. उन्मदिष्णुः 319. उन्मादी 320. उपचाय्यः परिशिष्टम् - 8 438 343. उरश्छदः 213 | 344. उलूकपाकः 190 345. उल्लाघः 495 346. उवः 438,504 347. उवौ 356 348. उषितः 442 | 349. उषितवान् 364 | 350. उषित्वा 321. उपदा 322. उपदाय 323. उपधा 324. उपयमः 325. उपयामः 326. उपराव: 327. उपलम्भ्यानि धनानि 328. उपव्याय 329. उपसत् 330. उपस्थितो गुरुं भवान् 331. उपस्थितो गुरुर्भवता 332. उपहवः 333. उपक्षीय 334. उपाध्यायः 335. उपाध्याया 336. उपाध्यायी 337. उपासना 338. उपासितो गुरुं भवान् 339. उपासितो गुरुर्भवता 340. उपेत्य 341. उरःप्रतिपेषं युध्यन्ते 342. उरङ्गमः 368 | 351. उष्ट्रक्रोशी 201 | 352. उष्णभोजी 492 | 353. उष्णिक् 80 354. उह्येत खलु 492 355. UH 463 | 356. ऊति: 463 357. ऊर्ध्वपूरं पूर्ण: 437 | 358. ऊर्ध्वशोषं शुष्कः 57 359. ऋणं शोध्यम् 97 360. ऋतङ्गमः 302 | 361. ऋतम् 578 362. ऋतिङ्करः 578 363. ऋतित्वा 468 | 364. ऋत्विक् 81 365. एककरः 39, 501 593 656 101, 107 101,107 626 626 625 313 310 301 भवता कन्या515 101, 107, 297 108, 658 554 554 655 272 112 268 32 300 254 115 538 618 618 -423,593 115 115 108 342 436 366. एध: 436 | 367. एवङ्कारं भुङ्क्ते 436 368. एषिता 493 369. एष्टा 578 370. ओक: 578 | 371. ओम 591 372. ओद्मनी 563 | 373. ओम् 273 374. ओषाम्बभूवान् 743.
Page #782
--------------------------------------------------------------------------
________________ 744 375. कच्छप: 376. कटं करिष्यन् व्रजति 377. कटं करिष्यमाणो व्रजति 422 409 कामदुघा 378. कथङ्कारं भुङ्क्ते 379. कथा 380. कन्यादर्शं वरयति 381. कपाटघ्नः 382. कपोतपाकः 383. कम्पनः 384. कम्प्रः 385. कम्र: 386. करः 387. करणीयः कटो भवता 388. करणीयम् 146, 389. करन्धमः 390. करिष्यन् व्रजति 399. करिष्यमाण: 392. करिष्यमाणो व्रजति 393. करीषङ्कषा वात्या 394. कर्णेजपः 395. कर्तव्यः कटो भवता 396. कर्तव्यम् 146, 397. कर्ता 398. कर्तृकर: 399. कर्मकरः 400. कर्मकरी 401. कर्मकृत् 402. कर्शित्वा 403. कल्याणाचारा कातन्त्रव्याकरणम् 236 | 407. काण्डकार: 422 |408. काण्डलावो व्रजति 404. कवचहर: 405. कष्टोऽग्निः 406. कस्वर: 538 | 410. कामयते भोक्तुम् 491411. कामुकः 540 412. काय: 281 413. कारकरः 593 414. कार: 377 415. कारक: 396 416. कारणा 396 417. कारा 501 418. कारिकाम् 516 |419. कारिम् 166 420 कारुः 261 421. कार्यः कटो 422 |422. कार्यम् 354 423. कालिम्मन्या 422 424. कालो भोक्तुम् 268 |425. काष्ठभित् 246 |426. किङ्करः 516 |427. की: 166 |428. कीदृक् 574 | 429. कीदृश: 254 430. कीदृक्षः 255 431. कीर्ण: 255 |432. कीर्णवान् 327 433. कीर्त्तिः 32 |434. कीर्त्वा 233 | 435. कीलालपाः 242 436. कुज: 636 437. कुट्टाक: 394 |438. कुट्टाकी 230 419 291 512 382 454 254 7 7,573 493 490 496 496 412, 581 516 189, 193 44 भवता 155 302 254 297 602 602 602 616 616 493 616 69,295 595 383 383
Page #783
--------------------------------------------------------------------------
________________ 67 67 परिशिष्टम्-8 745 439. कुण्डपाय्य: 199/471. क्रूतवान् 71 440. कुरुचर: 248/472. नयिता 381 441. कुरुचरी 248 473. क्रमः 442. कुमारघाती 278/474. क्रयः 460 443. कुम्बा 491/475. क्रय्या गौः 444. कुम्भकार: 150,229/476. क्रव्यात् 300 445. कुक्षिम्भरिः 258/477. क्रियमाण: 354 446. कूलङ्कषा नदी 268/478. क्रिया 485 447. कूलन्धयः 260/479. क्रियाम् 496 448. कूलमुद्जा नदी 265/480. क्रुङ् 297 449. कूलमुद्वहः 266/481. क्रोधजम् 153, 334 450. कृतः 22,335/482. क्रोधनः 377 451. कृत: कट: श्वो भविता 521 483. क्रोशहः 277 452. कृत: कटो भवता 575/484. क्रौञ्चबन्धं बन्धः 453. कृतम् 500/485. क्लमी 368 454. कृतवान् 22,336/486. क्लिशितः 455. कृति: 480, 485/487. क्लिशितवान् 627 456. कृतिम् 496 488. क्लिशित्वा 622 457. कृत्रिमम् 477/489. क्लिष्टम् 627 458. कृत्य: कटो भवता 516/490. क्लिष्टवा 622 459. कृत्यम् 189/491. क्लेशक: 460. कृत्या 485/492. क्लेशापहः 278 461. कृत्याम् 496,493. क्वण: 465 462. कृत्वा अलम् 154|494. क्वाण: 465 463. कृपा 490495. खण: 377 464. कृशः 656/496. खनकः 221 465. कृशित्वा 32/497. खनकी 221 466. कृषिः 581 498. खनित्रम् 406 467. कृष्टपच्या: 192 499. खन्यते 125 468. केचित् 458/500. खर्जः 595 469. केशग्राहम् 560501. खलु कृत्वा 470. क्रूत: 71/502. खशयः 247 627 375 523
Page #784
--------------------------------------------------------------------------
________________ 361 746 कातन्त्रव्याकरणम् 803. खात: 123 |535. गुफित्वा 5.04. खाति: 124 |536. गुम्फित्वा 505. खादक: 375 |537. गुरुतल्पगः 274 506. खायते 125 538. गुहा 490 507. खयम् 170 539. गुह्यः 183 508. गणक: 375 540. गूढः 630 509. गण्डयन्त: 76,583 |541. गूढवान् 630 510. गतमनेन 577 542. गृध्नुः 366 511. गतो ग्रामं भवान् 579 543. गृहम् 220 512. गतो ग्रामो भवता 579 544. गृहयालु: 386 513. गत्वरः 395 545. गृहा: 220 514. गत्वरी 395 |546. गृहीत्वा 22 515. गद्यम् 171 547. गेहं गेहमनुप्रपातमास्ते 565 516. गन्तव्यो ग्रामो भवता 516 |548. गेहं गेहमनुप्रपादमास्ते 565 517. गन्ता खेलम् 549. गेहं गेहमनुप्रवेशमास्ते 565 518. गन्मा 607 550. गेहं गेहमवस्कन्दमास्ते 565 519. गम: 460 551. गेहमनुपातमनुप्रपातमास्ते 565 520. गमनम् 500 |552. गेहमनुप्रपादमनुप्रपादमास्ते 565 521. गमनीयो ग्रामो भवता 516 553. गेहमनुप्रवेशमनुप्रवेशमास्ते 565 522. गम्यो ग्रामो भवता 516 |554. गेहमवस्कन्दमवस्कन्दमास्ते 565 523. गर्जः 595 555. गोघ्नः, गोचरः 580,503 524. गर्धन: 381 556. गोदः 153,235 525. गाथक: 221 557. गोदायो व्रजति 419 526. गाम्मन्यः 48 558. गोदोहनी 501 527. गायन: 222 559. गोधा 490 528. गायनी 222 560. गोधक 302 529. गिरः 10 561. गोपोषम् 549 530. गिरिराट् 302 562. गोमान् आसीत् 521 531. गिरिश: 276 563. गोमान् भविता 521 532. गिल: 210 564. गोविट 106 533. गी: 297 565. गोषाः 122 534. गुप्तिबन्धं बन्धः 550 566. गोषा: इन्द्रः 292
Page #785
--------------------------------------------------------------------------
________________ 747 652 652 123 244 343,351 398 380 254 164 406 परिशिष्टम्-8 567. गोष्पदपूरं वृष्टो देवः 543 |599. घ्रात: 568. गोष्पदप्रं वृष्टो देवः 543 600. घ्रातवान् 569. गोसन्दायो व्रजति 419601. घ्वावा 570. गोसंख्यः 239602. चंखन्यते 571. ग्रथित्वा 33/603. चक्रधरः 572. ग्रन्थित्वा 33 |604. चक्रबन्धं बन्धः 573. ग्रहः 219, 460605. चक्राण: 574. ग्रामं गमी 414/606. चक्रि: 575. ग्रामग: 274/607. चङ्क्रमण: 576. ग्रामणिम्मन्यो ऽदास 44608. चतुष्करः 577. ग्रामसंस्थ: 236/609: चयनीयम् 578. ग्रामस्तैर्यात: 583/610. चरित्रम् 579. ग्रामस्थ: 150/611. चरिष्णुः 580. ग्राह: 219/612. चरुः 581. ग्राही 209/613. चर्चा 582. ग्लान: 646 |614. चर्मपूरं ददाति 583. ग्लानवान् 646615. चर्यम् 584. ग्लास्नुः 366/616. चल: 585. घटा 490617. चलनः 586. घट्टना 493 618. चाखायते 587. घनः 470/619. चाल: 588. घनम् 470 620. चिकीर्षुः 589. घस्मरः 388/621. चित्योऽग्निः 590. घात: 7,9622. चित्रकरः 591. घातक: 7,9/623. चिन्ता 592. घास: 139/624. चिन्वन् 593. घृतपावा 295/625. चिन्वानाः 594. घृतपेषम् 549/626. चूडकनाशं नष्ट: 595. घृतम् 112/627. चूर्णपेषं पिनष्टि 596. घृतस्पृक् 69,298628. चूर्त: 597. घृतोदङ्कः 505/629. चूर्त्तिः 598. घ्राण: 652/630. चेतयः 216 377 125 216 397 202 254 491 20 21 554 545 133 133 214
Page #786
--------------------------------------------------------------------------
________________ 3 9 m on WWW 748 कातन्त्रव्याकरणम् 631. चेतव्यम् 164 663. जनौः 658 632. चेयम् 164, 168664. जपः 462 633. चेलनोपं वृष्टो देवः 544 665. जप्यम् 169 634. चौरङ्कारमाक्रोशति 535 666. जयी 385 635. छत्त्रम् 40 667. जय्यम् 636. छत्रः 643 668. जरती 637. छदिः 40 669. जरन् 337 638. छद्म 40 670. जरा 639. छादित: 643 671. जरित्वा 624 640. छित् 302 672. जरीत्वा 624 641. छिदा 490 673. जलजम् 153, 334 642. छिदुरः 389 674. जलधिः 479 643. जगत् 120,402 675. जल्पाक: 383 644. जगन्वान् 607,613 |676. जल्पाकी 383 645. जग्धः 137.177. जवन: 380 646. जग्द्धवान् 138 678. जक्षिवान् 647. जग्द्धि : 138 679. जागरा 488 648. जग्ध्वा 38 680. जागरितः 23 649. जग्मिवान् 13 |681. जागरूकः 23,389 650. जग्मुषः 607 682. जागर्त्तिः 23,617 651. जग्मुषी 07 683. जातः 124 652. जघन्वान् 613 684. जाति: 124 653. जघ्निवान् 613 685. जायाघ्नः 279,280 654. जाकरः 254 686. जित् 302 655. जजागर्वान् 343 687. जित्वरः 394 656. जज्ञि: 398 |688. जिष्णुः 365 657. जञ्जपूक: 390 689. जीन: 658. जनः 7 690. जीनवान् 647 659. जनक: 7 691. जीवकः 660. जनमेजयः 49,259/692. जीवग्राहं गृह्णाति 546 661. जनाव: 658693. जीवनाशं नष्टः 552 662. जनावौ 658694. जुवः 108 612 647 223
Page #787
--------------------------------------------------------------------------
________________ 52 569 695. जुवौ 696. जुष्यः 697. जुह्वत् 698. जूः 699. जूतिः 700. जूर्तिः 701. ज्ञः 702. ज्ञपित: 703. ज्ञप्त: 704. ज्ञात: 705. ज्वल: 706. ज्वलन: 707. ज्वाल: 708. तक्रम् 709. तत: 710. ततवान् 711. तति: 712. तत्करः 713. तत्त्वा 714. तथाकारम् 715. तव्यङ् 716. तनुच्छत् 717. तन्ति: 718. तन्तुः 719. तन्तुवायः 720. तन्द्रालुः 721. तमी 722. तमोऽपहः 723. तर्षित्वा 724. तस्करः 725. ताडघः 726. तादृक् परिशिष्टम्-8 749 108727. तादृशः 304,603 183/728. तादृशी 304 19/729. तादृक्षः 304,603 |730. तिमिङ्गिलः 481/731. तिर्यककारम् |732. तिर्यक्कृत्य 569 210 |733. तिर्यक्कृत्वा 569 643/734. तिर्यङ 605 |735. तिलन्तुदः 262 410 |736. तिष्ठन्तोऽनुशासति गणका: 347 215/737. तुन्दपरिमृजः 237 381 |738. तुरगः 274 215/739. तुराषाट 288 594/740. तुलाप्रग्रहेण चरति 450 112/741. तुलाप्रग्राहेण चरति 450 112/742. तू: 108 112/743. तूरः 108 254 744. तूरौ 108 112/745. तूर्णः 641 539 746. तूर्तिः 108 604/747. तूष्णीं भूत्वा 572 40/748. तूष्णीम्भावम् 572 114, 516, 617 749. तूष्णीम्भूय 580 750. तृतम् 112 231/751. तृषित्वा 386 752. तृष्णक 399 368/753. तैलपेषम् 550 278 754. तैलविक्रयी 330 32/755. तोलम् 254/756. तोमरग्रहः 245 282/757. तोमरग्राहः 245 304, 603/758. तोला 572 32 404 491
Page #788
--------------------------------------------------------------------------
________________ 750 759. त्यागी 760. त्याज्य: 761. त्यादृक् 762. त्यादृश: 763. त्यादृशी 764. त्यादृक्षः 765. त्रस्नुः 766. त्राणवान् 767. त्रात: 768. त्रातवान् 769. त्रिकरः 770. त्वरितः 771. त्सरुग्रहः 772. त्सरुग्राह: 773. दंष्ट्रा 774. दण्डग्रह: 775. दण्डग्राह: 776. दण्डेनोपघातम् 777. दत्तः 778. दत्तवान् 779. दत्तिः 780. दत्त्वा 781. ददिवान् 782. ददृशिवान् 783. ददृश्वान् 784. दधिः 785. दधृक् 786. दन्दशूकः 787. दन्द्रमण: 788. दमितः 789. दमी 790. दयालुः कातन्त्रव्याकरणम् 369 |791. दरः 597 | 792. दरिद्राञ्चकृवान् 304 793. दरिद्रायक: 304 794. दवः 304 |795. दवथुः 304 796. दस्त: 366 | 797. दात्रम् 652 798. दानीयो ब्राह्मणः 652 799. दान्तः 652 800 दायः 254 |801. दारु: 641 802. दाव: 245 803. दाश: 245 804. दाश्वान् 404 805. दासित: 245 |806. दिक् 245 807. दिग्धसहशयः 559 808. दितः 134 | 809. दितवान् 134 810. दितिः 134 |811. दित्वा 134 |812. दिदिवान् 612 |813. दिदीर्वान् 612 |814. दिद्युत् 612 815. दिवाकरः 398 |816. दीपिता 300 |817. दीप्तः 390 818. दीप्तवान् 381 819. दीप्तिः 643 820. दीप्र: 368 |821. दीक्षिता 386 | 822. दु:शासः 460 612 375 216 476 643 404 499 643 218,436 387 216 579 614 643 301 248 129 130 130 130 71 343 402 254 381 630 630 617 396,617 381 509
Page #789
--------------------------------------------------------------------------
________________ 823. दुःशासनः 824. दुद्यूषति 825. दुराढ्यम्भवम् 826. दुर्दर्श: 827. दुर्दर्शन: 828. दुर्धर्षः 829. दुर्धर्षणः 830. दुर्मर्षः 831. दुर्मर्षणः 832. दुर्योध: 833. दुर्योधनः 834. दुष्करः 835. दुष्पानः 836. दुष्प्रलम्भः 837. दून: 838. दूनवान् 839. दूरगः 840. दूरेपाकः 841. दूषण: 842. दृढो बलवान् 843. दृतिहरिः 844. दृशदकः देयम् 845. 846. देवदत्तः 847. देवद्र्यङ्ग् 848. देवभूति: 849. देवापिः 850. देवित्वा 851. देहः 852. दोला 853. दोषी 854. दोही परिशिष्टम् - 8 509/855. द्युतितम् 106 | 856. द्युतित्वा 507 857. द्यूतः 509 | 858. द्यूतना 509 |859. द्योतितम् 509 860. द्योतित्वा 509 | 861. द्रुघणः 509 862. द्रोणम्पचा स्थाली 509 |863. द्विकरः 509 | 864. द्विज: 509 |865. द्विट् 506 866. द्विपः 508 | 867. द्विषन् 55 | 868. द्विषन्तपः 647 869. द्विषन्तौ द्वेषी 302 236 358 59 358 647 |870. 369 560 274 871. द्व्यङ्गुलोत्कर्षम् 594 | 872. यहतर्षं गाः पाययति 566 207 873. द्व्यहाभ्यासं गाः पाययति 566 271 245 245 254 310 639 |874. धनञ्जयोऽर्जुनः 256 | 875. धनुर्ग्रहः 17 | 876. धनुग्रहः 170 877. धनुष्करः 517 878. धर्मावभाषी 751 37 31 106 106 37 31 472 265 254 335 604 879. धर्षितः 517 | 880. धर्षितवान् 257 | 881. धवित्रम् 28 882. धात्री 218 | 883. धान्यमायः 491 884. धाय: 369 | 885. धाय्या सामिधेनी 369 886. धारयः 35 35 406 403 231 218, 436 197 214
Page #790
--------------------------------------------------------------------------
________________ 619 34 256 752 कातन्त्रव्याकरणम् 887. धारयनुपनिषदम् 357 | 919. नर्तकी 221 888. धारयिष्णः 363 / 920. नशिष्यति 889. धारा 490 / 921. नश्वरः 394 890. धारु: 387 / 922. नष्ट्वा 891. धी: | 923. नाडिन्धमः 49,261 892. धुक् 302 | 924. नाडिन्धयः 261 893. धुर: 109,401 / 925. नाथहरि: 894. धुरौ 109,401 | 926. नान्दीकरः 254 895. धूः 109,297,401 927. नामग्राहमाह्वयति 566 896. धूर्तः 109 / 928. नामादेशं ददाति 566 897. धूर्तिः 109 / 929. नायः 216,439 898. धृष्णक् 399 / 930. नावम्मन्यः 47 899. धृष्णुः 366 / 931. नाव्यम् 196 900. धेयम् 170 932. नासिकन्धमः 262 901. धौत: 655 / 933. नासिकन्धयः 262 902. धौतवान् 655 934. निकाय: 454 903. ध्रुक् 302 935. निकाय्यो निवास: 904. ध्वाङ्करावी 313 936. निकारः 444 905. ध्वान्तं तमः 636 937. निक्वण: 906. नंष्ट्वा 938. निक्वाणः 465 907. नखम्पचा यवागू: 265 939. निगदः 464 908. नग्नङ्करणं द्यूतम् 284 940. निगमः 503 909. नग्नम्भविष्णुः 286 / 941. निगादः 464 910. नग्नम्भावुक: 286 / 942. निगारः 444 911. नद्धी 404 / 943. निगूहिता 621 912. नन्दक: 164,223 / 944. निगोढा 621 913. नन्दन: 164,207,574,584 | 945. निग्राह: 447 914. नन्दयिता 164 | 946. निघस: 915. नम्रः 396 / 947. निघा: शालय: 473 916. नयः 216,502 948. निघा वृक्षाः 473 917. नरम्मन्यः । 949. निघ्नाना: 918. नर्तक: 221 | 950. निदाघः 473 201 465 34 461 48 356
Page #791
--------------------------------------------------------------------------
________________ T 753 568 80 परिशिष्टम्-8 951. निद्रालु: 386 / 983. नीचैः कृत्वा 952. निधिः 479/ 984. नीत्तम् 136 953. निनदः 464 985. नीवारा: 954. निनादः 464/ 986. नुत्त: 955. निन्दकः 375/ 987. नुत्तवान् 956. निपठः 464/ 988. नुन्न: 652 957. निपत्या 484/ 989. नुनवान् 652 958. निपाठः 464/ 990. नृत्यमानाः 356 959. निमाय 991. नेत्रम् 404 960. निमूलकाषं कषति 544,557 912. नोनुव: 17 961. नियमः 463/ 993. न्यकुः 593 962. नियाम: 463/ 994. न्यर्णः 640 963. नियोज्यो भृत्य: 598 995. न्यादः 461 964. निरक्षी 209/ 996. न्यायः 456,504 965. निर्वाणोऽग्निः 654/ 997. न्युब्जः 600 966. निर्वाणो भिक्षुः 654/ 998. पक्तये व्रजति 418 967. निलयः 502/ 999. पक्ता 157,204,593 968. निशाकरः 254/1000. पक्तिः 481 969. निशात: 131/1001. पक्तुं व्रजति 417 970. निशाति: 131/1002. पक्तिमम् 477 971. निशित: 131/1003. पक्व: 653 972. निशितिः 131/1004. पक्ववान् 653 973. निश्चायः 434/1005. पच: 206,574 974. निस्वनः 464/1006. पचता छात्रेण 346 975. निस्वान: 464/1007. पचनाय व्रजति 418 976. निषद्या 484/1008. पचन्तं छात्रं पश्य 345 977. निष्पाव: 443/1009. पचमानं छात्रं पश्य 346 978. निष्पावौ 435/1010. पचमानः 19,350,354 979. निहवः 468/1011. पचमानेन छात्रेण 346 980. नी: 302/1012. पचा 490 981. नीचै:कारम् 568/1013. पटुमानिनी 316,319 982. नीचैःकृत्य 5671014. पटुमानी 316,319
Page #792
--------------------------------------------------------------------------
________________ 136 754 कातन्त्रव्याकरणम् 1015. पटुम्मन्य: 319/1047. परिवीय 1016. पटुम्मन्या 319/1048. परिवृढः 639 1017. पटौतिः 6581049. परिव्याय 1018. पठः 206/1050. परिसर्या 485 1019. पण: 465/1051. परिसारी 372 1020. पण्यं विक्रेयद्रव्यम् 174/1052. परिक्षेपकः 374 1021. पतग: 274/1053. परिक्षेपी 374 1022. पतयालुः 386/1054. परीतत् 120 1023. पतिंवरा कन्या 271/1055. परीत्तम् 1024. पतिघ्नी 280/1056. परीष्टिः 494 1025. पत्रम् 4041057. पर्णध्वत् 297 1026. पथिप्रज्ञः 238/1058. पर्याप्नो भोक्तुम 514 1027. पथिप्राट 106/1059. पर्येषणा 494 1028. पदकृत् 327/1060. पलाशशातनम् 501 1029. पन्नगः 274/1061. पलितङ्करणं तैलम् 284 1030. पपिवान् 612/1062. पलितम्भविष्णुः 287 1031. परन्तपः शक्रः 266/1063. पलितम्भावुक: 287 1032. परिखा 276/1064. पवमानः 355 1033. परिघः 472/1065. पवितः 35,627 1034. परिचर्या 484/1066. पवितवान् 35,627 1035. परिचाय्यः 201/1067. पवित्रम् 406 1036. परिजः 335/1068. पवित्रा नाम नदी 406 1037. परिणायेन शारीनाहन्ति 456/1069. पवित्रोऽग्निः 407 1038. परिदेवक: 374,376/1070. पवित्रोऽयमृषिः 407 1039. परिदेवी 3741071. पवित्वा 622 1040. परिभवी 385/1072. पक्ष्णुः 366 1041. परिभाव: 452/1073. पाक: 427,593 1042. परिमाक्ष्र्णः 366/1074. पाका: 427 1043. परिराटक: 374/1075. पाकाय व्रजति 418 1044. परिराटी 374/1076. पाको 426 1045. परिवादकः 374/1077. पाक्यम् 194 1046. परिवादी 374/1078. पाचकः 157,205,584 G
Page #793
--------------------------------------------------------------------------
________________ 401 191 परिशिष्टम्-8 755 1079. पाचको व्रजति 417/1111. पुरग: 274 1080. पाचयाञ्चकृवान् 342/1112. पुरन्दर: 59 1081. पाठः 71113. पुरुषवाहं वहति 552 1082. पाठकः 7/1114. पुरोडा यज्ञीयपिष्टकम् 293 1083. पाणिघः 282/1115. पुरौ 1084. पाणिन्धमः 262/1116. पुष्पन्धयः 260 1085. पाणिन्धयः 262/1117. पुष्पप्रचाय: 453 1086. पाण्युपकर्षम् 561/1118. पुष्यः 1087. पादः 423/1119. पू: 401 1088. पादघातं भूमिं हन्ति 548/1120. पूजा 491 1089. पादभाक् 287/1121. पूजार्हा स्त्री 243 1090. पापकृत् 327/1122. पूजितः 410 1091. पायः 81123. पूत्वा 622 1092. पायकः 8/1124. पूना यवागू: 645 1093. पायसभोजिकाम् 495/1125. पूरितः 643 1094. पाय्यं मानम् 197/1126. पूर्णः 643 1095. पारगः 274|1127. पूर्वं भुक्त्वा व्रजति 534 1096. पारयः 215/1128. पूर्वं भोजं व्रजति 534 1097. पारयिष्णुः 76,363/1129. पूर्वङ्गमाः पन्थान: 272 1098. पार्श्वशयः 248/1130. पूर्वसर: 250 1099. पाशोपपीडं शेते 561/1131. पूर्वसरी 1100. पितृघाती 325/1132. पृष्टः 106 1101. पितृपोषम् 549/1133. पृष्ट्वा 106 1102. पित्तघ्नं घृतम् 280 1134. पृष्ठशयः 1103. पिपतिषा 4871135. पेचिवान् 342,612 1104. पिपासा 487/1136. पेस्वरः 394 1105. पीनं मुखम् 86/1137. पोपुवः 392 1106. पुण्यकृत् 327/1138. प्रकृत: कटं भवान् 577 1107. पुमनुजः 335/1139. प्रकृत: कटो भवता 577 1108. पुरः 401/1140. प्रकृत्य 62 1109. पुरःसरः 249/1141. प्रखन्य 125 1110. पुरःसरी 249/1142. प्रखाय 125 250 248
Page #794
--------------------------------------------------------------------------
________________ 756 1143. प्रगाय 1144. प्रगृह्यं पदम् 1145. प्रग्रह: 1146. प्रग्राहः 1147. प्रग्राहेण 1148. प्रघणः 1149. प्रघस: 1150. प्रघाण: 1151. प्रच्छदः 1152. प्रच्छर्दिका 1153. प्रच्छित् 1154. प्रज: 1155. प्रजग्ध्य गतः 1156. प्रजनिष्णुः 1157. प्रजन्य 1158. प्रजवी 1159. प्रजाय 1160. प्रज्याय 1161. प्रणत्य 1162. प्रणम्य 1163. प्रणाय्यश्चौरः 1164. प्रणीः 1165. प्रतत्य 1166. प्रतान् 1167. प्रतामौ 1168. प्रतिगृह्यम् 1169. प्रतिग्राह्यम् 1170. प्रतिशीन: 1171. प्रतिशीनवान् 1172. प्रत्तम् कातन्त्रव्याकरणम् 80/1175. प्रथमं भोजं व्रजति 1871176. प्रदाय 450 1177. प्रदाही 450 1178. प्रदीव्य 447 1179. प्रद्युतितः 471|1180. प्रद्योतितः 1173. प्रत्यङ् 1174. प्रथमं भुक्त्वा व्रजति 461 1181. प्रद्राव: 4711182. प्रद्रावी 39 1183. प्रधाय 494|1184. प्रधुक् 3021185. प्रध्रुक् 335 1186. प्रपतन: 138 1187. प्रपदनः 363|1188. प्रपातुकः 1251189. प्रपादुकः 384|1190. प्रपाप्रदः 125 1191. प्रपाय 96 1192. प्रपीति: 114|1193. प्रफुल्तः 114,591|1194. प्रफुल्तिः 198 1195. प्रभाकर: 302 1196. प्रभावुकः 113|1197. प्रभित् 103,606 1198. प्रभुः 608|1199. प्रभुर्भोक्तुम् 186 1200 प्रमत्य 186 1201. प्रमदः 94 1202. प्रमद्वरः 94 1203 प्रमाथी 136 1204. प्रमाय 297 1205. प्रमेदितः 534 1206. प्रयत्य 534 80 373 591 37 37 442 371 80 302 302 381,580 381 382 382 238 80 481 133 133 254 382 302 402 514 113 462 394 372 80 36,633 114
Page #795
--------------------------------------------------------------------------
________________ 36 38 38 yh lh lh परिशिष्टम्-8 1207. प्रयम्य 114/1239. प्रस्तीतवान् 92,653 1208. प्रयुक् 302/1240. प्रस्तीमः 653 1209. प्रयोज्यो भृत्य: 598/1241. प्रस्तीमवान् 653 1210. प्रलम्भः ___55/1242. प्रस्थम्पचो माणवक: 265 1211. प्रलापी 372/1243. प्रस्थाय 1212. प्रवत्य 113/1244. प्रस्थायुकः 382 1213. प्रवचनीय उपाध्यायः 499/1245. प्रस्रावः 442 1214. प्रवाच्यः 597/1246. प्रस्वेदित: 1215. प्रवादो 372/1247. प्रहत्य 113 1216. प्रवाय 96/1248. प्रह्लनः 1217. प्रवासी 372/1249. प्रह्लनवान् 1218. प्रवाहिका 494/1250. प्रतः 212 1219. प्रव्याय 97/1251. प्रक्षीणः 1220. प्रव्राज: 595/1252. प्रक्षीणमिदं छात्रस्य 1221. प्रशंसा 487/1253. प्रक्षीणवान् 1222. प्रशमय्य 79/1254. प्रक्षीय 1223. प्रशान् 103,606/1255. प्रक्षेदित: 1224. प्रशामौ 608/1256. प्रातरित्वा 1225. प्रश्न: 106,478/1257. प्राप्तमनेन 578 1226. प्रष्ठवाट 289/1258. प्राप्तो ग्रामं भवान् । 577 1227. प्रष्ठौहः 289/1259. प्राप्तो ग्रामो भवता 577 1228. प्रसत्य 113,125/1260. प्रावरः 451 1229. प्रसवी 384|1261. प्रावार: 451 1230. प्रसाय 125/1262. प्रियंवदः 267 1231. प्रसुप्तं भवता 577/1263. प्रियः 1232. प्रसुप्तो भवान् 577/1264. प्रियकार: 269 1233. प्रसूः 302/1265. प्रियङ्करः 269 1234. प्रस्कन्दनः 579/1266. प्रियङ्करणं शीलम् 284 1235. प्रस्तार: 440 1267. प्रियम्भविष्णुः 287 1236. प्रस्तारपङ्क्तिः 441/1268. प्रियम्भावुक: 287 1237. प्रस्ताव: 442/1269. प्लवगः 274 1238. प्रस्तीत: 12,100,653/1270. फलेग्रहिः 257 mh 296 210
Page #796
--------------------------------------------------------------------------
________________ 758 1271. फलेपाकः 1272. फाण्टम् 1273. फुल्लः 1274. फुल्लवान् 1275. वभज्वान् 1276. बर्हक: 1277. वर्हणम् 1278. बर्हति 1279. बलिकर: 1280. बहुकरः 1286. बाढं भृशम् 1282. बालधिः 1283. बाहुकरः 1284. बाहुघ्नः 1285. विन्दुः 1286. बिभ्यत् 1287. बुद्धः 1288. बुद्धिः 1289. बुद्धिजः 1290. बृंहकः 1221. बृंहणम् 1292. बृंहति 1293. ब्रह्मदुघा गौः 1294. ब्रह्मभूयं गतः 1295. ब्रह्मवद्यम् 1296. ब्रह्मवद्या 1297. ब्रह्महत्या 1298. ब्रह्महा 1299. ब्रह्मोद्यम् 1300. ब्रह्मोद्या 1301. ब्राह्मणजो धर्मः 1302. भक्तिकरः कातन्त्रव्याकरणम् 593 1303. भक्तत्वा 636 1304. भवा 656/1305. भङ्गुरम् 656 1306. भयङ्करः 343 1307. भवः 119 1308. भवादृक 119 | 1309. भविष्णुः 119 1310. भव्यम् 254 1311. भस्म 254 1312. भा: 636 1313. भागी 479 1314. भाव: 254|1315. भावि कृत्यमासीत् 281 1316. भावी 3971317. भास: 20 | 1318. भासुरः 410/1319. भासौ 480, 617 1320. भास्कर: 334 1321. भास्वर: 119 1322. भित् 119 | 1323. भित्तं शकलम् 119 1324. भिदा 291|1325. भिदुरः 179 1326. भिद्यः 178 1327. भिन्न 178|1328. भिन्नवान् 181 1329. भिक्षाक: 326 1330. भिक्षाकी तोको कोतो 206.216 603 363 168 412 401 369 216,439 521 414 401 388 तोको? 274 394 302 658 490 389 190 141 141 383 383 249 249 397 580 178 1331. भिक्षाचरः 178 1332. भिक्षाचरी 334 1333. भिक्षुः 254 1334. भीमः
Page #797
--------------------------------------------------------------------------
________________ 759 562 377 77,584 410 462 207 594 171 269 269 240 327 298 484 551 परिशिष्टम्-8 1335. भीरुः 400 1367. भ्रूविक्षेपं जल्पति 1336. भीलुः 400/1368. मण्डनः 1337. भीषा 491/1369. मण्डयन्त: 1338. भीष्मः 580/1370. मत: 1339. भक्त्वा पीत्वा व्रजति 529/1371. मदः 1340. भुक्त्वा भुत्तवा व्रजति 531/1372. मदन: 1341. भुक्त्वा व्रजति 529/1373. मद्गुः 1342. भुनः, भुनवान् 593,647/1374. मद्यम् 1343. भुजः 600/1375. मद्रकार: 1344. भुजगः 274/1376. मद्रङ्करः 1345. भुजङ्गमः 272/1377. मधुरगी 1346. भूरिदावा 295/1378. मन्त्रकृत् 1347. भूषण: 377/1379. मन्त्रस्पृक् 1348. भूष्णुः 365/1380. मन्या 1349. भृगुः 594|1381. मयूरिकाबधम् 1350. भृत्य: 185/1382. मरीमृजः 1351. भृत्यम् 185/1383. मर्षितः 1352. भृत्या 484|1384. मर्षितवान् 1353. भोक्तव्य ओदनः 575/1385. मर्षित्वा 1354. भोक्ता 593/1386. मलग्रहिः 1355. भोक्तुं काल: 155,514/1387. महिषीपोषम् 1356. भोक्तुं वेला 514|1388. मांसकामा 1357. भोक्तुं समय: 514/1389. मांसपाकः 1358. भोगः 593/1390. मांसभक्षा 1359. भोगी 369/1391. मांसविक्रयी 1360. भोजं भोजं व्रजति 531/1392. मातृघाती 1361. भोज्यं पयः 599/1393. मातृपोषम् 1362. भोज्यमन्त्रम् 599/1394. मार्यम् । 1363. भ्रमी 368/1395. मितः 1364. भ्राजिष्णुः 363/1396. मितङ्गमो हस्ती 1365. भ्राष्ट्रादपकर्षम् 156/1397. मितम्पचा ब्राह्मणी 1366. भ्रूणहा 26/1398. मितवान् 36 32 257 549 233 330 325 549 189 129 272 265
Page #798
--------------------------------------------------------------------------
________________ 594 268 404 760 कातन्त्रव्याकरणम् 1399. मिति: 130/1431. मृषित्वा 1400. मित्रद्विट 302/1432. मेघः 1401. मित्रध्रुक् 302/1433. मेघङ्करः 1402. मित्रभूः 517/1434. mer3हम् 1403. मित्रहू: 100/1435. मेदितम् 1404. मित्वा 1301436. मेदुरः 1405. मिन्नः 410,631,645/1437. मेरुदृश्वा 1406. मित्रवान् 631,645/1438. म्लास्नुः 1407. मीढ्वान् 614|1439. यजमान: 1408. मुखत:कारम् 569/1440. यज्ञः 1409. मुखत:कृत्य 569/1441. यज्ञदत्तः 1410. मुखतः कृत्वा 569/1442. यज्वा 1411. मुखतोभावम् 572/1443. यज्वानो 1412. मुखतो भूत्वा 572/1444. यत 1413. मुखताभूय 572/1445. यतवान् 1414. मुञ्जन्धयः 2601446. यत्करः 1415. मुण्डयितार: 3611447. यत्नः 1416. मुरः 109/1448. यथाकारम् 1417. मुरों 109/1449. यव्यङ् 1418. मुवः 108 1450. यन्तिः 1419. मुवी 108/1451. यमः 1420. मुष्टिघातं चौरं हन्ति 547/1452. यम्यम् 1421. मुष्टिन्धमः 262/1453. यशस्करी विद्या 1422. मुष्टिन्धयः 262/1454. यष्टिग्रहः 1423. मू: 108,109/1455. यष्टिग्राह: 1424. मूति: 108/1456. याच्या 1425. मूर्तः 109/1457. याच्याः 1426. मूर्तिः 109/1458. यायः 1427. मूलकेनोपदंशम् 155,558/1459. यायजूक: 1428. मूलकोपदंशं भुङ्क्ते 155/1460. यायावरः 1429. मूलकोपदंशम् 558/1461. यावज्जीवमधीते 1430. मृज्यम् 189/1462. यावद्वेदं भुङ्क्ते 388 331 366 355 478 517 337 337 112 112 254 478 539 603 114 393 541 541
Page #799
--------------------------------------------------------------------------
________________ 761 58 58 58 195 प परिशिष्टम्-8 1463. याव्यम् 195/1495. रात्रिञ्चरः 1464. युग्यम् 191/1496. रात्रिमट: 1465. युङ् 302/1497. रात्र्यट: 1466. युतः 6161498. राप्यम् 1467. युतवान् 616/1499. रिपुङ्गिलः 1468. युत्वा 616/1500. रुग्ण: 1469. यूतिः 481/1501. रुग्णवान् 1470. योक्त्रम् 404|1502. रुच्यः 1471. योगी 369/1503. रुतः 1472. योत्रम् 404/1504. रुतवान् 1473. रक्त्वा 34/1505. रुत्वा 1474. रक्तवा 34/1506. रुषित: 1475. रजक: 117,221,1507. रुष्टः 1476. रजकी 117,221/1508. रूक्षपेषं पिनष्टि 1477. रजोग्रहिः 257/1509. रेखा 1478. रज्जुच्छित् 302/1510. रेट 1479. रथन्तरम् 271/1511. रैपोषम् 1480. रधिष्यति 619/1512. रोगः 1481. रन्ध्रापकर्ष पयः पिबति 561/1513. रोचन: 1482. ररज्वान् 342/1514. रोचमानः 1483. रक्ष्णः 478/1515. रोचिष्णुः 1484. रागः 1171516. रोच्यः 1485. रागी 118,369/1517. रोट् 1486. राजकृत्वा 332/1518. रोषिता 1487. राजभोजना: शालयः 499/1519. रोष्टा । 1488. राजयुध्वा 332/1520. लग्नं सक्तम् 1489. राजविशायः 4571521. लग्नः 1490. राजसूयः 2001522. लग्नवान् 1491. राजाच्छादनानि 499/1523. लभ्यम् 1492. राजोपशयः 457/1524. लयः 1493. राट् 302/1525. ललाटन्तपः 1494. रात्रिचरः 58/1526. लव: 593,647 647 190 616 616 616 641 641 545 490 296 549 423 378 350 363 597 296 618 618 636 630 630 169 460 264 460
Page #800
--------------------------------------------------------------------------
________________ 252 कातन्त्रव्याकरणम् 1527. लवक: 225/1559. लोलुवः 392 1528. लवणङ्कारं भुङ्क्ते 537/1560. लोष्ट्रयाहं युध्यन्ते 562 1529. लवित्रम् 406/1561. वक्रम् 593 1530. लव्यम् 64/1562. वचनकरः 1531. लक्षितः 75/1563. वचित्वा 1532. लक्षितवान् 75/1564. वञ्चित्वा 1533. लाङ्गलग्रहः 245/1565. वयम् 595 1534. लाङ्गलग्राहः 245/1566. वज्रधरः 244 1535. लाप्यम् 195/1567. वति: 112 1536. लाव्यम् 196/1568. वदिता 361 1537. लिखित्वा 31/1569. वध: 7,470 1538. लिपिकरः 2541570. वधक: 1539. लिबिकरः 254/1571. वधुम्मन्या दासी 1540. लिम्पः 215/1572. वन्ति: 114 1541. लिहानाः 21/1573. वन्दना 493 1542. लुचित्वा 32/1574. वन्दारुः 399 1543. लुञ्चित्वा 32/1575. वमथुः 476 1544. लुण्टाक: 383/1576. वयिता 381 1545. लुण्टाकी 383/1577. वरः 460 1546. लुभितः 626/1578. वराक: 383 1547. लुभितवान् 626/1579. वराकी 383 1548. लुभित्वा 624/1580. वराहः 276 1549. लू: 297/1581. वर्तनः 378 1550. लूत्वा 616/1582. वर्तिष्णुः 1551. लून: 616,6471583. वर्त्म 412 1552. लूनवान् 616,647/1584. वर्द्धनः 208,378 1553. लेख: 504/1585. वर्द्धिष्णुः 363 1554. लेखा 4901586. वर्या स्त्री 174 1555. लेखित्वा 31/1587. वर्षक: 382 1556. लेहः 218/1588. वर्ण्यम् 189 1557. लोब्धा 618/1589. वशंवदः 267 1558. लोभिता 618/1590. वसननोपं वृष्टो देवः 544 363
Page #801
--------------------------------------------------------------------------
________________ 1591. वसुन्धरा पृथ्वी 1592. वस्त्रक्नोपं वृष्टो देवः 1593. वहंलिहा गौः 266 1623. विदन् 503 | 1624. विदन्तौ 1594. वहः 1595. वहनीया खलु भवता कन्या 1625. विदा 5151626. विदुरः 1596. वहभ्रट् 1597. वह्यं शकटम् 1598. वाक्यम् 1599. वाचंयमः 1600. वाच्यम् 1601. वाजपेययाजी 1602. वातघ्नं तैलम् 1603. वातहरम् 1604. वातापिः 1605. वाप्यम् 1606. वायुः 1607. वाचें हंस: 1608. वावदूकः 1609. वासन: परिशिष्टम् - 8 271 | 1621. वित्तपोषम् 544 | 1622. वित्तवान् 1610. वाह्या खलु भवता कन्या 1611. विकत्थी 1612. विकाषी 1613. विगणय्य 1614. विघनः 1615. विघसः 1616. विचर्चिका 1617. विजावा 1618. वित् 1619. वित्तं द्रव्यम् 1620. वित्तः 298 | 1627. विदुषिम्मन्या 175 1628. विद्या 194 | 1629. विद्वांसौ 59 1630. विद्वन्मन्यः 597 1631. विद्वन्मानिनी 324|1632. विद्वन्मानी 280 | 1633. विद्वान् 2421634. विद्विट् 2571635. विधविता 1951636. विधि: 412,581 1637. विधुन्तुदः 276 1638. विधोता 390 | 1639. विनयः 2071640. विनाशक: 1641. विनीयः 5151642. विन्दः 371 | 1643. विन्नः 371|1644. विन्नवान् 79 | 1645. विपूयः 4721646. विप्रलम्भ: 139,461 1647. विभाकरः 494 | 1648. विभुः 122,296| 1649. विभ्राट् 302 1650. विभ्राज: 655 1651. विभ्राजौ 652 1652. वियमः 763 549 652 20,349 349 490 390 318 484 349 319 318 319 349 302 621 479 262 621 502 375 188 215 652 652 188 55 254 402 401 401 401 463
Page #802
--------------------------------------------------------------------------
________________ 605 mr 184 764 कातन्त्रव्याकरणम् 1653. वियामः 463/1685. वीरभूः 1654. विराट 302/1686. वीरुत् । 1655. विरिब्धः स्वरः 636/1687. वीरुधः 1656. विलाषी 371/1688. वीरुधौ 1657. विलिख: 210/1689. वृक्णः 1658. विविदिवान् 613/1690. वृक्णवान् 1659. विविद्वान् 613/1691. वृतः 1660. विविशिवान् 613/1692. वृतवान् 1661. विविश्वान् 613/1693. वृत्यः 1662. विवेकी 371/1694. वृत्यम् 1663. विश्न: 106,478/1695. वृत्रहा 1664. विश्रयी 385/1696. वृत्वा 1665. विश्राणः 644/1697. वृद्धम्मन्या 1666. विश्राणवान् 644/1698. वृध्यम् 1667. विश्राव: 439/1699. वृष्यम् 1668. विश्रावी 209/1700. वेदः 1669. विश्वम्भरा अवनिः 271/1701. वेदना 1670. विषखाः शिवः 292/1702. वेदयः 1671. विषयः 502/1703. वेदवित् 1672. विष्टारपतिः 441/1704. वेदाध्यायः 1673. विष्वव्यङ् 603/1705. वेपथुः 1674. विस्तार: पटस्य 440/1706. वेशः 1675. विस्फारः 1271707. वेषिता 1676. विस्फाल: 1271708. वेष्टा 1677. विस्फोरः 127/1709. वैयाकरणनिकाय: 1678. विस्फोल: 127/1710. वोढव्या खलु भवता 1679. विस्रन्भी 371 कन्या 1680. विक्षाव: 439/1711. वोढा कन्यायाः खलु 1681. विक्षिपः 210 भवान् 1682. विहङ्गमः 273/1712. व्यजः 1683. विहवः 468/1713. व्यतिबभूवानः 1684. वीरणपुष्पप्रचारिका 495/1714. व्यतिपेचान: 189 504 493 214 302 230 476 423 618 618 455 515 515 503 351 343
Page #803
--------------------------------------------------------------------------
________________ 35 परिशिष्टम्-8 765 1715. व्यतिषङ्गः 594|1747. शयितम् 500 1716. व्यथा 490 1748. शयितवान् 1717. व्यध: 462/1749. शयितव्यं भवता 575 1718. व्यर्णः 640 1750. शयित्वा 28 1719. व्यवस्था 492/1751. शयितो भवान् 579 1720. व्याधः 216/1752. शय्या 484 1721. व्याभाषक: 375/1753. शय्योत्थायं धावति 561 1722. व्याक्रोशी 459/1754. शरलाव: 230 1723. व्यावभाषी 459/1755. शरारुः 399 1724. व्रजः 503/1756. शर्मा 617. 1725. व्रजोपरोधम् 561/1757. शस्त्रम् 404 1726. व्रज्या 482/1758. शस्यात् 299 1727. वश्चित्वा 623/1759. शान्तः 103,630,643 1728. शंवदः 247/1760. शान्तवान् 103,630 1729. शंवरः 247/1761. शान्ति: 103 1730. शकृत्करिः 255/1762. शान्त्वा 104,622 1731. शक्तो भोक्तुम् 514|1763. शायिका 495 1732. शक्यम् 169/1764. शायित: 336 1733. शक्रहः 277/1765. शायितवान् 336 1734. शङ्करः 246/1766. शारुकः 382 1735. शतंदायी 517/1767. शार्यम् 194 1736. शत्रुन्तपः 271/1768. शाव: 658 1737. शद्रुः 387/1769. शावौ 658 1738. शब्दनः 377/1770. शिशीर्वान् 343 1739. शमित: 643/1771. शिष्यः 183 1740. शमित्वा 622/1772. शीतो वायः 93 1741. शमी 3681773. शीनं घृतम् 93,649 1742. शम्भव: 246/1774. शीनवद् घृतम् 93,649 1743. शम्भुः 402/1775. शीर्णः 141,645 1744. शयाना भुञ्जते यवना: 348/1776. शीर्णवान् 141, 645 1745. शयितं भवता 579/1777. शीर्षघाती 279 1746. शयित: 35/1778. शुनिन्धयः 260
Page #804
--------------------------------------------------------------------------
________________ 280 594 476 218 293 493 481 448 473 641 641 370 370 766 1789. शुष्कः 1780. शुष्कपेषं पिनष्टि 1781. शुष्कवान् 1782. शून: 1783. शूनवान् 1784. शृतं हविः 1785. शृतं क्षीरम् 1786. शोकापनुदः 1787. शोचनः 1788. शोभन: 1789. शौः 1790. श्रथित्वा 1791. श्रद्धालुः 1792. श्रन्थना 1793. श्रन्थित्वा 1794. श्रमी 1795. श्रवः 1796. श्राद्धकरः 1797. श्रायः 1798. श्रितः 1799. श्रितवान् 1800. श्रित्वा 1801. श्रियम्मन्यः 1802. श्रुतिः 1803. श्रुवः 1804. श्रुवौ 1805. श्रूः 1806. श्रूत: 1807. श्रूतवान् 1808. श्रूति: 1809. श्रोमा 1810. श्लेषः कातन्त्रव्याकरणम् 653/1811.श्लेष्मघ्नं त्रिकटुकम् 545/1812. श्वपाक: 653/1813. श्वयथः 630/1814. श्वास: 630/1815. श्वेतवाः इन्द्रः 90/1816. संकीर्तना 90/1817. संगीतिः 237/1818. संग्राहो मल्लस्य 381/1819. संघ: 208/1820. संघुषितम् 658/1821. संघुष्टम् 33/1822. संज्वरी 386/1823. संत्वरी 493/1824. संपर्की 33/1825. संमत् 368/1826. संमदः 502/1827. संयत् 252/1828. संयमः 439/1829. संयाम: 615/1830. संयाव: 615/1831. संराव: 615/1832. संवीत: 48|1833. संवीय 480 1834. संवित् 107/1835. संव्याय 107/1836. संसर्गी 107/1837. संस्कारजः 108/1838. संस्तावो देश: 108/1839. संस्था 108/1840. संस्थितिः 108/1841. संस्राव: 218/1842. संहारः 370 120 462 120 463 463 438 437 98,100 302 98 370 334 443 492 481 216 504
Page #805
--------------------------------------------------------------------------
________________ परिशिष्टम्-8 767 1843. सक्तुधानी 501/1875. समुद्रः 580 1844. सज्योतिः 601/1876. समुन्न: 652 1845. सञ्चर: 503/1877. समुन्नवान् 652 1846. सञ्चाय्यः 199/1878. समूलकाषं कषति 544 1847. सत् 302/1879. समूलघातं हन्ति 546 1848. सति: 126/1880. सम्पनङ्कारं भुङ्क्ते 536 1849. सत्यकार: 51/1881. सम्यङ् 605 1850. सदृक् 304,601/1882. सरक: 225 1851. सदृशः 304,601/1883. सरण: 381 1852. सदृशी 304/1884. सरसिजम् 334 1853. सदृक्षः 304,601/1885. सर्वंसहः 59 1854. सद्रुः 387/1886. सर्वसहा 272 1855. सध्यङ् 604/1887. सर्वगः 274 1856. सन्तिः 126,517,617/1888. सर्वङ्कषः खलः 268 1857. सन्दावः 437/1889. सर्वत्रगः 274 1858. सन्द्राव: 438/1890. सर्वव्यङ् 604 1859. सन्धा 492/1891. सविता 621 1860. सन्धिः 479/1892. सवित्रम् 406 1861. सपक्ष: 600/1893. सस्रिः 398 1862. सभासत् 302/1894. सहकृत्वा 1863. समनः 648/1895. सहयुध्वा 332 1864. समकवान् 648/1896. सहस्रंदायी 517 1865. समजः 466/1897. सहिता 618 1866. समज्या 484|1998. सहित्रम् 406 1867. समर्णः 638 1999. सहिष्णुः 363 1868. समर्थो भोक्तुम् 514/1900. सह्यम् 169 1869. समस्थ: 236/1901. सांकोटिनम् 458 1870. समावर्तनीयो गुरुः 499/1902. सांराविणम् । 458 1871. समिधक: 17/1903. सात: 124 1872. समिधिता 17/1904. सातयः 214 1873. समुत्तः 650|1905. साति: 124,126,481 1874. समुत्तवान् 650/1906. साधनः 208 332
Page #806
--------------------------------------------------------------------------
________________ 212 241 555 296 302 645 190 768 1907. साधुप्रवकः 1908. सान्नाय्यं हवि: 1909. सामगायो व्रजति 1910. सामगी 1911. सारः 1912. साहयः 1913. साह्वान् 1914. सिध्यः 1915. सिषासति 1916. सिषिवान् 1917. सीधुपी 1918. सुकरः 1919. सुकृत् 1920. सुग्ल: 1921. सुतङ्गमः 1922. सुत्या 1923. सुत्वा 1924. सुदर्शः 1925. सुदर्शन: 1926. सुदामा 1927. सुधर्षः 1928. सुधर्षणः 1929. सुधीवा 1930. सुन्वन् 1931. सुन्वन्तो यजमानाः 1932. सुपानः 1934. सुपीवा 1935. सुप्रलम्भः 1936. सुभगङ्करणं रूपम् 1937. सुभगम्भविष्णुः 1938. सुभगम्भावुकः 1939. सुमर्षः कातन्त्रव्याकरणम् 225/1940. सुमर्षण: 509 201/1941. सुम्ल: 419/1942. सुयोध: 240/1943. सुयोधनः 509 425/1944. सुरापायो व्रजति 419 214/1945. सुरापी 614|1946. सुवर्णनिधायं निहितम् 191/1947. सुशर्मा 124|1948. सुशास: 509 71/1949. सुशासन: 509 241/1950. सूः 506/1951. सूदिता 381 327/1952. सूनः 211/1953. सूनवान् 645 272/1954. सूर्य: 484/1955. सृत्वर: 394 336/1956. सृमरः 388 509/1957. सेक्त्रम् 404 509/1958. सेत्रम् 404 294|1959. सेनाचर: 249 509/1960. सेनाचरी 509/1961. सेनानीः 302 295/1962. सेरुः 387 201963. सोढा 618 359/1964. सोता 621 508/1965. सोमविक्रयो 330 295/1966. सोमसुत् 62 55/1967. सौवीरपायिणो बाह्रीका: 285/1968. स्कन्त्वा 287/1969. स्तनन्धयः 260 2871970. स्तनयित्नुः 509/1971. स्तम्बकरिः 255 m 315 30 77
Page #807
--------------------------------------------------------------------------
________________ 399 परिशिष्टम्-8 769 1972. स्तम्बघन: 475/2004. स्यन्त्वा 30 1973. स्तम्बघ्ना यष्टिः 475/2005. स्योमा 106 1974. स्तम्बघ्नो दण्ड: 475/2006. स्रंसित्वा 28 1975. स्तम्बेरमो हस्ती 245/2007. स्रक् 300 1976. स्तुतिः 480/2008. स्रवकः 1977. स्तुत्य: 183/2009. सुवः 580 1978. स्तोत्रम् 404/2010. स्वनः 463 1979. स्त्यनुज: 335/2011. स्वपोषम् 549 1980. स्थानम् 500/2012. स्वप्न: 478 1981. स्थायी 209,414/2013. स्वप्नक् 1982. स्थावरः 394/2014. स्वरिता 1983. स्थास्नुः 366/2015. स्वर्गह्वायः 231 1984. स्थितः 129/2016. स्वर्ता 1985. स्थितम् 500/2017. स्वादुङ्कारं भुङ्क्ते । 536 1986. स्थितवान् 130/2018. स्वानः । 463 1987. स्थितिः 130/2019. स्वान्तं मनः 636 1988. स्थित्वा 130/2020. स्वेदितम् 1989. स्थीयमानम् 350/2021. हतः 112 1990. स्थूलङ्करणं दधि । 285/2022. हतवान् 1991. स्थूलम्भविष्णः 287/2023. हन्तिः 114,517 1992. स्थूलम्भावुक: 287/2024. हरिणिम्मन्या 44 1993. स्नानीयं चूर्णम् 499/2025. हवः 469 1994. स्पर्शः 423/2026. हस: 463 1995. स्पष्टः 643/2027. हस्तग्राहं गृह्णाति 548 1996. स्पाशित: 643 2028. हस्तबन्धं बन्धः 550 1997. स्पृहयाय्यः 76/2029. हस्तवर्तं वर्तते 548 1998. स्पृहयालुः 7,386/2030. हस्तवर्तं वर्तयति 548 1999. स्पृहा 491/2031. हस्तिघ्नः 281 2000. स्फीत: 84/2032. हायनः संवत्सर: 222 2001. स्फीतवान् 84/2033. हायना वीहय: 222 2002. स्मेरः 396/2034. हारा 490 2003. स्यदः 116 2035. हारितः 75
Page #808
--------------------------------------------------------------------------
________________ 770 कातन्त्रव्याकरणम् 2036. हारितवान् 75 /2063. क्षयः 460 2037. हासः, हिंसकः 463,375 2064. क्षयी 385 2038. हिंस्रः 396/2065. क्षय्यम् 2039. हितः 132 2066. क्षवः 460 2040. हितवान् 132 2067. क्षाम: 651 2041. हिति: 132 2068. क्षामवान् 651 2042. हित्वा 128,132 2069. क्षिण्ण: 631 2043. हूतः 100 2070. क्षिण्णवान् 631 2044. हृदयङ्गमा वाचः 272 2071. क्षिपः 2045. हृषितम् 642 2072. क्षिप्नुः 2046. हषिता: 642 /2073. क्षिया 490 2047. हृषितानि 642 2074. क्षीण: 648 2048. हृष्टम् 642 2075. क्षीणवान 648 2049. हष्टा: 642 2076. क्षीबः 656 2050. हृष्टानि 642 2077. क्षीरपायिण उशीनराः । 315 2051. हे करिष्यन् 422 2078. क्षुधित: 2052. हे करिष्यमाण! 422/2079. क्षुधितवान् 2053. हेति: 481 /2080. क्षुधित्वा 625 2054. हे पचन्! 346 2081. क्षुब्धो मन्थः 636 2055. हे पचमान! 346 2082. क्षेत्रकर: 254 2056. ह्रीण: 652 2083. क्षेदितम् 36 2057. ह्रीणवान् 652 2084. क्षेमकारः 269 2058. ह्रीत: 652 2085. क्षेमङ्करः 269 2059. ह्रीतवान् 652/2086. क्षेष्णुः 366 2060. क्षणेपाक: 5942087. मायिता 381 2061. क्षत्रियजं युद्धम् 334 2088. क्ष्विण्ण: 410 2062. क्षभी 368/ 626
Page #809
--------------------------------------------------------------------------
________________ परिशिष्टम्-9= विशिष्टशब्दसूची 568 kra0saM0 शब्द pR0 saM0 kra0saM0 शब्द pR0 saM0 1. अकर्मकोऽपि धातुः0 477 27. अन्वर्थबलात् 152 2. अगुणार्थ: 220,354,394 | 28. अन्वाचयशिष्टः 3. अग्निष्टोमेन स्वर्गकामो0 321 /29. अपवर्ग: 4. अग्निहोत्रं जुहुयात् 319 30. अपवादविषयं परिहत्य0 162 5. अच्छशब्दोऽभिशब्दार्थेऽव्यय: 586 /31. अपूर्वकालार्थम् 524 6. अण्बाधनार्थम् 329 32. अपौराणिक: पक्ष: 7. अतन्त्रम् 613 |33. अपौराणिकः पाठः 194 8. अतिदेशाः 3 |34. अपौरुषेयाणि वेदवाक्यानि 359 9. अत्याधानम् 471 35. अप्रमाणम् 10. अधिकार: 144,162 36. अप्राप्ते विभाषा 124 11. अधिकारस्येष्टत्वात् 38 37. अभिधानं हि शब्दः । 12. अधिकारस्येष्टविषयत्वात् 219, 38. अभिधानलक्षणा हि 269, 618 / कृत्तद्धितसमासाः 1,2,153.616 13. अधिकाराविच्छेदार्थम् 109 |39. अभिधानात् 10, 13, 85. 14. अधिकारो द्विविध: 156 105, 194, 211, 220. 15. अधीयानेन विप्रेण वेदा0 226 / 226, 239, 251, 271, 16. अनभिधानात् 126,204 305, 330, 344, 367, 404,532,598 / 377, 429, 468, 478. 17. अनित्यार्थम् 81 513, 592, 599, 632 18. अनुमेयः प्रयोगः 159 |40. अभिधानाद् भाषायामपि 110 19. अनुवृत्तिः 391 |41. अभिधानाश्रयणे 405 20. अनुषङ्गलोप: 338 !42. अभिधानव्यवस्था लघीयसी 1 21. अनेकार्थत्वाद् धातूनाम् । |43. अभित्रबुद्ध्यर्थम् 98 36,616 |44. अभिप्रायः 84, 151, 212, 22: अनेकार्था हि धातवः 277 / 411. 570 23. अन्तग्रहणं स्पष्टार्थम् 168 45. अभिव्यक्तिविकारो0 226 24. अन्तरङ्गं च शास्त्रम् 159 /46. अभूततद्भावः 282, 283 25. अन्तर्द्धिर्व्यवधानम् 586,587 |47. अयमर्थ:11, 14, 46, 60, 26. अन्त्यस्वरादिलोपार्थः 211 | 61, 66, 88, 89, 105, 144,
Page #810
--------------------------------------------------------------------------
________________ 772 कातन्त्रव्याकरणम् 227, 284, 307, 308, 69. आख्यातार्थम् 310, 312, 322, 352, 70. आगमशासनम् 370, 378, 416, 426, 71. आचार्यों गुरुः 511, 609, 637 48. अयमभिप्रायः 144, 236, 533, 535, 61, 49. अयमाशयः 168, 250 50. अर्थशब्दः 51. अर्थान्तरवृत्तयः 52. अर्थापत्तिः . 53. अवग्रहः पदविभागः 54. अवधारणार्थम् 55. अवादेशार्थम् 72. आत्मनेभाषः 235, 73. आदरः प्रीत्या सम्भव: 611 74. आदिकर्मणि 129, 75. आदिशब्दोऽयं 0 76. आद्यपक्षे 376 77. आनुकूल्ये एव समा0 379 78. आभीक्ष्ण्यम् आयुर्धृतम् 186 | 80. आशङ्कानिरासार्थः 25 81. आशी: 63 | 82. इकिश्तिपः स्वरूपे 251 | 83. इज्वद्भावार्थ: 575 548, 638 | 79. 98 370 172 377, 378 587 56. अविवक्षा 57. अविवक्षितकर्मत्वात् 58. अविसंवादार्थम् 59. अव्युत्पन्ना एवेति दर्शनम् 411 60. असन्देहार्थः 61. असाम्प्रदायिकत्वात् 223 497 192 367, 423 253 84. इतिशब्दो द्विविधः 144 85. इतिशब्दो वाक्यसमाप्तौ 537 337 86. इदं च फलशून्यम् 122 577 148 62. असूया 375 625 63. असूयाप्रतिवचनम् 64. अस्मन्मते 87. इष्टसिद्धिः 538 88. इष्णुज्बाधनार्थः 538 89. उक्तसमुच्चयार्थः 111. 90. उक्तसमुच्चये चकार: 192, 202, 309, 312, 91. उक्तार्थानामप्रयोगः 553, 575 430, 599 43, 555 92. उच्चारणं तु वक्तुगयत्तम् 513 121, 93. उच्चारणार्थः 65. अस्यार्थः 6, 48, 46, 227, 277, 290, 322, 478, 497, 637 66. आकृतिगणत्वात् 50, 224 67. आकृतिगणोऽयम् 490 68. आख्यातं क्रियाप्रधानम् 35 421 528 569 313, 530 582 428 68, 137, 138, 180. 289, 294, 337, 343, 367, 394, 398, 403, 457 94. उच्चैर्नाम प्रियमाख्येयम् 566 163, 533 95. उत्तमर्ण: 655
Page #811
--------------------------------------------------------------------------
________________ परिशिष्टम्-9 773 96. उत्तरार्थः 112 |123. कर्म तावत् विविधम् 227 97. उत्तरार्थम् 27, 178, 124. कर्मत्वम् 88 179, 267, 427, 430, 125. कर्मधारयपक्षे 67 623, 624 126. कर्मशब्दः क्रियावचन: 575 98. उत्पत्तिः 284 | 127. कर्मादिपाद: 337 99. उत्सर्गबाधा द्विधा 162 128. कवेरभिप्रायः 520 100. उपचार: |129. कामप्रकाशने 510 101. उपचारपरम्परया |130. कारकशक्तिः 318 102. उपचारात् 161, 196 131. कारणे कार्योपचारः 522,581 367, 652 |132. कारितलोप: 88, 643 103. उपनिषद् रहस्ये 589 |133. कार्यपक्षे 151 104. उपपदम् 143, 147, 134. कार्यातिदेशपक्षे 421 |135. किंवदन्ती 105. उपपदसमास: 566 /136. कुमारत्वम् 309 106. उपपदसमासविभाषार्थम् 564 137. कुमारवादी 305, 307 107. उपलक्षणम् 26, 144, 138. कुलधर्म: 361 423 |139. कृच्छ्रे गहनमुच्यते 634 108. ऊर्यादयः 588 140. कृच्छं दु:खम् 634 109. ऊहः 411 |141. कृभ्वस्तय: क्रियासामान्यवचना: 110. ऋकारे त्रयः स्वरभागाः 644 425, 426 1.11. ऋतः सौत्रस्य नाशङ्का 615 /142. केलिम: कर्मकर्तरीष्यते 164 112. ऋषिप्रमाणात् 89 |143. क्त्वाप्रत्ययादिपाद: 522 113. एकबुद्ध्यर्थम् 1144. क्रय्यम् 66 114. एकशब्द: समानार्थः 343 145. क्रिया (धात्वर्थ:) 415 115. एतन्मतमयुक्तम् 629 /146. क्रियान्तरम् 116. एवमन्येऽप्यनुसर्तव्याः 205 /147. क्रियाविशेषणम् 272 117. औणादिका यथाकथंचिद्0 579 | 148. क्रियाव्यतीहार: 458 118. कत्वगत्वार्थः 367, 423 |149. क्रियासिद्ध्यर्थम् 276 119. करणम् 46 |150. क्रीडायां नित्यसमास एव 494 120. कर्ता हि नाम |151. क्रेयम् 66 121. कर्तृत्वविवक्षा |152. क्वन्सुपादः 421 122. कर्तृप्रतिपत्त्यर्थम् 358. |153. क्वन्सुकानपादः. 420, 422 564 311 599
Page #812
--------------------------------------------------------------------------
________________ 774 268 40 कातन्त्रव्याकरणम् 154. क्षणभङ्गुरवादिमते 304 182. जातिभेदात्, जीवात्मा53, 318 155. गणपाठो ज्ञापयति 635 183. ज्ञापकम् 27, 627, 621 156. गरीयान् पक्ष: 406 184. ज्ञापकज्ञापिता विधय: 0 99 157. गुणप्रतिषेधार्थः |185. ज्ञापकाश्रयणम् 478 158. गुरुलाघवचिन्ता 229, 350 186. ज्ञापनार्थम् 5, 42, 213, 159. गोत्रम् 46, 306 373, 381, 415, 62. 160. गौरवम् 494 |187. टवाधनार्थम् 161. गौरवापत्तिः 91 /188. टीकाग्रन्थः । 511 162. घञ्प्रत्ययादिपादः 423 189. डकारोऽन्त्यस्वरादिलोपार्थ: 211 163. घञादिपाद:518, 519, 521/190. तकारागमार्थः 394 164. चकार उक्तसमुच्चयमात्रे 186 /191. तकारो वर्णस्वरूपे 475 165. चकारोऽनुक्तसमुच्चयार्थः 117, 192. तदन्तविधि: 646 /193. तदन्तविशेषण0 377 166. चकारो भिन्नक्रमेऽव0 411 194. तदन्तसुखार्थम् 167. चतुःसूत्री प्रपञ्चा326, 328 195. तद्धितवृत्ति: 343 168. चत्वारि प्रमाणानि 322 196. ताच्छीलिका 283 169. चान्द्रसूत्रम्. 497 197. ताच्छील्यं च स्वभावः । 308 170. चूर्णीकारमतं भाषा0 621 198. ताच्छील्यम् 286, 307 171. चेक्रीयितलुगन्तस्य 104, 199. तात्पर्यम् 324 615, 626 200. तादर्थ्यम् 317, 511 172. चेक्रीयितलुनिवृत्त्यर्थः 124 201. तिनिर्देश: 131 173. चेक्रीयितलोपः 483 |202. तिबनिर्देश: श्रुतिसुखार्थ. 620 174. चेक्रीयितस्य 13 |203. तिग्निर्देशः स्पष्टार्थः 620 175. चेक्रीयितार्थः 13 204. तृजादिनिवृत्त्यर्थम् 414 176. छन्दसि 185, 291, 293/205. त्रयोऽग्नयः 197, 198 __339, 362, 446, 454 |206. त्रिलोचनहदयम् 528 177. छान्दस: 70, 253 /207. त्रिलोचनाशयः 418 178. छान्दसत्वात् 35, 104/208. त्वतल्भ्यां सम्बन्धा0 434 179. छान्दसानां शब्दानामिहानादरात् 209. दण्डकपठितस्य0 110 341 | 210. दण्डको धातुः 31 180. जाति: 305 211. दर्शनमादृतम् 644 181. जातिपक्षाश्रयणम् 16 |212. दुःखबोधम् 251
Page #813
--------------------------------------------------------------------------
________________ 213. दुर्घटम् 214. दूषणम् 553 215. दृष्टान्तः 216. द्रव्यविनिमय: 65, 66, 458 217. द्विविध: संस्कारः शब्दानाम् 166 218. द्विविधो भावः 151, 429 307 247. निर्गलितार्थम् 219. धर्मश्च शास्त्रविहिताचारः 360 248. नीचैर्नामाप्रियमाख्येयम् 220. धातवः 221. धातुग्रहणं वानिवृत्त्यर्थम् 220, 222. धातुपादः 223. धातुर्हि क्रियाभिधायी 224. धात्वर्थः क्रिया 225. धौव्यार्था अकर्मकाः 226. न हि भूमेर्हिसा 227. नत्वार्थः 228. नदाद्यर्थः परिशिष्टम् - 9 775 303 |244. नियमार्थम् 74, 154, 170, 460, 491, 556, 625 413 566 14 249. न्यायः 616 606 | 250 न्याय्यः पक्षः 60, 90, 487 574 225 251. न्यायसिद्धः 480 252. पञ्चविधम् 415 253. पञ्जिकाग्रन्थः 580 254. पञ्जिकासम्प्रदायः संभवति 558 255. पणः 627 | 256. पण्डितपर्यायत्वे 220, 240, 257. पदसंस्कारे 279, 382, 403 258 पदार्थ: निःसन्देहार्थम् 229. 230. निघा वृक्षाः 231. निघाः शालयः 232. नित्यसमास: 233. नित्यार्थम् 234. निपातनबलात् 235. निपातनविधिः 245. निराकाङ्क्षाणि 571 246. निर्गलितार्थ:27, 161, 242, 236. निपातनस्य 237. निपातनात् 238. निपातनात् सिद्धम् 239. नियमः 240. नियमपक्षे 241. नियमश्चतुर्विधः 242. नियमश्चात्र द्विविध: 243. नियमस्त्रिविधः 427 511 162 465 348 454 411 11 526 173, 542 259 par3हार्थः पदार्थेनान्वेति 473 260. परकालविवक्षायाम् 473 | 261. परपक्षे 150 262. परप्रसिद्धिवशात् 623 263. परमतेन 40, 165, 379, 552, 553 232 414 483, 585, 638 175 264. परमात्मा 318 26, 518 88 | 265. परमार्थतः 28 377 122, 346, 478, 497, 516 620 525 360 203 266. परशब्दः 58 267. परमप्तमीपक्षे 84, 85, 314 268. परसूत्रम् 608 328 269. परस्येष्टवाचित्वात् 314 270. परामर्श: 327 271. परार्थः
Page #814
--------------------------------------------------------------------------
________________ 86 776 कातन्त्रव्याकरणम् 272. परिभाषा 306 |299. पूर्वपक्षे 307 273. परिभाषाज्ञापनार्थम् 41 |300. पूर्वोक्तसिद्धान्तः 629 274. परिभाषासूत्रमिदम् 412,413 |301. पृच्छा 275. परिहारः 552, 591, 635 302. प्रकारशब्दः सादृश्ये 283 276. परीप्सा 560 303. प्रकृतिः 283, 284 277. परोक्षार्थम् 611 304. प्रकृतिप्रत्ययौ0 159, 312, 278. परोक्षाशास्त्रम् 341 480 279. पर्याय: क्रमः 456 305. प्रकृतिवदनुकरणं भवति 567 280. पर्युदासः 18, 343, 584, |306. प्रक्रियागौरवम् 75, 181, ___589, 628 267, 655 281 पक्षादयः 600 307. प्रक्रियागौरवम् 267 282. पक्षान्तरे 160 308. प्रतिपत्तिगौरवम् 24, 208 283. पक्षावसर: 490 246, 338, 339, 348, 284. पाठगौरवम् 128, 129,285 / 356, 361 285. पाठविशेषः 595 309. प्रतिपत्तिगौरवनिरासार्थम् 77, 286. पाठसुखार्थः 127, 337 / 143, 251, 599 287. पाठान्तरम् 523, 526, 310. प्रतिपत्तिगौरवात् 176 529, 535, 539, 553, 311. प्रतिपत्तिरियं गरीयसी39, 40, 557, 572, 576, 589, 41, 82, 154, 433, 490, 610, 630 576, 582 288. पाणिनिमते 134 |312. प्रतिपतिलाघवम् 45 289. पाणिनिसूत्रसम्मतत्वात् 29 313. प्रतिपत्तिसुखार्थम् 338 290. पाणिनिसूत्रेण 360 314. प्रतिबन्धकत्वम्, प्रतिषेधार्थ: 291. पीनो वटुर्दिवा न भुङ्क्ते 2 323,523 292. पुंस्त्वं तु स्वभावात्165, 474315. प्रत्यक्षं खल्वपि शास्त्रम् 159 293. पुरोडाश: 87, 88 316. प्रत्ययनियमः 27 294. पूजा ___ 407 317. प्रत्ययलोपलक्षणम् 69, 70 295. पूर्वपक्षः 61, 144, 170, 318. प्रत्यासत्तिसामीप्यम् 453 185, 525 319. प्रत्यासनोपलक्षणम् 453 296. पूर्वपक्षसमाधानम् 630 |320. प्रत्युदाहरणम् 73, 142 297. पूर्वपक्षसिद्धान्तः 572 |321. प्रदीपोच्छेदे hi0 158 298. पूर्वपक्षार्थः 14, 60, 231, 322. प्रपञ्च: 432, 433 460
Page #815
--------------------------------------------------------------------------
________________ 151 परिशिष्टम्-9 777 323. प्रपञ्चः श्रेयान् 336 269, 478 324. प्रपञ्चार्थम् 223, 224,351. भावेऽभिधानात् 552 240, 244, 277, 280,352. भावो हि भवितार0 654 301, 336, 346, 347,353. भाषायां रूढाः 338 404, 423, 424 |354. भाषायाम् 8, 70, 102, 325. प्रपञ्चार्था 299, 326, 328 123, 253, 341, 391, 326. प्रपञ्चार्थाः 150, 151 | 398, 401, 446, 454, 327. प्रमाणम् 30, 38 626 328. प्रयोगानुसारार्थम् 295, 355. भाष्यकारमतम् 29 328, 336 356. भूतपूर्वगति: 77, 78, 167 329. प्रवाहनित्यता |357. भोग: 653 330. प्रसज्यप्रतिषेधः 5 358. मङ्गलार्थम् 3, 656, 657 331. प्रसज्यवृत्तिः 589 359. मण्डपः 85 332. प्रागल्भ्ये ___35 360. मण्डूकगतिः 333. प्राप्तिपूर्वको हि निषेधः 96 361. मण्डूकप्लुतिः 104 334. फलनिरपेक्षा प्रवृत्ति: 242 362. मतान्तरम् 91, 110, 116, 335. फलशून्यम् 560 138, 173, 284, 307, 336. बन्धविशेषाणामियं संज्ञा 551 341, 431, 483, 533 337. बहिरङ्गः 283 363. मतान्तरविवक्षया 286 338. बहिरङ्गः प्रयोगः 159 364. मतान्तरेण 218, 411 339. बहुलार्थः 18, 400 365. मतिः 407 340. बाधकबाधनार्थम् 205 366. मध्यनिवृत्त्यर्थम् 98 341. बाध्यबाधकभावः 370 367. मन्त्रे 292 342. बालप्रलपितम् 89 368. मन्दधियां सुखार्थम् 410,542 343. बालसम्मोहः 330 369. मन्दधियामाविर्भावार्थम् 458 344. बालावबोधार्थो निर्देशः 538 370. मन्दमतिबोधनाय 149 345. बालैः 24 371. मन्दमतिबोधार्थः 25 346. बुद्धि: 407 372. मन्दमतिबोधनार्थम् 10, 104, 347. ब्रह्मप्रकाशनम् 198 - 151, 159, 239, 333 348. ब्रह्मवादिनी 435 373. महाकविनिबन्धप्रयोगः 511 349. ब्राह्मणत्वम् 309 374. मुष्टिः 448 350. भवन्मते 15, 88, 134,375. मुहूर्तः 527
Page #816
--------------------------------------------------------------------------
________________ 283 8 0 89 778 कातन्त्रव्याकरणम् 376. मेत्री 176 |405. लक्षणा 14 377. यण्वभावार्थ: 279 406. लक्ष्यानुरोधार्थम् 378. यत् परार्थ स गुण: 552 407. लाघवम् 379. यथादर्शनान्तरम् 646 /408. लिङ्ग समुदायस्य0 380. यथाभिधानम् 150, 410 /409. लुप्तोपमा 381. यथासङ्घयम् 363 | 410. लोकप्रसिद्धत्वात् 289 382. यदृच्छाशब्दानामन0 411 | 411. लोकप्रसिद्धस्य । 100 383. यागः क्रतुः 199 412. लोकप्रसिद्धि: 525 384. युक्तिः 27, 133 413. लोकप्रसिद्धेषु सज्ञाशब्देषु 411 385. योगरूढम् 427 |414. लोके 44, 109, 151, 386. योगविभाग उत्तरार्थः 96 224, 288, 291, 292, 387. योगविभागः स्पष्टार्थः 384, 305, 624, 655 600, 623, 631 4 15. लोकोपचारात् 338, 549, 388. योगविभागार्थः 464 | 563 389. योगविभागेन 420, 631 416. लौकिकसज्ञा 565 390. रागः 14 | 417. लौकिकी विवक्षा 528, 556 391. रूढः 85, 398, 432 | 418. वक्तव्यपक्षे 524 392. रूढि: 411 /419. वरमक्षराधिक्यं न पुन0 496,581 393. रूढितः 58, 197, 198, 420. वररुचिमतम् 385, 438 421. वर्णमात्रप्रतिपत्त्यर्थः 657 394. रूढितः सिद्धिः 8422. वस्तुक्षति: 25 395. रूढित्वात् 164, 253, 423. वस्तुत: 30, 70, 85, 86, 289, 459, 476, 594 | 89, 169, 176, 179, 396. रूढिवचनम् 237 206, 232, 235, 240, 397. रूढिवशात् 49, 107 286, 304, 323, 416, 398. रूढिव्यवस्था 410 | 426, 507, 512, 523, 399. रूढिशब्दत्वात् 405 541, 5.42, 589 400. रूढिशब्दा: 135, 283, 303/424. वाक्यं पदसमुदाय: ' 597 401. रूढिशब्दाः कृदन्ताः 108 | 425. वाक्यार्थः 160, 416, 454 402. रूढिशब्देष्वपि कश्चित्0 579 |426. वाच्यलिङ्गः 426 403. रूपादि 600 427. वानिवृत्त्यर्थः 453, 623 404. लक्षणम् 279 |428. वाऽसरूपविधि: 381
Page #817
--------------------------------------------------------------------------
________________ 411 45 149 परिशिष्टम्-9 779 429. विचित्रा हि सूत्रस्य कृति: 110, 522 | 458. व्यवत्या जात्या चेकम् 556 430. विधि: 608/459. व्यवस्थितवाधिकारात् 37 431. विपरीतनियम:25, 72, 153 | 460. व्यवस्थितविभाषा 130, 159 432. विप्रतिषेधः 41 219, 605, 651 433. विभक्तिविपरिणाम: 38,144, 351 461. व्याख्यानतो विशेषार्थ0 609 434. विमोहनमाकुलीकरणम् 624 462. व्यावृत्तिः 86, 99, 136 435. विवक्षा 407, 590 /463. व्युत्पत्तिपक्षे 436. विवक्षा गरीयसी 408 |464. व्रतं शास्त्रविहितो नियमः 313, 437. विवक्षातो हि कारकाणि 428 314 438. विवक्षायाम् 269, 372 465. शक्तिः कारकम् 428, 527 439. विवक्षावशात् 41,428, 476 |466. शङ्कानिरासार्थम् 396 440. विवरणलाघवार्थम् 435 | 467. शपथ: 441. विवेकः 370 | 468. शब्दलाघवम् 442. विशेषः परमते 638 | 469. शब्दशक्तिस्वभावात् । 185 443. विशेषणविशेष्यभावस्य0 589 | 470. शब्दो द्विविध. 444. विशेषणार्थ:204, 336, 343, 471. शास्त्रातिदेश: 3, 338, 339 361 | 472. शास्त्रीयसंज्ञा 565 445. विशेषप्रतिपत्त्यर्थम् 554 473. शिल्पं विज्ञानकौशलम् 226 446. विशेषार्थप्रतिपत्तिः 351 | 474. शिष्टप्रयुक्ताः 365 447. विशेष्यविशेषण0 288,290 | 475. शिष्टप्रयोगा: 408 448. विषयसप्तमी 15, 72, 476. शिष्टैः 455 73, 152, 532 |477. शिष्यबोधार्थ: 644 449. विसन्धिः 99 | 478. शिष्यभ्रान्ति: 450. वीप्सा 563 | 479. शीलं स्वभाव: 355,360,361 451. वृत्तमिह छन्दो0 441 | 480. शेषभूता 571 452. वृत्तिग्रन्थः 512 ! 481. श्रुतव्याख्यानम् 556 453. वृत्करणम् 367, 646 |482. श्रुतिसुखार्थः 405 454. वेदानामपि विकारा0 226 483. श्रुतेः 321 455. वेदा नित्या: 226 /484. श्लिषादय: सोपसर्गाः सकर्मका: 456. वैचित्र्यार्थम् 251, 421, 577 454, 458 |485. षडनुबन्धो नदादि0 240 457. व्यक्त्यर्थः 46 /486. षडेव गम्यादयः 413 73
Page #818
--------------------------------------------------------------------------
________________ 780 कातन्त्रव्याकरणम् 487. षष्ठीनिषेधार्थम 208 517. सामान्यार्थम् 518 488. संग्रहपक्षे 524 5 18. सार्वधातुकार्थः 343, 354 489. संज्ञापूर्वकत्वात् 110 519. साहचर्यम् 490. संज्ञाशब्दा ete0 517 520. साहित्यम् 421 491. संज्ञाशब्दा hi0 8521. सिंहावलोकनन्या0 525 492. संज्ञाशब्दोऽयं 597 522. सिद्धान्तः 14, 15, 54, 493. संहिता निरतिशयमा0 353 61, 122, 134, 145, 161, 494. सङ्कलितार्थ: 611 185, 250, 286, 312, 341, 495. सङ्गमनं मैत्री 176 345, 526, 531, 582, 591 496. सन्निपातलक्षण: 13,133 |523. सिद्धान्तदर्शनात् 228 497. समाधि: 571 524. सिद्धान्तविशेष: 547 498. समासविकल्पार्थम् 567 525. सिद्धान्तान्तरम् 73, 512 499. समाहार: 332 526. सिद्धान्ते 607 500. समीपलक्षणा षष्ठी 171 527. सिद्धिपाद: 1, 141 501. समुदाये शक्ति; 3 528. सिद्धे सत्यारम्भो0 100 502.समुच्चयमात्रे 21 31, 39 529. सुखप्रतिपत्त्यर्थः 37, 95,178, 503. सम्पादकीयसमीक्षा 137, 141 183, 213, 458 221, 225, 337, 422, 530. सुखप्रतिपत्यर्थम् 25, 149, 521, 658 165, 232 504. सम्भक्तिश्च मैत्रीकरणम् 173 531. सुखार्थ: 8, 96, 131, 166, 505. सम्मोहः 285, 294, 308, 317, 348, 506. सर्वमनवद्यम् 526 405, 497, 612, 620, 627 507. सर्वसादृश्यार्थम 4532. सुखार्थम् 3, 4, 18, 29, 508. सर्वे गत्यर्था ज्ञानार्थाः 473 41, 42, 47, 48, 50, 509. सर्वे विधयो विक0 97 54, 60, 61, 73, 76, 510. सहभर्तृका गर्भिणी 98, 110, 111, 145, 511. सागरोक्तिः 511 149, 152, 178, 179, 512. साधनायत्तत्वात् क्रियायाः 60 181, 183, 192, 204, 513. साध्यक्षतिः 212, 233, 271, 276, 514. सानिध्यम् 45 324, 331, 354, 360, 515. सामान्यव्यापार: 320 380, 393, 403, 418, 516. सामान्याभिघातार्थः 192 421, 430, 434, 441, 78 231
Page #819
--------------------------------------------------------------------------
________________ परिशिष्टम् - 9 781 458, 518, 519, 527, 546. स्वमते 6, 41, 91. 111, 530. 537, 556, 565, 623 134, 135, 204, 412, 585, 639, 656 420 127 547. स्वरूपग्राहक: को 79 320 43 |548. स्वरूपपरिग्रहार्थम् 483 549. स्वाभाविकमेव शब्दैः 614 |550. स्वाश्रयार्थम् 636 551. हिंसाया जीवोपघात 0 484 552. हृदयम् 21, 89 558 294, 533 250, 251 10 गरीयसी 253 97, 387 27, 228 360 163 533. सुखावबोधार्थः 534. सुखोच्चारणार्थः 535. सूत्रकारभाषितप्रलापात् 536. सूत्रकारमतम् 537. सूत्रे वचनमप्रधानम् 538. सौत्रं धातुम् 539. सौत्रः 540. सौत्रा धातुगणाः 545. सौत्रो धातुः 79 553. हेतुः 194, 554. हेतुविवक्षया 555. हेत्वादिविवक्षा 31, 214, 378, 385 542. सौवीरम् 314 556 हेमाशयः 543. स्त्रीत्वविवक्षा 42 557. हेमोक्तम् 544. स्थितिपक्षे 219 |558. हेमोक्तवचनम् 545. स्पष्टार्थम् 10, 33, 34, 35, 559. हेमोक्तिः 82, 332,333, 390,312
Page #820
--------------------------------------------------------------------------
________________ सांकेतिक शब्द a0 कलाप 0 कात 0 u0 परिशिष्टम् - 10 = साङ्केतिकशब्दविवरणम् पूर्णशब्द कात 0 परि0 kA0dhA0 vyA0 kA0 परि0 kA0vR0 काव्या0 ku0 saM0 chA0 u0 du0 TI0 du0 vR0 dra0 pA0, पाठा0 pu0 परि0 pR0 अष्टाध्यायी (पाणिनीयाष्टाध्यायी या पाणिनीय व्याकरण ) कलापव्याकरणम् (तिब्बतीसंस्थान-सारनाथ से 1988 I0 में प्रकाशित) कातन्त्रोणादिसूत्रम् (तिब्बती संस्थान - सारनाथ से 1992 में प्रकाशित ) कातन्त्रपरिशिष्टम् काशकृत्स्नधातुव्याख्यान कातन्त्र परिभाषा काशिकावृत्ति: काव्यादर्शः कुमारसम्भवमहाकाव्यम् छान्दोग्योपनिषद् दुर्गटीका दुर्गवृत्तिः द्रष्टव्यम् पाठान्तरम् पृष्ठसंख्या 12,33,119,128 516,559 (प्रत्येक सूत्र की समीक्षा में द्र्स्स्त्त्व्य्)| 547 पृष्ठम् 104, 107, 404, 410. 412, 584, 593, 607 121, 489 140 4,13,27,60, 63, 77, 78, 81, 91, 101, 107, 111, 125, 126, 132, 159, 163, 169, 183, 227, 234, 311, 322. 351, 412, 432, 433, 527, 578, 579, 585, 614, 642, 653 67, 70, 159, 312 290 288 140 प्रायः प्रत्येक सूत्र की व्याख्या सभी सूत्रों की व्याख्या 470 इत्यादि । 70, 360, 426 इत्यादि पुरुषोत्तमदेवीयपरिभाषावृत्तिः 235 156, 15.7, 547
Page #821
--------------------------------------------------------------------------
________________ pra0 sa0 भोजपरि0 ma0bhA0 rA0 ta0 vA0 pa0 vi0 pa0 vyA0परि0 परिशिष्टम्-10 783 प्रक्रियासर्वस्वम् 140, 156 भोजदेवीयपरिभाषावृत्तिः 24 महाभाष्यम् 157 राजतरङ्गिणी 140 वाक्यपदीयम् 2, 151, 227, 228, 245 विवरणपञ्जिका अधिकांश सूत्रों की व्याख्या (त्रिलोचनकृता कातन्त्रव्याख्या) व्याडिपरिभाषावृत्तिः 47, 61, 70, 159, 229, 326, 350, 353, 426, 433, 578, 620 शाङ्करभाष्यम् 140 (छान्दोग्योपनिषदः) शिवमहिम्नस्तोत्रम् 348 संस्करणम् 489 समासखण्डम् 156 सीरदेवीयपरिभाषावृत्तिः 60 सूत्रम् 121, 157 स्त्रीप्रत्ययप्रकरणम् 121 (कातन्त्रपरिशिष्टे) हैमपरिभाषावृत्तिः zAM0 bhA0 zi0ma0sto0 saM0 sa0खं0 सीर0परि0 स्त्री-pra0 hai0 परि0 79
Page #822
--------------------------------------------------------------------------
Page #823
--------------------------------------------------------------------------
Page #824
--------------------------------------------------------------------------
________________ अस्कृत-विक निन्द-सं वद्यालय उतम मेगा गोपाय