________________
६५८
कातन्त्रव्याकरणम् विशेष वचन १. वृद्धिग्रहणं मङ्गलार्थम् (दु०वृ०)। २. अवर्णादिति पञ्चमीनिर्देशो वर्णमात्रप्रतिपन्यर्थः (वि०प०)। ३. वृत्तौ मङ्गलार्थमिति सापक्षत्वेऽपि समास इति बोध्यम् (क० त० )। [रूपसिद्धि]
१-१०. शौः, शावौ, शावः। शव्- ऊट -क्विप्-सि, ओ, जस्। धौत:, धौतवान्। धावु-ऊट-क्त, क्तवन्तु-सि। ऊतिः। अव्- ऊट +क्ति-सि। पटौतिः। पट - ऊति-सि। जनौः,जनावौ, जनावः। जन अव्- ऊट+क्विप्-सि, औ, जस्। ‘शत्-धाव्-अव्' धातुओं से 'क्विप्-क्त-क्तवन्तु-क्ति' प्रत्यय, वकार को ऊट, प्रकृत सूत्र से वृद्धि तथा विभक्तिकार्य।।१४०१।।
।।इति सम्पादकीयसमीक्षायां चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वाप्रत्ययादिपादः समाप्तः।।
समाप्तश्चतुर्थोऽध्यायः, ग्रन्थश्चापि समाप्तः।
स्वीकृतयोजनानुसारं प्रकाशितकातन्त्रव्याकरणस्य परिचयः भागः खण्डम् प्रकरणम्
पृ० सं० मूल्यम् प्रकाशनसमय: प्रथमः | सन्धिप्रकरणम् |४५० रु० ३५०/- १९९७ ई० द्वितीय: प्रथमम् षड्लिङ्गप्रकरणम् ६२५ रु० ५००/- १९९८ ई० द्वितीयः द्वितीयम् कारक-समास- |८०० रु० ६००/- | १९९९ ई०
तद्धितप्रकरणानि तृतीयः | प्रथमम् आख्यातस्य त्रयः पादाः |५६० रु० ४८०/- २००० ई० तृतीयः द्वितीयम् | आख्यातस्य पञ्च पादा: |६५८ रु० ५००/- | २००३ ई० चतुर्थः (प्रकाश्य | कृत्प्रकरणम्
८१९
२००५ ई० मान:) योगः
३९१२ रु०२४३०/-(५ खण्डों का)