________________
परिशिष्टम् - १= सूत्रपाठः
चतुर्थाध्याये प्रथमः सिद्धिपादः
(कृत्प्रकरणम् , वररुचिप्रणीतानि सूत्राणि) सिद्धिरिज्वद् ज्णानुबन्धे। हन्तेस्त:। न सेटोऽमन्नस्यावमिकमिचमाम् । प्रत्ययलुकां चानाम् । सार्वधातुकवच्छे । डे न गुण:। के यण्वच्च योक्तवर्जम् । जागु: कृत्यशन्तृढ्यो: । गुणी क्त्वा सेडरुदादिक्षुधकुशक्लिशगुधमृडमृदवदवसग्रहाम् । स्कन्दस्यन्दोः क्त्वा । व्यञ्जनादेर्युपधस्यावो वा'। तृषिमृषिकृशिवञ्चिलुङ्ग्यतां च । थफान्तानां चानुषङ्गिणाम् जान्तनशामनिटाम्। शीफूधृषिक्ष्विदिस्विदिमिदां निष्ठा सेट"। मृषः क्षमायाम्। भावादिकर्मणोर्वोदुपधात् । ह्लादो ह्रस्व: । छादेर्पस्मन्-बन्-क्विप्सु। दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे । नामिनोऽम् प्रत्ययवच्कस्वरस्य। ह्रस्वादेरुषोर्मोऽन्त:२२। सत्यागदास्तूनां कारे । गिलेऽगिलस्य । उपसर्गादसुदुभ्या॑ भे: प्राग् भात् खल्घओ:"। आङ यि" । उपात् प्रशंसायाम् । वा कृति रात्रे:! पुरंदरवाचंयमसर्वसहद्विषतपाश्च । धातोप्तोऽन्त: पानुबन्धे । ओदौद्भ्यां कृद् यः स्वरवत् । जिक्ष्योः शक्ये । क्रीअस्तदर्थे । वेर्लोपोऽपृक्तस्य। य्वोर्व्यञ्जनेऽये। निष्ठेटीन:। नाल्विषावाय्यान्तेत्नुषु । लघुपूर्वोऽय् यपि। मीनात्यादिदादीनामा:३९ । क्षेर्दीर्घः । निष्ठायां च । स्फायः स्फी:४२) प्याय: पी: स्वाङ्गे । शृतं पाके। प्रस्त्यः सम्प्रसारणम् । द्रवघनस्पर्शयो: श्य: । प्रतेश्च । वाऽभ्यवाभ्याम् न वेज्योर्यपि । व्यश्च । सम्परिभ्यां वा । तद् दीर्घमन्त्यम् । व: क्वौ ३। ध्याप्यो:५४। पञ्चमोपधाया धुटि चागुणे । छ्वोः शूटौ पञ्चमे च। श्रिव्यविमविज्वरित्वरामुपधया५७। राल्लोप्यौ। वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चात:५९। यपि च । वा म:६६। न तिकि दीर्घश्च६२; उन्देर्मनि३। घजीन्धे:६४। स्यदो जवे । रन्जे वकरणयो:६६। वुष् -घिनिणोश्च६७। बृंहे: स्वरेऽनिटि वा। यममनतनगमां क्वौ९। विड्वनोरा | धुटि खनिसनिजनाम् ७। ये वा। सनस्तिकि वा। स्फुरिस्फुल्योर्घञ्योत:४। इज्जहाते: क्त्वि५। यतिस्यतिमास्थां त्यगुणे! वा छाशोः । दधातेर्हिः। चरफलोरुदस्य। दद् दोऽध: । स्वरादुपसर्गात् त:। यपि चादो जग्धि: । घञलोर्घस्नु:८३। क्तक्तवन्तू निष्ठा ।
सूत्रसंख्या-८५५+८४९३९.