________________
कातन्त्रव्याकरणम्
द्वितीयः पादः
भुवः २१ । हनस्त च वृदृजुषीणशासुस्तुगुहां व्यप्।
धातोः । सप्तम्युक्तमुपपदम् । तत् प्राङ् नाम चेत् । तस्य तेन समासः । नाव्ययेनानमा'। तृतीयादीनां वा । कृत् । वाऽसरूपोऽस्त्रियाम् । तव्यानीयौ | स्वराद् यः"। शकिसहिपवर्गान्ताच्च । आत्खनोरिच्च" । यमिभदिगदां त्वनुपसर्गेः । चरेराङि चागुरौ १४ । पण्यार्या विक्रेयगर्ह्यानिरोधेषु'" । वह्यं करणे । अर्यः स्वामिवैश्ययोः१५। उपसर्या काल्या प्रजने । अजर्यं संगते च । नाम्नि वदः क्यप् च। भावे ऋदुपधाच्चाक्लृपिचृते:२४। भृञोऽसंज्ञायाम् २५ । ग्रहोऽभिप्रतिभ्यां वा । पदपक्ष्ययोश्च । वौ नीपूञ्भ्यां कल्कमुञ्जयो : “ । कृवृषिमृजां वा । सूर्यरुच्याव्यथ्याः कर्तरि । भिद्योद्ध्यौ नदे३१ । पुष्यसिध्यौ नक्षत्रे ? | युग्यं पत्रे ! कृष्टपच्यकुप्ये संज्ञायाम्। ऋवर्णव्यञ्जनान्ताद् घ्यण्"। आसुयुवपिलपित्रपिदभिचमां च । उवर्णादावश्यके । पाधोर्मानसामिधेन्योः ३८ | प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् ३१ । संचिकुण्डपः क्रतौ। राजसूयश्च । सांनाय्यनिकाय हविर्निवासयोः। परिचाय्योपचाय्यावग्नौ४३। चित्याग्निचित्ये च ४ । अमावस्या वा । ते कृत्या: ४६ । वुण्तृचौ । अच् पचादिभ्यश्च*“। नन्द्यादेर्युः । ग्रहादेर्णिन् " " । नाम्युपधप्रीकृगृज्ञां कः " " । उपसर्गे त्वातो ड:‘। धेदृशिपाघ्राध्मः शः ५३॥ साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पविन्दां त्वनुपसर्गे । वा ज्वलादिदुनीभुवो णः । समाङोः स्रुवः ५६ । अवे हसोः । दिहिलिहिश्लिषिश्वसिव्यध्यतीण्श्यातां च । ग्रहेर्वा । गेहे त्वक्" । शिल्पिनि वुष् । गस्थक:६२। ण्युट् च६३। हः कालव्रीह्योः ६४ । आशिष्यकः ६५ । पुस्रुसृत्वां साधुकारिणि ६६ ॥ सूत्रसंख्या- ९३९+६६=१००५
此
६६०
तृतीयः पादः
।
गष्टक् ।
अर्हश्च ।
कर्मण्यण्'। ह्वावामश्च'। शीलिकामिभक्ष्याचरिभ्यो णः । अतोऽनुपसर्गात् कः । नाम्नि स्थश्च । तुन्दशोकयोः परिगृजापनुदोः । प्रे दाज्ञः । समि ख्यः सुरासीध्वोः पिबतेः । हृञोऽज् वयोऽनुद्यमनयोः ११ । आङि ताच्छील्ये । धृञः प्रहरणे चादण्ड सूत्रयोः १४ । धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु स्तम्बकर्णयो रमिजपो : १६ । शंपूर्वेभ्यः सञ्ज्ञायाम् । शीङोऽधिकरणे च । पुरोऽग्रतोऽग्रेषु सर्ते: । पूवें कर्तरि २९ । कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोकतदाद्याद्यन्तानन्तकारबहुबाह्वहर्दिवाविभानिशाप्रभा
२०
कलहगाथावैरचाटुसूत्रमन्त्रपदेषु २२ । भाचित्रकर्तृनान्दीकिंलिपिलिबिबलिभक्तिक्षेत्रजङ्घाधनुररु: संख्यासु
च२। भृतौ
१५
ग्रहेर्वा " ।
चरेष्टः १९ ।