________________
परिशिष्टम्-१
६६१ कर्मशब्दे२४! इ: स्तम्वशकृतो:२५। हरतेदृतिनाथयोः पशौ। फलेमलरज:सु ग्रहे: । देववातयोरापे:२८ आत्मोदरकुक्षिषु भृञः खि:२९। एजे: खश् । शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेट:३१॥ नाडीकरमुष्टिपाणिनासिकासु ध्मश्च । विध्वरुस्तिलेषु तुद:३३। असूर्योग्रयोदृश:३४। ललाटे तप:३५। मितनखपरिमाणेषु पच:२६ । कूल उद्रुजोदवहो:२७। वहंलिहाभ्रंलिहपरंतपेरंमदाश्च वदेः खः प्रियवशयो:३९॥ सर्वकूलाभ्रकरीषेषु कष:। भयर्तिमेघेषु कृञः। क्षेमप्रियमद्रेष्वण च । भावकरणयोस्त्वाशिते भुव:३। नाम्नि तृभृवृजिधारितपिदमिसहां संज्ञायाम् ४४। गमश्च५। उरोविहायसोरुरविहौ च । डोऽसंज्ञायामपि । विहङ्गतुरङ्गभुजङ्गाश्च। अन्यतोऽपि च । हन्तेः कर्मण्याशीर्गत्यो:५०। अपात् क्लेशतमसो:५१। कुमारशीर्षयोर्णिन् २। टग् लक्षणे जायापत्यो:५३। अमनुष्यकर्तृकेऽपि च । हस्तिबाहुकपाटेषु शक्तौ५। पाणिघताडघौ शिल्पिनि६। नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृञः ख्युट करणे। भुव: ख्रिष्णुखुको कर्तरि | भजो विण् । सहश्छन्छसि । वहश्च । अनसि डश्च६२। दुहः को घश्च। विट क्रमिगमिखनिसनिजनाम्। मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो विण ६५ आतो मन्क्वनिब्वनिविच:६६। अन्येभ्योऽपि दृश्यन्ते। क्विप् च। वहे पञ्चम्यां भ्रंशे:६९। स्पृशोऽनुदके। अदोऽनने । क्रव्ये च। ऋत्विग्दधृक्स्रग्दिगुष्णिहश्च। सत्सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजामुपसर्गेऽपि। कर्मण्युपमाने त्यदादौ दृशष्टक्सको च। नाम्न्यजातौ णिनिस्ताच्छील्ये ६| कर्तर्युपमाने | व्रताभीक्ष्ण्ययोश्च | मनः पुंवच्चात्र। खश्चात्मने करणेऽतीते यज:। कर्मणि हन: कुत्सायाम्। क्विब् ब्रह्मभ्रूणवृत्रेषु। कृञः सुपुण्यपापकर्ममन्त्रपदेषु। सोमे सुञ:५। चेरग्नौ । विक्रिय इन् कुत्सायाम्। दृशेः क्वनिप् ८१ सहराज्ञोर्युध:९। कृञश्च । सप्तमीपञ्चम्यन्ते जनेर्ड:११। अन्यत्रापि च। निष्ठा३। ङ्वनिप् सुयजो:१४। जीर्यतेरन्तुंन्५।
सूत्रसंख्या-१००५+९५=११००
चतुर्थः पादः क्वन्सुकानौ परोक्षावच्च। वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयो:। लक्षणहेत्वोः क्रियायाः। वेत्तेः शन्तुर्वन्सुः । आनोऽत्रात्मने। ई तस्यास:। आन्मोन्त आने"। पूड्यजोः शानङ् । शक्तिवयस्ताच्छील्ये। इधारिभ्यां शन्तृङकृच्छ्रे । द्विषः शत्रौ। सुजओ यज्ञसंयोगे१२। अर्हः प्रशंसायाम्। तच्छीलतद्धर्मतत्साधुकारिष्वा क्वे:४। तृन्। भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रपेनामिष्णुच्६।