________________
६६२
ग्लाम्लास्थाक्षिपचिपरिमृज
मेदिपतिपचामुदि । जिभुवाः स्नुक । क्रुः । शमामष्टानां
सिगृधिक्षिप
घिनिण् । युजभजभुजद्विषद्रुहद्रुहच ं। समिसृजिपृचिज्वग्विम्
दुषाङ्क्रीडत्यजानुरुधायमाङ्यसरन्जाभ्याहनां विचकत्थश्रन्भुकषलषाम् ं ं। प्रे द्रुमथवदवसलपाम् । पर्गे सदहो: । क्षिपरटवदवादिदेविभ्यां त्रुण् च निन्दहिंसक्लिशखादानेकस्वरविनाशिव्या भाषासूयां वृञः । देविकुशीचोप कुधिमण्डिचलिशब्दार्थेभ्यो युः। रुचादेश्च व्यञ्जनादः । जुचंक्रम्यदंद्रम्यमृगृधिज्वलशुचलषपतपदाम् । न यान्तसूद्रदीपदीक्षाम् । शुक्रमगमहनदृषभृस्थालषपतपदामुकञ् । वृङ्भिक्षिलुण्टिजल्पिकुट्टां षाकः । प्रे जुसुवोरिन्। जीणदृञ्जिविश्रिपरिभूवमाभ्यमाव्यथां च दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य आलुः । शदिसदिधंड्दासिभ्यो रु ३९ । स्रदिघसां मरकु । मिदिभासिभन्जां घुरः । । छिदिभिदिविदां कुरः। जागुरूकः' | चेक्रीयितान्तानां यजिजपिदंशिवदाम् । तन्य लुगचि । ततो यातेवर: । कसिपिसिभासीशस्थाप्रमदां च । सृजीणनशां क्वप् । गमस्त च । दीपिकम्प्यजसिहिंसिकमिम्मिनमां रः । सनन्ताशंसिभिक्षामुः । विन्द्रिच्छू च ं। आदृवणोंपधालोपिनां कि च । तृषिधृषिस्वपां नजिङ् "। शृवन्द्यांरारुः । भियो
T
लुकौ च' । क्विव् भ्राजिपृधुर्वीभासाम् । द्युतिगमोद्वे च । भुवो डुर्विशंप्रेषु । कर्मणि धेट: ट्रन् ६' । नीदापशमुयुयुजस्तुतुदसिसिचमिहपतदंशनहां करणेः। हलसूकरयोः पुवः । अर्तिलूधूसूरखनिसहिचरिभ्य इत्रन् । पुवः संज्ञायाम् ६. ऋषिदेवतयोः कर्तरि । ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः । उणादयो भूतेऽपि । भविष्यति गम्यादय:‘“। वुणतुमा क्रियायां क्रियार्थायाम् । भाववाचिनश्च । कर्मणि चाण्" । शन्त्रानो स्यसंहितौ शेषे च ।
सूत्रसंख्या ११००+७२ = ११७२
कातन्त्रव्याकरणम्
वां
3%
पञ्चमः पादः
चायज्ञे ।
यज्ञे समि
पदरुजविशस्पृशोचां घञ् । सृ स्थिरव्याध्योः । भावे । अकर्तरि च कारके संज्ञायाम्‘। सर्वस्मात् परिमाणे । इङाभ्यां च । उपसर्गे रुवः । समि दुवः । युद्रुवोरु दि चः। श्रिनीभूभ्योऽनुपसर्गे । क्षुश्रुभ्यां वौ । स्त्रश्च प्रथनेऽशब्दे । प्रे छन्दोनाम्नि च । प्रे दुस्तुश्रुवः । नियोऽवोदो: । निरभ्योः पूल्वोः । स्तुव: । उन्नयोर्गिरः १९ । किरो धान्ये । नौ वृञः । उदि श्रिपुवोः । ग्रहश्च । अवन्योराक्रोशे । प्रे लिप्सायाम् । समि मुष्टौ । परौ यज्ञे । वावे वर्षप्रतिबन्धे। प्रे रश्मौ । वणिजां च । वृणोतेराच्छादने " । आङि रुप्लुवोः ३२ । परौ भुवोऽवज्ञाने । चेस्तु हस्तादाने प शरीरनिवासयोः कश्चादेः । संघे चानौत्तरायें।