________________
परिशिष्टम्-१ परिन्योर्नीणो ताभ्रेषयोः। व्युपयोः शेतेः पर्याये। अभिविधौ भाव इनु । कर्मव्यतीहारे णच् स्त्रियाम् । स्वरवृदृगमिग्रहामल्। उपसर्गेऽदे:४२। नौ ण च । मदे: 'प्रसमोहर्षे। व्यधजपोश्चानुपसर्गे ५। स्वनहसोर्वा ६। यमः संन्युपविषु च। नौ गदनदपठस्वनाम् । क्वणो वीणायां च। पणः परिमाणे नित्यम् । समुदोरज: पशष५१। ग्लहोऽक्षेष २१ सर्ते: प्रजने । हो हश्चाभ्युपनिविषु च। आङि युद्धे। भावेऽनुपसर्गस्य । हन्तेर्वधिश्च५७। मूर्ती घनिश्च८। प्राद् गृहैकदेशे घञ् च९। अन्तर्घनोद्घनौ देशात्याधानयो:६०। करणेऽयोविद्रष्१। परौ ड:६२। नौ निमिते ६३। समुदोर्गणप्रशंसयो:६४। उपात् क आश्रये। स्तम्बेऽच्च। ट्वनुबन्धादथुः६७। ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते८१ याचिविछिप्रछियजिस्वपिरक्षियतां न६९। उपसर्गे दः कि:। कर्मण्यधिकरणे च। स्त्रियां क्ति:२। सातिहेतियूतिजूतयश्च। भावे पचिगापास्थाभ्य:४। व्रजयजोः क्यप्५। समजासनिसदनिपतिशीसुविद्यटिचरिमनिभृजिणां संज्ञायाम्। कृञः श च सर्तेर्यश्च । इच्छा। शंसिप्रत्ययाद:°| गुरोश्च निष्ठा सेट:८॥ षानुबन्धभिदादिभ्यस्त्वङ्। भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च ३। आतश्चोपसगे। ईषिश्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो यु:५। कीर्तीषो: क्तिश्च६। रोगाख्यायां वुञ्। संज्ञायां च। पर्यायाहर्णेषु च । प्रश्नाख्यानयोरिञ् च वा। नञ्यन्याक्रोशे १। कृत्ययुटोऽन्यत्रापि च । नपुंसके भावे क्त:९३। युट् च ९४। करणाधिकरणयोश्च५। पुंसि संज्ञायां घ:९६ । गोचरसंचरवहव्रजव्यजक्रमापणनिगमाश्च। अवे तृस्त्रोर्घञ्९८१ व्यञ्जनाच्च। उदकोऽनुदके००। जालमानाय: १०१। ईषदःसप कृच्छ्राकृच्छ्रार्थेषु खल्१०। कर्तृकर्मणोश्च भूकत्रो: १०३। आद्भ्यो य्वदरिद्राते: १०४। शासुयुधिदृशिधृषिमृषां वा०५। इच्छार्थेष्वेककर्तृकेषु तुम्०६| कालसमयवेलाशक्त्यर्थेषु च। अर्हतौ तृच्०। शकि च कृत्या:१०९। प्रैष्यातिसर्गप्राप्तकालेषु ११ ॥ आवश्यकाधमर्णयोर्णिन् १९| तिक्कृतौ संज्ञायामाशिषि १२। धातुसम्बन्धे प्रत्यया: ११३ ।
सूत्रसंख्या-११७२+११३=१२८५
षष्ठः पादः अलंखल्वोः प्रतिषेधयोः क्त्वा वा'। मेङः। एककर्तृकयोः पूर्वकाले। परावरयोगे च। णम् चाभीक्ष्ण्ये द्विश्च पदम्। विभाषाग्रेप्रथमपूर्वेषु। कर्मण्याक्रोशे कृञः खमिञ्। स्वादौ च । अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् । यथातथयोरसूयाप्रतिवचने'०। दृशो णम् साकल्ये ११। यावति विन्दजीवो:१२। चर्मोदरयोः पूरे:१३। वर्षप्रमाण ऊलोपश्च वा। चेलार्थे नोपे:१५। निमूलसमूलयोः कष:१६। शुष्कचूर्णरूक्षेषु पिष:१७। जीवे ग्रह:१८॥ अकृते कृञ:१९। समूले हन्ते:२०। करणे। हस्तार्थे ग्रहवर्तिवृताम्२२। स्वार्थे पुष:२३ । स्नेहने पिष:२४ । बन्धोऽधिकरणे२५| संज्ञायां च२६। कोर्जीवपुरुषयोर्नशिवहिभ्याम् ।